Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(2.2.2) P. I.407.2 - 9 R II.655 - 656 {1/13} iha kasmāt na bhavati : grāmārdhaḥ , nagarārdhaḥ iti . (2.2.2) P. I.407.2 - 9 R II.655 - 656 {2/13} ardhaśabdasya napuṃsakaliṅgasya idam grahaṇam puṃliṅgaḥ ca ayam ardhaśabdaḥ . (2.2.2) P. I.407.2 - 9 R II.655 - 656 {3/13} kva punaḥ ayam napuṃsakaliṅgaḥ kva puṃliṅgaḥ . (2.2.2) P. I.407.2 - 9 R II.655 - 656 {4/13} samapravibhāge napuṃsakaliṅgaḥ , avayavavācī puṃliṅgaḥ . (2.2.2) P. I.407.2 - 9 R II.655 - 656 {5/13} iha kasmāt na bhavati : ardham pippalīnām iti . (2.2.2) P. I.407.2 - 9 R II.655 - 656 {6/13} na vā bhavati ardhapippalyaḥ iti . (2.2.2) P. I.407.2 - 9 R II.655 - 656 {7/13} bhavati yadā khaṇḍasamuccayaḥ : ardhapippalī ca ardhapippalī ca ardhapippalī ca ardhapippalyaḥ iti . (2.2.2) P. I.407.2 - 9 R II.655 - 656 {8/13} yada tu etat vākyam bhavati ardham pippalīnām iti tadā na bhavitavyam . (2.2.2) P. I.407.2 - 9 R II.655 - 656 {9/13} tadā kasmāt na bhavati . (2.2.2) P. I.407.2 - 9 R II.655 - 656 {10/13} ekādkhikaraṇe iti vartate . (2.2.2) P. I.407.2 - 9 R II.655 - 656 {11/13} na tarhi idānīm idam bhavati : ardharāśiḥ iti . (2.2.2) P. I.407.2 - 9 R II.655 - 656 {12/13} bhavati . (2.2.2) P. I.407.2 - 9 R II.655 - 656 {13/13} ekam etat adhikaraṇam yaḥ asau rāśiḥ nāma . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {1/64} anyatarasyāṅgrahaṇam kimartham . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {2/64} anyatarasyām samāsaḥ yathā syāt . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {3/64} samāsena mukte vākyam api yathā syāt . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {4/64} dvitīyam bhikṣāyāḥ iti . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {5/64} na etat asti prayojanam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {6/64} prakṛtā mahāvibhāṣā . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {7/64} tayā vākyam api bhaviṣyati . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {8/64} idam tarhi prayojanam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {9/64} ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ api yathā syāt . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {10/64} bhikṣādvitīyam iti . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {11/64} etat api na asti prayojanam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {12/64} ayam api vibhāṣā ṣaṣṭhīsamāsaḥ api . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {13/64} tau ubhau vacanāt bhaviṣyataḥ . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {14/64} ataḥ uttaram paṭhati . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {15/64} <V>dvitīyādīnām vibhāṣāprakaraṇe vibhāṣāvacanam jñāpakam avayavavidhāne sāmānyavidhānābhāvasya</V> . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {16/64} dvitīyādīnām vibhāṣāprakaraṇe vibhāṣāvacanam kriyate jñāpārtham . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {17/64} kim jñāpyate . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {18/64} etat jñāpayati ācāryaḥ . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {19/64} avayavavidhau sāmānyavidhiḥ na bhavati iti . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {20/64} kim etasya jñāpane prayojanam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {21/64} bhinatti chinatti . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {22/64} śnami kṛte śap na bhavati . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {23/64} na etat asti prayojanam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {24/64} śabādeśāḥ śyanādayaḥ kariṣyante . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {25/64} tat tarhi śapaḥ grahaṇam kartavyam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {26/64} na kartavyam .prakṛtam anuvartate . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {27/64} kva prakṛtam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {28/64} kartari śap iti . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {29/64} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {30/64} rudhādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣthīm prakalpayiṣyati tasmāt iti uttarasya iti . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {31/64} pratyayavidhiḥ ayam na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {32/64} na ayam pratyayavidhiḥ . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {33/64} vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {34/64} evam tarhi jñāpayati ācāryaḥ yatra utsargāpavādam vibhāṣā tatra apavādena mukte utsargaḥ na bhavati iti . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {35/64} kim etasya jñāpane prayojanam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {36/64} dikpūrvapadāt ṅīp . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {37/64} prāṅmukhī prāṅmukhā pratyaṅmukhī pratyaṅmukhā . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {38/64} ṅīpa mukte ṅīṣ na bhavati . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {39/64} na etat asti prayojanam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {40/64} vakṣyati etat . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {41/64} dikpūrvapadāt ṅīṣaḥ anudāttatvam ṅībvidhāne hi anyatra api ṅīṣviṣayāt ṅīpprasaṅgaḥ iti . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {42/64} idam tarhi prayojanam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {43/64} ardhapippalī ardhakośātakī . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {44/64} ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {45/64} unmattagaṅgam lohitagaṅgam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {46/64} avyayībhāvena mukte bahuvrīhiḥ na bhavati . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {47/64} dākṣiḥ plākṣiḥ . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {48/64} iñā mukte aṇ na bhavati . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {49/64} yadi etat jñāpyate upagoḥ apatyam aupagavaḥ . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {50/64} taddhitena mukte upagvapatyam iti na sidhyati . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {51/64} asti atra viśeṣaḥ . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {52/64} dve hi atra vibhāṣā . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {53/64} daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyaḥ anyatarasyām iti samarthānām prathamāt vā iti ca . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {54/64} tatra ekaya vṛttiḥ bhaviṣyati aparaya vṛttiviṣaye vibhāṣapavādaḥ . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {55/64} kriyamāṇe api vai anyatarasyāṅgrahaṇe ṣaṣṭhīsamāsaḥ na prāpnoti . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {56/64} kim kāraṇam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {57/64} pūraṇena iti pratiṣedhāt . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {58/64} na etat pūraṇāntam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {59/64} anā etat paryavapannam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {60/64} etat api pūraṇāntam eva . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {61/64} katha. pūraṇam nāma arthaḥ tam āha tīyaśabdaḥ . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {62/64} ataḥ pūraṇam . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {63/64} yaḥ asau pūraṇāntāt svārthe bhāge an saḥ api pūraṇam eva . (2.2.3) P I.407.11 - 408.20 R II.657 - 660 {64/64} evam tarhi anyatarasyāṅgrahaṇasāmarthyāt ṣaṣṭhīsamāsaḥ api bhaviṣyati . (2.2.4) P I.408.22 - 409.4 R II.660 {1/20} kimarthaḥ cakāraḥ . (2.2.4) P I.408.22 - 409.4 R II.660 {2/20} anukaraṣaṇārthaḥ . (2.2.4) P I.408.22 - 409.4 R II.660 {3/20} anyatarasyām iti etat anukṛṣyate . (2.2.4) P I.408.22 - 409.4 R II.660 {4/20} kim prayojanam . (2.2.4) P I.408.22 - 409.4 R II.660 {5/20} anyatarasyām samāsaḥ yathā syāt . (2.2.4) P I.408.22 - 409.4 R II.660 {6/20} samāsena mukte vākyam api yatha syāt . (2.2.4) P I.408.22 - 409.4 R II.660 {7/20} jīvikām prāptaḥ iti . (2.2.4) P I.408.22 - 409.4 R II.660 {8/20} na etat asti prayojanam . (2.2.4) P I.408.22 - 409.4 R II.660 {9/20} prakṛtā mahāvibhāṣā . (2.2.4) P I.408.22 - 409.4 R II.660 {10/20} tayā vākyam bhaviṣyati . (2.2.4) P I.408.22 - 409.4 R II.660 {11/20} idam tarhi prayojanam . (2.2.4) P I.408.22 - 409.4 R II.660 {12/20} dvitīyāsamāsaḥ api yatha syāt . (2.2.4) P I.408.22 - 409.4 R II.660 {13/20} jīvikāprāptaḥ iti . (2.2.4) P I.408.22 - 409.4 R II.660 {14/20} etat api na asti prayojanam. ayam api ucyate dvitīyāsamāsaḥ api . (2.2.4) P I.408.22 - 409.4 R II.660 {15/20} tat ubhayam vacanāt bhaviṣyati . (2.2.4) P I.408.22 - 409.4 R II.660 {16/20} evam tarhi na ayam anukarṣaṇārthaḥ cakāraḥ . (2.2.4) P I.408.22 - 409.4 R II.660 {17/20} kim tarhi . (2.2.4) P I.408.22 - 409.4 R II.660 {18/20} atvam anena vidhīyate . (2.2.4) P I.408.22 - 409.4 R II.660 {19/20} prāptāpanne dvitīyāntena saha samasyete atvam ca bhavati prāptapannayoḥ iti . (2.2.4) P I.408.22 - 409.4 R II.660 {20/20} prāptā jīvikām prāptajīvikā āpannā jīvikām āpannajivikā . (2.2.5.1). P I.409.6 - 12 R II.661 - 662 {1/12} kimpradhānaḥ ayam samāsaḥ . (2.2.5.1). P I.409.6 - 12 R II.661 - 662 {2/12} uttarapadārthapradhānaḥ . (2.2.5.1). P I.409.6 - 12 R II.661 - 662 {3/12} yadi uttarapadārthapradhānaḥ sadharmaṇā anena anyaiḥ uttarapadārthapradhānaiḥ bhavitavyam . (2.2.5.1). P I.409.6 - 12 R II.661 - 662 {4/12} anyeṣu ca uttarapadārthapradhāneṣu yā eva asau antarvartinī vibhaktiḥ tasyāḥ samāse api śravaṇam bhavati : rājñaḥ puruṣaḥ rājapuruṣaḥ iti . (2.2.5.1). P I.409.6 - 12 R II.661 - 662 {5/12} iha punaḥ vākye ṣaṣṭhī samāse prathamā . (2.2.5.1). P I.409.6 - 12 R II.661 - 662 {6/12} kena etat evam bhavati . (2.2.5.1). P I.409.6 - 12 R II.661 - 662 {7/12} yaḥ asau māsajātayoḥ abhisambandhaḥ saḥ samāse nivartate . (2.2.5.1). P I.409.6 - 12 R II.661 - 662 {8/12} abhihitaḥ saḥ arthaḥ antarbhūtaḥ prātipadikārthaḥ sampannaḥ . (2.2.5.1). P I.409.6 - 12 R II.661 - 662 {9/12} tatra prātipadikārthe prathamā iti prathamā bhavati . (2.2.5.1). P I.409.6 - 12 R II.661 - 662 {10/12} na tarhi idānīm idam bhavati : māsajātasya iti . (2.2.5.1). P I.409.6 - 12 R II.661 - 662 {11/12} bhavati . (2.2.5.1). P I.409.6 - 12 R II.661 - 662 {12/12} bāhyam artham apekṣya ṣaṣṭhī . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {1/36} <V>kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ</V> . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {2/36} kālasya yena samāsaḥ saḥ aparimāṇī . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {3/36} tasya aparimāṇitvāt anirdeśaḥ . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {4/36} agamakaḥ nirdeśaḥ anirdeśaḥ . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {5/36} na hi jātasya māsaḥ parimāṇam . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {6/36} kasya tarhi . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {7/36} triṃśadrātrasya . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {8/36} tat yathā . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {9/36} droṇaḥ badarāṇām devadattasya iti . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {10/36} na devadattasya droṇaḥ parimāṇam . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {11/36} kasya tarhi . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {12/36} badarāṇām . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {13/36} <V>siddham tu kālaparimāṇam yasya sa kālaḥ tena</V> . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {14/36} siddham etat . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {15/36} katham . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {16/36} kālaparimāṇam yasya sa kālaḥ tena samasyate iti vaktavyam . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {17/36} sidhyati . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {18/36} sūtram tarhi bhidyate . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {19/36} yathānyāsam eva astu . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {20/36} nanu ca uktam kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ iti . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {21/36} kam punaḥ kālam matvā bhavān āha kālasya yena samāsaḥ tasya aparimāṇitvāt anirdeśaḥ iti . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {22/36} yena mūrtīnām upacayāḥ ca apacayāḥ ca lakṣyante tam kālam āhuḥ . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {23/36} tasya eva kayā cit kriyayā yuktasya ahaḥ iti ca bhavati rātriḥ iti ca . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {24/36} kayā kriyayā . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {25/36} ādityagatyā . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {26/36} tayā eva asakṛt āvṛttayā māsaḥ iti bhavati saṃvatsaraḥ iti ca . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {27/36} yadi evam jātasya māsaḥ parimāṇam . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {28/36} <V>ekavacanadvigoḥ ca upasaṅkhyānam </V>. ekavacanāntānām iti vaktavyam . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {29/36} iha mā bhūt . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {30/36} māsau jātasya māsāḥ jātasya iti . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {31/36} dvigoḥ ca iti vaktavyam iha api yathā syāt : dvimāsajātaḥ , trimāsajātaḥ . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {32/36} uktam vā . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {33/36} kim uktam . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {34/36} ekavacane tāvat uktam anabhidhānāt iti . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {35/36} dvigoḥ kim uktam . (2.2.5.2). P I.409.13 - 410.6 R II.662 - 666 {36/36} uttarapadena parimāṇina dvigoḥ samāsavacanam iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {1/93} kimpradhānaḥ ayam samāsaḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {2/93} uttarapadārthapradhānaḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {3/93} yadi uttarapadārthapradhānaḥ abrāhmaṇam ānaya iti ukte brāhmaṇamātrasya ānayanam prāpnoti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {4/93} anyapadārthapradhānaḥ tarhi bhaviṣyati . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {5/93} yadi anyapadārthapradhānaḥ , avarṣā hemantaḥ iti hemantasya yat liṅgam vacanam ca tat samāsasya api prāpnoti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {6/93} pūrvapadārthapradhānaḥ tarhi bhaviṣyati . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {7/93} yadi pūrvapadārthapradhānaḥ avyayasañjñā prāpnoti : avyayam hi asya pūrvapadam iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {8/93} na eṣaḥ doṣaḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {9/93} pāṭhena avyayasañjñā kriyate . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {10/93} na ca nañsamāsaḥ tatra paṭhyate . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {11/93} yadi api nañsamāsaḥ na paṭhyate nañ tu paṭhyate . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {12/93} pāṭhena api avyayasañjñāyām satyām abhideheyavat liṅgavacanāni bhavanti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {13/93} yaḥ ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām yogaḥ asti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {14/93} na idam vācanikam aliṅgatā asaṅkhyatā va . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {15/93} kim tarhi . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {16/93} svābhāvikam etat . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {17/93} tat yathā: samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {18/93} na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {19/93} tatra kim asmābhiḥ śakyam kartum . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {20/93} yat nañaḥ prāk samāsāt liṅgasaṅkhyābhyām yogaḥ na asti samāse ca bhavati svābhāvikam etat . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {21/93} atha vā āśrayataḥ liṅgavacanāni bhaviṣyanti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {22/93} guṅavacanānām hi śabdānām āśrayataḥ liṅgavacanāni bhavanti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {23/93} tat yathā : śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {24/93} yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {25/93} evam iha api yat asau dravyam śritaḥ bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {26/93} atha vā punaḥ astu uttarapadārthapradhānaḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {27/93} nanu ca uktam abrāhmaṇam ānaya iti ukte brāhmaṇamātrasya ānayanam prāpnoti iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {28/93} na eṣaḥ doṣaḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {29/93} idam tāvat ayam praṣṭavyaḥ : atha iha rājapuruṣam ānaya iti ukte puruṣamātrasya ānayanam kasmāt na bhavati . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {30/93} asti atra viśeṣaḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {31/93} rājā viśeṣakaḥ prayujyate . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {32/93} tena viśiṣṭasya ānayanam bhavati . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {33/93} iha api tarhi nañ viśeṣakaḥ prayujyate . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {34/93} tena nañviśiṣṭasya ānayanam bhaviṣyati . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {35/93} kaḥ punaḥ asau . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {36/93} nivṛttapadārthakaḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {37/93} yadā punaḥ asya padārthaḥ nivartate kim svābhāvikī nivṛttiḥ āhosvit vācanikī . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {38/93} kim ca ataḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {39/93} yadi svābhāvikī kim nañ prayujyamānaḥ karoti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {40/93} atha vācanikī tat vaktavyam : nañ prayujyamānaḥ padārtham nivartayati iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {41/93} evam tarhi svābhāvikī nivṛttiḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {42/93} nanu ca uktam kim nañ prayujyamānaḥ karoti iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {43/93} nañ prayujyamānaḥ padārtham nivartayati katham . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {44/93} kīlapratikīlavat . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {45/93} tat yathā kīlaḥ āhanyamānaḥ pratikīlam nirhanti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {46/93} yadi etat nañaḥ māhātmyam syāt na jātu cit rājānaḥ hastyaśvam bibhṛyuḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {47/93} na iti eva rājānaḥ brūyuḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {48/93} evam tarhi svābhāvikī nivṛttiḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {49/93} nanu ca uktam kim nañ prayujyamānaḥ karoti iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {50/93} nañnimittā tu upalabdhiḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {51/93} tat yathā samandhakāre dravyāṇām samavasthitānām pradīpnimittam darśanam na ca teṣām pradīpaḥ nirvartakaḥ bhavati . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {52/93} yadi punaḥ ayam nivṛttapadārthakaḥ kimartham brāhmaṇaśabdaḥ prayujyate . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {53/93} evam yathā vijñayeta asya padārthaḥ nivartate iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {54/93} na iti hi ukte sandehaḥ syāt kasya padārthaḥ nivartate iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {55/93} tatra asandehārtham brāhmaṇaśabdaḥ prayujyate . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {56/93} evam vā etat . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {57/93} atha vā sarve ete śabdāḥ guṇasamudāyeṣu vartante brāhmaṇaḥ kṣatriyaḥ vaiśyaḥ śūdraḥ iti .<V> tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {58/93} tapaḥśtrutābhyām yaḥ hīnaḥ jātibrāhmaṇaḥ eva saḥ </V>. tathā gauraḥ śucyācāraḥ piṅgalaḥ kapilakeśaḥ iti etān api abhyantarān brāhmaṇye guṇān kurvanti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {59/93} samudāyeṣu ca vṛttāḥ śabdāḥ avayaveṣu api vartante. tad yathā . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {60/93} pūrve pañcālāḥ uttare pañcālāḥ tailam bhuktam ghṛtaṃ bhuktam śuklaḥ nīlaḥ kapilaḥ kṛṣṇaḥ iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {61/93} evam ayam samudāye brāhmaṇaśabdaḥ pravṛttaḥ avayaveṣu api vartate jātihīne guṇahīne ca . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {62/93} guṇahīne tāvat. abrāhmaṇaḥ ayam yaḥ tiṣṭhan mūtrayati . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {63/93} abrāhmaṇaḥ ayaṃ yaḥ gacchan bhakṣayati . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {64/93} jātihīne sandehāt durupadeśāt ca brāhmaṇaśabdaḥ vartate . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {65/93} sandehāt tāvat : gauram śucyācāraṃ piṅgalam kapilakeśam dṛṣṭvā adhyavasyati brāhmaṇaḥ ayam iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {66/93} tataḥ paścāt upalabhate na ayaṃ brāhmaṇaḥ abrāhmaṇaḥ ayam iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {67/93} tatra sandehāt ca brāhmaṇaśabdaḥ vartate jātikṛtā ca arthasya nivṛttiḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {68/93} durupadeśāt : durupadiṣṭam asya bhavati amuṣmin avakāśe brāhmaṇaḥ tam ānaya iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {69/93} sa tatra gatvā yam paśyati tam adhyavasyati brāhmaṇaḥ ayam iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {70/93} tataḥ paścāt upalabhate na ayaṃ brāhmaṇaḥ abrāhmaṇaḥ ayam iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {71/93} tatra durupadeśāt ca brāhmaṇaśabdaḥ vartate jātikṛtā ca arthasya nivṛttiḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {72/93} ātaḥ ca sandehāt durupadeśāt vā . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {73/93} na hi ayam kālam māṣarāśivarṇam āpaṇe āsīnam dṛṣṭvā adhyavasyati brāhmaṇaḥ ayam iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {74/93} nirjñātam tasya bhavati . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {75/93} idam khalu api bhūyaḥ uttarapadārthaprādhānye sati saṅgṛhītam bhavati . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {76/93} kim . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {77/93} anekam iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {78/93} kim atra saṅgṛhītam . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {79/93} ekavacanam . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {80/93} katham punaḥ ekasya pratiṣedhena anekasya sampratyayaḥ syāt . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {81/93} prasajya ayam kriyāguṇau tataḥ paścāt nivṛttim karoti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {82/93} tat yathā : āsaya śāyaya bhojaya anekam iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {83/93} yadi api tāvat atra etat śakyate vaktum yatra kriyāguṇau prasajyete yatra khalu na prasajyete tatra katham : anekaḥ tiṣṭhati iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {84/93} bhavati ca evañjātīyakānām api ekasya pratiṣedhena bahūnām sampratyayaḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {85/93} tat yathā na naḥ ekam priyam na naḥ ekam sukham iti . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {86/93} iha abrāhmaṇatvam abrāhmaṇatā paratvāt tvatalau prāpnutaḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {87/93} tatra kaḥ doṣaḥ . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {88/93} svare hi doṣaḥ syāt . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {89/93} abrāhmaṇatvam iti evam svaraḥ prasajyeta . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {90/93} abrāhmaṇatvam iti ca iṣyate . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {91/93} <V>nañsamāse bhāvavacane uktam</V> . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {92/93} kim uktam . (2.2.6). P I.410.8 - 412.12 R II.666 - 677 {93/93} tvatalbhyām nañsamāsaḥ pūrvapratiṣiddham svarsiddhyartham iti . (2.2.7) P I.412.14 - 16 R II.677 {1/5} <V>īṣat guṇavacanena</V> .īṣat guṇavacanena iti vaktavyam . (2.2.7) P I.412.14 - 16 R II.677 {2/5} akṛtā iti ucyamāne iha ca prasajyeta . (2.2.7) P I.412.14 - 16 R II.677 {3/5} īṣat gārgyaḥ iti . (2.2.7) P I.412.14 - 16 R II.677 {4/5} iha ca na syāt . (2.2.7) P I.412.14 - 16 R II.677 {5/5} īṣatkaḍāraḥ . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {1/31} <V>kṛdyogā ca</V> . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {2/31} kṛdyogā ca ṣaṣṭhī samasyate iti vaktavyam . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {3/31} idhmapravraścanaḥ palāśaśātanaḥ . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {4/31} kimartham idam ucyate . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {5/31} pratipadavidhānā ca ṣaṣṭhī na samasyate iti vakṣyati . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {6/31} tasya ayam purastāt apakarṣaḥ . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {7/31} kā punaḥ ṣaṣṭhīpratipadavidhānā kā kṛdyogā . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {8/31} sarvā ṣaṣṭhī pratipadavidhānā śeṣalakṣaṇām varjayitvā . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {9/31} kartṛkarmaṇoḥ kṛti iti yā ṣaṣṭhī sā kṛdyogā . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {10/31} <V>tatsthaiḥ ca guṇaiḥ</V> . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {11/31} tatsthaiḥ ca guṇaiḥ ṣaṣthīguṇaiḥ ṣaṣṭhī samasyate iti vaktavyam . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {12/31} brāhmaṇavarṇaḥ candanagandhaḥ paṭahaśabdaḥ nadhīghoṣaḥ . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {13/31} <V>na tu tadviśeṣaṇaiḥ</V> . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {14/31} na tu tadviśeṣaṇaiḥ iti vaktavyam . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {15/31} iha mā bhūt . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {16/31} ghṛtasya tīvraḥ candanasya mṛduḥ iti . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {17/31} kimartham idam ucyate . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {18/31} guṇena iti pratiṣedham vakṣyati . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {19/31} tasya ayam purastāt apakarṣaḥ . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {20/31} kim kāraṇam guṇena na iti ucyate na punaḥ guṇavacanena iti ucyate . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {21/31} na evam śakyam . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {22/31} iha hi na syāt . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {23/31} kākasya kārṣṇyam kaṇṭakasya taikṣṇyam balākāyāḥ śauklyam iti . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {24/31} etat eva tasmin yoge udāharaṇam . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {25/31} yat vai brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti asāmarthyāt atra na bhaviṣyati . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {26/31} katham asāmarthyam . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {27/31} sāpekṣam asamartham bhavati iti . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {28/31} dravyam atra apekṣyate dantāḥ . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {29/31} tasmāt guṇena na iti vaktavyam . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {30/31} guṇena na iti ucyamāne tatsthaiḥ ca guṇaiḥ iti vaktavyam . (2.2.8) P I.412.18 - 413.13 R II.678 - 680 {31/31} tatsthaiḥ ca guṇaiḥ iti ucyamāne na tu tadviśeṣaṇaiḥ iti vaktavyam . (2.2.10) P I.413.15 - 17 R II.681 {1/4} <V>pratipadavidhānā ca</V> . (2.2.10) P I.413.15 - 17 R II.681 {2/4} pratipadavidhānā ca ṣaṣṭhī na samasyate iti vaktavyam . (2.2.10) P I.413.15 - 17 R II.681 {3/4} iha mā bhūt . (2.2.10) P I.413.15 - 17 R II.681 {4/4} sarpiṣaḥ jñānam madhunaḥ jñānam iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {1/61} guṇe kim udāharaṇam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {2/61} brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {3/61} na etat asti prayojanam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {4/61} asāmarthyāt atra na bhaviṣyati . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {5/61} katham asāmarthyam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {6/61} sāpekṣam asamartham bhavati iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {7/61} dravyam atra apekṣyate dantāḥ . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {8/61} idam tarhi kākasya kārṣṇyam kaṇṭakasya taikṣṇyam balākāyāḥ śauklyam iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {9/61} idam api udāharaṇam brāhmaṇasya śuklāḥ vṛṣalasya kṛṣṇāḥ iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {10/61} nanu ca uktam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {11/61} asāmarthyāt atra na bhaviṣyati . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {12/61} katham asāmarthyam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {13/61} sāpekṣam asamartham bhavati iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {14/61} dravyam atra apekṣyate dantāḥ iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {15/61} na eṣaḥ doṣaḥ . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {16/61} bhavati vai kasya cit arthāt prakaraṇāt vā apekṣyam nirjñātam tadā vṛttiḥ prāpnoti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {17/61} sati kim udāharaṇam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {18/61} brahmaṇasya pakṣyan brāhmaṇasya pakṣyamāṇaḥ . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {19/61} na etat asti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {20/61} pratiṣidhyate atra ṣaṣṭhī laprayoge na iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {21/61} yā ca śrūyate eṣā bāhyam artham apekṣya bhavati . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {22/61} tatra asmārthyāt na bhaviṣyati . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {23/61} katham asāmarthyam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {24/61} sāpekṣam asamartham bhavati iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {25/61} dravyam atra apekṣyate odanaḥ . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {26/61} idam tarhi caurasya dviṣan vṛṣalasya dviṣan . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {27/61} nanu ca atra api pratiṣidhyate . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {28/61} vakṣyati etat dviṣaḥ śatuḥ vāvacanam iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {29/61} avyaye kim udāharaṇam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {30/61} brāhmaṇasya uccaiḥ vṛṣalasya nīcaiḥ iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {31/61} na etat asti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {32/61} asāmarthyāt atra na bhaviṣyati . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {33/61} katham asāmarthyam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {34/61} sāpekṣam asamartham bhavati iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {35/61} dravyam atra apekṣyate āsanam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {36/61} idan tarhi brāhmaṇasya kṛṭvā vṛṣalasya kṛtvā iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {37/61} etat api na asti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {38/61} pratiṣidhyate tatra ṣaṣṭhī avyayaprayoge na iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {39/61} yā ca śrūyate eṣā bāhyam artham apekṣya bhavati . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {40/61} tatra asmārthyāt na bhaviṣyati . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {41/61} katham asāmarthyam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {42/61} sāpekṣam asamartham bhavati iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {43/61} dravyam atra apekṣyate kaṭaḥ . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {44/61} idam tarhi . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {45/61} purā sūryasya udetoḥ ādheyaḥ . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {46/61} purā vatsānām apākartoḥ . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {47/61} nanu ca atra api pratiṣidhyate avyayam iti kṛtvā . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {48/61} vakṣyati etat . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {49/61} avyayapratiṣedhe tosunkasunoḥ apratiṣedhaḥ iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {50/61} samānādhikaraṇe kim udāharaṇam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {51/61} rājñaḥ pāṭaliputrakasya śukasya mārāvidasya pāṇineḥ sūtrakārasya . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {52/61} na etat asti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {53/61} asāmarthyāt atra na bhaviṣyati . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {54/61} katham asāmarthyam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {55/61} samānādhikaraṇam asamarthavat bhavati iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {56/61} idam tarhi . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {57/61} sarpiṣaḥ pīyamānaḥ yajuṣaḥ kriyamāṇasya iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {58/61} nanu ca atra api asāmarthyāt eva na bhaviṣyati . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {59/61} katham asāmarthyam . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {60/61} samānādhikaraṇam asamarthavat bhavati iti . (2.2.11) P I.413.19 - 414.21 R II.681 - 684 {61/61} adhātvabhihitam iti evam tat . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {1/35} katham idam vijñāyate karmaṇi yā ṣaṣṭhī sā na samasyate iti āhosvit karmaṇi yaḥ ktaḥ iti . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {2/35} kutaḥ sandehaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {3/35} ubhayam prakṛtam . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {4/35} tatra anyatarat śakyam viśeṣayitum . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {5/35} kaḥ ca atra viśeṣaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {6/35} <V>karmaṇi iti ṣaṣṭhīnirdeśaḥ cet akartari kṛtā samāsavacanam</V> . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {7/35} karmaṇi iti ṣaṣṭhīnirdeśaḥ cet akartari kṛtā samāsaḥ vaktavyaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {8/35} idhmapravraścanaḥ palāśaśātanaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {9/35} <V>tṛkakābhyam ca anarthakaḥ pratiṣedhaḥ</V> . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {10/35} tṛkakābhyam ca anarthakaḥ pratiṣedhaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {11/35} apām sraṣṭā . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {12/35} karmaṇi iti eva siddham . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {13/35} astu tarhi karmaṇi yaḥ ktaḥ iti . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {14/35} kim udāharaṇam . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {15/35} brāhmaṇasya bhuktam vṛṣalasya pītam iti . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {16/35} <V>ktanirdeśe asamarthatvāt apratiṣedhaḥ</V> . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {17/35} ktanirdeśe asamarthatvāt apratiṣedhaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {18/35} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {19/35} samāsaḥ kasmāt na bhavati . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {20/35} asāmarthyāt . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {21/35} katham asāmarthyam . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {22/35} sāpekṣam asamartham bhavati iti . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {23/35} dravyam atra apekṣyate odanaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {24/35} <V>pratiṣedhyam iti cet kartari api pratiṣedhaḥ</V> 'tha evam sati pratiṣedhaḥ kartavyaḥ iti dṛśyate kartari api pratiṣedhaḥ vaktavyaḥ syāt . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {25/35} brāhmaṇasya gataḥ brāhmaṇasya yātaḥ iti . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {26/35} <V>pūjāyām ca pratiṣedhānarthakyam</V> . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {27/35} pūjāyām ca pratiṣedhaḥ anarthaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {28/35} rājñām pūjitaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {29/35} karmaṇi iti eva siddham . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {30/35} <V>tasmāt ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhaḥ</V> . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {31/35} tasmāt ubhayaprāptau karmaṇi iti evam yā ṣaṣṭhī tasyāḥ pratiṣedhaḥ vaktavyaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {32/35} saḥ tarhi vaktavyaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {33/35} na vaktavyaḥ ityarthe ayam caḥ paṭhitaḥ . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {34/35} kamaṇi ca . (2.2.14). P I.414.23 - 415.19 R II.684 - 686 {35/35} karmaṇi iti evam yā ṣaṣṭhī iti . (2.2.17) P I.415.21 - 22 R II.686 {1/4} kim iha nityagrahaṇena abhisambadhyate vidhiḥ āhosvit pratiṣedhaḥ . (2.2.17) P I.415.21 - 22 R II.686 {2/4} vidhiḥ iti āha . (2.2.17) P I.415.21 - 22 R II.686 {3/4} kutaḥ etat . (2.2.17) P I.415.21 - 22 R II.686 {4/4} vidhiḥ hi vibhāṣā nityaḥ pratiṣedhaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {1/60} <V>prādiprasaṅge karmapravacanīyapratiṣedhaḥ </V>. prādiprasaṅge karmapravacanīyānām pratiṣedhaḥ vaktavyaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {2/60} vṛkṣam prati vidyotate vidyut . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {3/60} sādhuḥ devadattaḥ mātaram prati . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {4/60} <V>vyavetapratiṣedhaḥ ca</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {5/60} vyavetānām ca pratiṣedhaḥ vaktavyaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {6/60} a mandraiḥ indra haribhiḥ yahi mayuraromabhiḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {7/60} <V>siddham tu kvāṅsvatidurgativacanāt</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {8/60} siddham etat . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {9/60} katham . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {10/60} kvāṅsvatidurgatayaḥ samasyante iti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {11/60} ku . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {12/60} kubrāhmaṇaḥ kuvṛṣalaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {13/60} āṅ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {14/60} ākaḍāraḥ āpiṅgalaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {15/60} su . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {16/60} subrāhmaṇaḥ suvṛṣalaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {17/60} at . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {18/60} atibrāhmaṇaḥ ativṛṣalaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {19/60} dur . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {20/60} durbrāhmaṇaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {21/60} gati . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {22/60} prakārakaḥ praṇāyakaḥ prasecakaḥ ūrīkṛtya ūrīkṛtam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {23/60} <V>prādayaḥ ktārthe</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {24/60} prādayaḥ ktārthe samasyante iti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {25/60} pragataḥ ācāryaḥ prācāryaḥ prāntevāsī prapitāmahaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {26/60} etat eva ca saunāgaiḥ vistaratarakeṇa paṭhitam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {27/60} <V>svatī pūjāyām</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {28/60} svatīpūjāyām iti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {29/60} surājā atirājā . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {30/60} <V>duḥ nindāyām</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {31/60} duḥ nindāyām iti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {32/60} duṣkulam durgavaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {33/60} <V>āṅ īṣadarthe</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {34/60} āṅ īṣadarthe iti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {35/60} ākaḍāraḥ āpiṅgalaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {36/60} <V>kuḥ pāpārthe</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {37/60} kuḥ pāpārtheiti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {38/60} kubrāhmaṇaḥ kuvṛṣalaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {39/60} <V>prādayaḥ gatādyarthe prathamayā</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {40/60} prādayaḥ gatādyarthe prathamayā samasyante iti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {41/60} pragataḥ ācāryaḥ prācāryaḥ prāntevāsī prapitāmahaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {42/60} <V>atyādayaḥ krāntādyarthe dvitīyayā</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {43/60} atyādayaḥ krāntādyarthe dvitīyayā samasyante iti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {44/60} atikrāntaḥ khaṭvām atikhaṭvaḥ atimālaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {45/60} <V>avādayaḥ kruṣṭādyarthe tṛtīyayā</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {46/60} avādayaḥ kruṣṭādyarthe tṛtīyayā samasyante iti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {47/60} avakruṣṭaḥ kokilayā avakokilaḥ vasantaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {48/60} <V>paryādayaḥ glānādyarthe caturthyā</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {49/60} paryādayaḥ glānādyarthe caturthyā samasyante iti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {50/60} pariglānaḥ adhyayanāya paryadhayanaḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {51/60} <V>nirādayaḥ krāntādyarthe pañcamyā</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {52/60} nirādayaḥ krāntādyarthe pañcamyā samasyante iti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {53/60} niṣkrāntaḥ kauśāmbyāḥ niṣkauśāmbiḥ nirvārāṇasiḥ . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {54/60} <V>avyayam pravṛddhādibhiḥ</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {55/60} avyayam pravṛddhādibhiḥ samasyate iti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {56/60} punaḥprvavṛddham barhiḥ bhavati punarṇavam punaḥsukham . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {57/60} <V>ivena vibhaktyantalopaḥ pūrvpadaprakṛtisvaratvam ca</V> . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {58/60} vāsasīiva kanyeiva . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {59/60} udāttavatā tiṅā gatimatā ca avyayam samasyate iti vaktavyam . (2.2.18) P I.416.2 - 417.6 R II.686 - 690 {60/60} anuvyacalat anuprāviśat yat pariyanti . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {1/62} atiṅ iti kimartham . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {2/62} kārakaḥ vrajati . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {3/62} hārakaḥ vrajati . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {4/62} atiṅ iti śakyam akartum . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {5/62} kasmāt na bhavati . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {6/62} kārakaḥ vrajati . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {7/62} hārakaḥ vrajati iti . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {8/62} sup supā iti vartate . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {9/62} ataḥ uttaram paṭhati . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {10/62} <V>upapadam atiṅ iti tadarthapratiṣedhaḥ</V> . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {11/62} upapadam atiṅ iti tadarthasya ayam pratiṣedhaḥ vaktavyaḥ . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {12/62} kasya . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {13/62} tiṅarthasya . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {14/62} kaḥ punaḥ tiṅarthaḥ . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {15/62} kriyā . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {16/62} <V>kriyāpratiṣedhaḥ vā</V> . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {17/62} atha vā vyaktam eva idam paṭhitavyam upapadam akriyayā iti . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {18/62} atha akriyayā iti kim pratyudāhriyate . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {19/62} kārakaḥ gataḥ hārakaḥ gataḥ . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {20/62} na etat kriyāvāci . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {21/62} kim tarhi. dravyavāci . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {22/62} idam tarhi kārakasya gatiḥ kārakasya vrajyā . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {23/62} etat api dravyvāci . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {24/62} katham . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {25/62} kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {26/62} evam tarhi siddhe sati yat atiṅ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ anayoḥ yogayoḥ nivṛttam sup supā iti . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {27/62} kim etasya jñāpane prayojanam . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {28/62} gatikārakopapadānām kṛdbhiḥ samāsaḥ bhavati iti eṣā paribhāṣā na kartavyā bhavati . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {29/62} yadi etat jñāpyate kena idānīm samāsaḥ bhaviṣyati . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {30/62} samarthena . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {31/62} yadi evam dhātūpasargayoḥ api samāsaḥ prāpnoti . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {32/62} pūrvam dhātuḥ upasargeṇa yujyate paścāt sādhanena iti . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {33/62} na etat asti . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {34/62} pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {35/62} sādhanam hi kriyām nirvartayati . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {36/62} tām upasargaḥ viśinaṣṭi . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {37/62} abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyaḥ vaktum . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {38/62} ṣaṣṭhīsamāsāt upasargasamāsaḥ vipratiṣedhena</V> . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {39/62} ṣaṣṭhīsamāsāt upasargasamāsaḥ vipratiṣedhena . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {40/62} ṣaṣṭhīsamāsasya avakāśaḥ rājñaḥ puruṣaḥ rājapuruṣaḥ . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {41/62} upapadasamāsasya avakāśaḥ stamberamaḥ karṇejapaḥ . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {42/62} iha ubhayam prāpnoti . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {43/62} kumbhakāraḥ nagarakāraḥ . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {44/62} upapadasamāsaḥ bhavati vipratiṣedhena . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {45/62} <V>na vā ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ </V>. na vā arthaḥ vipratiṣedhena . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {46/62} kim kāraṇam . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {47/62} na vā ṣaṣṭhīsamāsābhāvād upapadasamāsaḥ bhaviṣyati . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {48/62} katham . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {49/62} gatikārakopadānām kṛdbhiḥ saha samāsavanacam prāk subutpatteḥ iti vacanāt . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {50/62} atha vā vibhāṣā ṣaṣṭhīsamāsaḥ . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {51/62} yadā na ṣaṣṭhīsamāsaḥ tadā upapadasamāsaḥ bhaviṣyati . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {52/62} anena eva yathā syāt tena mā bhūt iti . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {53/62} kaḥ ca atra viśeṣaḥ tena vā syāt anena vā . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {54/62} upapadasamāsaḥ nityasamāsaḥ ṣaṣṭhīsamāsaḥ punaḥ vibhāṣā . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {55/62} nanu ca nityam yaḥ samāsaḥ saḥ nityasamāsaḥ . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {56/62} yasya vigrahaḥ na asti . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {57/62} na iti āha . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {58/62} nityādhikāre yaḥ samāsaḥ saḥ nityasamāsaḥ . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {59/62} na evam śakyam . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {60/62} avyayībhāvasya hi anityasamāsatā prasajyeta . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {61/62} tasmāt nityaḥ samāsaḥ nityasamāsaḥ . (2.2.19). P I.417.8 - 418.13 R II.690 - 696 {62/62} yasya vigrahaḥ na asti . (2.2.20) P I.418.15 - 22 R II.697 {1/18} evakāraḥ kimarthaḥ . (2.2.20) P I.418.15 - 22 R II.697 {2/18} niyamārthaḥ . (2.2.20) P I.418.15 - 22 R II.697 {3/18} na etat asti prayojanam . (2.2.20) P I.418.15 - 22 R II.697 {4/18} siddhe vidhiḥ ārabhyamāṇaḥ antareṇa api evakāram niyamārthaḥ bhaviṣyati . (2.2.20) P I.418.15 - 22 R II.697 {5/18} iṣṭataḥ avadhāraṇārthaḥ tarhi bhaviṣyati . (2.2.20) P I.418.15 - 22 R II.697 {6/18} yathā evam vijñāyeta : amā eva avyayena iti . (2.2.20) P I.418.15 - 22 R II.697 {7/18} mā evam vijñāyi : amā avyayena eva iti . (2.2.20) P I.418.15 - 22 R II.697 {8/18} asti ca idānīm anavyayam amśabdaḥ yadarthaḥ vidhiḥ syāt . (2.2.20) P I.418.15 - 22 R II.697 {9/18} asti iti āha . (2.2.20) P I.418.15 - 22 R II.697 {10/18} khaśayam brāhmaṇakulam iti . (2.2.20) P I.418.15 - 22 R II.697 {11/18} na etat asti prayojanam . (2.2.20) P I.418.15 - 22 R II.697 {12/18} antaraṅgatvāt atra samāsaḥ bhaviṣyati . (2.2.20) P I.418.15 - 22 R II.697 {13/18} idam tarhi prayojanam . (2.2.20) P I.418.15 - 22 R II.697 {14/18} amā eva yat tulyavidhānam upapadam tatra eva yathā syāt . (2.2.20) P I.418.15 - 22 R II.697 {15/18} amā ca anyena ca yat tulyavidhānam upapadam tatra mā bhūt iti . (2.2.20) P I.418.15 - 22 R II.697 {16/18} agre bhojam agre bhuktvā . (2.2.20) P I.418.15 - 22 R II.697 {17/18} agrādiṣu aprāptavidheḥ samāsapratiṣedham codayiṣyati . (2.2.20) P I.418.15 - 22 R II.697 {18/18} saḥ na vaktavyaḥ bhavati . (2.2.23) P I.418.24 - 419.8 R II.698 {1/18} śeṣaḥ iti ucyate . (2.2.23) P I.418.24 - 419.8 R II.698 {2/18} kaḥ śeṣaḥ nāma . (2.2.23) P I.418.24 - 419.8 R II.698 {3/18} yeṣām padānām anuktaḥ samāsaḥ saḥ śeṣaḥ . (2.2.23) P I.418.24 - 419.8 R II.698 {4/18} <V>śeṣavacanam padataḥ cet na abhāvāt</V> . (2.2.23) P I.418.24 - 419.8 R II.698 {5/18} śeṣavacanam padataḥ cet tat na . (2.2.23) P I.418.24 - 419.8 R II.698 {6/18} kim kāraṇam . (2.2.23) P I.418.24 - 419.8 R II.698 {7/18} abhāvāt . (2.2.23) P I.418.24 - 419.8 R II.698 {8/18} na hi santi tāni padāni yeṣām padānām anuktaḥ samāsaḥ . (2.2.23) P I.418.24 - 419.8 R II.698 {9/18} arthataḥ tarhi śeṣagrahaṇam . (2.2.23) P I.418.24 - 419.8 R II.698 {10/18} yeṣu artheṣu anuktaḥ samāsaḥ saḥ śeṣaḥ . (2.2.23) P I.418.24 - 419.8 R II.698 {11/18} <V>arthataḥ cet aviśiṣṭam </V>. arthataḥ cet aviśiṣṭam etat bhavati . (2.2.23) P I.418.24 - 419.8 R II.698 {12/18} kutaḥ . (2.2.23) P I.418.24 - 419.8 R II.698 {13/18} padataḥ . (2.2.23) P I.418.24 - 419.8 R II.698 {14/18} na hi santi te arthāḥ yeṣu anuktaḥ samāsaḥ . (2.2.23) P I.418.24 - 419.8 R II.698 {15/18} trikataḥ tarhi śeṣagrahaṇam . (2.2.23) P I.418.24 - 419.8 R II.698 {16/18} yasya trikasya anuktaḥ samāsaḥ saḥ śeṣaḥ . (2.2.23) P I.418.24 - 419.8 R II.698 {17/18} kasya ca anuktaḥ . (2.2.23) P I.418.24 - 419.8 R II.698 {18/18} prathamāyāḥ . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {1/72} padagrahaṇam kimartham. anekam anyārthe iti iyati ucyamāne vakyārthe api bahuvrīhiḥ syāt . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {2/72} yathā me mātā tathā me pitā susnātam bhoḥ iti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {3/72} padagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {4/72} atha anyagrahaṇam kimartham . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {5/72} anekam padārthe iti iyati ucyamāne svapadārthe api bahurvīhiḥ syāt . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {6/72} rājapuruṣaḥ takṣapuruṣaḥ iti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {7/72} na etat asti prayojanam . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {8/72} tatpuruṣaḥ svapadārthe bādhakaḥ bhaviṣyati . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {9/72} bhavet ekasañjñādhikāre siddham . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {10/72} paraṅkāryatve tu na sidhyati . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {11/72} ārambhasāmarthyāt ca tatpuruṣaḥ paraṅkāryatvāt ca bahuvrīhiḥ prāpnoti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {12/72} paraṅkāryatve ca na doṣaḥ . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {13/72} śeṣaḥ iti vartate . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {14/72} śeṣatvāt na bhaviṣyati . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {15/72} <V>śeṣavacane uktam</V> . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {16/72} kim uktam . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {17/72} tatra śeṣavacanāt doṣaḥ saṅkhyāsamānādhikaraṇanañsamāseṣu bahuvrīhipratiṣedhaḥ iti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {18/72} atha ekasaṅjñādhikāre na arthaḥ anyagrahaṇena . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {19/72} ekasaṅjñādhikāre ca kartavyam . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {20/72} akriyamāṇe hi anyagrahaṇe yathā eva tatpuruṣaḥ svapadārthe bahuvrīhim bādhate evam anyapadārthe api bādheta . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {21/72} atha anekagrahaṇam kimartham. anyapadārthe iti iyati ucyamāne ekasya api padasya bahuvrīhiḥ syāt . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {22/72} sarpiṣaḥ api syāt . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {23/72} madhunaḥ api syāt . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {24/72} gomūtrasya api syāt . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {25/72} na etat asti prayojanam . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {26/72} sup supā iti vartate . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {27/72} idam tarhi prayojanam . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {28/72} bahūnām api samāsaḥ yathā syāt . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {29/72} susūkṣmajaṭakeśena sunatājinavāsasā . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {30/72} uttarārtham ca anekagrahaṇam kartavyam cārthe dvandvaḥ anekam iti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {31/72} iha api yathā syāt . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {32/72} plakṣanyagrodhakhadirapalāśāḥ iti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {33/72} etat api na asti prayojanam . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {34/72} ācāryapravṛttiḥ jñāpayati bahūnām api samāsaḥ bhavati iti yat ayam uttarapade dvigum śāsti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {35/72} tatpuruṣaḥ api tarhi bahūnām prāpnoti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {36/72} grahaṇena tatpuruṣaḥ ucyate . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {37/72} tena bahūnām na bhaviṣyati . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {38/72} ataḥ uttaram paṭhati . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {39/72} <V>anekavacanam upasarjanārtham</V> . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {40/72} anekagrahaṇam kriyate upasarjanārtham . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {41/72} prathamānirdiṣṭam samāse upasarjanam iti anekasya supaḥ upasarjanasañjñā yathā syāt . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {42/72} citraguḥ śabalaguḥ iti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {43/72} <V>na vā ekavibhaktitvāt</V> . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {44/72} na vā etat api prayojanam asti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {45/72} kim kāraṇam . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {46/72} ekavibhaktitvāt . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {47/72} ekavibhakti ca apūrvnipāte iti upasarjanasañjñā bhaviṣyati . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {48/72} citraguḥ śabalaguḥ iti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {49/72} citrāḥ yasya gāvaḥ citraguḥ tiṣṭhati . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {50/72} citrāḥ yasya gāvaḥ citragum paśya . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {51/72} citrāḥ yasya gāvaḥ citraguṇā kṛtam . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {52/72} citrāḥ yasya gāvaḥ citragave dehi . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {53/72} citrāḥ yasya gāvaḥ citragoḥ ānaya . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {54/72} citrāḥ yasya gāvaḥ citragoḥ svam . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {55/72} citrāḥ yasya gāvaḥ citragau nidhehi . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {56/72} citrāḥ yasya gāvaḥ he citrago iti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {57/72} yadi tarhi yataḥ kutaḥ cit eva kim cit padam adhyāhṛtya ekavibhaktyā yogaḥ kriyate etat api ekavibhaktiyuktam bhavati iha api prāpnoti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {58/72} rājakumārī takṣakumārī . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {59/72} rājñaḥ yā kumārī rājakumārī tiṣṭhati . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {60/72} rājñaḥ yā kumārī rājakumārīm paśya . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {61/72} rājñaḥ yā kumārī rājakumāryā kṛtam . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {62/72} rājñaḥ yā kumārī rājakumāryai dehi . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {63/72} rājñaḥ yā kumārī rājakumāryāḥ ānaya . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {64/72} rājñaḥ yā kumārī rājakumāryāḥ svam . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {65/72} rājñaḥ yā kumārī rājakumāryām nidhehi . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {66/72} rājñaḥ yā kumārī he rājakumāri iti . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {67/72} kim vaktavyam etat . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {68/72} na hi . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {69/72} katham anucyamānam gaṃsyate . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {70/72} ekagrahaṇasāmarthyāt . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {71/72} yadi hi yat ekavibhaktiyuktam ca anekavibhaktiyuktam ca tatra syāt ekagrahaṇam anarthakam syāt . (2.2.24.1). P I.420.2 - 421.16 R II.699 - 704 {72/72} vibhaktiyuktam ca apūrvanipāte iti eva brūyāt . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {1/90} <V>padārthābhidhāne anuprayogānupapattiḥ abhihitatvāt</V> . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {2/90} padārthasya abhidhāne anuprayogasya anupapattiḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {3/90} citraguḥ devadattaḥ iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {4/90} kim kāraṇam . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {5/90} abhihitatvāt . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {6/90} citraguśabdena abhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ na prāpnoti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {7/90} <V>na vā anabhihitatvāt</V> . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {8/90} na vā eṣaḥ doṣaḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {9/90} kim kāraṇam . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {10/90} anabhihitatvāt . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {11/90} citraguśabdena anabhihitaḥ saḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {12/90} katham anabhihitaḥ yāvatā idānīm eva uktam padārthābhidhāne anuprayogānupapattiḥ abhihitatvāt iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {13/90} <V>sāmānyābhidhāne hi viśeṣānabhidhānam</V> . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {14/90} sāmānye hi abhidhīyamāne viśeṣaḥ anabhhitaḥ bhavati . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {15/90} tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {16/90} citraguḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {17/90} kaḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {18/90} devadattaḥ iti. bhavet siddham yadā sāmānye vṛttiḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {19/90} yadā tu khalu viśeṣe vṛttiḥ tadā na sidhyati . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {20/90} citrā gāvaḥ devadattasya citraguḥ devadattaḥ iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {21/90} tat api siddham . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {22/90} katham . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {23/90} na idam ubhayam yugapat bhavati vākyam ca samāsaḥ ca . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {24/90} yadā vākyam tadā na samāsaḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {25/90} yadā samāsaḥ tadā na vakyam . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {26/90} yadā samāsaḥ tadā sāmānye vṛttiḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {27/90} tatra avaśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {28/90} citraguḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {29/90} kaḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {30/90} devadattaḥ iti. sāmānyasya eva tarhi anuprayogaḥ na prāpnoti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {31/90} citragu tat . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {32/90} citragu kim cit . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {33/90} citragu sarvam iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {34/90} sāmānyam api yathā viśeṣaḥ tadvat . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {35/90} citragu iti ukte sandehaḥ syāt . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {36/90} sarvam vā viśvam vā iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {37/90} tatra avaśyam sandehanivṛttyartham viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {38/90} atha vā vibhaktyarthaḥ abhidīyate . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {39/90} etat ca atra yuktam yat vibhaktyarthaḥ abhidhīyate . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {40/90} tatra hi sarvapaścāt padam vartate asya iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {41/90} <V>vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyopacārānupapattiḥ</V> . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {42/90} vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyābhyām upacāraḥ anupapannaḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {43/90} bahuyavam bahuyavā bahuyavaḥ bahuyavau bahuhavāḥ iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {44/90} aparaḥ āha : vibhaktyarthābhidhāne adravyasya liṅgasaṅkhyopacārānupapattiḥ vibhaktyarthābhidhāne dravyasya ye liṅgasaṅkhye tābhyām vibhaktyarthasya upacāraḥ anupapannaḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {45/90} bahuyavam bahuyavāḥ bahuyavaḥ bahuyavau bahuhavāḥ iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {46/90} katham hi anyasya liṅgasaṅkhyābhyām anyasya upacāraḥ syāt . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {47/90} <V>siddham tu yathā guṇavacaneṣu</V> . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {48/90} siddham etat. katham . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {49/90} yathā guṇavacaneṣu . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {50/90} guṇavacaneṣu uktam : guṇavacanānām śabdānām āśrayataḥ liṅgavacanāni bhavanti iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {51/90} tat yathā śuklam vastram śuklā śāṭī śuklaḥ kambalaḥ śuklau kambalau śuklāḥ kambalāḥ iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {52/90} yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {53/90} evam iha api yat asau dravyam śritaḥ vibhaktyarthaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {54/90} yadi tarhi vibhaktyarthaḥ abhidhīyate kṛtsnaḥ padārthaḥ katham abhihitaḥ bhavati sadravyaḥ saliṅgaḥ sasaṅkhyaḥ ca . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {55/90} arthagrahaṇasāmarthyāt . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {56/90} iha anekam anyapade iti iyatā siddham . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {57/90} katham punaḥ pade nāma vṛttiḥ syāt . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {58/90} śabdaḥ hi eṣaḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {59/90} śabde asambhavāt arthe kāryam vijñāsyate . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {60/90} saḥ ayam evam siddhe sati yat arthagrahaṇam karoti tasya etat prayojanam kṛtsnaḥ padārthaḥ yathā abhidhīyeta sadravyaḥ saliṅgaḥ sasaṅkhyaḥ ca iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {61/90} yadi tarhi kṛtsnaḥ padārthaḥ abhidhīyate laiṅgāḥ sāṅkhyāḥ ca vidhayaḥ na sidhyanti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {62/90} <V>uktam vā</V> . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {63/90} kim uktam . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {64/90} liṅgeṣu tāvat . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {65/90} siddham tu striyāḥ prātipadikaviśeṣaṇatvāt svārthe ṭābādayaḥ iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {66/90} sāṅkhyeṣu api uktam karmādīnām anuktāḥ ekatvādayaḥ iti kṛtvā sāṅkhyāḥ bhaviṣyanti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {67/90} prathamā tarhi na prāpnoti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {68/90} samayāt bhaviṣyati . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {69/90} yadi sāmayikī na niyogataḥ anyāḥ kasmāt na bhavanti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {70/90} karmādīnām abhāvāt . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {71/90} ṣaṣṭhī tarhi prāpnoti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {72/90} śeṣalakṣaṇā ṣaṣṭhī . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {73/90} aśeṣatvāt na bhaviṣyati . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {74/90} evam api vyatikaraḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {75/90} ekasmin api dvivacanabahuvacane prāpnutaḥ dvayoḥ api ekavacanabahuvacane bahuṣu api ekavacanadvivacane . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {76/90} arthataḥ vyavasthā bhaviṣyati . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {77/90} atha vā saṅkhyā nāma iyam parapradhānā . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {78/90} saṅkhyeam anyā viśeṣyam . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {79/90} yadi ca atra prathamā na syāt saṅkhyeyam aviśeṣitam syāt . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {80/90} atha vā vakṣyati etat . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {81/90} tatra vacanagrahaṇasya prayojanam ukteṣu api ekatvādiṣu prathamā yathā syāt iti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {82/90} evam api ṣaṣṭhī prāpnoti . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {83/90} kim kāraṇam . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {84/90} vyabhicarati eva hi ayam samāsaḥ liṅgasaṅkhye . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {85/90} ṣaṣthyartham punaḥ na vyabhicarati . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {86/90} abhihitaḥ saḥ arthaḥ antarbhūtaḥ prātipadikārthaḥ sampannaḥ . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {87/90} tatra prātipadikārthe prathamā iti prathamā bhaviṣyati . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {88/90} na tarhi idānīm idam bhavati : citragoḥ devadattasya . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {89/90} bhavati . (2.2.24.2). P I. 421.17 - 423.14 R II.704 - 710 {90/90} bāhyam artham apekṣya ṣaṣṭhī . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {1/65} parigaṇanam kartavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {2/65} <V>bahuvrīhiḥ samānādhikaraṇānām</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {3/65} samānādhikaraṇānām bahuvrīhiḥ vaktavyaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {4/65} kim prayojanam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {5/65} vyadhikaraṇānām mā bhūt iti . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {6/65} pañcabhiḥ bhuktam asya iti . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {7/65} <V>avyayānām ca</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {8/65} avyayānām bahuvrīhiḥ vaktavyaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {9/65} uccairmukhaḥ nīcairmukhaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {10/65} <V>saptamyupamānapūrvapadasya uttarapadalopaḥ ca</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {11/65} saptamīpūrvasya upamānapūrvasya ca bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {12/65} kaṇṭhesthaḥ kālaḥ asya kaṇṭhekālaḥ uṣṭramukham iva mukham asya uṣṭramukhaḥ kharamukhaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {13/65} <V>samudāyavikāraṣaṣṭhyāḥ ca</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {14/65} samudāyaṣaṣṭhyāḥ vikāraṣaṣṭhyāḥ ca bahuvrīhiḥ vaktavyaḥ uttarapadasya ca lopaḥ vaktavyaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {15/65} keśānām samāhāraḥ cūḍā asya keśacūḍaḥ suvarṇasya vikāraḥ alaṅkāraḥ asya suvarṇālaṅkāraḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {16/65} <V>prādibhyaḥ dhātujasya vā</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {17/65} prādibhyaḥ dhātujasya bahuvrīhiḥ vaktavyaḥ uttarapadasya ca vā lopaḥ vaktavyaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {18/65} prapatitaparṇaḥ praparṇaḥ prapatitapalāśaḥ prapalāśaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {19/65} <V>nañaḥ astyarthānām</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {20/65} nañaḥ astyarthānām bahuvrīhiḥ vaktavyaḥ uttarapadasya ca vā lopaḥ vaktavyaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {21/65} avidyamānaputraḥ aputraḥ avidyamānabhāryaḥ abhāryaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {22/65} tat tarhi bahu vaktavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {23/65} <V>na vā anabhidhānāt asamānādhikaraṇe sañjñābhāvaḥ</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {24/65} na vā vaktavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {25/65} asamānādhikaraṇānām bahuvrīhiḥ kasmāt na bhavati : pañcabhiḥ bhuktam asya iti . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {26/65} anabhidhānāt . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {27/65} tat ca avaśyam anabhidhānam āśrayitavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {28/65} kriyamāṇe api vai parigaṇane yatra abhidhānam na asti na bhavati tatra bahuvrīhiḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {29/65} tat yathā pañca bhuktavantaḥ asya iti . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {30/65} atha etasmin sati anabhidhāne yadi vṛttiparigaṇanam kriyate vartiparigaṇanam api kartavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {31/65} tat katham kartavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {32/65} <V>arthaniyame matvarthagrahaṇam</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {33/65} arthaniyame matvarthagrahaṇam kartavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {34/65} matvarthe yaḥ saḥ bahuvrīhiḥ iti vaktavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {35/65} iha mā bhūt : kaṣṭam śritam anena iti . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {36/65} <V>tathā ca uttarasya vacanārthaḥ</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {37/65} evam ca kṛtvā uttarasya yogasya vacanārthaḥ upapannaḥ bhavati . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {38/65} ke cit tāvat āhuḥ : yat vṛttisūtre iti . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {39/65} saṅkhyāvyayāsannādūrādhikasaṅkhyāḥ saṅkhyeye iti . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {40/65} aparaḥ āha : yat vārttike iti . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {41/65} <V>karmavacanena aprathmāyāḥ</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {42/65} karmavacanena aprathmāyāḥ bahuvrīhiḥ vaktavyaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {43/65} ūḍhaḥ rathaḥ anena ūḍharathaḥ anaḍvān upahṛtaḥ paśuḥ rudrāya upahṛtapaśuḥ rudraḥ uddhṛtaḥ odanaḥ sthālyāḥ uddhṛtaudanā sthālī . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {44/65} yadi karmavacanena iti ucyate kartṛvacanena katham . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {45/65} prāptam udakam grāmam prāptodakaḥ grāmaḥ āgatāḥ atithayaḥ grāmam āgatātithiḥ grāmaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {46/65} <V>kartṛvacanena api</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {47/65} kartṛvacanena api iti vaktavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {48/65} aprathamāyāḥ iti kimartham . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {49/65} vṛṣṭe deve gataḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {50/65} aprathamāyāḥ iti ucyamāne iha kasmāt na bhavati . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {51/65} vṛṣṭe deve gatam paśya iti . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {52/65} bahiraṅgā atra aprathamā . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {53/65} <V>subadhikāre astikṣīrādivacanam</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {54/65} subadhikāre astikṣīrādīnām upasaṅkhyānam kartavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {55/65} astikṣīrā brāhmaṇī . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {56/65} tat tarhi vaktavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {57/65} <V>na vā avyayatvāt</V> . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {58/65} na vā vaktavyam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {59/65} kim kāraṇam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {60/65} avyayatvāt . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {61/65} avyayaḥ ayam astiśabdaḥ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {62/65} na eṣaḥ asteḥ laṭ . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {63/65} katham avyayatvam . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {64/65} upasargavibhaktisvarapratirūpakāḥ ca nipātasañjñāḥ bhavanti iti nipātasñjñā . (2.2.24.3) P I.423.16 - 425.13 R II.710 - 714 {65/65} nipātaḥ avyayam iti avyayasañjñā . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {1/101} atha kiṃsabrahmacārī iti kaḥ ayam samāsaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {2/101} bahuvrīhiḥ iti aha . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {3/101} kaḥ asya vigrahaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {4/101} ke sabrahmacāriṇaḥ asya iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {5/101} yadi evam kaṭhaḥ iti prativacanam na upapadyate . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {6/101} na hi anyat pṛṣṭena anyat ākhyāyate . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {7/101} evam tarhi evam vigrahaḥ kariṣyate : keṣām sabrahmacārī kiṃsbrahmacārī iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {8/101} prativacanam ca eva na upapadyate svare ca doṣaḥ bhavati . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {9/101} kiṃsabrahmacārī iti evam svaraḥ prasajyeta . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {10/101} kiṃsabrahmacārī iti ca iṣyate . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {11/101} evam tarhi evam vigrahaḥ kariṣyate . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {12/101} kaḥ sabrahmacārī kiṃsabrahmacārī iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {13/101} bhavet prativacanam upapannam svare tu doṣaḥ bhavati . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {14/101} evam tarhi evam vigrahaḥ kariṣyate . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {15/101} kaḥ sabrahmacārī tava kiṃsabrahmacārī tvam iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {16/101} atha vā punaḥ astu evam vigrahaḥ : ke sabrahmacāriṇaḥ asya iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {17/101} nanu ca uktam kaṭhaḥ iti prativacanam na upapadyate . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {18/101} na eṣaḥ doṣaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {19/101} agnaukaravāṇinyāyena bhaviṣyati . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {20/101} tat yathā . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {21/101} kaḥ cit kam cit āha . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {22/101} agnau karavāṇi iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {23/101} kuru iti kartari anujñāte karma api anujñātam bhavati . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {24/101} aparaḥ āha : agnau kariṣyate iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {25/101} kriyatām iti karmaṇi anujñāte kartā api anujñātaḥ bhavati . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {26/101} yathā eva khalu api ke sabrahmacāriṇaḥ asya iti kaṭhāḥ iti ukte sambandhāt etat gamyate . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {27/101} nūnam saḥ api kaṭha iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {28/101} evam kaṭhaḥ iti ukte sambandhāt etat gantavyam syāt . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {29/101} nūnam te api kaṭhāḥ iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {30/101} na khalu api te śakyāḥ samāsena pratinirdeṣṭum . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {31/101} upasarjanam he te bhavanti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {32/101} atha arthatṛtīyāḥ iti kaḥ ayam samāsaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {33/101} bahuvrīhiḥ iti āha . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {34/101} kaḥ asya vigrahaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {35/101} ardham tṛtīyam eṣām iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {36/101} kaḥ samāsārthaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {37/101} samāsārthaḥ na upapadyate . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {38/101} anyapadārthaḥ hi nāma saḥ bhavati . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {39/101} yeṣām padānām samāsaḥ tataḥ anyasya padasya arthaḥ anyapadārthaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {40/101} evam tarhi evam vigrahaḥ kariṣyate . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {41/101} ardham tṛtīyam anayoḥ iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {42/101} evam api kaḥ ṣaṣṭhyarthaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {43/101} ṣaṣṭhyarthaḥ na upapadyate . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {44/101} kim hi tayoḥ ardham bhavati . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {45/101} astu tari evam vigrahaḥ ardham tṛtīyam eṣām iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {46/101} nanu ca uktam samāsārthaḥ na upapadyate iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {47/101} na eṣaḥ doṣaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {48/101} avayavena vigrahaḥ samudāyaḥ samāsārthaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {49/101} yadi avayavena vigrahaḥ samudāyaḥ samāsārthaḥ asidvitīyaḥ anusasāra pāṇḍavam . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {50/101} saṅkarṣaṇadvitīyasya balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {51/101} astu tarhi ayam eva vigrahaḥ ardham tṛtīyam anayoḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {52/101} nanu ca uktam . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {53/101} ṣaṣṭhyarthaḥ na upapadyate iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {54/101} na eṣaḥ doṣaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {55/101} idam tāvat ayam praṣṭavyaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {56/101} atha iha devadattasya bhrātā iti kaḥ ṣaṣṭhyarthaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {57/101} tatra etat syāt . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {58/101} ekasmāt prādurbhāvaḥ iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {59/101} etat ca vārtam . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {60/101} tat yathā . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {61/101} sārthikanam ekapratiśraye uṣitānām prātaḥ utthāya pratiṣṭhamānānām na kaḥ cit parasparam sambandhaḥ bhavati . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {62/101} evañjātīyakam bhrātṛtvam nāma . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {63/101} atra cet yuktaḥ ṣaṣṭhyarthaḥ dṛśyate iha api yuktaḥ dṛśyatām . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {64/101} iha tarhi ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na prāpnoti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {65/101} astu tarhi ayam eva vigrahaḥ ardham tṛtīyam eṣām iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {66/101} nanu ca uktam anusasāra pāṇḍavam . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {67/101} saṅkarṣaṇadvitīyasya balam kṛṣṇasya vardhatām iti. dvayoḥ dvivacanam prāpnoti iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {68/101} na eṣaḥ doṣaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {69/101} ayam tīyantaḥ śabdaḥ asti eva pūraṇam . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {70/101} asti sahāyavācī . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {71/101} tat yaḥ sahāyavācī tasya idam grahaṇam . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {72/101} asidvitīyaḥ asisahāyaḥ iti gamyate . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {73/101} evam api ardhatṛtīyāḥ iti ekasmin ekavacanam iti ekavacanam prāpnoti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {74/101} ekārthāḥ hi samudāyāḥ bhavanti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {75/101} tat yathā śatam yūtham vanam iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {76/101} astu tarhi ayam eva vigrahaḥ ardham tṛtīyam anayoḥ iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {77/101} nanu ca uktam ardhatṛtīyāḥ ānīyantām iti ukte ardhasya ānayanam na prāpnoti iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {78/101} na eṣaḥ doṣaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {79/101} bhavati bahuvrīhau tadguṇasaṃvijñānam api . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {80/101} tat yathā . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {81/101} śuklavāsasam ānaya . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {82/101} lohitoṣṇīṣāḥ ṛtvijaḥ pracaranti iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {83/101} tadguṇaḥ ānīyate tadguṇāḥ ca pracaranti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {84/101} atha vā punaḥ astu ayam eva vigrahaḥ ardham tṛtīyam eṣām iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {85/101} nanu ca uktam ekavacanam prāpnoti iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {86/101} na eṣaḥ doṣaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {87/101} saṅkhyā nāma iyam parapradhānā . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {88/101} saṅkhyeyam anayā viśeṣyam . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {89/101} yadi ca atra ekavacanam syāt saṅkhyeyam aviśeṣitam syāt . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {90/101} iha tarhi ardhatṛtīyāḥ droṇāḥ iti ayam droṇaśabdaḥ samudāye pravṛttaḥ avayave na upapadyate . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {91/101} na eṣaḥ doṣaḥ . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {92/101} samudāyeṣu api śabdāḥ pravṛttāḥ avayaveṣu api vartante. tad yathā . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {93/101} pūrve pañcālāḥ uttare pañcālāḥ tailam bhuktam ghṛtaṃ bhuktam śuklaḥ nīlaḥ kapilaḥ kṛṣṇaḥ iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {94/101} evam ayam samudāye droṇaśabdaḥ pravṛttaḥ avayaveṣu api vartati . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {95/101} kāmam tarhi anena eva hetunā yadā dvau droṇau ardhārḍhakam ca kartavyam ardhatṛtīyāḥ droṇāḥ iti . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {96/101} na kartavyam . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {97/101} samudāyeṣu api hi śabdāḥ pravṛttāḥ avayaveṣu api vartante. keṣu avayaveṣu . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {98/101} yaḥ avayavaḥ tam samudāyam na vyabhicarati . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {99/101} kam ca samudāyam na vyabhicarati . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {100/101} ardhdroṇaḥ droṇam . (2.2.24.4). P I.425.14 - 427.5 R II.714 - 719 {101/101} ardhāḍhakam punaḥ vyabhicarati . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {1/65} dvitrāḥ tricaturāḥ iti kaḥ ayam samāsaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {2/65} bahuvrīhiḥ iti āha . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {3/65} kaḥ asya vigrahaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {4/65} dvau vā trayaḥ vā iti . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {5/65} bhavet yadā bahūnām ānayanam tadā bahuvacanam upapannam yadā tu khalu dvau ānīyete tadā na sidhyati . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {6/65} tadā api sidhyati . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {7/65} katham . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {8/65} ke cit tāvat āhuḥ : anirjñāte arthe bahuvacanam prayoktavyam iti . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {9/65} tat yathā : kati bhavataḥ putrāḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {10/65} kati bhavataḥ bhāryāḥ iti . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {11/65} aparaḥ āha : dvau vā iti ukte trayaḥ vā iti gamyate . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {12/65} trayaḥ vā iti ukte dvau vā iti gamyate . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {13/65} sā eṣā pañcādhiṣṭhānā vāk . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {14/65} atra yuktam bahuvacanam . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {15/65} atha dvidaśāḥ tridaśāḥ iti kaḥ ayam samāsaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {16/65} bahuvrīhiḥ iti āha . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {17/65} kaḥ asya vigrahaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {18/65} dviḥ daśa dviśaśāḥ iti . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {19/65} <V>saṅkhyāsamāse sujantatvāt saṅkhyāprasiddhiḥ</V> . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {20/65} saṅkhyāsamāse sujantatvāt saṅkhyā iti aprasiddhiḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {21/65} na hi sujantā saṅkhyā asti . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {22/65} evam tarhi evam vigrahaḥ kariṣyate . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {23/65} dvau daśatau dvidaśāḥ iti . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {24/65} evam api atkārāntatvāt saṅkhyā iti aprasiddhiḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {25/65} na hi atkārāntā saṅkhyā asti . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {26/65} astu tarhi ayam eva vigrahaḥ dviḥ daśa dviśaśāḥ iti . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {27/65} nanu ca uktam saṅkhyāsamāse sujantatvāt saṅkhyā iti aprasiddhiḥ iti . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {28/65} <V>na vā asujantatvāt</V> . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {29/65} na vā eṣaḥ doṣaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {30/65} kim kāraṇam . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {31/65} asujantatvāt . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {32/65} sujantā iti ucyate . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {33/65} na ca atra sujantam paśyāmaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {34/65} kim punaḥ kāraṇam vākye suc dṛśyate samāse tu na dṛśyate . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {35/65} <V>sujabhāvaḥ ahihitārthatvāt samāse</V> . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {36/65} samāse sucaḥ abhāvaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {37/65} kim kāraṇam . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {38/65} ahihitārthatvāt . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {39/65} abhihitaḥ sujarthaḥ samāsena iti kṛtvā samāse suc na bhaviṣyati .kim ca bhoḥ sujarthe iti samāsaḥ ucyate . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {40/65} na khalu sujarthe iti ucyate gamyate tu sujarthaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {41/65} katham . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {42/65} yāvatā saṅkhyeyaḥ yaḥ saṅkhyayā saṅkhyāyate saḥ ca kriyābhyāvṛttyarthaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {43/65} saḥ ca uktaḥ samāsena iti kṛtvā samāse suc na bhaviṣyati . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {44/65} <V>aśiṣyaḥ saṅkhyottarapadaḥ saṅkhyeyavābhidhyāyitvāt</V> . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {45/65} aśiṣyaḥ saṅkhyottarapadaḥ bahuvrīhiḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {46/65} kim kāraṇam . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {47/65} saṅkhyeyavābhidhyāyitvāt . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {48/65} saṅkhyeyam vārthaḥ ca abhidīyate . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {49/65} tatra anyapadārthe iti eva siddham . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {50/65} bhavet siddham adhikaviṃśāḥ adhikatriṃśāḥ iti yatra etat vicāryate . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {51/65} viśatyādayaḥ daśadarthe vā syuḥ parimāṇini vā iti . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {52/65} idam tu na sidhyati adhikadaśāḥ iti yatra niyogataḥ saṅkhyeye eva vartate . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {53/65} atha upadaśāḥ iti kaḥ ayam samāsaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {54/65} bahuvrīhiḥ iti āha . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {55/65} kaḥ asya vigrahaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {56/65} daśānām samīpe upadaśāḥ iti . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {57/65} kasya punaḥ sāmīpyam arthaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {58/65} upasya . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {59/65} yadi evam na anyapadārthaḥ bhavati . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {60/65} tatra prathānirdiṣṭam saṅkhyāgrahaṇam śakyam akartum . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {61/65} <V>matvarthe vā pūrvasya vidhānāt</V> . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {62/65} atha vā matvarthe pūrvaḥ yogaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {63/65} amatvarthaḥ ayam ārambhaḥ . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {64/65} <V>kababhāvārtham vā</V> . (2.2.25) P I.427.7 - 428.16 R II.719 - 724 {65/65} atha va kap mā bhūt iti . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {1/33} <V>diksamāsasahayogayoḥ ca antarālapradhānābhidhānāt</V> . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {2/33} diksamāsasahayogayoḥ ca aśiṣyaḥ bahuvrīhiḥ . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {3/33} kim kāraṇam . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {4/33} antarālapradhānābhidhānāt . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {5/33} diksamāse sahayoge ca antarālam pradhānam ca abhidhīyate . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {6/33} tatra anyapadārthe iti eva siddham . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {7/33} yadi evam dakṣiṇapūrvā dik samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ na prāpnoti . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {8/33} adya punaḥ iyam sā eva dakṣiṇā sā eva pūrvā iti kṛtvā samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ siddhaḥ bhavati . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {9/33} na sidhyati . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {10/33} bhāṣitapuṃskasya puṃvadbhāvaḥ . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {11/33} na ca etau bhāṣitapuṃskau . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {12/33} nanu ca bhoḥ dakṣiṇaśabdaḥ pūrvaśabdaḥ ca puṃsi bhāṣyete . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {13/33} samānāyām ākṛtau yat bhāṣitapuṃskam . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {14/33} ākṛtyantare ca etau bhāṣitapuṃskau . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {15/33} dakṣiṇā pūrvā iti dikśabdau . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {16/33} dakṣiṇaḥ pūrvaḥ iti vyavasthāśabdau . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {17/33} yadi punaḥ dikśabdāḥ api vyavasthāśabdāḥ syuḥ . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {18/33} katham yāni digapadiṣṭāni kāryāṇi . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {19/33} yadā diśaḥ vyavasthām vakṣyanti . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {20/33} yadi tari yaḥ yaḥ diśi vartate saḥ saḥ dikśabdaḥ ramaṇīyādiṣu atiprasaṅgaḥ bhavati . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {21/33} ramaṇīyā dik śobhanā dik iti . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {22/33} atha matam etat diśi dṛṣṭaḥ digdṛṣṭaḥ digdiṣṭaḥ śabdaḥ dikśabdaḥ diśam yaḥ na vyabhicarati iti ramaṇīyādiṣu atiprasaṅgaḥ na bhavati . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {23/33} puṃvadbhāvaḥ tu prāpnoti . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {24/33} evam tarhi sarvanāmnaḥ vṛttimātre puṃvadbhāvaḥ vaktavyaḥ dakṣiṇottarapūrvāṇām iti evamartham . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {25/33} evam ca kṛtvā dik diksamāsasahayogayoḥ ca antarālapradhānābhidhānāt iti eva . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {26/33} nanu ca uktam dakṣiṇapūrvā dik samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ na prāpnoti iti . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {27/33} na eṣaḥ doṣaḥ . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {28/33} sarvanāmnaḥ vṛttimātre puṃvadbhāvena parihṛtam . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {29/33} <V>matvarthe vā pūrvasya vidhānāt</V> . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {30/33} atha vā matvarthe pūrvaḥ yogaḥ . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {31/33} amatvarthaḥ ayam ārambhaḥ . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {32/33} <V>kababhāvārtham vā</V> . (2.2.26, 28) P I.428.19 - 429.16 R II.725 - 727 {33/33} atha va kap mā bhūt iti . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {1/20} <V>tṛtīyāsaptamyanteṣu ca kriyābhidhānāt</V> . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {2/20} tṛtīyāsaptamyanteṣu ca kriyābhidhānāt aśiṣyaḥ bahuvrīhiḥ . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {3/20} kim kāraṇam . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {4/20} kriyābhidhānāt . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {5/20} kriyā abhidhīyate . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {6/20} tatra anyapadārthe iti eva siddham . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {7/20} <V>na vā ekaśeṣapratiṣedhārtham</V> . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {8/20} na vā aśiṣyaḥ . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {9/20} kim kāraṇam . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {10/20} ekaśeṣapratiṣedhārtham idam vaktavyam . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {11/20} <V>pūrvadīrghārtham ca</V> . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {12/20} pūrvadīrghārtham ca idam vaktavyam . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {13/20} keśākeśi . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {14/20} syāt etat prayojanam yadi niyogataḥ asya anena eva dīrghatvam syāt . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {15/20} atha idānīm anyeṣām api dṛśyate iti dīrghatvam na prayojanam bhavati . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {16/20} <V>matvarthe vā pūrvasya vidhānāt</V> . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {17/20} atha va matvarthe pūrvaḥ yogaḥ . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {18/20} amatvarthaḥ ayam ārambhaḥ . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {19/20} <V>kababhāvārtham vā</V> . (2.2.27) P I.429.18 - 430.6 R II.727 - 728 {20/20} atha va kap mā bhūt iti . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {1/28} cārthe iti ucyate caḥ ca avyayam . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {2/28} tena samāsasya avyayasañjñā prāpnoti . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {3/28} na eṣaḥ doṣaḥ . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {4/28} pāṭhena avyayasañjñā kriyate . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {5/28} na ca samāsaḥ tatra paṭhyate . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {6/28} pāṭhena api avyayasañjñāyām satyām abhideheyavat liṅgavacanāni bhavanti . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {7/28} yaḥ ca iha arthaḥ abhidhīyate na tasya liṅgasaṅkhyābhyām yogaḥ asti . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {8/28} na idam vācanikam aliṅgatā asaṅkhyatā va . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {9/28} kim tarhi . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {10/28} svābhāvikam etat . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {11/28} tat yathā : samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {12/28} na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {13/28} tatra kim asmābhiḥ śakyam kartum . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {14/28} yat prāk samāsāt cārthasya liṅgasaṅkhyābhyām yogaḥ na asti samāse ca bhavati svābhāvikam etat . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {15/28} atha vā āśrayataḥ liṅgavacanāni bhaviṣyanti . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {16/28} guṇavacanānām hi śabdānām āśrayataḥ liṅgavacanāni bhavanti . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {17/28} tat yathā śuklam vastram , śuklā śāṭī śuklaḥ kambalaḥ , śuklau kambalau śuklāḥ kambalāḥ iti . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {18/28} yat asau dravyam śritaḥ bhavati guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {19/28} evam iha api yat asau dravyam śritaḥ bhavati samāsaḥ tasya yat liṅgam vacanam ca tat samāsasya api bhaviṣyati . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {20/28} atha iha kasmāt na bhavati . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {21/28} yājñikaḥ ca ayam vaiyākaraṇaḥ ca . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {22/28} kaṭhaḥ ca ayam bahvṛcaḥ ca . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {23/28} aukthikaḥ ca ayam mīmāṃsakaḥ ca iti . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {24/28} śeṣaḥ iti vartate . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {25/28} aśeṣatvāt na bhaviṣyati . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {26/28} yadi śeṣaḥ iti vartate <V>upāsnātam sthūlasiktam tūṣṇīṅgaṅgam mahāhradam droṇam cet aśakaḥ gantum mā tvā tāptām kṛtākṛte</V> iti etat na sidhyati . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {27/28} na eṣaḥ doṣaḥ . (2.2.29.1) P I.430.8 - 25 R II.729 - 730 {28/28} anyat hi kṛtam anyat akṛtam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {1/134} <V>cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭaprasaṅgaḥ</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {2/134} cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭam prāpnoti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {3/134} <V>ahaḥ ahaḥ nayamānaḥ gām aśvam puruṣam paśum vaivasvataḥ na tṛpyati surāyāḥ iva durmadī</V> indraḥ tvaṣṭā varuṇaḥ vāyuḥ ādityaḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {4/134} <V>siddham tu yugapadadhikaraṇavacane dvandvavacanāt</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {5/134} siddham etat . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {6/134} katham . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {7/134} yugapadadhikaraṇavacane dvandvaḥ bhavati iti vaktavyam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {8/134} <V>tatra puṃvadbhāvapratiṣedhaḥ</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {9/134} tatra etasmin lakṣaṇe puṃvadbhāvasya pratiṣedhaḥ vaktavyaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {10/134} paṭvīmṛdvyau . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {11/134} samānādhikaraṇalakṣaṇaḥ puṃvadbhāvaḥ prāpnoti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {12/134} <V>vipratiṣiddheṣu ca anupapattiḥ</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {13/134} vipratiṣiddheṣu yugapadadhikaraṇavacatāyāḥ anupapattiḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {14/134} śītoṣṇe sukhaduḥkhe jananamaraṇe . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {15/134} kim kāraṇam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {16/134} sukhapratighātena hi duḥkham duḥkapratighātena ca sukham . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {17/134} yat tāvat ucyate tatra puṃvadbhāvapratiṣedhaḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {18/134} idam tāvat ayam praṣṭavyaḥ : atha iha kasmāt na bhavati . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {19/134} darśanīyāyāḥ mātā darśanīyāmātā iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {20/134} atha matam etat prāk samāsāt yatra sāmānādhikaraṇyam tatra puṃvadbhāvaḥ bhavati iti iha api na doṣaḥ bhavati . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {21/134} yad api ucyate vipratiṣiddheṣu ca anupapattiḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {22/134} sarve eva hi śabdāḥ vipratiṣiddhāḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {23/134} iha api plakṣanyagrodhau iti plakṣaśabdaḥ prayujyamānaḥ plakṣārtham sampratyāyayati nyagrodhārtham nivartayati . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {24/134} nyagrodhaśabdaḥ prayujyamānaḥ nyagrodhārtham sampratyāyayati plakṣārtham nivartayati . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {25/134} atra cet yuktā yugapat adhikaraṇvacanatā dṛśyate iha api yuktā dṛśyatām . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {26/134} evam api śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {27/134} śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam prāpnoti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {28/134} ataḥ kim . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {29/134} yugapatadhikaraṇavacanatāyāḥ anupapattiḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {30/134} plakṣanyagrodhau plakṣanyagrodhāḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {31/134} yatha eva hi śabdānām paurvāparyam tadvat arthānām api bhavitavyam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {32/134} <V>śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {33/134} śabdapaurvāparyaprayogāt arthapaurvāparyābhidhānam iti cet dvivacanabahuvacanānupapattiḥ : plakṣanyagrodhau plakṣanyagrodhāḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {34/134} plakṣaśabdaḥ sārthakaḥ nivṛttaḥ nyagrodhaśabdaḥ upasthitaḥ ekārthaḥ tasya ekārthatvāt ekavacanam eva prāpnoti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {35/134} <V>vigrahe tu yugapadvacanam jñāpakam yugapadvacanasya</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {36/134} vigrahe khalu api yugapadvacanatā dṛśyate : dyavā ha kṣamā . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {37/134} dyavā cit asmai pṛthivī namete iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {38/134} kim etat . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {39/134} yugapadadhikaraṇavacanatāyāḥ upodbalakam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {40/134} vigrahe kila nāma yugapadadhikaraṇavacanatā syāt kim punaḥ samāse . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {41/134} samudāyāt siddham . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {42/134} samudāyāt siddham etat . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {43/134} kim etat samudāyāt siddham iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {44/134} dvivacanabahuvacanaprasiddhiḥ iti coditam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {45/134} tasya ayam parihāraḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {46/134} <V>samudāyāt siddham iti cet na ekārthatvāt samudāyasya</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {47/134} samudāyāt siddham iti cet tat na . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {48/134} kim kāraṇam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {49/134} ekārthatvāt samudāyasya . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {50/134} ekārthāḥ hi samudāyāḥ bhavanti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {51/134} tat yathā śatam yūtham vanam iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {52/134} na aikārthyam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {53/134} na ayam ekārthaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {54/134} kim tarhi . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {55/134} dvyarthaḥ bahvarthaḥ ca . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {56/134} plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {57/134} yadi tarhi plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {58/134} tayoḥ anekārthatvāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {59/134} <V>tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ iti cet na bahutvābhāvāt</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {60/134} tayoḥ anekārthatvāt bahuvacanaprasaṅgaḥ iti cet tat na . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {61/134} kim kāraṇam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {62/134} bahutvābhāvāt . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {63/134} na atra bahutvam asti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {64/134} kim ucyate bahutvābhāvāt iti yāvatā idānīm eva uktam plakṣaḥ api dvyarthaḥ nyagrodhaḥ api dvyarthaḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {65/134} yābhyām eva atra ekaḥ dvyarthaḥ tābhyām eva aparaḥ api . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {66/134} yadi evam anyavācakena anyasya vacanānupapattiḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {67/134} anyavācakena śabdena anyasya vacanam na upapadyate . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {68/134} <V>anyavācakena anyasya vacanānupapattiḥ iti cet plakṣasya nyagrodhatvāt nyagrodhasya plakṣatvāt svaśabdena abhidhānam</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {69/134} anyavācakena anyasya vacanānupapattiḥ iti cet ucyate tat na . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {70/134} kim kāraṇam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {71/134} plakṣasya nyagrodhatvāt nyagrodhasya plakṣatvāt svaśabdena abhidhānam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {72/134} plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {73/134} katham punaḥ plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ syāt yāvatā kāraṇāt dravye śabdaniveśaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {74/134} <V>kāraṇāt dravye śabdaniveśaḥ iti cet tulyakāraṇatvāt siddham</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {75/134} kāraṇāt dravye śabdaniveśaḥ iti cet evam ucyate : tat na tulyakāraṇatvāt siddham . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {76/134} tulyam hi kāraṇam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {77/134} yadi tāvat prakṣarati iti plakṣaḥ syān nyagrodhe api etat bhavati . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {78/134} tathā yadi nyak rohati iti nyagrodhaḥ plakṣe api etat bhavati . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {79/134} darśanam vai hetuḥ na ca nyagrodhe plakṣaśabdaḥ dṛśyate . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {80/134} <V>darśanam hetuḥ iti cet tulyam</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {81/134} darśanam hetuḥ iti cet tulyam etat bhavati . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {82/134} plakṣe api nyagrodhaśabdaḥ dṛśyatām . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {83/134} tulyam hi kāraṇam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {84/134} na vai loke eṣaḥ sampratyayaḥ bhavati . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {85/134} na hi plakṣaḥ ānīyatām iti ukte nyragrodhaḥ ānīyate . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {86/134} <V>tadviṣayam ca</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {87/134} tadviṣayam ca etat draṣṭavyam plakṣasya nyagrodhatvam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {88/134} kiṃviṣayam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {89/134} dvandvaviṣayam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {90/134} yuktam punaḥ yat niyataviṣayāḥ nāma śabdāḥ syuḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {91/134} bāḍham yuktam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {92/134} <V>anyatra api tadviṣayadarśanāt</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {93/134} anyatra api hi niyataviṣayāḥ śabdāḥ dṛśyante . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {94/134} tat yathā : samāne rakte varṇe gauḥ lohitaḥ iti bhavati āsvaḥ śoṇaḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {95/134} samāne ca kāle varṇe gauḥ kṛṣṇaḥ iti bhavati aśvaḥ hemaḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {96/134} samāne ca śukle varṇe gauḥ śvetaḥ iti bhavati aśvaḥ karkaḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {97/134} yadi tarhi plakṣaḥ api nyagraodhaḥ nyagrodhaḥ api plakṣaḥ ekena uktatvāt aparasya prayogaḥ anupapannaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {98/134} ekena uktatvāt tasya arthasya aparasya prayogaḥ na upapadyate . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {99/134} plakṣeṇa nyagrodhasya nyagrodhaprayogaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {100/134} <V>ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet anuktatvāt plakṣeṇa nyagrodhasya nyagrodhaprayogaḥ </V>. ekena uktatvāt aparasya prayogaḥ anupapannaḥ iti cet tat na . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {101/134} kim kāraṇam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {102/134} anuktatvāt plakṣeṇa nyagrodhasya nyagrodhaprayogaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {103/134} anuktaḥ plakṣeṇa nyagrodhārthaḥ iti kṛtvā nyagrodhaśabdaḥ prayujyate . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {104/134} katham anuktaḥ yāvatā idānīm eva uktam plakṣaḥ api nyagrodhaḥ nyagrodhaḥ api plakṣaḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {105/134} sahabhūtau etau anyonyasya artham āhatuḥ na pṛthagbhūtau . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {106/134} kim punaḥ kāraṇam sahabhūtau etau anyonyasya artham āhatuḥ na pṛthagbhūtau . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {107/134} <V>abhidhānam punaḥ svābhāvikam</V> . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {108/134} svābhāvikam abhidhānam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {109/134} atha vā iha kau cit prāthamakalpikau plakṣanyagrodhau kau cit kriyayā vā guṇena va plakṣaḥ iva ayam plakṣaḥ , nyagrodhaḥ iva ayam nyagrodhaḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {110/134} tatra plakṣau iti ukte sandehaḥ syāt : kim imau plakṣau āhosvit plakṣanyagrodhau iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {111/134} tatra asandehārtham nyagrodhaśabdaḥ prayujyate . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {112/134} iyam yugapadadhikaraṇavacanata nāma duḥkhā ca durupapādā ca . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {113/134} yat ca api asyā nibandhanam uktam dyāvā ha kṣāmā iti tat api chāndasam . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {114/134} tatra supām supaḥ bhavanti iti eva siddham . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {115/134} sūtram ca bhidyate . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {116/134} yathānyāsam eva astu . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {117/134} nanu ca uktam cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭaprasaṅgaḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {118/134} na eṣaḥ doṣaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {119/134} iha ce dvandve iti iyatā siddham . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {120/134} katham punaḥ ce nāma vṛttiḥ syāt . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {121/134} śabdaḥ hi eṣaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {122/134} śabde asambhavāt arthe kāryam vijñāsyate . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {123/134} saḥ ayam evam siddhe sati yat arthagrahaṇam karoti tasya etat prayojanam evam yathā vijñāyeta cena kṛtaḥ artaḥ cārthaḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {124/134} kaḥ punaḥ cena kṛtaḥ arthaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {125/134} samuccayaḥ anvācayaḥ itaretarayogaḥ samāhāraḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {126/134} samuccayaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {127/134} plakṣaḥ ca iti ukte gamyate etat nyagrodhaḥ ca iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {128/134} anvācayaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {129/134} plakṣaḥ ca iti ukte gamyate etat sāpaekṣaḥ ayam prayujyate iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {130/134} itaretarayogaḥ . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {131/134} plakṣaḥ ca nyagrodhaḥ ca iti ukte gamyate etat plakṣaḥ api nyagrodhasahāyaḥ nyagrodhaḥ api plakṣasahāyaḥ iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {132/134} samāhāre api kriyate plakṣanyagrodham iti . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {133/134} tatra ayam api arthaḥ dvandvaikavadbhāvaḥ na paṭhitavyaḥ bhavati . (2.2.29.2). P I.431.1 - 434.14 R II.731 - 741 {134/134} samāhārasya ekatvāt eva siddham . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {1/19} ekādaśa dvādaśa iti kaḥ ayam samāsaḥ . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {2/19} ekādīnām daśādibhiḥ dvandvaḥ . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {3/19} ekādīnām daśādibhiḥ dvandvaḥ samāsaḥ . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {4/19} <V>ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ</V> . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {5/19} ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanam prāpnoti . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {6/19} ekaviṃśatiḥ dvāviṃśatiḥ . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {7/19} <V>siddham tu adhikāntā saṅkhya saṅkhyayā samānādhikaraṇādhikāre adhikalopaḥ ca </V>. siddham etat . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {8/19} katham . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {9/19} samānādhikaraṇādhikāre vaktavyam adhikāntā saṅkhya saṅkhyayā saha samasyate adhikaśabdasya ca lopaḥ bhavati iti . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {10/19} ekādhikā viṃśatiḥ ekaviṃśatiḥ dvyadhikā viṃśatiḥ dvāviṃśatiḥ . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {11/19} yadi samānādhikaraṇaḥ svaraḥ na sidhyati . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {12/19} yat hi tat saṅkhyā pūrvapadam prakṛtisvaram bhavati iti dvandve iti tat . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {13/19} kim punaḥ kāraṇam dvandve iti evam tat . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {14/19} iha mā bhūt śatasahasram iti . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {15/19} astu tarhi dvandvaḥ . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {16/19} nanu ca uktam ekādīnām daśādibhiḥ dvandvaḥ iti cet viṃśatyādiṣu vacanaprasaṅgaḥ iti. na eṣaḥ doṣaḥ . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {17/19} sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {18/19} yadā tarhi ekavacanam tadā napuṃsakaliṅgam prāpnoti . (2.2.29.3) P I.434.15 - 435.3 R II.742 - 743 {19/19} liṅgam aśiṣyam lokāśrayatvāt liṅgasya . (2.2.30) P I.435.5 - 16 R II.743 - 744 {1/15} kimartham idam ucyate . (2.2.30) P I.435.5 - 16 R II.743 - 744 {2/15} <V>upasarjanasya pūrvavacanam paraprayoganivṛttyartham</V> . (2.2.30) P I.435.5 - 16 R II.743 - 744 {3/15} upasarjanasya pūrvavacanam kriyate paraprayogaḥ mā bhūt iti . (2.2.30) P I.435.5 - 16 R II.743 - 744 {4/15} <V>na vā aniṣṭadarśanāt</V> . (2.2.30) P I.435.5 - 16 R II.743 - 744 {5/15} na vā etat prayojanam asti . (2.2.30) P I.435.5 - 16 R II.743 - 744 {6/15} kim kāraṇam . (2.2.30) P I.435.5 - 16 R II.743 - 744 {7/15} aniṣṭadarśanāt . (2.2.30) P I.435.5 - 16 R II.743 - 744 {8/15} na hi kim cit aniṣṭam dṛśyate . (2.2.30) P I.435.5 - 16 R II.743 - 744 {9/15} na hi kaḥ cit rājapuruṣaḥ iti prayoktavye puruṣarājaḥ iti prayuṅkte . (2.2.30) P I.435.5 - 16 R II.743 - 744 {10/15} yadi ca aniṣṭam drśyete tataḥ yatnārtham syāt . (2.2.30) P I.435.5 - 16 R II.743 - 744 {11/15} atha yatra dve ṣaṣṭhyante bhavataḥ kasmāt tatra pradhānasya pūrvanipātaḥ na bhavati . (2.2.30) P I.435.5 - 16 R II.743 - 744 {12/15} rājñaḥ puruṣasya rājapuruṣasya iti . (2.2.30) P I.435.5 - 16 R II.743 - 744 {13/15} ṣaṣṭhyantayoḥ samāse arthābhedāt pradhānasya apūrvanipātaḥ</V> . (2.2.30) P I.435.5 - 16 R II.743 - 744 {14/15} ṣaṣṭhyantayoḥ samāse arthābhedāt pradhānasya pūrvanipātaḥ na bhaviṣyati . (2.2.30) P I.435.5 - 16 R II.743 - 744 {15/15} evam na ca idam akṛtam bhavati upasarjanam pūrvam iti arthaḥ ca abhinnaḥ iti kṛtvā pradhānasya pūrvanipātaḥ na bhaviṣyati . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {1/25} kim ayam tantram taranirdeśaḥ āhosvit atantram . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {2/25} kim ca ataḥ . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {3/25} yadi tantram dvayoḥ niyamaḥ bahuṣu aniyamaḥ . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {4/25} tatra kaḥ doṣaḥ . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {5/25} śaṅkhadundubhivīṅānām iti na sidhyati . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {6/25} dundubhiśabdasya api pūrvnipātaḥ prāpnoti . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {7/25} atha atantram <V>mṛdaṅgaśaṅkhatūṇavāḥ pṛthak nadanti saṃsadi</V>. prāsāde dhanapatirāmakeśavānām iti etat na sidhyati . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {8/25} yathā icchasi tathā astu . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {9/25} astu tāvat tantram . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {10/25} nanu ca uktam dvayoḥ niyamaḥ bahuṣu aniyamaḥ iti . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {11/25} tatra śaṅkhadundubhivīṅānām iti na sidhyati . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {12/25} dundubhiśabdasya api pūrvnipātaḥ prāpnoti iti . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {13/25} na eṣaḥ doṣaḥ . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {14/25} yat etat alpāctaram iti tat alpāc iti vakṣyāmi . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {15/25} atha vā punaḥ astu atantram . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {16/25} nanu ca uktam mṛdaṅgaśaṅkhatūṇavāḥ pṛthak nadanti saṃsadi. prāsāde dhanapatirāmakeśavānām iti etat na sidhyati iti . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {17/25} <V>atantre taranirdeśe śaṅkhatūṇavayoḥ mṛdaṅgena samāsaḥ</V> . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {18/25} atantre taranirdeśe śaṅkhatūṇavayoḥ mṛdaṅgena samāsaḥ kariṣyate . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {19/25} śaṅkhaḥ ca tūṇavaḥ ca śaṇkhatūṇavau . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {20/25} mṛdaṅgaḥ ca śaṇkhatūṇavau ca mṛdaṅgaśaṅkhatūṇavāḥ . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {21/25} rāmaḥ ca keśavaḥ ca rāmakeśavau dhanapatiḥ ca rāmakeśavau ca dhanapatirāmakeśavāḥ teṣām dhanapatirāmakeśavānām iti . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {22/25} atha yatra bahūnām pūrvanipātaprasaṅgaḥ kim tatra ekasya niyamaḥ bhavati ahosvit aviśeṣeṇa . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {23/25} <V>anekaprāptau ekasya niyamaḥ aniyamaḥ śeṣeṣu</V> . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {24/25} anekaprāptau ekasya niyamaḥ aniyamaḥ śeṣeṣu . (2.2.34.1) P I.435.18 - 436.14 R II.744 - 746 {25/25} paṭumṛduśuklāḥ paṭuśuklamṛdavaḥ iti . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {1/24} ṛtunakṣatrāṇām ānupūrvyeṇa samānākṣarāṇām</V> . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {2/24} ṛtunakṣatrāṇām ānupūrvyeṇa samānākṣarāṇām pūrvanipātaḥ vaktavyaḥ . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {3/24} śiśiravasantau udagayanasthau kṛttikārohiṇyaḥ . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {4/24} <V>abhyarhitam</V> . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {5/24} abhyarhitam pūrvam nipatati iti vaktavyam . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {6/24} mātāpitarau śraddhāmedhe . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {7/24} <V>laghvakṣaram</V> . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {8/24} laghvakṣaram pūrvam nipatati iti vaktavyam . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {9/24} kuśakāśam śaraśīryam . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {10/24} aparaḥ āha : sarvatra eva abhyarhitam pūrvam nipatati iti vaktavyam . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {11/24} laghvakṣarāt api iti . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {12/24} śraddhātapasī dīkṣātapasī . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {13/24} <V>varṇānām ānupūrvyeṇa</V> . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {14/24} varṇānām ānupūrvyeṇa pūrvanipātaḥ bhavati iti vaktavyam . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {15/24} brāhmaṇakṣatriyaviṭśūdrāḥ . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {16/24} <V>bhrātuḥ ca jyāyasaḥ</V> . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {17/24} bhrātuḥ ca jyāyasaḥ pūrvanipātaḥ bhavati iti vaktavyam . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {18/24} yudhiṣṭhirārjunau . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {19/24} <V>saṅkhyāyāḥ alpīyasaḥ</V> . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {20/24} saṅkhyāyāḥ alpīyasaḥ pūrvanipātaḥ vaktavyaḥ . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {21/24} ekādaśa dvādaśa . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {22/24} <V>dharmādiṣu ubhayam</V> . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {23/24} dharmādiṣu ubhayam pūrvam nipatati iti vaktavyam . (2.2.34.2) P I.436.15 - 437.7 R II.746 - 747 {24/24} dharmārthau arthadharmau kāmārthau arthakāmau guṇavṛddhī vṛddhiguṇau ādyantau antādī (2.2.35) P I.437.9 - 17 R II.748 {1/10} <V>bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam</V> . (2.2.35) P I.437.9 - 17 R II.748 {2/10} bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam kartavyam . (2.2.35) P I.437.9 - 17 R II.748 {3/10} viśvadevaḥ viśvayasāḥ dviputraḥ dvibhāryaḥ . (2.2.35) P I.437.9 - 17 R II.748 {4/10} atha yatra saṅkhyāsarvanāmnoḥ eva bahurvīhiḥ kasya tatra pūrvanipātena bhavitavyam . (2.2.35) P I.437.9 - 17 R II.748 {5/10} paratvāt saṅkhyāyāḥ : dvyanyāya tryanyāya . (2.2.35) P I.437.9 - 17 R II.748 {6/10} <V>vā priyasya</V> . (2.2.35) P I.437.9 - 17 R II.748 {7/10} vā priyasya pūrvanipātaḥ vaktavyaḥ . (2.2.35) P I.437.9 - 17 R II.748 {8/10} priyaguḍaḥ guḍapriyaḥ . (2.2.35) P I.437.9 - 17 R II.748 {9/10} <V>saptamyāḥ pūrvanipāte gaḍvādibhyaḥ paravacanam </V>. saptamyāḥ pūrvanipāte gaḍvādibhyaḥ parā saptamībhavati iti vaktavyam . (2.2.35) P I.437.9 - 17 R II.748 {10/10} gaḍukaṇṭhaḥ gaḍuśirāḥ . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {1/33} <V>niṣṭhāyāḥ pūrvanipāte jātikālasukhādibhyaḥ paravacanam</V> . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {2/33} niṣṭhāyāḥ pūrvanipāte jātikālasukhādibhyaḥ parā niṣṭhā bhavati iti vaktavyam . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {3/33} śārṅgajagdhī palāṇḍubhakṣitī māsajātā saṃvatsarajātā sukhajātā duḥkhajātā . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {4/33} <V>na vā uttarapadasya antodāttavacanam jñāpakam parabhāvasya</V> . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {5/33} na vā vaktavyam . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {6/33} kim kāraṇam . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {7/33} uttarapadasya antodāttavacanam jñāpakam parabhāvasya . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {8/33} yat ayam jātikālasukhādibhyaḥ parasyāḥ niṣṭhāyāḥ uttarapadasya antodāttatvam śāsti tat jñāpayati ācāryaḥ parā atra niṣṭhā bhavati iti . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {9/33} <V>pratiṣedhe tu pūrvanipātaprasaṅgaḥ tasmāt rājadantādiṣu pāṭhaḥ</V> . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {10/33} pratiṣedhe tu pūrvanipātaḥ prāpnoti . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {11/33} akṛtamitapratipannāḥ iti . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {12/33} tasmāt rājadantādiṣu pāṭhaḥ kartavyaḥ . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {13/33} na kartavyaḥ . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {14/33} atra api pratiṣedhavacanam jñāpakam parā niṣṭhā bhavati iti . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {15/33} <V>praharaṇārthebhyaḥ ca</V> . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {16/33} praharaṇārthebhyaḥ ca pare niṣṭhāsaptamyau bhavataḥ iti vaktavyam . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {17/33} asyudyataḥ musalodyataḥ asipāṇiḥ daṇḍapāṇiḥ . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {18/33} <V>dvandve ghi ajādyantam vipratiṣedhena</V> . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {19/33} dvandve ghi iti asmāt ajādyantam iti etat bhavati vipratiṣedhena . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {20/33} dvandve ghi iti asya avakāśaḥ paṭuguptau . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {21/33} ajādyadantam iti asya avakāśaḥ uṣṭrakharau . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {22/33} iha ubhayam prāpnoti indrāgnī . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {23/33} ajādyadantam iti etat bhavati vipratiṣedhena . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {24/33} <V>ubhābhyām alpāctaram</V> . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {25/33} ubhābhyām alpāctaram iti etat bhavati . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {26/33} dvandve ghi iti asya avakāśaḥ paṭuguptau . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {27/33} alpāctaram iti asya avakāśaḥ vāgdṛṣadau . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {28/33} iha ubhayam prāpnoti vāgagnī . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {29/33} alpāctaram iti etat bhavati vipratiṣedhena . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {30/33} ajādyadantam iti asya avakāśaḥ uṣṭrakharau . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {31/33} alpāctaram iti asya avakāśaḥ saḥ eva . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {32/33} iha ubhayam prāpnoti vāgindrau . (2.2.36) P I.437.19 - 438.20 R II.748 - 749 {33/33} alpāctaram iti etat bhavati vipratiṣedhena . (2.2.38). P I.438.22 - 24 R II.750 {1/5} kaḍārādayaḥ iti vaktavyam iha api yathā syāt . (2.2.38). P I.438.22 - 24 R II.750 {2/5} gaḍulaśāṇḍilyaḥ śāṇḍilyagaḍulaḥ khaṇḍavātsyaḥ vatsyakaṇḍaḥ . (2.2.38). P I.438.22 - 24 R II.750 {3/5} tat tarhi vaktavyam . (2.2.38). P I.438.22 - 24 R II.750 {4/5} na vaktavyam . (2.2.38). P I.438.22 - 24 R II.750 {5/5} bahuvacananirdeśāt kaḍārādayaḥ iti vijñāsyate . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |