Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 2
    • 2
Previous - Next

Click here to hide the links to concordance

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {1/13}              iha kasmāt na bhavati : grāmārdhaḥ , nagarārdhaḥ iti .

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {2/13}       ardhaśabdasya napuṃsakaliṅgasya idam grahaṇam puṃliṅgaḥ ca ayam ardhaśabdaḥ .

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {3/13}       kva punaḥ ayam napuṃsakaliṅgaḥ kva puṃliṅgaḥ .

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {4/13}       samapravibhāge napuṃsakaliṅgaḥ , avayavavācī puṃliṅgaḥ .

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {5/13}       iha kasmāt na bhavati : ardham pippalīnām iti .

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {6/13}       na bhavati ardhapippalyaḥ iti .

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {7/13}       bhavati yadā khaṇḍasamuccayaḥ : ardhapippalī ca ardhapippalī ca ardhapippalī ca ardhapippalyaḥ iti .

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {8/13}       yada tu etat vākyam bhavati ardham pippalīnām iti tadā na bhavitavyam .

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {9/13}       tadā kasmāt na bhavati .

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {10/13}    ekādkhikaraṇe iti vartate .

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {11/13}    na tarhi idānīm idam bhavati : ardharāśiḥ iti .

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {12/13}    bhavati .

(2.2.2) P. I.407.2 - 9  R II.655 - 656 {13/13}    ekam etat adhikaraṇam yaḥ asau rāśiḥ nāma .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {1/64}       anyatarasyāṅgrahaṇam kimartham .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {2/64}       anyatarasyām samāsaḥ yathā syāt .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {3/64}       samāsena mukte vākyam api yathā syāt .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {4/64}       dvitīyam bhikṣāyāḥ iti .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {5/64}       na etat asti prayojanam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {6/64}       prakṛtā mahāvibhāṣā .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {7/64}       tayā vākyam api bhaviṣyati .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {8/64}       idam tarhi prayojanam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {9/64}       ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ api yathā syāt .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {10/64}     bhikṣādvitīyam iti .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {11/64}     etat api na asti prayojanam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {12/64}     ayam api vibhāṣā ṣaṣṭhīsamāsaḥ api .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {13/64}     tau ubhau vacanāt bhaviṣyataḥ .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {14/64}     ataḥ uttaram paṭhati .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {15/64}     <V>dvitīyādīnām vibhāṣāprakaraṇe vibhāṣāvacanam jñāpakam avayavavidhāne sāmānyavidhānābhāvasya</V> .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {16/64}     dvitīyādīnām vibhāṣāprakaraṇe vibhāṣāvacanam kriyate jñāpārtham .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {17/64}     kim jñāpyate .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {18/64}     etat jñāpayati ācāryaḥ .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {19/64}     avayavavidhau sāmānyavidhiḥ na bhavati iti .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {20/64}     kim etasya jñāpane prayojanam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {21/64}     bhinatti chinatti .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {22/64}     śnami kṛte śap na bhavati .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {23/64}     na etat asti prayojanam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {24/64}     śabādeśāḥ śyanādayaḥ kariṣyante .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {25/64}     tat tarhi śapaḥ grahaṇam kartavyam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {26/64}     na kartavyam .prakṛtam anuvartate .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {27/64}     kva prakṛtam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {28/64}     kartari śap iti .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {29/64}     tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {30/64}     rudhādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣthīm prakalpayiṣyati tasmāt iti uttarasya iti .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {31/64}     pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {32/64}     na ayam pratyayavidhiḥ .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {33/64}     vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {34/64}     evam tarhi jñāpayati ācāryaḥ yatra utsargāpavādam vibhāṣā tatra apavādena mukte utsargaḥ na bhavati iti .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {35/64}     kim etasya jñāpane prayojanam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {36/64}     dikpūrvapadāt ṅīp .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {37/64}     prāṅmukhī prāṅmukhā pratyaṅmukhī pratyaṅmukhā .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {38/64}     ṅīpa mukte ṅīṣ na bhavati .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {39/64}     na etat asti prayojanam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {40/64}     vakṣyati etat .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {41/64}     dikpūrvapadāt ṅīṣaḥ anudāttatvam ṅībvidhāne hi anyatra api ṅīṣviṣayāt ṅīpprasaṅgaḥ iti .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {42/64}     idam tarhi prayojanam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {43/64}     ardhapippalī ardhakośātakī .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {44/64}     ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {45/64}     unmattagaṅgam lohitagaṅgam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {46/64}     avyayībhāvena mukte bahuvrīhiḥ na bhavati .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {47/64}     dākṣiḥ plākṣiḥ .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {48/64}     iñā mukte aṇ na bhavati .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {49/64}     yadi etat jñāpyate upagoḥ apatyam aupagavaḥ .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {50/64}     taddhitena mukte upagvapatyam iti na sidhyati .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {51/64}     asti atra viśeṣaḥ .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {52/64}     dve hi atra vibhāṣā .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {53/64}            daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyaḥ anyatarasyām iti samarthānām prathamāt iti ca .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {54/64}     tatra ekaya vṛttiḥ bhaviṣyati aparaya vṛttiviṣaye vibhāṣapavādaḥ .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {55/64}     kriyamāṇe api vai anyatarasyāṅgrahaṇe ṣaṣṭhīsamāsaḥ na prāpnoti .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {56/64}     kim kāraṇam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {57/64}     pūraṇena iti pratiṣedhāt .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {58/64}     na etat pūraṇāntam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {59/64}     anā etat paryavapannam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {60/64}     etat api pūraṇāntam eva .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {61/64}     katha. pūraṇam nāma arthaḥ tam āha tīyaśabdaḥ .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {62/64}     ataḥ pūraṇam .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {63/64}     yaḥ asau pūraṇāntāt svārthe bhāge an saḥ api pūraṇam eva .

(2.2.3) P I.407.11 - 408.20  R II.657 - 660 {64/64}     evam tarhi anyatarasyāṅgrahaṇasāmarthyāt ṣaṣṭhīsamāsaḥ api bhaviṣyati .

(2.2.4) P I.408.22 - 409.4  R II.660 {1/20}        kimarthaḥ cakāraḥ .

(2.2.4) P I.408.22 - 409.4  R II.660 {2/20}        anukaraṣaṇārthaḥ .

(2.2.4) P I.408.22 - 409.4  R II.660 {3/20}        anyatarasyām iti etat anukṛṣyate .

(2.2.4) P I.408.22 - 409.4  R II.660 {4/20}        kim prayojanam .

(2.2.4) P I.408.22 - 409.4  R II.660 {5/20}        anyatarasyām samāsaḥ yathā syāt .

(2.2.4) P I.408.22 - 409.4  R II.660 {6/20}        samāsena mukte vākyam api yatha syāt .

(2.2.4) P I.408.22 - 409.4  R II.660 {7/20}        jīvikām prāptaḥ iti .

(2.2.4) P I.408.22 - 409.4  R II.660 {8/20}        na etat asti prayojanam .

(2.2.4) P I.408.22 - 409.4  R II.660 {9/20}        prakṛtā mahāvibhāṣā .

(2.2.4) P I.408.22 - 409.4  R II.660 {10/20}     tayā vākyam bhaviṣyati .

(2.2.4) P I.408.22 - 409.4  R II.660 {11/20}     idam tarhi prayojanam .

(2.2.4) P I.408.22 - 409.4  R II.660 {12/20}     dvitīyāsamāsaḥ api yatha syāt .

(2.2.4) P I.408.22 - 409.4  R II.660 {13/20}     jīvikāprāptaḥ iti .

(2.2.4) P I.408.22 - 409.4  R II.660 {14/20}     etat api na asti prayojanam. ayam api ucyate dvitīyāsamāsaḥ api .

(2.2.4) P I.408.22 - 409.4  R II.660 {15/20}     tat ubhayam vacanāt bhaviṣyati .

(2.2.4) P I.408.22 - 409.4  R II.660 {16/20}     evam tarhi na ayam anukarṣaṇārthaḥ cakāraḥ .

(2.2.4) P I.408.22 - 409.4  R II.660 {17/20}     kim tarhi .

(2.2.4) P I.408.22 - 409.4  R II.660 {18/20}     atvam anena vidhīyate .

(2.2.4) P I.408.22 - 409.4  R II.660 {19/20}     prāptāpanne dvitīyāntena saha samasyete atvam ca bhavati prāptapannayoḥ iti .

(2.2.4) P I.408.22 - 409.4  R II.660 {20/20}     prāptā jīvikām prāptajīvikā āpannā jīvikām āpannajivikā .

(2.2.5.1). P I.409.6 - 12  R II.661 - 662 {1/12} kimpradhānaḥ ayam samāsaḥ .

(2.2.5.1). P I.409.6 - 12  R II.661 - 662 {2/12} uttarapadārthapradhānaḥ .

(2.2.5.1). P I.409.6 - 12  R II.661 - 662 {3/12} yadi uttarapadārthapradhānaḥ sadharmaṇā anena anyaiḥ uttarapadārthapradhānaiḥ bhavitavyam .

(2.2.5.1). P I.409.6 - 12  R II.661 - 662 {4/12} anyeṣu ca uttarapadārthapradhāneṣu eva asau antarvartinī vibhaktiḥ tasyāḥ samāse api śravaṇam bhavati : rājñaḥ puruṣaḥ rājapuruṣaḥ iti .

(2.2.5.1). P I.409.6 - 12  R II.661 - 662 {5/12} iha punaḥ vākye ṣaṣṭhī samāse prathamā .

(2.2.5.1). P I.409.6 - 12  R II.661 - 662 {6/12} kena etat evam bhavati .

(2.2.5.1). P I.409.6 - 12  R II.661 - 662 {7/12} yaḥ asau māsajātayoḥ abhisambandhaḥ saḥ samāse nivartate .

(2.2.5.1). P I.409.6 - 12  R II.661 - 662 {8/12} abhihitaḥ saḥ arthaḥ antarbhūtaḥ prātipadikārthaḥ sampannaḥ .

(2.2.5.1). P I.409.6 - 12  R II.661 - 662 {9/12} tatra prātipadikārthe prathamā iti prathamā bhavati .

(2.2.5.1). P I.409.6 - 12  R II.661 - 662 {10/12}           na tarhi idānīm idam bhavati : māsajātasya iti .

(2.2.5.1). P I.409.6 - 12  R II.661 - 662 {11/12}           bhavati .

(2.2.5.1). P I.409.6 - 12  R II.661 - 662 {12/12}           bāhyam artham apekṣya ṣaṣṭhī .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {1/36}     <V>kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ</V> .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {2/36}     kālasya yena samāsaḥ saḥ aparimāṇī .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {3/36}     tasya aparimāṇitvāt anirdeśaḥ .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {4/36}     agamakaḥ nirdeśaḥ anirdeśaḥ .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {5/36}     na hi jātasya māsaḥ parimāṇam .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {6/36}     kasya tarhi .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {7/36}     triṃśadrātrasya .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {8/36}     tat yathā .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {9/36}     droṇaḥ badarāṇām devadattasya iti .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {10/36}   na devadattasya droṇaḥ parimāṇam .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {11/36}   kasya tarhi .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {12/36}   badarāṇām .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {13/36}   <V>siddham tu kālaparimāṇam yasya sa kālaḥ tena</V> .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {14/36}   siddham etat .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {15/36}   katham .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {16/36}   kālaparimāṇam yasya sa kālaḥ tena samasyate iti vaktavyam .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {17/36}   sidhyati .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {18/36}   sūtram tarhi bhidyate .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {19/36}   yathānyāsam eva astu .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {20/36}   nanu ca uktam kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ iti .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {21/36}   kam punaḥ kālam matvā bhavān āha kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ iti .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {22/36}   yena mūrtīnām upacayāḥ ca apacayāḥ ca lakṣyante tam kālam āhuḥ .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {23/36}   tasya eva kayā cit kriyayā yuktasya ahaḥ iti ca bhavati rātriḥ iti ca .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {24/36}   kayā kriyayā .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {25/36}   ādityagatyā .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {26/36}   tayā eva asakṛt āvṛttayā māsaḥ iti bhavati saṃvatsaraḥ iti ca .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {27/36}   yadi evam jātasya māsaḥ parimāṇam .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {28/36}   <V>ekavacanadvigoḥ ca upasaṅkhyānam </V>. ekavacanāntānām iti vaktavyam .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {29/36}   iha bhūt .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {30/36}   māsau jātasya  māsāḥ jātasya iti .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {31/36}   dvigoḥ ca iti vaktavyam iha api yathā syāt : dvimāsajātaḥ , trimāsajātaḥ .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {32/36}   uktam .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {33/36}   kim uktam .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {34/36}   ekavacane tāvat uktam anabhidhānāt iti .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {35/36}   dvigoḥ kim uktam .

(2.2.5.2). P I.409.13 - 410.6  R II.662 - 666 {36/36}   uttarapadena parimāṇina dvigoḥ samāsavacanam iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {1/93}        kimpradhānaḥ ayam samāsaḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {2/93}        uttarapadārthapradhānaḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {3/93}        yadi uttarapadārthapradhānaḥ abrāhmaṇam ānaya iti ukte brāhmaṇamātrasya ānayanam prāpnoti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {4/93}        anyapadārthapradhānaḥ tarhi bhaviṣyati .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {5/93}        yadi anyapadārthapradhānaḥ , avarṣā hemantaḥ iti hemantasya yat liṅgam vacanam ca tat samāsasya api prāpnoti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {6/93}        pūrvapadārthapradhānaḥ tarhi bhaviṣyati .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {7/93}        yadi pūrvapadārthapradhānaḥ avyayasañjñā prāpnoti : avyayam hi asya pūrvapadam iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {8/93}        na eṣaḥ doṣaḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {9/93}        pāṭhena avyayasañjñā kriyate .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {10/93}      na ca nañsamāsaḥ tatra paṭhyate .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {11/93}      yadi api nañsamāsaḥ na paṭhyate nañ tu paṭhyate .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {12/93}      pāṭhena api avyayasañjñāyām satyām abhideheyavat liṅgavacanāni bhavanti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {13/93}      yaḥ ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām yogaḥ asti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {14/93}      na idam vācanikam aliṅgatā asaṅkhyatā va .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {15/93}      kim tarhi .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {16/93}      svābhāvikam etat .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {17/93}      tat yathā: samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {18/93}      na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {19/93}      tatra kim asmābhiḥ śakyam kartum .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {20/93}      yat nañaḥ prāk samāsāt liṅgasaṅkhyābhyām yogaḥ na asti samāse ca bhavati svābhāvikam etat .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {21/93}      atha āśrayataḥ liṅgavacanāni bhaviṣyanti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {22/93}      guṅavacanānām hi śabdānām āśrayataḥ liṅgavacanāni bhavanti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {23/93}      tat yathā : śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {24/93}      yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {25/93}      evam iha api yat asau dravyam śritaḥ bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {26/93}      atha punaḥ astu uttarapadārthapradhānaḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {27/93}      nanu ca uktam abrāhmaṇam ānaya iti ukte brāhmaṇamātrasya ānayanam prāpnoti iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {28/93}      na eṣaḥ doṣaḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {29/93}      idam tāvat ayam praṣṭavyaḥ : atha iha rājapuruṣam ānaya iti ukte puruṣamātrasya ānayanam kasmāt na bhavati .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {30/93}      asti atra viśeṣaḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {31/93}      rājā viśeṣakaḥ prayujyate .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {32/93}      tena viśiṣṭasya ānayanam bhavati .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {33/93}      iha api tarhi nañ viśeṣakaḥ prayujyate .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {34/93}      tena nañviśiṣṭasya ānayanam bhaviṣyati .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {35/93}      kaḥ punaḥ asau .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {36/93}      nivṛttapadārthakaḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {37/93}      yadā punaḥ asya padārthaḥ nivartate kim svābhāvikī nivṛttiḥ āhosvit vācanikī .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {38/93}      kim ca ataḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {39/93}      yadi svābhāvikī kim nañ prayujyamānaḥ karoti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {40/93}      atha vācanikī tat vaktavyam : nañ prayujyamānaḥ padārtham nivartayati iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {41/93}      evam tarhi svābhāvikī nivṛttiḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {42/93}      nanu ca uktam kim nañ prayujyamānaḥ karoti iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {43/93}      nañ prayujyamānaḥ padārtham nivartayati katham .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {44/93}      kīlapratikīlavat .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {45/93}      tat yathā kīlaḥ āhanyamānaḥ pratikīlam nirhanti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {46/93}      yadi etat nañaḥ māhātmyam syāt na jātu cit rājānaḥ hastyaśvam bibhṛyuḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {47/93}      na iti eva rājānaḥ brūyuḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {48/93}      evam tarhi svābhāvikī nivṛttiḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {49/93}      nanu ca uktam kim nañ prayujyamānaḥ karoti iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {50/93}      nañnimittā tu upalabdhiḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {51/93}      tat yathā samandhakāre dravyāṇām samavasthitānām pradīpnimittam darśanam na ca teṣām pradīpaḥ nirvartakaḥ bhavati .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {52/93}      yadi punaḥ ayam nivṛttapadārthakaḥ kimartham brāhmaṇaśabdaḥ prayujyate .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {53/93}      evam yathā vijñayeta asya padārthaḥ nivartate iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {54/93}      na iti hi ukte sandehaḥ syāt kasya padārthaḥ nivartate iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {55/93}      tatra asandehārtham brāhmaṇaśabdaḥ prayujyate .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {56/93}      evam etat .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {57/93}      atha sarve ete śabdāḥ guṇasamudāyeṣu vartante brāhmaṇaḥ kṣatriyaḥ vaiśyaḥ śūdraḥ iti .<V> tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {58/93}      tapaḥśtrutābhyām yaḥ hīnaḥ jātibrāhmaṇaḥ eva saḥ </V>. tathā gauraḥ śucyācāraḥ piṅgalaḥ kapilakeśaḥ iti etān api abhyantarān brāhmaṇye guṇān kurvanti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {59/93}      samudāyeṣu ca vṛttāḥ śabdāḥ avayaveṣu api vartantetad yathā .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {60/93}      pūrve pañcālāḥ uttare pañcālāḥ tailam bhuktam ghṛtaṃ bhuktam śuklaḥ nīlaḥ kapilaḥ kṛṣṇaḥ iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {61/93}      evam ayam samudāye brāhmaṇaśabdaḥ pravṛttaḥ avayaveṣu api vartate jātihīne guṇahīne ca .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {62/93}      guṇahīne tāvat. abrāhmaṇaḥ ayam yaḥ tiṣṭhan mūtrayati .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {63/93}      abrāhmaṇaḥ ayaṃ yaḥ gacchan bhakṣayati .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {64/93}      jātihīne sandehāt durupadeśāt ca brāhmaṇaśabdaḥ vartate .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {65/93}      sandehāt tāvat : gauram śucyācāraṃ piṅgalam kapilakeśam dṛṣṭvā adhyavasyati brāhmaṇaḥ ayam iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {66/93}      tataḥ paścāt upalabhate na ayaṃ brāhmaṇaḥ abrāhmaṇaḥ ayam iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {67/93}      tatra sandehāt ca brāhmaṇaśabdaḥ vartate jātikṛtā ca arthasya nivṛttiḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {68/93}      durupadeśāt : durupadiṣṭam asya bhavati amuṣmin avakāśe brāhmaṇaḥ tam ānaya iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {69/93}      sa tatra gatvā yam paśyati tam adhyavasyati brāhmaṇaḥ ayam iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {70/93}      tataḥ paścāt upalabhate na ayaṃ brāhmaṇaḥ abrāhmaṇaḥ ayam iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {71/93}      tatra durupadeśāt ca brāhmaṇaśabdaḥ vartate jātikṛtā ca arthasya nivṛttiḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {72/93}      ātaḥ ca sandehāt durupadeśāt .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {73/93}      na hi ayam kālam māṣarāśivarṇam āpaṇe āsīnam dṛṣṭvā adhyavasyati brāhmaṇaḥ ayam iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {74/93}      nirjñātam tasya bhavati .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {75/93}      idam khalu api bhūyaḥ uttarapadārthaprādhānye sati saṅgṛhītam bhavati .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {76/93}      kim .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {77/93}      anekam iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {78/93}      kim atra saṅgṛhītam .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {79/93}      ekavacanam .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {80/93}      katham punaḥ ekasya pratiṣedhena anekasya sampratyayaḥ syāt .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {81/93}      prasajya ayam kriyāguṇau tataḥ paścāt nivṛttim karoti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {82/93}      tat yathā : āsaya śāyaya bhojaya anekam iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {83/93}      yadi api tāvat atra etat śakyate vaktum yatra kriyāguṇau prasajyete yatra khalu na prasajyete tatra katham : anekaḥ tiṣṭhati iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {84/93}      bhavati ca evañjātīyakānām api ekasya pratiṣedhena bahūnām sampratyayaḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {85/93}      tat yathā na naḥ ekam priyam na naḥ ekam sukham iti .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {86/93}      iha abrāhmaṇatvam abrāhmaṇatā paratvāt tvatalau prāpnutaḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {87/93}      tatra kaḥ doṣaḥ .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {88/93}      svare hi doṣaḥ syāt .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {89/93}      abrāhmaṇatvam iti evam svaraḥ prasajyeta .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {90/93}      abrāhmaṇatvam iti ca iṣyate .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {91/93}      <V>nañsamāse bhāvavacane uktam</V> .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {92/93}      kim uktam .

(2.2.6). P I.410.8 - 412.12  R II.666 - 677 {93/93}      tvatalbhyām nañsamāsaḥ pūrvapratiṣiddham svarsiddhyartham iti .

(2.2.7) P I.412.14 - 16  R II.677 {1/5}    <V>īṣat guṇavacanena</V> .īṣat guṇavacanena iti vaktavyam .

(2.2.7) P I.412.14 - 16  R II.677 {2/5}    akṛtā iti ucyamāne iha ca prasajyeta .

(2.2.7) P I.412.14 - 16  R II.677 {3/5}    īṣat gārgyaḥ iti .

(2.2.7) P I.412.14 - 16  R II.677 {4/5}    iha ca na syāt .

(2.2.7) P I.412.14 - 16  R II.677 {5/5}    īṣatkaḍāraḥ .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {1/31}       <V>kṛdyogā ca</V> .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {2/31}       kṛdyogā ca ṣaṣṭhī samasyate iti vaktavyam .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {3/31}       idhmapravraścanaḥ palāśaśātanaḥ .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {4/31}       kimartham idam ucyate .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {5/31}       pratipadavidhānā ca ṣaṣṭhī na samasyate iti vakṣyati .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {6/31}       tasya ayam purastāt apakarṣaḥ .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {7/31}       punaḥ ṣaṣṭhīpratipadavidhānā kṛdyogā .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {8/31}       sarvā ṣaṣṭhī pratipadavidhānā śeṣalakṣaṇām varjayitvā .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {9/31}       kartṛkarmaṇoḥ kṛti iti ṣaṣṭhī kṛdyogā .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {10/31}     <V>tatsthaiḥ ca guṇaiḥ</V> .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {11/31}     tatsthaiḥ ca guṇaiḥ ṣaṣthīguṇaiḥ ṣaṣṭhī samasyate iti vaktavyam .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {12/31}     brāhmaṇavarṇaḥ candanagandhaḥ paṭahaśabdaḥ nadhīghoṣaḥ .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {13/31}     <V>na tu tadviśeṣaṇaiḥ</V> .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {14/31}     na tu tadviśeṣaṇaiḥ iti vaktavyam .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {15/31}     iha bhūt .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {16/31}     ghṛtasya tīvraḥ candanasya mṛduḥ iti .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {17/31}     kimartham idam ucyate .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {18/31}     guṇena iti pratiṣedham vakṣyati .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {19/31}     tasya ayam purastāt apakarṣaḥ .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {20/31}     kim kāraṇam guṇena na iti ucyate na punaḥ guṇavacanena iti ucyate .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {21/31}     na evam śakyam .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {22/31}     iha hi na syāt .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {23/31}     kākasya kārṣṇyam kaṇṭakasya taikṣṇyam balākāyāḥ śauklyam iti .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {24/31}     etat eva tasmin yoge udāharaṇam .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {25/31}     yat vai brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti asāmarthyāt atra na bhaviṣyati .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {26/31}     katham asāmarthyam .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {27/31}     sāpekṣam asamartham bhavati iti .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {28/31}     dravyam atra apekṣyate dantāḥ .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {29/31}     tasmāt guṇena na iti vaktavyam .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {30/31}     guṇena na iti ucyamāne tatsthaiḥ ca guṇaiḥ iti vaktavyam .

(2.2.8) P I.412.18 - 413.13  R II.678 - 680 {31/31}     tatsthaiḥ ca guṇaiḥ iti ucyamāne na tu tadviśeṣaṇaiḥ iti vaktavyam .

(2.2.10) P I.413.15 - 17  R II.681 {1/4} <V>pratipadavidhānā ca</V> .

(2.2.10) P I.413.15 - 17  R II.681 {2/4} pratipadavidhānā ca ṣaṣṭhī na samasyate iti vaktavyam .

(2.2.10) P I.413.15 - 17  R II.681 {3/4} iha bhūt .

(2.2.10) P I.413.15 - 17  R II.681 {4/4} sarpiṣaḥ jñānam madhunaḥ jñānam iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {1/61}     guṇe kim udāharaṇam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {2/61}     brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {3/61}     na etat asti prayojanam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {4/61}     asāmarthyāt atra na bhaviṣyati .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {5/61}     katham asāmarthyam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {6/61}     sāpekṣam asamartham bhavati iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {7/61}     dravyam atra apekṣyate dantāḥ .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {8/61}     idam tarhi kākasya kārṣṇyam kaṇṭakasya taikṣṇyam balākāyāḥ śauklyam iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {9/61}     idam api udāharaṇam brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {10/61}   nanu ca uktam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {11/61}   asāmarthyāt atra na bhaviṣyati .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {12/61}   katham asāmarthyam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {13/61}   sāpekṣam asamartham bhavati iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {14/61}   dravyam atra apekṣyate dantāḥ iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {15/61}   na eṣaḥ doṣaḥ .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {16/61}   bhavati vai kasya cit arthāt prakaraṇāt apekṣyam nirjñātam tadā vṛttiḥ prāpnoti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {17/61}   sati kim udāharaṇam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {18/61}   brahmaṇasya pakṣyan brāhmaṇasya pakṣyamāṇaḥ .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {19/61}   na etat asti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {20/61}   pratiṣidhyate atra ṣaṣṭhī laprayoge na iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {21/61}   ca śrūyate eṣā bāhyam artham apekṣya bhavati .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {22/61}   tatra asmārthyāt na bhaviṣyati .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {23/61}   katham asāmarthyam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {24/61}   sāpekṣam asamartham bhavati iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {25/61}   dravyam atra apekṣyate odanaḥ .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {26/61}   idam tarhi caurasya dviṣan vṛṣalasya dviṣan .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {27/61}   nanu ca atra api pratiṣidhyate .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {28/61}   vakṣyati etat dviṣaḥ śatuḥ vāvacanam iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {29/61}   avyaye kim udāharaṇam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {30/61}   brāhmaṇasya uccaiḥ vṛṣalasya nīcaiḥ iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {31/61}   na etat asti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {32/61}   asāmarthyāt atra na bhaviṣyati .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {33/61}   katham asāmarthyam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {34/61}   sāpekṣam asamartham bhavati iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {35/61}   dravyam atra apekṣyate āsanam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {36/61}   idan tarhi brāhmaṇasya kṛṭvā vṛṣalasya kṛtvā iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {37/61}   etat api na asti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {38/61}   pratiṣidhyate tatra ṣaṣṭhī avyayaprayoge na iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {39/61}   ca śrūyate eṣā bāhyam artham apekṣya bhavati .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {40/61}   tatra asmārthyāt na bhaviṣyati .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {41/61}   katham asāmarthyam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {42/61}   sāpekṣam asamartham bhavati iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {43/61}   dravyam atra apekṣyate kaṭaḥ .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {44/61}   idam tarhi .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {45/61}   purā sūryasya udetoḥ ādheyaḥ .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {46/61}   purā vatsānām apākartoḥ .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {47/61}   nanu ca atra api pratiṣidhyate avyayam iti kṛtvā .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {48/61}   vakṣyati etat .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {49/61}   avyayapratiṣedhe tosunkasunoḥ apratiṣedhaḥ iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {50/61}   samānādhikaraṇe kim udāharaṇam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {51/61}   rājñaḥ pāṭaliputrakasya śukasya mārāvidasya pāṇineḥ sūtrakārasya .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {52/61}   na etat asti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {53/61}   asāmarthyāt atra na bhaviṣyati .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {54/61}   katham asāmarthyam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {55/61}   samānādhikaraṇam asamarthavat bhavati iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {56/61}   idam tarhi .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {57/61}   sarpiṣaḥ pīyamānaḥ yajuṣaḥ kriyamāṇasya iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {58/61}   nanu ca atra api asāmarthyāt eva na bhaviṣyati .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {59/61}   katham asāmarthyam .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {60/61}   samānādhikaraṇam asamarthavat bhavati iti .

(2.2.11) P I.413.19 - 414.21  R II.681 - 684 {61/61}   adhātvabhihitam iti evam tat .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {1/35}    katham idam vijñāyate karmaṇi ṣaṣṭhī na samasyate iti āhosvit karmaṇi yaḥ ktaḥ iti .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {2/35}    kutaḥ sandehaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {3/35}    ubhayam prakṛtam .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {4/35}    tatra anyatarat śakyam viśeṣayitum .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {5/35}    kaḥ ca atra viśeṣaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {6/35}    <V>karmaṇi iti ṣaṣṭhīnirdeśaḥ cet akartari kṛtā samāsavacanam</V> .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {7/35}    karmaṇi iti ṣaṣṭhīnirdeśaḥ cet akartari kṛtā samāsaḥ vaktavyaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {8/35}    idhmapravraścanaḥ palāśaśātanaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {9/35}    <V>tṛkakābhyam ca anarthakaḥ pratiṣedhaḥ</V> .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {10/35}  tṛkakābhyam ca anarthakaḥ pratiṣedhaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {11/35}  apām sraṣṭā .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {12/35}  karmaṇi iti eva siddham .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {13/35}  astu tarhi karmaṇi yaḥ ktaḥ iti .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {14/35}  kim udāharaṇam .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {15/35}  brāhmaṇasya bhuktam vṛṣalasya pītam iti .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {16/35}  <V>ktanirdeśe asamarthatvāt apratiṣedhaḥ</V> .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {17/35}  ktanirdeśe asamarthatvāt apratiṣedhaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {18/35}  anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {19/35}  samāsaḥ kasmāt na bhavati .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {20/35}  asāmarthyāt .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {21/35}  katham asāmarthyam .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {22/35}  sāpekṣam asamartham bhavati iti .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {23/35}  dravyam atra apekṣyate odanaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {24/35}  <V>pratiṣedhyam iti cet kartari api pratiṣedhaḥ</V> 'tha evam sati pratiṣedhaḥ kartavyaḥ iti dṛśyate kartari api pratiṣedhaḥ vaktavyaḥ syāt .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {25/35}  brāhmaṇasya gataḥ brāhmaṇasya yātaḥ iti .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {26/35}  <V>pūjāyām ca pratiṣedhānarthakyam</V> .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {27/35}  pūjāyām ca pratiṣedhaḥ anarthaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {28/35}  rājñām pūjitaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {29/35}  karmaṇi iti eva siddham .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {30/35}  <V>tasmāt ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhaḥ</V> .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {31/35}  tasmāt ubhayaprāptau karmaṇi iti evam ṣaṣṭhī tasyāḥ pratiṣedhaḥ vaktavyaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {32/35}  saḥ tarhi vaktavyaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {33/35}  na vaktavyaḥ ityarthe ayam caḥ paṭhitaḥ .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {34/35}  kamaṇi ca .

(2.2.14). P I.414.23 - 415.19  R II.684 - 686 {35/35}  karmaṇi iti evam ṣaṣṭhī iti .

(2.2.17) P I.415.21 - 22  R II.686 {1/4} kim iha nityagrahaṇena abhisambadhyate vidhiḥ āhosvit pratiṣedhaḥ .

(2.2.17) P I.415.21 - 22  R II.686 {2/4} vidhiḥ iti āha .

(2.2.17) P I.415.21 - 22  R II.686 {3/4} kutaḥ etat .

(2.2.17) P I.415.21 - 22  R II.686 {4/4} vidhiḥ hi vibhāṣā nityaḥ pratiṣedhaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {1/60}         <V>prādiprasaṅge karmapravacanīyapratiṣedhaḥ </V>. prādiprasaṅge karmapravacanīyānām pratiṣedhaḥ vaktavyaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {2/60}         vṛkṣam prati vidyotate vidyut .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {3/60}         sādhuḥ devadattaḥ mātaram prati .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {4/60}         <V>vyavetapratiṣedhaḥ ca</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {5/60}         vyavetānām ca pratiṣedhaḥ vaktavyaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {6/60}         a mandraiḥ indra haribhiḥ yahi mayuraromabhiḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {7/60}         <V>siddham tu kvāṅsvatidurgativacanāt</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {8/60}         siddham etat .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {9/60}         katham .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {10/60}       kvāṅsvatidurgatayaḥ samasyante iti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {11/60}       ku .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {12/60}       kubrāhmaṇaḥ kuvṛṣalaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {13/60}       āṅ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {14/60}       ākaḍāraḥ āpiṅgalaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {15/60}       su .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {16/60}       subrāhmaṇaḥ suvṛṣalaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {17/60}       at .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {18/60}       atibrāhmaṇaḥ ativṛṣalaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {19/60}       dur .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {20/60}       durbrāhmaṇaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {21/60}       gati .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {22/60}       prakārakaḥ praṇāyakaḥ prasecakaḥ ūrīkṛtya ūrīkṛtam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {23/60}       <V>prādayaḥ ktārthe</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {24/60}       prādayaḥ ktārthe samasyante iti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {25/60}       pragataḥ ācāryaḥ prācāryaḥ prāntevāsī prapitāmahaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {26/60}       etat eva ca saunāgaiḥ vistaratarakeṇa paṭhitam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {27/60}       <V>svatī pūjāyām</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {28/60}       svatīpūjāyām iti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {29/60}       surājā atirājā .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {30/60}       <V>duḥ nindāyām</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {31/60}       duḥ nindāyām iti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {32/60}       duṣkulam durgavaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {33/60}       <V>āṅ īṣadarthe</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {34/60}       āṅ īṣadarthe iti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {35/60}       ākaḍāraḥ āpiṅgalaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {36/60}       <V>kuḥ pāpārthe</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {37/60}       kuḥ pāpārtheiti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {38/60}       kubrāhmaṇaḥ kuvṛṣalaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {39/60}       <V>prādayaḥ gatādyarthe prathamayā</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {40/60}       prādayaḥ gatādyarthe prathamayā samasyante iti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {41/60}       pragataḥ ācāryaḥ prācāryaḥ prāntevāsī prapitāmahaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {42/60}       <V>atyādayaḥ krāntādyarthe dvitīyayā</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {43/60}       atyādayaḥ krāntādyarthe dvitīyayā samasyante iti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {44/60}       atikrāntaḥ khaṭvām atikhaṭvaḥ atimālaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {45/60}       <V>avādayaḥ kruṣṭādyarthe tṛtīyayā</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {46/60}       avādayaḥ kruṣṭādyarthe tṛtīyayā samasyante iti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {47/60}       avakruṣṭaḥ kokilayā avakokilaḥ vasantaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {48/60}       <V>paryādayaḥ glānādyarthe caturthyā</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {49/60}       paryādayaḥ glānādyarthe caturthyā samasyante iti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {50/60}       pariglānaḥ adhyayanāya paryadhayanaḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {51/60}       <V>nirādayaḥ krāntādyarthe pañcamyā</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {52/60}       nirādayaḥ krāntādyarthe pañcamyā samasyante iti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {53/60}       niṣkrāntaḥ kauśāmbyāḥ niṣkauśāmbiḥ nirvārāṇasiḥ .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {54/60}       <V>avyayam pravṛddhādibhiḥ</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {55/60}       avyayam pravṛddhādibhiḥ samasyate iti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {56/60}       punaḥprvavṛddham barhiḥ bhavati punarṇavam punaḥsukham .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {57/60}       <V>ivena vibhaktyantalopaḥ pūrvpadaprakṛtisvaratvam ca</V> .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {58/60}       vāsasīiva kanyeiva .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {59/60}       udāttavatā tiṅā gatimatā ca avyayam samasyate iti vaktavyam .

(2.2.18) P I.416.2 - 417.6  R II.686 - 690 {60/60}       anuvyacalat anuprāviśat yat pariyanti .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {1/62}      atiṅ iti kimartham .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {2/62}      kārakaḥ vrajati .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {3/62}      hārakaḥ vrajati .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {4/62}      atiṅ iti śakyam akartum .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {5/62}      kasmāt na bhavati .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {6/62}      kārakaḥ vrajati .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {7/62}      hārakaḥ vrajati iti .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {8/62}      sup supā iti vartate .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {9/62}      ataḥ uttaram paṭhati .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {10/62}    <V>upapadam atiṅ iti tadarthapratiṣedhaḥ</V> .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {11/62}    upapadam atiṅ iti tadarthasya ayam pratiṣedhaḥ vaktavyaḥ .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {12/62}    kasya .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {13/62}    tiṅarthasya .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {14/62}    kaḥ punaḥ tiṅarthaḥ .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {15/62}    kriyā .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {16/62}    <V>kriyāpratiṣedhaḥ </V> .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {17/62}    atha vyaktam eva idam paṭhitavyam upapadam akriyayā iti .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {18/62}    atha akriyayā iti kim pratyudāhriyate .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {19/62}    kārakaḥ gataḥ hārakaḥ gataḥ .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {20/62}    na etat kriyāvāci .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {21/62}    kim tarhi. dravyavāci .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {22/62}    idam tarhi kārakasya gatiḥ kārakasya vrajyā .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {23/62}    etat api dravyvāci .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {24/62}    katham .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {25/62}    kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {26/62}    evam tarhi siddhe sati yat atiṅ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ anayoḥ yogayoḥ nivṛttam sup supā iti .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {27/62}    kim etasya jñāpane prayojanam .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {28/62}    gatikārakopapadānām kṛdbhiḥ samāsaḥ bhavati iti eṣā paribhāṣā na kartavyā bhavati .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {29/62}    yadi etat jñāpyate kena idānīm samāsaḥ bhaviṣyati .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {30/62}    samarthena .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {31/62}    yadi evam dhātūpasargayoḥ api samāsaḥ prāpnoti .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {32/62}    pūrvam dhātuḥ upasargeṇa yujyate paścāt sādhanena iti .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {33/62}    na etat asti .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {34/62}    pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {35/62}    sādhanam hi kriyām nirvartayati .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {36/62}    tām upasargaḥ viśinaṣṭi .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {37/62}    abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyaḥ vaktum .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {38/62}    ṣaṣṭhīsamāsāt upasargasamāsaḥ vipratiṣedhena</V> .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {39/62}    ṣaṣṭhīsamāsāt upasargasamāsaḥ vipratiṣedhena .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {40/62}    ṣaṣṭhīsamāsasya avakāśaḥ rājñaḥ puruṣaḥ rājapuruṣaḥ .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {41/62}    upapadasamāsasya avakāśaḥ stamberamaḥ karṇejapaḥ .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {42/62}    iha ubhayam prāpnoti .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {43/62}    kumbhakāraḥ nagarakāraḥ .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {44/62}    upapadasamāsaḥ bhavati vipratiṣedhena .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {45/62}    <V>na ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ </V>. na arthaḥ vipratiṣedhena .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {46/62}    kim kāraṇam .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {47/62}    na ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ bhaviṣyati .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {48/62}    katham .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {49/62}    gatikārakopadānām kṛdbhiḥ saha samāsavanacam prāk subutpatteḥ iti vacanāt .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {50/62}    atha vibhāṣā ṣaṣṭhīsamāsaḥ .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {51/62}    yadā na ṣaṣṭhīsamāsaḥ tadā upapadasamāsaḥ bhaviṣyati .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {52/62}    anena eva yathā syāt tena bhūt iti .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {53/62}    kaḥ ca atra viśeṣaḥ tena syāt anena .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {54/62}    upapadasamāsaḥ nityasamāsaḥ ṣaṣṭhīsamāsaḥ punaḥ vibhāṣā .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {55/62}    nanu ca nityam yaḥ samāsaḥ saḥ nityasamāsaḥ .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {56/62}    yasya vigrahaḥ na asti .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {57/62}    na iti āha .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {58/62}    nityādhikāre yaḥ samāsaḥ saḥ nityasamāsaḥ .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {59/62}    na evam śakyam .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {60/62}    avyayībhāvasya hi anityasamāsatā prasajyeta .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {61/62}    tasmāt nityaḥ samāsaḥ nityasamāsaḥ .

(2.2.19). P I.417.8 - 418.13  R II.690 - 696 {62/62}    yasya vigrahaḥ na asti .

(2.2.20) P I.418.15 - 22  R II.697 {1/18}           evakāraḥ kimarthaḥ .

(2.2.20) P I.418.15 - 22  R II.697 {2/18}           niyamārthaḥ .

(2.2.20) P I.418.15 - 22  R II.697 {3/18}           na etat asti prayojanam .

(2.2.20) P I.418.15 - 22  R II.697 {4/18}           siddhe vidhiḥ ārabhyamāṇaḥ antareṇa api evakāram niyamārthaḥ bhaviṣyati .

(2.2.20) P I.418.15 - 22  R II.697 {5/18}           iṣṭataḥ avadhāraṇārthaḥ tarhi bhaviṣyati .

(2.2.20) P I.418.15 - 22  R II.697 {6/18}           yathā evam vijñāyeta : amā eva avyayena iti .

(2.2.20) P I.418.15 - 22  R II.697 {7/18}           evam vijñāyi : amā avyayena eva iti .

(2.2.20) P I.418.15 - 22  R II.697 {8/18}           asti ca idānīm anavyayam amśabdaḥ yadarthaḥ vidhiḥ syāt .

(2.2.20) P I.418.15 - 22  R II.697 {9/18}           asti iti āha .

(2.2.20) P I.418.15 - 22  R II.697 {10/18}         khaśayam brāhmaṇakulam iti .

(2.2.20) P I.418.15 - 22  R II.697 {11/18}         na etat asti prayojanam .

(2.2.20) P I.418.15 - 22  R II.697 {12/18}         antaraṅgatvāt atra samāsaḥ bhaviṣyati .

(2.2.20) P I.418.15 - 22  R II.697 {13/18}         idam tarhi prayojanam .

(2.2.20) P I.418.15 - 22  R II.697 {14/18}         amā eva yat tulyavidhānam upapadam tatra eva yathā syāt .

(2.2.20) P I.418.15 - 22  R II.697 {15/18}         amā ca anyena ca yat tulyavidhānam upapadam tatra bhūt iti .

(2.2.20) P I.418.15 - 22  R II.697 {16/18}         agre bhojam agre bhuktvā .

(2.2.20) P I.418.15 - 22  R II.697 {17/18}         agrādiṣu aprāptavidheḥ samāsapratiṣedham codayiṣyati .

(2.2.20) P I.418.15 - 22  R II.697 {18/18}         saḥ na vaktavyaḥ bhavati .

(2.2.23) P I.418.24 - 419.8  R II.698 {1/18}     śeṣaḥ iti ucyate .

(2.2.23) P I.418.24 - 419.8  R II.698 {2/18}     kaḥ śeṣaḥ nāma .

(2.2.23) P I.418.24 - 419.8  R II.698 {3/18}     yeṣām padānām anuktaḥ samāsaḥ saḥ śeṣaḥ .

(2.2.23) P I.418.24 - 419.8  R II.698 {4/18}     <V>śeṣavacanam padataḥ cet na abhāvāt</V> .

(2.2.23) P I.418.24 - 419.8  R II.698 {5/18}     śeṣavacanam padataḥ cet tat na .

(2.2.23) P I.418.24 - 419.8  R II.698 {6/18}     kim kāraṇam .

(2.2.23) P I.418.24 - 419.8  R II.698 {7/18}     abhāvāt .

(2.2.23) P I.418.24 - 419.8  R II.698 {8/18}     na hi santi tāni padāni yeṣām padānām anuktaḥ samāsaḥ .

(2.2.23) P I.418.24 - 419.8  R II.698 {9/18}     arthataḥ tarhi śeṣagrahaṇam .

(2.2.23) P I.418.24 - 419.8  R II.698 {10/18}   yeṣu artheṣu anuktaḥ samāsaḥ saḥ śeṣaḥ .

(2.2.23) P I.418.24 - 419.8  R II.698 {11/18}   <V>arthataḥ cet aviśiṣṭam </V>. arthataḥ cet aviśiṣṭam  etat bhavati .

(2.2.23) P I.418.24 - 419.8  R II.698 {12/18}   kutaḥ .

(2.2.23) P I.418.24 - 419.8  R II.698 {13/18}   padataḥ .

(2.2.23) P I.418.24 - 419.8  R II.698 {14/18}   na hi santi te arthāḥ yeṣu anuktaḥ samāsaḥ .

(2.2.23) P I.418.24 - 419.8  R II.698 {15/18}   trikataḥ tarhi śeṣagrahaṇam .

(2.2.23) P I.418.24 - 419.8  R II.698 {16/18}   yasya trikasya anuktaḥ samāsaḥ saḥ śeṣaḥ .

(2.2.23) P I.418.24 - 419.8  R II.698 {17/18}   kasya ca anuktaḥ .

(2.2.23) P I.418.24 - 419.8  R II.698 {18/18}   prathamāyāḥ .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {1/72}   padagrahaṇam kimartham. anekam anyārthe iti iyati ucyamāne vakyārthe api bahuvrīhiḥ syāt .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {2/72}   yathā me mātā tathā me pitā susnātam bhoḥ iti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {3/72}   padagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {4/72}   atha anyagrahaṇam kimartham .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {5/72}   anekam padārthe iti iyati ucyamāne svapadārthe api bahurvīhiḥ syāt .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {6/72}   rājapuruṣaḥ takṣapuruṣaḥ iti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {7/72}   na etat asti prayojanam .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {8/72}   tatpuruṣaḥ svapadārthe bādhakaḥ bhaviṣyati .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {9/72}   bhavet ekasañjñādhikāre siddham .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {10/72} paraṅkāryatve tu na sidhyati .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {11/72} ārambhasāmarthyāt ca tatpuruṣaḥ paraṅkāryatvāt ca bahuvrīhiḥ prāpnoti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {12/72} paraṅkāryatve ca na doṣaḥ .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {13/72} śeṣaḥ iti vartate .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {14/72} śeṣatvāt na bhaviṣyati .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {15/72} <V>śeṣavacane uktam</V> .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {16/72} kim uktam .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {17/72} tatra śeṣavacanāt doṣaḥ saṅkhyāsamānādhikaraṇanañsamāseṣu bahuvrīhipratiṣedhaḥ iti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {18/72} atha ekasaṅjñādhikāre na arthaḥ anyagrahaṇena .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {19/72} ekasaṅjñādhikāre ca kartavyam .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {20/72} akriyamāṇe hi anyagrahaṇe yathā eva tatpuruṣaḥ svapadārthe bahuvrīhim bādhate evam anyapadārthe api bādheta .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {21/72} atha anekagrahaṇam kimartham. anyapadārthe iti iyati ucyamāne ekasya api padasya bahuvrīhiḥ syāt .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {22/72} sarpiṣaḥ api syāt .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {23/72} madhunaḥ api syāt .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {24/72} gomūtrasya api syāt .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {25/72} na etat asti prayojanam .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {26/72} sup supā iti vartate .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {27/72} idam tarhi prayojanam .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {28/72} bahūnām api samāsaḥ yathā syāt .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {29/72} susūkṣmajaṭakeśena sunatājinavāsasā .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {30/72} uttarārtham ca anekagrahaṇam kartavyam cārthe dvandvaḥ anekam iti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {31/72} iha api yathā syāt .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {32/72}            plakṣanyagrodhakhadirapalāśāḥ iti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {33/72} etat api na asti prayojanam .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {34/72} ācāryapravṛttiḥ jñāpayati bahūnām api samāsaḥ bhavati iti yat ayam uttarapade dvigum śāsti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {35/72} tatpuruṣaḥ api tarhi bahūnām prāpnoti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {36/72} grahaṇena tatpuruṣaḥ ucyate .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {37/72} tena bahūnām na bhaviṣyati .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {38/72} ataḥ uttaram paṭhati .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {39/72} <V>anekavacanam upasarjanārtham</V> .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {40/72} anekagrahaṇam kriyate upasarjanārtham .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {41/72} prathamānirdiṣṭam samāse upasarjanam iti anekasya supaḥ upasarjanasañjñā yathā syāt .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {42/72} citraguḥ śabalaguḥ iti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {43/72} <V>na ekavibhaktitvāt</V> .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {44/72} na etat api prayojanam asti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {45/72} kim kāraṇam .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {46/72} ekavibhaktitvāt .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {47/72} ekavibhakti ca apūrvnipāte iti upasarjanasañjñā bhaviṣyati .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {48/72} citraguḥ śabalaguḥ iti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {49/72} citrāḥ yasya gāvaḥ citraguḥ tiṣṭhati .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {50/72} citrāḥ yasya gāvaḥ citragum paśya .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {51/72} citrāḥ yasya gāvaḥ citraguṇā kṛtam .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {52/72} citrāḥ yasya gāvaḥ citragave dehi .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {53/72} citrāḥ yasya gāvaḥ citragoḥ ānaya .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {54/72} citrāḥ yasya gāvaḥ citragoḥ svam .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {55/72} citrāḥ yasya gāvaḥ citragau nidhehi .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {56/72} citrāḥ yasya gāvaḥ he citrago iti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {57/72} yadi tarhi yataḥ kutaḥ cit eva kim cit padam adhyāhṛtya ekavibhaktyā yogaḥ kriyate etat api ekavibhaktiyuktam bhavati iha api prāpnoti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {58/72} rājakumārī takṣakumārī .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {59/72} rājñaḥ kumārī rājakumārī tiṣṭhati .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {60/72} rājñaḥ kumārī rājakumārīm paśya .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {61/72} rājñaḥ kumārī rājakumāryā kṛtam .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {62/72} rājñaḥ kumārī rājakumāryai dehi .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {63/72} rājñaḥ kumārī rājakumāryāḥ ānaya .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {64/72} rājñaḥ kumārī rājakumāryāḥ svam .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {65/72} rājñaḥ kumārī rājakumāryām nidhehi .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {66/72} rājñaḥ kumārī he rājakumāri iti .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {67/72} kim vaktavyam etat .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {68/72} na hi .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {69/72} katham anucyamānam gaṃsyate .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {70/72} ekagrahaṇasāmarthyāt .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {71/72} yadi hi yat ekavibhaktiyuktam ca anekavibhaktiyuktam ca tatra syāt ekagrahaṇam anarthakam syāt .

(2.2.24.1). P I.420.2 - 421.16  R II.699 - 704 {72/72} vibhaktiyuktam ca apūrvanipāte iti eva brūyāt .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {1/90}           <V>padārthābhidhāne anuprayogānupapattiḥ abhihitatvāt</V> .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {2/90}           padārthasya abhidhāne anuprayogasya anupapattiḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {3/90}           citraguḥ devadattaḥ iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {4/90}           kim kāraṇam .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {5/90}           abhihitatvāt .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {6/90}           citraguśabdena abhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ na prāpnoti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {7/90}           <V>na anabhihitatvāt</V> .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {8/90}           na eṣaḥ doṣaḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {9/90}           kim kāraṇam .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {10/90}         anabhihitatvāt .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {11/90}         citraguśabdena anabhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {12/90}         katham anabhihitaḥ  yāvatā idānīm eva uktam padārthābhidhāne anuprayogānupapattiḥ abhihitatvāt iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {13/90}         <V>sāmānyābhidhāne hi viśeṣānabhidhānam</V> .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {14/90}         sāmānye hi abhidhīyamāne viśeṣaḥ anabhhitaḥ bhavati .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {15/90}         tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {16/90}         citraguḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {17/90}         kaḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {18/90}         devadattaḥ iti. bhavet siddham yadā sāmānye vṛttiḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {19/90}         yadā tu khalu viśeṣe vṛttiḥ tadā na sidhyati .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {20/90}         citrā gāvaḥ devadattasya citraguḥ devadattaḥ iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {21/90}         tat api siddham .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {22/90}         katham .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {23/90}         na idam ubhayam yugapat bhavati vākyam ca samāsaḥ ca .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {24/90}         yadā vākyam tadā na samāsaḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {25/90}         yadā samāsaḥ tadā na vakyam .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {26/90}         yadā samāsaḥ tadā sāmānye vṛttiḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {27/90}         tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {28/90}         citraguḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {29/90}         kaḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {30/90}         devadattaḥ iti. sāmānyasya eva tarhi anuprayogaḥ na prāpnoti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {31/90}         citragu tat .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {32/90}         citragu kim cit .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {33/90}         citragu sarvam iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {34/90}         sāmānyam api yathā viśeṣaḥ tadvat .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {35/90}         citragu iti ukte sandehaḥ syāt .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {36/90}         sarvam viśvam iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {37/90}         tatra avaśyam sandehanivṛttyartham viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {38/90}         atha vibhaktyarthaḥ abhidīyate .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {39/90}         etat ca atra yuktam yat vibhaktyarthaḥ abhidhīyate .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {40/90}         tatra hi sarvapaścāt padam vartate asya iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {41/90}            <V>vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyopacārānupapattiḥ</V> .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {42/90}         vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyābhyām upacāraḥ anupapannaḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {43/90}         bahuyavam bahuyavā bahuyavaḥ bahuyavau bahuhavāḥ iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {44/90}         aparaḥ āha : vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyopacārānupapattiḥ vibhaktyarthābhidhāne dravyasya ye liṅgasaṅkhye tābhyām vibhaktyarthasya upacāraḥ anupapannaḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {45/90}         bahuyavam bahuyavāḥ bahuyavaḥ bahuyavau bahuhavāḥ iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {46/90}         katham hi anyasya liṅgasaṅkhyābhyām anyasya upacāraḥ syāt .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {47/90}         <V>siddham tu yathā guṇavacaneṣu</V> .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {48/90}         siddham etat. katham .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {49/90}         yathā guṇavacaneṣu .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {50/90}         guṇavacaneṣu uktam : guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni bhavanti iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {51/90}         tat yathā śuklam vastram śuklā śāṭī śuklaḥ kambalaḥ śuklau kambalau śuklāḥ kambalāḥ iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {52/90}         yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {53/90}         evam iha api yat asau dravyam śritaḥ vibhaktyarthaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {54/90}         yadi tarhi vibhaktyarthaḥ abhidhīyate kṛtsnaḥ padārthaḥ katham abhihitaḥ bhavati sadravyaḥ saliṅgaḥ sasaṅkhyaḥ ca .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {55/90}         arthagrahaṇasāmarthyāt .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {56/90}         iha anekam anyapade iti iyatā siddham .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {57/90}         katham punaḥ pade nāma vṛttiḥ syāt .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {58/90}         śabdaḥ hi eṣaḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {59/90}         śabde asambhavāt arthe kāryam vijñāsyate .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {60/90}         saḥ ayam evam siddhe sati yat arthagrahaṇam karoti tasya etat prayojanam kṛtsnaḥ padārthaḥ yathā abhidhīyeta sadravyaḥ saliṅgaḥ sasaṅkhyaḥ ca iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {61/90}         yadi tarhi kṛtsnaḥ padārthaḥ abhidhīyate laiṅgāḥ sāṅkhyāḥ ca vidhayaḥ na sidhyanti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {62/90}         <V>uktam </V> .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {63/90}         kim uktam .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {64/90}         liṅgeṣu tāvat .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {65/90}         siddham tu striyāḥ prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {66/90}         sāṅkhyeṣu api uktam karmādīnām anuktāḥ ekatvādayaḥ iti kṛtvā sāṅkhyāḥ bhaviṣyanti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {67/90}         prathamā tarhi na prāpnoti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {68/90}         samayāt bhaviṣyati .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {69/90}         yadi sāmayikī na niyogataḥ anyāḥ kasmāt na bhavanti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {70/90}         karmādīnām abhāvāt .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {71/90}         ṣaṣṭhī tarhi prāpnoti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {72/90}         śeṣalakṣaṇā ṣaṣṭhī .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {73/90}         aśeṣatvāt na bhaviṣyati .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {74/90}         evam api vyatikaraḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {75/90}         ekasmin api dvivacanabahuvacane prāpnutaḥ dvayoḥ api ekavacanabahuvacane bahuṣu api ekavacanadvivacane .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {76/90}         arthataḥ vyavasthā bhaviṣyati .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {77/90}         atha saṅkhyā nāma iyam parapradhānā .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {78/90}         saṅkhyeam anyā viśeṣyam .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {79/90}         yadi ca atra prathamā na syāt saṅkhyeyam aviśeṣitam syāt .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {80/90}         atha vakṣyati etat .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {81/90}         tatra vacanagrahaṇasya prayojanam ukteṣu api ekatvādiṣu prathamā yathā syāt iti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {82/90}         evam api ṣaṣṭhī prāpnoti .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {83/90}         kim kāraṇam .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {84/90}         vyabhicarati eva hi ayam samāsaḥ liṅgasaṅkhye .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {85/90}         ṣaṣthyartham punaḥ na vyabhicarati .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {86/90}         abhihitaḥ saḥ arthaḥ antarbhūtaḥ prātipadikārthaḥ sampannaḥ .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {87/90}         tatra prātipadikārthe prathamā iti prathamā bhaviṣyati .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {88/90}         na tarhi idānīm idam bhavati : citragoḥ devadattasya .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {89/90}         bhavati .

(2.2.24.2). P I. 421.17 - 423.14  R II.704 - 710 {90/90}         bāhyam artham apekṣya ṣaṣṭhī .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {1/65}  parigaṇanam kartavyam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {2/65}  <V>bahuvrīhiḥ samānādhikaraṇānām</V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {3/65}  samānādhikaraṇānām bahuvrīhiḥ vaktavyaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {4/65}  kim prayojanam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {5/65}  vyadhikaraṇānām bhūt iti .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {6/65}  pañcabhiḥ bhuktam asya iti .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {7/65}  <V>avyayānām ca</V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {8/65}  avyayānām bahuvrīhiḥ vaktavyaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {9/65}  uccairmukhaḥ nīcairmukhaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {10/65}            <V>saptamyupamānapūrvapadasya uttarapadalopaḥ ca</V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {11/65}           saptamīpūrvasya upamānapūrvasya ca bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {12/65}           kaṇṭhesthaḥ kālaḥ asya kaṇṭhekālaḥ uṣṭramukham iva mukham asya uṣṭramukhaḥ kharamukhaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {13/65}            <V>samudāyavikāraṣaṣṭhyāḥ ca</V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {14/65}           samudāyaṣaṣṭhyāḥ vikāraṣaṣṭhyāḥ ca bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {15/65}           keśānām samāhāraḥ cūḍā asya keśacūḍaḥ suvarṇasya vikāraḥ alaṅkāraḥ asya suvarṇālaṅkāraḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {16/65}           <V>prādibhyaḥ dhātujasya </V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {17/65}           prādibhyaḥ dhātujasya bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {18/65}           prapatitaparṇaḥ praparṇaḥ prapatitapalāśaḥ prapalāśaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {19/65}           <V>nañaḥ astyarthānām</V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {20/65}           nañaḥ astyarthānām bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {21/65}           avidyamānaputraḥ aputraḥ avidyamānabhāryaḥ abhāryaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {22/65}           tat tarhi bahu vaktavyam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {23/65}           <V>na anabhidhānāt asamānādhikaraṇe sañjñābhāvaḥ</V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {24/65}           na vaktavyam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {25/65}           asamānādhikaraṇānām bahuvrīhiḥ kasmāt na bhavati : pañcabhiḥ bhuktam asya iti .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {26/65}           anabhidhānāt .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {27/65}           tat ca avaśyam anabhidhānam āśrayitavyam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {28/65}           kriyamāṇe api vai parigaṇane yatra abhidhānam na asti na bhavati tatra bahuvrīhiḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {29/65}           tat yathā pañca bhuktavantaḥ asya iti .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {30/65}           atha etasmin sati anabhidhāne yadi vṛttiparigaṇanam kriyate vartiparigaṇanam api kartavyam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {31/65}           tat katham kartavyam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {32/65}           <V>arthaniyame matvarthagrahaṇam</V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {33/65}           arthaniyame matvarthagrahaṇam kartavyam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {34/65}           matvarthe yaḥ saḥ bahuvrīhiḥ iti vaktavyam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {35/65}           iha bhūt : kaṣṭam śritam anena iti .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {36/65}           <V>tathā ca uttarasya vacanārthaḥ</V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {37/65}           evam ca kṛtvā uttarasya yogasya vacanārthaḥ upapannaḥ bhavati .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {38/65}           ke cit tāvat āhuḥ : yat vṛttisūtre iti .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {39/65}            saṅkhyāvyayāsannādūrādhikasaṅkhyāḥ saṅkhyeye iti .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {40/65}           aparaḥ āha : yat vārttike iti .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {41/65}           <V>karmavacanena aprathmāyāḥ</V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {42/65}           karmavacanena aprathmāyāḥ bahuvrīhiḥ vaktavyaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {43/65}           ūḍhaḥ rathaḥ anena ūḍharathaḥ anaḍvān upahṛtaḥ paśuḥ rudrāya upahṛtapaśuḥ rudraḥ uddhṛtaḥ odanaḥ sthālyāḥ uddhṛtaudanā sthālī .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {44/65}           yadi karmavacanena iti ucyate kartṛvacanena katham .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {45/65}           prāptam udakam grāmam prāptodakaḥ grāmaḥ āgatāḥ atithayaḥ grāmam āgatātithiḥ grāmaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {46/65}           <V>kartṛvacanena api</V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {47/65}           kartṛvacanena api iti vaktavyam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {48/65}           aprathamāyāḥ iti kimartham .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {49/65}           vṛṣṭe deve gataḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {50/65}           aprathamāyāḥ iti ucyamāne iha kasmāt na bhavati .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {51/65}           vṛṣṭe deve gatam paśya iti .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {52/65}           bahiraṅgā atra aprathamā .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {53/65}           <V>subadhikāre astikṣīrādivacanam</V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {54/65}           subadhikāre astikṣīrādīnām upasaṅkhyānam kartavyam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {55/65}           astikṣīrā brāhmaṇī .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {56/65}           tat tarhi vaktavyam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {57/65}           <V>na avyayatvāt</V> .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {58/65}           na vaktavyam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {59/65}           kim kāraṇam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {60/65}           avyayatvāt .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {61/65}           avyayaḥ ayam astiśabdaḥ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {62/65}           na eṣaḥ asteḥ laṭ .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {63/65}           katham avyayatvam .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {64/65}            upasargavibhaktisvarapratirūpakāḥ ca nipātasañjñāḥ bhavanti iti nipātasñjñā .

(2.2.24.3) P I.423.16 - 425.13  R II.710 - 714 {65/65}           nipātaḥ avyayam iti avyayasañjñā .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {1/101} atha kiṃsabrahmacārī iti kaḥ ayam samāsaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {2/101} bahuvrīhiḥ iti aha .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {3/101} kaḥ asya vigrahaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {4/101} ke sabrahmacāriṇaḥ asya iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {5/101} yadi evam kaṭhaḥ iti prativacanam na upapadyate .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {6/101} na hi anyat pṛṣṭena anyat ākhyāyate .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {7/101} evam tarhi evam vigrahaḥ kariṣyate : keṣām sabrahmacārī kiṃsbrahmacārī iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {8/101} prativacanam ca eva na upapadyate svare ca doṣaḥ bhavati .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {9/101} kiṃsabrahmacārī iti evam svaraḥ prasajyeta .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {10/101}          kiṃsabrahmacārī iti ca iṣyate .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {11/101}          evam tarhi evam vigrahaḥ kariṣyate .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {12/101}          kaḥ sabrahmacārī kiṃsabrahmacārī iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {13/101}          bhavet prativacanam upapannam svare tu doṣaḥ bhavati .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {14/101}          evam tarhi evam vigrahaḥ kariṣyate .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {15/101}          kaḥ sabrahmacārī tava kiṃsabrahmacārī tvam iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {16/101}          atha punaḥ astu evam vigrahaḥ : ke sabrahmacāriṇaḥ asya iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {17/101}          nanu ca uktam kaṭhaḥ iti prativacanam na upapadyate .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {18/101}          na eṣaḥ doṣaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {19/101}          agnaukaravāṇinyāyena bhaviṣyati .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {20/101}          tat yathā .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {21/101}          kaḥ cit kam cit āha .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {22/101}          agnau karavāṇi iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {23/101}          kuru iti kartari anujñāte karma api anujñātam bhavati .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {24/101}          aparaḥ āha : agnau kariṣyate iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {25/101}          kriyatām iti karmaṇi anujñāte kartā api anujñātaḥ bhavati .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {26/101}          yathā eva khalu api ke sabrahmacāriṇaḥ asya iti kaṭhāḥ iti ukte sambandhāt etat gamyate .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {27/101}          nūnam saḥ api kaṭha iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {28/101}          evam kaṭhaḥ iti ukte sambandhāt etat gantavyam syāt .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {29/101}          nūnam te api kaṭhāḥ iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {30/101}          na khalu api te śakyāḥ samāsena pratinirdeṣṭum .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {31/101}          upasarjanam he te bhavanti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {32/101}          atha arthatṛtīyāḥ iti kaḥ ayam samāsaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {33/101}          bahuvrīhiḥ iti āha .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {34/101}          kaḥ asya vigrahaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {35/101}          ardham tṛtīyam eṣām iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {36/101}          kaḥ samāsārthaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {37/101}          samāsārthaḥ na upapadyate .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {38/101}          anyapadārthaḥ hi nāma saḥ bhavati .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {39/101}          yeṣām padānām samāsaḥ tataḥ anyasya padasya arthaḥ anyapadārthaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {40/101}          evam tarhi evam vigrahaḥ  kariṣyate .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {41/101}          ardham tṛtīyam anayoḥ iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {42/101}          evam api kaḥ ṣaṣṭhyarthaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {43/101}          ṣaṣṭhyarthaḥ na upapadyate .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {44/101}          kim hi tayoḥ ardham bhavati .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {45/101}          astu tari evam vigrahaḥ ardham tṛtīyam eṣām iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {46/101}          nanu ca uktam samāsārthaḥ na upapadyate iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {47/101}          na eṣaḥ doṣaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {48/101}          avayavena vigrahaḥ samudāyaḥ samāsārthaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {49/101}          yadi avayavena vigrahaḥ samudāyaḥ samāsārthaḥ asidvitīyaḥ anusasāra pāṇḍavam .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {50/101}          saṅkarṣaṇadvitīyasya balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {51/101}          astu tarhi ayam eva vigrahaḥ ardham tṛtīyam anayoḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {52/101}          nanu ca uktam .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {53/101}          ṣaṣṭhyarthaḥ na upapadyate iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {54/101}          na eṣaḥ doṣaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {55/101}          idam tāvat ayam praṣṭavyaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {56/101}          atha iha devadattasya bhrātā iti kaḥ ṣaṣṭhyarthaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {57/101}          tatra etat syāt .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {58/101}          ekasmāt prādurbhāvaḥ iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {59/101}          etat ca vārtam .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {60/101}          tat yathā .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {61/101}          sārthikanam ekapratiśraye uṣitānām prātaḥ utthāya pratiṣṭhamānānām na kaḥ cit parasparam sambandhaḥ bhavati .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {62/101}          evañjātīyakam bhrātṛtvam nāma .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {63/101}          atra cet yuktaḥ ṣaṣṭhyarthaḥ dṛśyate iha api yuktaḥ dṛśyatām .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {64/101}          iha tarhi ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na prāpnoti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {65/101}          astu tarhi ayam eva vigrahaḥ ardham tṛtīyam eṣām iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {66/101}          nanu ca uktam anusasāra pāṇḍavam .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {67/101}          saṅkarṣaṇadvitīyasya balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {68/101}          na eṣaḥ doṣaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {69/101}          ayam tīyantaḥ śabdaḥ asti eva pūraṇam .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {70/101}          asti sahāyavācī .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {71/101}          tat yaḥ sahāyavācī tasya idam grahaṇam .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {72/101}          asidvitīyaḥ asisahāyaḥ iti gamyate .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {73/101}          evam api ardhatṛtīyāḥ iti ekasmin ekavacanam iti ekavacanam prāpnoti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {74/101}          ekārthāḥ hi samudāyāḥ bhavanti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {75/101}          tat yathā śatam yūtham vanam iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {76/101}          astu tarhi ayam eva vigrahaḥ ardham tṛtīyam anayoḥ iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {77/101}          nanu ca uktam ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na prāpnoti iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {78/101}          na eṣaḥ doṣaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {79/101}          bhavati bahuvrīhau tadguṇasaṃvijñānam api .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {80/101}          tat yathā .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {81/101}          śuklavāsasam ānaya .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {82/101}          lohitoṣṇīṣāḥ ṛtvijaḥ pracaranti iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {83/101}          tadguṇaḥ ānīyate tadguṇāḥ ca pracaranti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {84/101}          atha punaḥ astu ayam eva vigrahaḥ ardham tṛtīyam eṣām iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {85/101}          nanu ca uktam ekavacanam prāpnoti iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {86/101}          na eṣaḥ doṣaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {87/101}          saṅkhyā nāma iyam parapradhānā .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {88/101}          saṅkhyeyam anayā viśeṣyam .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {89/101}          yadi ca atra ekavacanam syāt saṅkhyeyam aviśeṣitam syāt .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {90/101}          iha tarhi ardhatṛtīyāḥ droṇāḥ iti ayam droṇaśabdaḥ samudāye pravṛttaḥ avayave na upapadyate .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {91/101}          na eṣaḥ doṣaḥ .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {92/101}          samudāyeṣu api śabdāḥ pravṛttāḥ avayaveṣu api vartantetad yathā .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {93/101}          pūrve pañcālāḥ uttare pañcālāḥ  tailam bhuktam ghṛtaṃ bhuktam śuklaḥ nīlaḥ kapilaḥ kṛṣṇaḥ iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {94/101}          evam ayam samudāye droṇaśabdaḥ pravṛttaḥ avayaveṣu api vartati .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {95/101}          kāmam tarhi anena eva hetunā yadā dvau droṇau ardhārḍhakam ca kartavyam ardhatṛtīyāḥ droṇāḥ iti .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {96/101}          na kartavyam .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {97/101}          samudāyeṣu api hi śabdāḥ pravṛttāḥ avayaveṣu api vartante. keṣu avayaveṣu .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {98/101}          yaḥ avayavaḥ tam samudāyam na vyabhicarati .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {99/101}          kam ca samudāyam na vyabhicarati .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {100/101}        ardhdroṇaḥ droṇam .

(2.2.24.4). P I.425.14 - 427.5  R II.714 - 719 {101/101}        ardhāḍhakam punaḥ vyabhicarati .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {1/65}       dvitrāḥ tricaturāḥ iti kaḥ ayam samāsaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {2/65}       bahuvrīhiḥ iti āha .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {3/65}       kaḥ asya vigrahaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {4/65}       dvau trayaḥ iti .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {5/65}       bhavet yadā bahūnām ānayanam tadā bahuvacanam upapannam yadā tu khalu dvau ānīyete tadā na sidhyati .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {6/65}       tadā api sidhyati .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {7/65}       katham .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {8/65}       ke cit tāvat āhuḥ : anirjñāte arthe bahuvacanam prayoktavyam iti .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {9/65}       tat yathā : kati bhavataḥ putrāḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {10/65}     kati bhavataḥ bhāryāḥ iti .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {11/65}     aparaḥ āha : dvau iti ukte trayaḥ iti gamyate .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {12/65}     trayaḥ iti ukte dvau iti gamyate .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {13/65}     eṣā pañcādhiṣṭhānā vāk .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {14/65}     atra yuktam bahuvacanam .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {15/65}     atha dvidaśāḥ tridaśāḥ iti kaḥ ayam samāsaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {16/65}     bahuvrīhiḥ iti āha .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {17/65}     kaḥ asya vigrahaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {18/65}     dviḥ daśa dviśaśāḥ iti .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {19/65}     <V>saṅkhyāsamāse sujantatvāt saṅkhyāprasiddhiḥ</V> .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {20/65}     saṅkhyāsamāse sujantatvāt saṅkhyā iti aprasiddhiḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {21/65}     na hi sujantā saṅkhyā asti .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {22/65}     evam tarhi evam vigrahaḥ kariṣyate .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {23/65}     dvau daśatau dvidaśāḥ iti .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {24/65}     evam api atkārāntatvāt saṅkhyā iti aprasiddhiḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {25/65}     na hi atkārāntā saṅkhyā asti .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {26/65}     astu tarhi ayam eva vigrahaḥ dviḥ daśa dviśaśāḥ iti .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {27/65}     nanu ca uktam saṅkhyāsamāse sujantatvāt saṅkhyā iti aprasiddhiḥ iti .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {28/65}     <V>na asujantatvāt</V> .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {29/65}     na eṣaḥ doṣaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {30/65}     kim kāraṇam .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {31/65}     asujantatvāt .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {32/65}     sujantā iti ucyate .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {33/65}     na ca atra sujantam paśyāmaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {34/65}     kim punaḥ kāraṇam vākye suc dṛśyate samāse tu na dṛśyate .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {35/65}     <V>sujabhāvaḥ ahihitārthatvāt samāse</V> .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {36/65}     samāse sucaḥ abhāvaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {37/65}     kim kāraṇam .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {38/65}     ahihitārthatvāt .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {39/65}     abhihitaḥ sujarthaḥ samāsena iti kṛtvā samāse suc na bhaviṣyati .kim ca bhoḥ sujarthe iti samāsaḥ ucyate .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {40/65}     na khalu sujarthe iti ucyate gamyate tu sujarthaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {41/65}     katham .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {42/65}     yāvatā saṅkhyeyaḥ yaḥ saṅkhyayā saṅkhyāyate saḥ ca kriyābhyāvṛttyarthaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {43/65}     saḥ ca uktaḥ samāsena iti kṛtvā samāse suc na bhaviṣyati .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {44/65}     <V>aśiṣyaḥ saṅkhyottarapadaḥ saṅkhyeyavābhidhyāyitvāt</V> .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {45/65}     aśiṣyaḥ saṅkhyottarapadaḥ bahuvrīhiḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {46/65}     kim kāraṇam .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {47/65}     saṅkhyeyavābhidhyāyitvāt .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {48/65}     saṅkhyeyam vārthaḥ ca abhidīyate .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {49/65}     tatra anyapadārthe iti eva siddham .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {50/65}     bhavet siddham adhikaviṃśāḥ adhikatriṃśāḥ iti yatra etat vicāryate .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {51/65}     viśatyādayaḥ daśadarthe syuḥ parimāṇini iti .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {52/65}     idam tu na sidhyati adhikadaśāḥ iti yatra niyogataḥ saṅkhyeye eva vartate .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {53/65}     atha upadaśāḥ iti kaḥ ayam samāsaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {54/65}     bahuvrīhiḥ iti āha .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {55/65}     kaḥ asya vigrahaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {56/65}     daśānām samīpe upadaśāḥ iti .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {57/65}     kasya punaḥ sāmīpyam arthaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {58/65}     upasya .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {59/65}     yadi evam na anyapadārthaḥ bhavati .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {60/65}     tatra prathānirdiṣṭam saṅkhyāgrahaṇam śakyam akartum .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {61/65}     <V>matvarthe pūrvasya vidhānāt</V> .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {62/65}     atha matvarthe pūrvaḥ yogaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {63/65}     amatvarthaḥ ayam ārambhaḥ .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {64/65}     <V>kababhāvārtham </V> .

(2.2.25) P I.427.7 - 428.16  R II.719 - 724 {65/65}     atha va kap bhūt iti .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {1/33}            <V>diksamāsasahayogayoḥ ca antarālapradhānābhidhānāt</V> .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {2/33}          diksamāsasahayogayoḥ ca aśiṣyaḥ bahuvrīhiḥ .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {3/33}          kim kāraṇam .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {4/33}            antarālapradhānābhidhānāt .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {5/33}          diksamāse sahayoge ca antarālam pradhānam ca abhidhīyate .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {6/33}          tatra anyapadārthe iti eva siddham .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {7/33}          yadi evam dakṣiṇapūrvā dik samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ na prāpnoti .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {8/33}          adya punaḥ iyam eva dakṣiṇā eva pūrvā iti kṛtvā samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ siddhaḥ bhavati .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {9/33}          na sidhyati .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {10/33}        bhāṣitapuṃskasya puṃvadbhāvaḥ .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {11/33}        na ca etau bhāṣitapuṃskau .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {12/33}        nanu ca bhoḥ dakṣiṇaśabdaḥ pūrvaśabdaḥ ca puṃsi bhāṣyete .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {13/33}        samānāyām ākṛtau yat bhāṣitapuṃskam .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {14/33}        ākṛtyantare ca etau bhāṣitapuṃskau .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {15/33}        dakṣiṇā pūrvā iti dikśabdau .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {16/33}        dakṣiṇaḥ pūrvaḥ iti vyavasthāśabdau .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {17/33}        yadi punaḥ dikśabdāḥ api vyavasthāśabdāḥ syuḥ .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {18/33}        katham yāni digapadiṣṭāni kāryāṇi .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {19/33}        yadā diśaḥ vyavasthām vakṣyanti .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {20/33}        yadi tari yaḥ yaḥ diśi vartate saḥ saḥ dikśabdaḥ ramaṇīyādiṣu atiprasaṅgaḥ bhavati .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {21/33}        ramaṇīyā dik śobhanā dik iti .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {22/33}        atha matam etat diśi dṛṣṭaḥ digdṛṣṭaḥ digdiṣṭaḥ śabdaḥ dikśabdaḥ diśam yaḥ na vyabhicarati iti ramaṇīyādiṣu atiprasaṅgaḥ na bhavati .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {23/33}        puṃvadbhāvaḥ tu prāpnoti .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {24/33}        evam tarhi sarvanāmnaḥ vṛttimātre puṃvadbhāvaḥ vaktavyaḥ dakṣiṇottarapūrvāṇām iti evamartham .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {25/33}        evam ca kṛtvā dik diksamāsasahayogayoḥ ca antarālapradhānābhidhānāt iti eva .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {26/33}        nanu ca uktam dakṣiṇapūrvā dik samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ na prāpnoti iti .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {27/33}        na eṣaḥ doṣaḥ .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {28/33}        sarvanāmnaḥ vṛttimātre puṃvadbhāvena parihṛtam .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {29/33}        <V>matvarthe pūrvasya vidhānāt</V> .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {30/33}        atha matvarthe pūrvaḥ yogaḥ .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {31/33}        amatvarthaḥ ayam ārambhaḥ .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {32/33}        <V>kababhāvārtham </V> .

(2.2.26, 28) P I.428.19 - 429.16  R II.725 - 727 {33/33}        atha va kap bhūt iti .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {1/20}       <V>tṛtīyāsaptamyanteṣu ca kriyābhidhānāt</V> .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {2/20}       tṛtīyāsaptamyanteṣu ca kriyābhidhānāt aśiṣyaḥ bahuvrīhiḥ .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {3/20}       kim kāraṇam .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {4/20}       kriyābhidhānāt .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {5/20}       kriyā abhidhīyate .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {6/20}       tatra anyapadārthe iti eva siddham .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {7/20}       <V>na ekaśeṣapratiṣedhārtham</V> .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {8/20}       na aśiṣyaḥ .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {9/20}       kim kāraṇam .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {10/20}     ekaśeṣapratiṣedhārtham idam vaktavyam .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {11/20}     <V>pūrvadīrghārtham ca</V> .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {12/20}     pūrvadīrghārtham ca idam vaktavyam .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {13/20}     keśākeśi .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {14/20}     syāt etat prayojanam yadi niyogataḥ asya anena eva dīrghatvam syāt .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {15/20}     atha idānīm anyeṣām api dṛśyate iti dīrghatvam na prayojanam bhavati .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {16/20}     <V>matvarthe pūrvasya vidhānāt</V> .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {17/20}     atha va matvarthe pūrvaḥ yogaḥ .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {18/20}     amatvarthaḥ ayam ārambhaḥ .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {19/20}     <V>kababhāvārtham </V> .

(2.2.27) P I.429.18 - 430.6  R II.727 - 728 {20/20}     atha va kap bhūt iti .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {1/28}            cārthe iti ucyate caḥ ca avyayam .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {2/28}            tena samāsasya avyayasañjñā prāpnoti .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {3/28}            na eṣaḥ doṣaḥ .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {4/28}            pāṭhena avyayasañjñā kriyate .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {5/28}            na ca samāsaḥ tatra paṭhyate .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {6/28}            pāṭhena api avyayasañjñāyām satyām abhideheyavat liṅgavacanāni bhavanti .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {7/28}            yaḥ ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām yogaḥ asti .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {8/28}            na idam vācanikam aliṅgatā asaṅkhyatā va .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {9/28}            kim tarhi .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {10/28}         svābhāvikam etat .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {11/28}         tat yathā : samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {12/28}         na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {13/28}         tatra kim asmābhiḥ śakyam kartum .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {14/28}         yat prāk samāsāt cārthasya liṅgasaṅkhyābhyām yogaḥ na asti samāse ca bhavati svābhāvikam etat .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {15/28}         atha āśrayataḥ liṅgavacanāni bhaviṣyanti .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {16/28}         guṇavacanānām hi śabdānām āśrayataḥ liṅgavacanāni bhavanti .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {17/28}         tat yathā śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {18/28}         yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {19/28}         evam iha api yat asau dravyam śritaḥ bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {20/28}         atha iha kasmāt na bhavati .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {21/28}         yājñikaḥ ca ayam vaiyākaraṇaḥ ca .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {22/28}         kaṭhaḥ ca ayam bahvṛcaḥ ca .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {23/28}         aukthikaḥ ca ayam mīmāṃsakaḥ ca iti .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {24/28}         śeṣaḥ iti vartate .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {25/28}         aśeṣatvāt na bhaviṣyati .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {26/28}         yadi śeṣaḥ iti vartate <V>upāsnātam sthūlasiktam tūṣṇīṅgaṅgam mahāhradam droṇam cet aśakaḥ gantum tvā tāptām kṛtākṛte</V> iti etat na sidhyati .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {27/28}         na eṣaḥ doṣaḥ .

(2.2.29.1) P I.430.8 - 25  R II.729 - 730 {28/28}         anyat hi kṛtam anyat akṛtam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {1/134} <V>cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭaprasaṅgaḥ</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {2/134} cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭam prāpnoti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {3/134} <V>ahaḥ ahaḥ nayamānaḥ gām aśvam puruṣam paśum vaivasvataḥ na tṛpyati surāyāḥ iva durmadī</V> indraḥ tvaṣṭā varuṇaḥ vāyuḥ ādityaḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {4/134} <V>siddham tu yugapadadhikaraṇavacane dvandvavacanāt</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {5/134} siddham etat .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {6/134} katham .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {7/134} yugapadadhikaraṇavacane dvandvaḥ bhavati iti vaktavyam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {8/134} <V>tatra puṃvadbhāvapratiṣedhaḥ</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {9/134} tatra etasmin lakṣaṇe  puṃvadbhāvasya pratiṣedhaḥ vaktavyaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {10/134}          paṭvīmṛdvyau .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {11/134}            samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ prāpnoti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {12/134}          <V>vipratiṣiddheṣu ca anupapattiḥ</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {13/134}          vipratiṣiddheṣu yugapadadhikaraṇavacatāyāḥ anupapattiḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {14/134}          śītoṣṇe sukhaduḥkhe jananamaraṇe .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {15/134}          kim kāraṇam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {16/134}          sukhapratighātena hi duḥkham duḥkapratighātena ca sukham .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {17/134}          yat tāvat ucyate tatra puṃvadbhāvapratiṣedhaḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {18/134}          idam tāvat ayam praṣṭavyaḥ : atha iha kasmāt na bhavati .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {19/134}          darśanīyāyāḥ mātā darśanīyāmātā iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {20/134}          atha matam etat prāk samāsāt yatra sāmānādhikaraṇyam tatra puṃvadbhāvaḥ bhavati iti iha api na doṣaḥ bhavati .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {21/134}          yad api ucyate vipratiṣiddheṣu ca anupapattiḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {22/134}          sarve eva hi śabdāḥ vipratiṣiddhāḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {23/134}          iha api plakṣanyagrodhau iti plakṣaśabdaḥ prayujyamānaḥ plakṣārtham sampratyāyayati nyagrodhārtham nivartayati .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {24/134}          nyagrodhaśabdaḥ prayujyamānaḥ nyagrodhārtham sampratyāyayati plakṣārtham nivartayati .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {25/134}          atra cet yuktā yugapat adhikaraṇvacanatā dṛśyate iha api yuktā dṛśyatām .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {26/134}          evam api śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {27/134}            śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam prāpnoti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {28/134}          ataḥ kim .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {29/134}            yugapatadhikaraṇavacanatāyāḥ anupapattiḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {30/134}          plakṣanyagrodhau plakṣanyagrodhāḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {31/134}          yatha eva hi śabdānām paurvāparyam tadvat arthānām api bhavitavyam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {32/134}            <V>śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {33/134}            śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ : plakṣanyagrodhau plakṣanyagrodhāḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {34/134}          plakṣaśabdaḥ sārthakaḥ nivṛttaḥ nyagrodhaśabdaḥ upasthitaḥ ekārthaḥ tasya ekārthatvāt ekavacanam eva prāpnoti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {35/134}          <V>vigrahe tu yugapadvacanam jñāpakam yugapadvacanasya</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {36/134}          vigrahe khalu api yugapadvacanatā dṛśyate : dyavā ha kṣamā .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {37/134}          dyavā cit asmai pṛthivī namete iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {38/134}          kim etat .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {39/134}            yugapadadhikaraṇavacanatāyāḥ upodbalakam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {40/134}          vigrahe kila nāma yugapadadhikaraṇavacanatā syāt kim punaḥ samāse .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {41/134}          samudāyāt siddham .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {42/134}          samudāyāt siddham etat .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {43/134}          kim etat samudāyāt siddham iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {44/134}            dvivacanabahuvacanaprasiddhiḥ iti coditam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {45/134}          tasya ayam parihāraḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {46/134}          <V>samudāyāt siddham iti cet na ekārthatvāt samudāyasya</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {47/134}          samudāyāt siddham iti cet tat na .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {48/134}          kim kāraṇam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {49/134}          ekārthatvāt samudāyasya .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {50/134}          ekārthāḥ hi samudāyāḥ bhavanti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {51/134}          tat yathā śatam yūtham vanam iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {52/134}          na aikārthyam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {53/134}          na ayam ekārthaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {54/134}          kim tarhi .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {55/134}          dvyarthaḥ bahvarthaḥ ca .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {56/134}          plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {57/134}          yadi tarhi plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {58/134}          tayoḥ anekārthatvāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {59/134}          <V>tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ iti cet na bahutvābhāvāt</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {60/134}          tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ iti cet tat na .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {61/134}          kim kāraṇam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {62/134}          bahutvābhāvāt .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {63/134}          na atra bahutvam asti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {64/134}          kim ucyate bahutvābhāvāt iti yāvatā idānīm eva uktam plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {65/134}          yābhyām eva atra ekaḥ dvyarthaḥ tābhyām eva aparaḥ api .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {66/134}          yadi evam anyavācakena anyasya vacanānupapattiḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {67/134}          anyavācakena śabdena anyasya vacanam na upapadyate .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {68/134}          <V>anyavācakena anyasya vacanānupapattiḥ iti cet plakṣasya nyagrodhatvāt nyagrodhasya plakṣatvāt svaśabdena abhidhānam</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {69/134}          anyavācakena anyasya vacanānupapattiḥ iti cet ucyate tat na .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {70/134}          kim kāraṇam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {71/134}          plakṣasya nyagrodhatvāt nyagrodhasya plakṣatvāt svaśabdena abhidhānam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {72/134}          plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {73/134}          katham punaḥ plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ syāt yāvatā kāraṇāt dravye śabdaniveśaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {74/134}          <V>kāraṇāt dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {75/134}          kāraṇāt dravye śabdaniveśaḥ iti cet evam ucyate : tat na tulyakāraṇatvāt siddham .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {76/134}          tulyam hi kāraṇam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {77/134}          yadi tāvat prakṣarati iti plakṣaḥ syān nyagrodhe api etat bhavati .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {78/134}          tathā yadi nyak rohati iti nyagrodhaḥ plakṣe api etat bhavati .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {79/134}          darśanam vai hetuḥ na ca nyagrodhe plakṣaśabdaḥ dṛśyate .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {80/134}          <V>darśanam hetuḥ iti cet tulyam</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {81/134}          darśanam hetuḥ iti cet tulyam etat bhavati .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {82/134}          plakṣe api nyagrodhaśabdaḥ dṛśyatām .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {83/134}          tulyam hi kāraṇam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {84/134}          na vai loke eṣaḥ sampratyayaḥ bhavati .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {85/134}          na hi plakṣaḥ ānīyatām iti ukte nyragrodhaḥ ānīyate .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {86/134}          <V>tadviṣayam ca</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {87/134}          tadviṣayam ca etat draṣṭavyam plakṣasya nyagrodhatvam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {88/134}          kiṃviṣayam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {89/134}          dvandvaviṣayam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {90/134}          yuktam punaḥ yat niyataviṣayāḥ nāma śabdāḥ syuḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {91/134}          bāḍham yuktam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {92/134}          <V>anyatra api tadviṣayadarśanāt</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {93/134}          anyatra api hi niyataviṣayāḥ śabdāḥ dṛśyante .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {94/134}          tat yathā : samāne rakte varṇe gauḥ lohitaḥ iti bhavati āsvaḥ śoṇaḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {95/134}          samāne ca kāle varṇe gauḥ kṛṣṇaḥ iti bhavati aśvaḥ hemaḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {96/134}          samāne ca śukle varṇe gauḥ śvetaḥ iti bhavati aśvaḥ karkaḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {97/134}          yadi tarhi plakṣaḥ api nyagraodhaḥ nyagrodhaḥ api plakṣaḥ ekena uktatvāt aparasya prayogaḥ anupapannaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {98/134}          ekena uktatvāt tasya arthasya aparasya prayogaḥ na upapadyate .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {99/134}          plakṣeṇa nyagrodhasya nyagrodhaprayogaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {100/134}        <V>ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt plakṣeṇa nyagrodhasya nyagrodhaprayogaḥ </V>. ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet tat na .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {101/134}        kim kāraṇam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {102/134}        anuktatvāt plakṣeṇa nyagrodhasya nyagrodhaprayogaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {103/134}        anuktaḥ plakṣeṇa nyagrodhārthaḥ iti kṛtvā nyagrodhaśabdaḥ prayujyate .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {104/134}        katham anuktaḥ yāvatā idānīm eva uktam plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {105/134}        sahabhūtau etau anyonyasya artham āhatuḥ na pṛthagbhūtau .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {106/134}        kim punaḥ kāraṇam sahabhūtau etau anyonyasya artham āhatuḥ na pṛthagbhūtau .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {107/134}        <V>abhidhānam punaḥ svābhāvikam</V> .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {108/134}        svābhāvikam abhidhānam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {109/134}        atha iha kau cit prāthamakalpikau plakṣanyagrodhau kau cit kriyayā guṇena va plakṣaḥ iva ayam plakṣaḥ , nyagrodhaḥ iva ayam nyagrodhaḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {110/134}        tatra plakṣau iti ukte sandehaḥ syāt : kim imau plakṣau āhosvit plakṣanyagrodhau iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {111/134}        tatra asandehārtham nyagrodhaśabdaḥ prayujyate .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {112/134}        iyam yugapadadhikaraṇavacanata nāma duḥkhā ca durupapādā ca .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {113/134}        yat ca api asyā nibandhanam uktam dyāvā ha kṣāmā iti tat api chāndasam .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {114/134}        tatra supām supaḥ bhavanti iti eva siddham .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {115/134}        sūtram ca bhidyate .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {116/134}        yathānyāsam eva astu .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {117/134}        nanu ca uktam cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭaprasaṅgaḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {118/134}        na eṣaḥ doṣaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {119/134}        iha ce dvandve iti iyatā siddham .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {120/134}        katham punaḥ ce nāma vṛttiḥ syāt .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {121/134}        śabdaḥ hi eṣaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {122/134}        śabde asambhavāt arthe kāryam vijñāsyate .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {123/134}        saḥ ayam evam siddhe sati yat arthagrahaṇam karoti tasya etat prayojanam evam yathā vijñāyeta cena kṛtaḥ artaḥ cārthaḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {124/134}        kaḥ punaḥ cena kṛtaḥ arthaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {125/134}        samuccayaḥ anvācayaḥ itaretarayogaḥ samāhāraḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {126/134}        samuccayaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {127/134}        plakṣaḥ ca iti ukte gamyate etat nyagrodhaḥ ca iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {128/134}        anvācayaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {129/134}        plakṣaḥ ca iti ukte gamyate etat sāpaekṣaḥ ayam prayujyate iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {130/134}        itaretarayogaḥ .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {131/134}        plakṣaḥ ca nyagrodhaḥ ca iti ukte gamyate etat plakṣaḥ api nyagrodhasahāyaḥ nyagrodhaḥ api plakṣasahāyaḥ iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {132/134}        samāhāre api kriyate plakṣanyagrodham iti .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {133/134}        tatra ayam api arthaḥ dvandvaikavadbhāvaḥ na paṭhitavyaḥ bhavati .

(2.2.29.2). P I.431.1 - 434.14  R II.731 - 741 {134/134}        samāhārasya ekatvāt eva siddham .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {1/19}    ekādaśa dvādaśa iti kaḥ ayam samāsaḥ .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {2/19}    ekādīnām daśādibhiḥ dvandvaḥ .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {3/19}    ekādīnām daśādibhiḥ dvandvaḥ samāsaḥ .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {4/19}    <V>ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ</V> .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {5/19}    ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanam prāpnoti .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {6/19}    ekaviṃśatiḥ dvāviṃśatiḥ .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {7/19}    <V>siddham tu adhikāntā saṅkhya saṅkhyayā samānādhikaraṇādhikāre adhikalopaḥ ca </V>. siddham etat .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {8/19}    katham .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {9/19}    samānādhikaraṇādhikāre vaktavyam adhikāntā saṅkhya saṅkhyayā saha samasyate adhikaśabdasya ca lopaḥ bhavati iti .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {10/19}  ekādhikā viṃśatiḥ ekaviṃśatiḥ dvyadhikā viṃśatiḥ dvāviṃśatiḥ .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {11/19}  yadi samānādhikaraṇaḥ svaraḥ na sidhyati .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {12/19}  yat hi tat saṅkhyā pūrvapadam prakṛtisvaram bhavati iti dvandve iti tat .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {13/19}  kim punaḥ kāraṇam dvandve iti evam tat .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {14/19}  iha bhūt śatasahasram iti .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {15/19}  astu tarhi dvandvaḥ .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {16/19}  nanu ca uktam ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ iti. na eṣaḥ doṣaḥ .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {17/19}  sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {18/19}  yadā tarhi ekavacanam tadā napuṃsakaliṅgam prāpnoti .

(2.2.29.3) P I.434.15 - 435.3  R II.742 - 743 {19/19}  liṅgam aśiṣyam lokāśrayatvāt liṅgasya .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {1/15}   kimartham idam ucyate .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {2/15}   <V>upasarjanasya pūrvavacanam paraprayoganivṛttyartham</V> .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {3/15}   upasarjanasya pūrvavacanam kriyate paraprayogaḥ bhūt iti .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {4/15}   <V>na aniṣṭadarśanāt</V> .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {5/15}   na etat prayojanam asti .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {6/15}   kim kāraṇam .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {7/15}   aniṣṭadarśanāt .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {8/15}   na hi kim cit aniṣṭam dṛśyate .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {9/15}   na hi kaḥ cit rājapuruṣaḥ iti prayoktavye puruṣarājaḥ iti prayuṅkte .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {10/15} yadi ca aniṣṭam drśyete tataḥ yatnārtham syāt .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {11/15} atha yatra dve ṣaṣṭhyante bhavataḥ kasmāt tatra pradhānasya pūrvanipātaḥ na bhavati .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {12/15} rājñaḥ puruṣasya rājapuruṣasya iti .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {13/15} ṣaṣṭhyantayoḥ samāse arthābhedāt pradhānasya apūrvanipātaḥ</V> .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {14/15} ṣaṣṭhyantayoḥ samāse arthābhedāt pradhānasya pūrvanipātaḥ na bhaviṣyati .

(2.2.30) P I.435.5 - 16  R II.743 - 744 {15/15} evam na ca idam akṛtam bhavati upasarjanam pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ na bhaviṣyati .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {1/25}  kim ayam tantram taranirdeśaḥ āhosvit atantram .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {2/25}  kim ca ataḥ .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {3/25}  yadi tantram dvayoḥ niyamaḥ bahuṣu aniyamaḥ .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {4/25}  tatra kaḥ doṣaḥ .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {5/25}  śaṅkhadundubhivīṅānām iti na sidhyati .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {6/25}  dundubhiśabdasya api pūrvnipātaḥ prāpnoti .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {7/25}  atha atantram <V>mṛdaṅgaśaṅkhatūṇavāḥ pṛthak nadanti saṃsadi</V>. prāsāde dhanapatirāmakeśavānām iti etat na sidhyati .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {8/25}  yathā icchasi tathā astu .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {9/25}  astu tāvat tantram .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {10/25}           nanu ca uktam dvayoḥ niyamaḥ bahuṣu aniyamaḥ iti .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {11/25}           tatra śaṅkhadundubhivīṅānām iti na sidhyati .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {12/25}           dundubhiśabdasya api pūrvnipātaḥ prāpnoti iti .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {13/25}           na eṣaḥ doṣaḥ .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {14/25}           yat etat alpāctaram iti tat alpāc iti vakṣyāmi .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {15/25}           atha punaḥ astu atantram .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {16/25}           nanu ca uktam mṛdaṅgaśaṅkhatūṇavāḥ pṛthak nadanti saṃsadi. prāsāde dhanapatirāmakeśavānām iti etat na sidhyati iti .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {17/25}           <V>atantre taranirdeśe śaṅkhatūṇavayoḥ mṛdaṅgena samāsaḥ</V> .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {18/25}           atantre taranirdeśe śaṅkhatūṇavayoḥ mṛdaṅgena samāsaḥ kariṣyate .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {19/25}           śaṅkhaḥ ca tūṇavaḥ ca śaṇkhatūṇavau .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {20/25}           mṛdaṅgaḥ ca śaṇkhatūṇavau ca mṛdaṅgaśaṅkhatūṇavāḥ .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {21/25}           rāmaḥ ca keśavaḥ ca rāmakeśavau  dhanapatiḥ ca rāmakeśavau ca dhanapatirāmakeśavāḥ teṣām dhanapatirāmakeśavānām iti .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {22/25}           atha yatra bahūnām pūrvanipātaprasaṅgaḥ kim tatra ekasya niyamaḥ bhavati ahosvit aviśeṣeṇa .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {23/25}           <V>anekaprāptau ekasya niyamaḥ aniyamaḥ śeṣeṣu</V> .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {24/25}           anekaprāptau ekasya niyamaḥ aniyamaḥ śeṣeṣu .

(2.2.34.1) P I.435.18 - 436.14  R II.744 - 746 {25/25}           paṭumṛduśuklāḥ paṭuśuklamṛdavaḥ iti .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {1/24}    ṛtunakṣatrāṇām ānupūrvyeṇa samānākṣarāṇām</V> .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {2/24}    ṛtunakṣatrāṇām ānupūrvyeṇa samānākṣarāṇām pūrvanipātaḥ vaktavyaḥ .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {3/24}    śiśiravasantau udagayanasthau kṛttikārohiṇyaḥ .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {4/24}    <V>abhyarhitam</V> .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {5/24}    abhyarhitam pūrvam nipatati iti vaktavyam .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {6/24}    mātāpitarau śraddhāmedhe .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {7/24}    <V>laghvakṣaram</V> .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {8/24}    laghvakṣaram pūrvam nipatati iti vaktavyam .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {9/24}    kuśakāśam śaraśīryam .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {10/24}  aparaḥ āha : sarvatra eva abhyarhitam pūrvam nipatati iti vaktavyam .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {11/24}  laghvakṣarāt api iti .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {12/24}  śraddhātapasī dīkṣātapasī .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {13/24}  <V>varṇānām ānupūrvyeṇa</V> .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {14/24}  varṇānām ānupūrvyeṇa pūrvanipātaḥ bhavati iti vaktavyam .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {15/24}  brāhmaṇakṣatriyaviṭśūdrāḥ .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {16/24}  <V>bhrātuḥ ca jyāyasaḥ</V> .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {17/24}  bhrātuḥ ca jyāyasaḥ pūrvanipātaḥ bhavati iti vaktavyam .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {18/24}  yudhiṣṭhirārjunau .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {19/24}  <V>saṅkhyāyāḥ alpīyasaḥ</V> .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {20/24}  saṅkhyāyāḥ alpīyasaḥ pūrvanipātaḥ vaktavyaḥ .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {21/24}  ekādaśa dvādaśa .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {22/24}  <V>dharmādiṣu ubhayam</V> .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {23/24}  dharmādiṣu ubhayam pūrvam nipatati iti vaktavyam .

(2.2.34.2) P I.436.15 - 437.7  R II.746 - 747 {24/24}  dharmārthau arthadharmau kāmārthau arthakāmau guṇavṛddhī vṛddhiguṇau ādyantau antādī

(2.2.35) P I.437.9 - 17  R II.748 {1/10} <V>bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam</V> .

(2.2.35) P I.437.9 - 17  R II.748 {2/10} bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam kartavyam .

(2.2.35) P I.437.9 - 17  R II.748 {3/10} viśvadevaḥ viśvayasāḥ dviputraḥ dvibhāryaḥ .

(2.2.35) P I.437.9 - 17  R II.748 {4/10} atha yatra saṅkhyāsarvanāmnoḥ eva bahurvīhiḥ kasya tatra pūrvanipātena bhavitavyam .

(2.2.35) P I.437.9 - 17  R II.748 {5/10} paratvāt saṅkhyāyāḥ : dvyanyāya tryanyāya .

(2.2.35) P I.437.9 - 17  R II.748 {6/10} <V> priyasya</V> .

(2.2.35) P I.437.9 - 17  R II.748 {7/10} priyasya pūrvanipātaḥ vaktavyaḥ .

(2.2.35) P I.437.9 - 17  R II.748 {8/10} priyaguḍaḥ guḍapriyaḥ .

(2.2.35) P I.437.9 - 17  R II.748 {9/10} <V>saptamyāḥ pūrvanipāte gaḍvādibhyaḥ paravacanam </V>. saptamyāḥ pūrvanipāte gaḍvādibhyaḥ parā saptamībhavati iti vaktavyam .

(2.2.35) P I.437.9 - 17  R II.748 {10/10}           gaḍukaṇṭhaḥ gaḍuśirāḥ .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {1/33}     <V>niṣṭhāyāḥ pūrvanipāte jātikālasukhādibhyaḥ paravacanam</V> .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {2/33}     niṣṭhāyāḥ pūrvanipāte jātikālasukhādibhyaḥ parā niṣṭhā bhavati iti vaktavyam .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {3/33}     śārṅgajagdhī palāṇḍubhakṣitī māsajātā saṃvatsarajātā sukhajātā duḥkhajātā .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {4/33}     <V>na uttarapadasya antodāttavacanam jñāpakam parabhāvasya</V> .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {5/33}     na vaktavyam .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {6/33}     kim kāraṇam .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {7/33}     uttarapadasya antodāttavacanam jñāpakam parabhāvasya .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {8/33}     yat ayam jātikālasukhādibhyaḥ parasyāḥ niṣṭhāyāḥ uttarapadasya antodāttatvam śāsti tat jñāpayati ācāryaḥ parā atra niṣṭhā bhavati iti .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {9/33}     <V>pratiṣedhe tu pūrvanipātaprasaṅgaḥ tasmāt rājadantādiṣu pāṭhaḥ</V> .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {10/33}   pratiṣedhe tu pūrvanipātaḥ prāpnoti .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {11/33}   akṛtamitapratipannāḥ iti .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {12/33}   tasmāt rājadantādiṣu pāṭhaḥ kartavyaḥ .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {13/33}   na kartavyaḥ .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {14/33}   atra api pratiṣedhavacanam jñāpakam parā niṣṭhā bhavati iti .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {15/33}   <V>praharaṇārthebhyaḥ ca</V> .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {16/33}   praharaṇārthebhyaḥ ca pare niṣṭhāsaptamyau bhavataḥ iti vaktavyam .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {17/33}   asyudyataḥ musalodyataḥ asipāṇiḥ daṇḍapāṇiḥ .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {18/33}   <V>dvandve ghi ajādyantam vipratiṣedhena</V> .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {19/33}   dvandve ghi iti asmāt ajādyantam iti etat bhavati vipratiṣedhena .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {20/33}   dvandve ghi iti asya avakāśaḥ paṭuguptau .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {21/33}   ajādyadantam iti asya avakāśaḥ uṣṭrakharau .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {22/33}   iha ubhayam prāpnoti indrāgnī .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {23/33}   ajādyadantam iti etat bhavati vipratiṣedhena .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {24/33}   <V>ubhābhyām alpāctaram</V> .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {25/33}   ubhābhyām alpāctaram iti etat bhavati .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {26/33}   dvandve ghi iti asya avakāśaḥ paṭuguptau .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {27/33}   alpāctaram iti asya avakāśaḥ vāgdṛṣadau .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {28/33}   iha ubhayam prāpnoti vāgagnī .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {29/33}   alpāctaram iti etat bhavati vipratiṣedhena .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {30/33}   ajādyadantam iti asya avakāśaḥ uṣṭrakharau .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {31/33}   alpāctaram iti asya avakāśaḥ saḥ eva .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {32/33}   iha ubhayam prāpnoti  vāgindrau .

(2.2.36) P I.437.19 - 438.20  R II.748 - 749 {33/33}   alpāctaram iti etat bhavati vipratiṣedhena .

(2.2.38). P I.438.22 - 24  R II.750 {1/5}            kaḍārādayaḥ iti vaktavyam iha api yathā syāt .

(2.2.38). P I.438.22 - 24  R II.750 {2/5}            gaḍulaśāṇḍilyaḥ śāṇḍilyagaḍulaḥ khaṇḍavātsyaḥ vatsyakaṇḍaḥ .

(2.2.38). P I.438.22 - 24  R II.750 {3/5}            tat tarhi vaktavyam .

(2.2.38). P I.438.22 - 24  R II.750 {4/5}            na vaktavyam .

(2.2.38). P I.438.22 - 24  R II.750 {5/5}            bahuvacananirdeśāt kaḍārādayaḥ iti vijñāsyate .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License