Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 2
    • 3
Previous - Next

Click here to hide the links to concordance

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {1/122}       anabhihite iti ucyate .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {2/122}    kim idam anabhihitam nāma .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {3/122}    uktam nirdiṣṭam abhihitam iti anarthāntaram .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {4/122}    yāvat brūyāt anukte anirdiṣṭe iti tāvat anabhihite iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {5/122}    <V>anabhihitavacanam anarthakam anyatra api vihitasya abhāvāt abhihite</V> .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {6/122}    anabhihitavacanam anarthakam .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {7/122}    kim kāraṇam .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {8/122}    anyatra api vihitasya abhāvāt abhihite .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {9/122}    anyatra api abhihite vihitam na bhavati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {10/122}  kva anyatra .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {11/122}  citraguḥ śabalaguḥ .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {12/122}  bahuvrīhiṇā uktatvāt matvarthasya matvarthīyaḥ  na bhavati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {13/122}  gargāḥ vatsāḥ vidāḥ urvāḥ .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {14/122}  yañañbhyām uktatvāt apatyārthasya nyāyyotpattiḥ na bhavati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {15/122}  saptaparṇaḥ aṣṭāpadamiti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {16/122}  samāsena uktatvāt vīpsāyāḥ  dvirvacanam na bhavati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {17/122}  yat tāvat ucyate citraguḥ śabalguḥ bahuvrīhiṇā uktatvāt matvarthasya matvarthīyaḥ na bhavati iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {18/122}  astinā sāmānādhikaraṇye matup vidhīyate .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {19/122}  na ca atra astinā sāmānādhikaraṇyam .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {20/122}  yat api ucyate gargāḥ vatsāḥ vidāḥ urvāḥ yañañbhyām uktatvāt apatyārthasya nyāyyotpattiḥ na bhavati iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {21/122}  samarthānām prathamāt iti vartate .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {22/122}  na ca etat samarthānām prathamam .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {23/122}  kiṃ tarhi .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {24/122}  dvitīyam arthamupasaṅkrāntam .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {25/122}  yat api ucyate saptaparṇaḥ aṣṭāpadam iti samāsena uktatvāt vīpsāyāḥ dvirvacanam na bhavati iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {26/122}  yat atra vīpsāyuktam na adaḥ prayujyate .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {27/122}  kim punaḥ tat .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {28/122}  parvaṇi parvaṇi sapta parṇāni asya .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {29/122}  paṅktau paṅktau aṣṭau padāni iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {30/122}  śnambahujakakṣu tarhi .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {31/122}  śnam : bhinatti chinatti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {32/122}  śnamā uktatvāt kartṛtvasya kartari śap na bhavati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {33/122}  bahuc : bahukṛtam , bahubhinnam iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {34/122}  bahucā uktatvāt īṣadasmāpteḥ kalpabādayaḥ na bhavanti iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {35/122}  akac : uccakaiḥ , nīcakaiḥ iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {36/122}  akacā uktatvāt kutsādīnām kādayaḥ na bhavanti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {37/122}  nanu ca śnambahujakacaḥ apavādāḥ te apavādatvāt bādhakāḥ bhaviṣyanti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {38/122}  <V>śnambahujakakṣu nānādeśatvāt utsargāpratiṣedhaḥ</V> .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {39/122}  samānadeśaiḥ apavādaiḥ utsargāṇām bādhanam bhavati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {40/122}  nānādeśatvāt na prāpnoti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {41/122}  kim punaḥ iha akartavyaḥ anabhihitādhikāraḥ kriyate āhosvit anyatra kartavyaḥ na kriyate .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {42/122}  iha akartavyaḥ kriyate .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {43/122}  eṣaḥ eva hi nyāyyaḥ pakṣaḥ yat abhihite vihitam na syāt .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {44/122}  <V>anabhitaḥ tu vibhaktyarthaḥ tasmāt anabhihitavacanam </V>. anabhihitaḥ tu vibhaktyarthaḥ .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {45/122}  kaḥ punaḥ vibhaktyarthaḥ .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {46/122}  ekatvādayaḥ vibhaktyarthāḥ teṣu anabhihiteṣu karmādayaḥ bhihitāḥ  vibhaktīnām utpattau nimittatvāya bhūvan iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {47/122}  tasmāt anabhihitavacanam .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {48/122}  tasmāt anabhihitādhikāraḥ kriyate .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {49/122}  avaśyam ca etat evam vijñeyam ekatvādayaḥ vibhaktyarthāḥ iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {50/122}  <V>abhihite prathamābhāvaḥ </V>. yaḥ hi manyate karmādayaḥ vibhaktyarthāḥ teṣu abhihiteṣu sāmarthyāt me vibhaktīnām utpattiḥ na bhaviṣyati iti prathamā tasya na prāpnoti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {51/122}  kva .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {52/122}  vṛkṣaḥ plakṣaḥ .kiṃ kāraṇam .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {53/122}  prātipadikena uktaḥ prātipadikārthaḥ iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {54/122}  na kva cit prātipadikena anuktaḥ prātipadikārthaḥ ucyate ca prathamā .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {55/122}  vacanāt bhaviṣyati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {56/122}  tava eva tu khalu eṣaḥ doṣaḥ yasya te ekatvādayaḥ vibhaktyarthāḥ abhihite prathamābhāvaḥ iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {57/122}  prathamā te na prāpnoti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {58/122}  kva .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {59/122}  pacati odanam devadattaḥ  iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {60/122}  kim kāraṇam .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {61/122}  tiṅā uktāḥ ekatvādayaḥ iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {62/122}  anabhihitādhikāram ca tvam karoṣi parigaṇanam ca .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {63/122}  na kva cit tiṅā ekatvādīnām anabhidhānam ucyate ca prathamā .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {64/122}  vacanāt bhaviṣyati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {65/122}  nanu ca iha anabhidhānam vṛkṣaḥ plakṣaḥ iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {66/122}  atra api abhidhānam asti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {67/122}  katham .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {68/122}  vakṣyati etat : astiḥ bhavantīparaḥ prathamapuruṣaḥ aprayujyamānaḥ api asti iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {69/122}  vṛkṣaḥ plakṣaḥ .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {70/122}  asti iti gamyate .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {71/122}  tava eva tu khalu eṣaḥ doṣaḥ yasya te karmādayaḥ vibhaktyārthāḥ abhihite prathamābhāvaḥ iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {72/122}  prathamā te prāpnoti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {73/122}  kva .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {74/122}  kaṭam karoti bhīṣmam udāram śobhanam darśanīyam iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {75/122}  kaṭaśabdāt utpadyamānayā dvitīyayā abhihitam karma iti kṛtvā bhīṣādibhyaḥ dvitīyā na prāpnoti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {76/122}  tarhi prāpnoti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {77/122}  prathamā .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {78/122}  tat yathā .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {79/122}  kṛtaḥ kaṭaḥ bhīṣmaḥ udāraḥ śobhanaḥ darśanīyaḥ iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {80/122}  karoteḥ utpadyamānena ktena abhihitam karma iti kṛtvā bhīṣmādibhyaḥ dvitīyā na bhavati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {81/122}  tarhi .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {82/122}  prathamā bhavati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {83/122}  na eṣaḥ  doṣaḥ .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {84/122}  na hi mama anabhihitādhikāraḥ asti na api parigaṇanam .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {85/122}  sāmarthyāt me vibhaktīnām utpattiḥ bhaviṣyati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {86/122}  asti ca sāmarthyam .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {87/122}  kim .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {88/122}  karmaviśeṣaḥ vaktavyaḥ .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {89/122}  atha kaṭaḥ api karma bhīṣmādayaḥ api .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {90/122}  tatra karmaṇi iti eva siddham .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {91/122}  atha kaṭaḥ eva karma tat sāmānādhikaraṇyāt bhīṣmādibhyaḥ dvitīyā bhaviṣyati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {92/122}  asti khalvapi viśeṣaḥ kaṭaṃ karoti bhīṣmamudāram śobhanam darśanīyam iti ca kṛtaḥ kaṭo bhīṣmaḥ udāraḥ śobhanaḥ darśanīyaḥ iti ca .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {93/122}  karoteḥ utpadyamānaḥ ktaḥ anavayavena sarvam karma abhidhatte .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {94/122}  kaṭaśabdāt punaḥ utpadyamānayā dvitīyayā yat kaṭastham karma tat śakyamabhidhātum na hi karmaviśeṣaḥ .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {95/122}  tava eva tu khalu eṣaḥ  doṣaḥ yasya te ekatvādayaḥ vibhaktyarthāḥ abhihite prathamābhāvaḥ iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {96/122}  prathamā te na prāpnoti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {97/122}  kva .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {98/122}  ekaḥ dvau bahavaḥ iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {99/122}  kim kāraṇam .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {100/122}           prātipadikena uktāḥ ekatvādayaḥ iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {101/122}           karmādiṣu api vai vibhaktyartheṣu avaśyam ekatvādayaḥ nimittatvena upādeyāḥ .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {102/122}           karmaṇaḥ evatve karmaṇaḥ dvitve karmaṇaḥ bahutve iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {103/122}           na ca ekatvādīnām ekatvādayaḥ santi .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {104/122}           atha santi mama api santi .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {105/122}           teṣu anabhihiteṣu prathamā bhaviṣyati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {106/122}           atha ubhayavacanāḥ hyete .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {107/122}           dravyam ca āhuḥ guṇam ca .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {108/122}           yatsthaḥ asau guṇaḥ tasya anuktāḥ ekatvādayaḥ iti kṛtvā prathamā bhaviṣyati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {109/122}           atha saṅkhyā nāma iyam parapradhānā .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {110/122}           saṅkhyeyam anayā viśeṣyam .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {111/122}           yadi ca atra prathamā na syāt saṅkhyeyam aviśeṣitam syāt .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {112/122}           atha vakṣyati tatra vacanagrahaṇasya prayojanam ukteṣu api ekatvādiṣu prathamā yathā syāt iti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {113/122}           atha samayāt bhaviṣyati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {114/122}           yadi sāmayakī na niyogataḥ anyāḥ kasmāt na bhavanti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {115/122}           karmādīnām abhāvāt .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {116/122}           ṣaṣṭhī tarhi prāpnoti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {117/122}           śeṣalakṣaṇā  ṣaṣṭhī aśeṣatvāt na bhaviṣyati .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {118/122}           evam api vyatikaraḥ prāpnoti .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {119/122}           ekasmin api dvivacanabahuvacane prāpnutaḥ .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {120/122}           dvayoḥ api ekavavacanabahuvacane prāpnutaḥ .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {121/122}           bahuṣu api ekavacanadvivacane prāpnutaḥ .

(2.3.1.1) P I.439.2 - 441.18  R II.751 - 762 {122/122}           arthataḥ vyavasthā bhaviṣyati .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {1/29}      parigaṇanaṃ kartavyam .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {2/29}      <V>tiṅkṛttaddhitasamāsaiḥ parisaṅkhyānam</V> .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {3/29}      tiṅkṛttaddhitasamāsaiḥ parisaṅkhyānam kartavyam .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {4/29}      tiṅ .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {5/29}      kriyate kaṭaḥ .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {6/29}      kṛt .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {7/29}      kṛtaḥ kaṭaḥ .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {8/29}      taddhita .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {9/29}      aupagavaḥ kāpaṭavaḥ .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {10/29}    samāsa .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {11/29}    citraguḥ śabalaguḥ .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {12/29}    <V>utsarge hi prātipadikasāmānādhikaraṇye vibhaktivacanam </V>. utsarge hi prātipadikasāmānādhikaraṇye vibhaktiḥ vaktavyā .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {13/29}    kva .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {14/29}    kaṭam karoti bhīṣmam udāram śobhanam darśanīyam iti .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {15/29}    kaṭaśabdāt utpadyamānayā dvitīyayā abhihitam karma iti kṛtvā bhīṣmādibhyaḥ dvitīyā na prāpnoti .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {16/29}    tarhi syāt .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {17/29}    ṣaṣṭhī .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {18/29}    śeṣalakṣaṇā ṣaṣṭhī .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {19/29}    aśeṣatvāt na bhaviṣyati .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {20/29}    anyāḥ api na prāpnuvanti .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {21/29}    kim kāraṇam .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {22/29}    karmādīn āmabhāvāt .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {23/29}    samayaśca kṛtaḥ ne kevalā prakṛtiḥ proktavyā na kevalaḥ pratyayaḥ iti .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {24/29}    na cānyā utpadyamānā etam abhisambandham utsahante vaktum iti kṛtvā dvitīyā bhaviṣyati .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {25/29}    atha kaṭaḥ api karma bhīṣmādayaḥ api .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {26/29}    tatra karmaṇi iti eva siddham .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {27/29}    atha kaṭaḥ eva karma .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {28/29}    tatsāmānādhikaraṇyāt bhīṣmādibhyaḥ dvitīyā bhaviṣyati .

(2.3.1.2) P I.441.19 - 442.5  R II.762 - 764 {29/29}    tasmāt na arthaḥ parigaṇanena .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {1/39}  <V>dvayoḥ kriyayoḥ kārake anyatareṇa abhihite vibhaktyabhāvaprasaṅgaḥ </V>. dvayoḥ kriyayoḥ kārake anyatareṇa abhihite vibhaktiḥ na prāpnoti .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {2/39}  kva .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {3/39}  prāsāde āste , śayane āste iti .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {4/39}  kim kāraṇam .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {5/39}  sadipratyayena abhihitam adhikaraṇam iti kṛtvā saptamī na prāpnoti .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {6/39}  <V>na anyatareṇa anabhidhānāt</V> .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {7/39}  na eṣaḥ doṣaḥ .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {8/39}  kim kāraṇam .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {9/39}  anyatareṇa anabhidhānāt .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {10/39}            anyatareṇa atra anabhidhānam .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {11/39}            sadipratyayena bhidhānam āsipratyayena anabhidhānam .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {12/39}            yataḥ anabhidhānam tadāśrayā saptamī bhaviṣyati .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {13/39}            kutaḥ na khalu etat sati abhidhāne ca anabhidhāne ca anabhihitāśrayā saptamī bhaviṣyati na punaḥ abhihitāśrayaḥ pratiṣedhaḥ iti .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {14/39}            <V>anabhihite hi vidhānam</V> .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {15/39}            anabhihite hi saptamī vidhīyate na abhihite pratiṣedhaḥ .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {16/39}            yadi api tāvat atra etat śakyate vaktum yatra anyā ca anyā ca kriyā yatra tu khalu eva kriyā tatra katham .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {17/39}            āsane āste .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {18/39}            śayane śete iti .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {19/39}            atra api anyatvam asti .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {20/39}            kutaḥ .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {21/39}            kālabhedāt sādhanabhedāt ca .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {22/39}            ekasya atra āseḥ āsiḥ sādhanam sarvakālaḥ ca pratyayaḥ .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {23/39}            aparasya bāhyam sādhanam vartamānakālaḥ ca pratyayaḥ .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {24/39}            kim  punaḥ dravyam sādhanam āhosvit guṇaḥ .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {25/39}            kim  ca ataḥ .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {26/39}            yadi dravyam sādhanam na etat anyat bhavati abhihitāt .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {27/39}            atha hi guṇaḥ sādhanam bhavati etat anyat abhihitāt .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {28/39}            anyaḥ hi sadiguṇaḥ anyaḥ ca āsiguṇaḥ .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {29/39}            kiṃ punaḥ sādhanam nyāyyam .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {30/39}            guṇaḥ iti āha .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {31/39}            katham jñāyate .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {32/39}            evam hi kaḥ cit kam cit pṛcchati .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {33/39}            kva devadattaḥ iti .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {34/39}            saḥ tasmai ācaṣṭe .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {35/39}            asau vṛkṣe iti .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {36/39}            katarasmin .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {37/39}            yaḥ tiṣṭhati iti .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {38/39}            saḥ vṛkṣaḥ adhikaraṇam bhūtvā anyena śabdena abhisambadhyamānaḥ kartā sampadyate .

(2.3.1.3) P I.442.6 - 26  R II.764 - 767 {39/39}            dravye punaḥ sādhane sati yat karma karma eva syāt yat karaṇam karaṇam eva yat adhikaraṇam adhikaraṇam eva .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {1/30}  <V>anabhihitavacanam anarthakam prathamāvidhānasya anavakāśatvāt</V> .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {2/30}  anabhihitavacanam anarthakam .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {3/30}  kim kāraṇam .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {4/30}  prathamāvidhānasya anavakāśatvāt .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {5/30}  anavakāśā prathamā .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {6/30}  vacanāt bhaviṣyati. sāvakāśā prathamā .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {7/30}  kaḥ avakāśaḥ .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {8/30}  akārakam .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {9/30}  vṛkṣaḥ plakṣaḥ iti .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {10/30}            <V>avakāśaḥ akārakam iti cet na astiḥ bhavantīparaḥ prathamapuruṣaḥ aprayujyamānaḥ api asti</V> .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {11/30}            avakāśaḥ akārakam iti cet tat na .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {12/30}            kim kāraṇam .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {13/30}            astiḥ bhavantīparaḥ prathamapuruṣaḥ aprayujyamānaḥ api asti iti gamyate .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {14/30}            vṛkṣaḥ plakṣaḥ .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {15/30}            asti iti gamyate. <V>vipratiṣedhāt prathamābhāvaḥ </V>. atha dvitīyādayaḥ kriyantām prathamā iti prathamā bhaviṣyati vipratiṣedhena .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {16/30}            dvitīyādīnām avakāśaḥ kaṭam karoti bhīṣmam udāram śobhanamdarśanīyam iti .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {17/30}            prathamāyāḥ avakāśaḥ akārakam vṛkṣaḥ plakṣaḥ iti .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {18/30}            iha ubhayam prāpnoti .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {19/30}            kṛtaḥ kaṭaḥ bhīṣmaḥ udāraḥ śobhanaḥ darśanīyaḥ iti .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {20/30}            prathamā bhaviṣyati vipratiṣedhena .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {21/30}            na sidhyati .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {22/30}            paratvāt ṣaṣṭhī prāpnoti .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {23/30}            śeṣalakṣaṇā ṣaṣṭhī aśeṣatvāt na bhaviṣyati .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {24/30}            <V>kṛtprayoge tu param vidhānam ṣaṣṭhyāḥ tatpratiṣedhārtham</V> .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {25/30}            kṛtprayoge tu paratvā tṣaṣṭhī  prāpnoti .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {26/30}            tatpratiṣedhārtham anabhihitādhikāraḥ kartavyaḥ .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {27/30}            kartavyaḥ kaṭaḥ iti .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {28/30}            saḥ katham kartavyaḥ .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {29/30}            yadi ekatvādayaḥ vibhaktyarthāḥ .

(2.3.1.4) P I.443.1 - 18  R II.767 - 769 {30/30}            atha hi karmādayaḥ vibhaktyarthāḥ na arthaḥ anabhihitādhikāreṇa .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {1/25}       <V>samayānikaṣāhāyogeṣu upasaṅkhyānam </V>. samayānikaṣāhāyogeṣu upasaṅkhyānam  kartavyam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {2/25}       samayā grāmam nikaṣā grāmam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {3/25}       hāyoge .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {4/25}       devadattam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {5/25}       yajñadattam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {6/25}       aparaḥ āha : <V>dvitīyāvidhāne abhitaḥparitaḥsamayānikaṣādhyadhidhigyogeṣu upasaṅkhyānam</V> .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {7/25}       dvitīyāvidhāne abhitaḥparitaḥsamayānikaṣādhyadhidhigyogeṣu upasaṅkhyānam kartavyam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {8/25}       abhitaḥ grāmam paritaḥ grāmam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {9/25}       samayā grāmam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {10/25}     nikaṣā grāmam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {11/25}     adhi adhi grāmam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {12/25}     dhik jālmam dhik vṛṣalam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {13/25}     aparaḥ āha .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {14/25}     <V>ubhasarvatasoḥ kāryā dhiguparyādiṣu triṣu dvitīyā āmreḍitānteṣu tataḥ anyatra api dṛśyate</V> .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {15/25}     ubhaya sarva iti etābhyām tasantābhyām dvitīyā vaktavyā .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {16/25}     ubhayataḥ grāmam sarvataḥ grāmam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {17/25}     dhigyoge .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {18/25}     dhik jālmam dhik vṛṣalam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {19/25}     uparyādiṣu triṣu āmreḍitānteṣu dvitīyā vaktavyā .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {20/25}     upari upari grāmam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {21/25}     adhi adhi grāmam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {22/25}     adhaḥ adhaḥ grāmam .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {23/25}     tataḥ anyatra api dṛśyate .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {24/25}     na devadattam pratibhāti kim cit .

(2.3.2) P I.443.20 - 444.11  R II.769 - 770 {25/25}     bubhukṣitam na pratibhāti kim cit .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {1/27}    kimartham idam ucyate .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {2/27}    tṛtīyā yathā syāt .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {3/27}    atha dvitīyā siddhā .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {4/27}    siddhā karmaṇi iti eva .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {5/27}    tṛtīyā api siddhā .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {6/27}    katham .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {7/27}    supām supaḥ bhavanti iti eva .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {8/27}    asati etasmin supām supaḥ bhavanti iti tṛtīyārthaḥ ayam ārambhaḥ .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {9/27}    yavāgvā agnihotraṃ juhoti .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {10/27}  evam tarhi tṛtīyā api siddhā .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {11/27}  katham .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {12/27}  kartṛkaraṇayoḥ iti eva .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {13/27}  ayam agnihotraśabdaḥ asti eva jyotiṣi vartate .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {14/27}  tadyathā .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {15/27}  agnihotram prajvalayati iti .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {16/27}  asti haviṣi vartate .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {17/27}  tat yathā .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {18/27}  agnihotram juhoti iti .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {19/27}  juhotiḥ ca asti eva prakṣepaṇe vartate asti prīṇātyarthe vartate .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {20/27}  tat yathā tāvat yavāgūśabdāt tṛtīyā tadā agnihotraśabdaḥ jyotiṣi vartate juhotiḥ ca prīṇātyarthe .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {21/27}  tat yathā .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {22/27}  yavāgvā agnihotram juhoti .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {23/27}  agniṃ prīṇāti .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {24/27}  yadā yavāgūśabdāt dvitīyā tadā agnihotraśabdaḥ haviṣi vartate juhotiḥ ca prakṣepaṇe .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {25/27}  tat yathā .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {26/27}  yavāgūm agnihotram juhoti .

(2.3.3) P I.444.13 - 22 R II.771 - 772 {27/27}  yavāgūm haviḥ agnau prakṣipati .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {1/18}       iha kasmāt na bhavati .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {2/18}       kim te bābhravaśālaṅkāyanānām antareṇa gatena iti .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {3/18}       lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {4/18}       atha yadi api tāvat ayam antareṇaśabdaḥ dṛṣṭāpacāraḥ nipātaḥ ca anipātaḥ ca ayaṃ tu khalu antarāśabdaḥ adṛṣṭāpacāraḥ nipātaḥ eva .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {5/18}       tasya asya kaḥ anyaḥ  dvitīyaḥ sahāyaḥ bhavitum arhati anyat ataḥ nipātāt .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {6/18}       tat yathā .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {7/18}       asya goḥ dvitīyena arthaḥ iti gauḥ eva ānīyate na aśvaḥ na gadarbhaḥ .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {8/18}         <V>antarāntareṇayuktānām apradhānavacanam</V> .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {9/18}            antarāntareṇayuktānāmapradhānagrahaṇam vaktavyam .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {10/18}     apradhāne dvīiyā bhavati iti vaktavyam .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {11/18}     antarā tvām ca mām ca kamaṇḍaluḥ iti .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {12/18}     kamaṇḍaloḥ dvitīyā bhūt iti .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {13/18}     kaḥ punaḥ etābhyām kamaṇḍaloḥ yogaḥ .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {14/18}     yat tat tvām ca mām ca antarā tat kamaṇḍaloḥ sthānam .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {15/18}     tatt arhi vaktavyam .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {16/18}     na vaktavyam .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {17/18}     kamaṇḍaloḥ dvitīyā kasmāt na bhavati .

(2.3.4) P I.444.24 - 445.10  R II.772 - 774 {18/18}     upapadavibhakteḥ kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {1/40}         <V>atyantasaṃyoge karmavat lādyartham</V> .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {2/40}         atyantasaṃyoge kālādhvānau karmavat bhavataḥ iti vaktavyam .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {3/40}         kim prayojanam .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {4/40}         lādyartham .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {5/40}         lādibhiḥ abhidhānam yathā syāt .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {6/40}         āsyate māsaḥ .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {7/40}         śayyate krośaḥ .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {8/40}         atha vatkaraṇam kimartham .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {9/40}         svāśrayam api yathā syāt .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {10/40}       āsyate māsam .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {11/40}       śayyate krośam .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {12/40}       akarmakāṇām bhāve laḥ bhavati iti bhāve laḥ yathā syāt .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {13/40}       tat tarhi vaktavyam .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {14/40}       na vaktavyam .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {15/40}       prākṛtameva etat karma yathā kaṭam karoti śakaṭam karoti iti .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {16/40}       evam manyate .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {17/40}       yatra kaḥ citkriyākṛtaḥ viśeṣaḥ upajāyate tat nyāyyam karma iti .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {18/40}       na ca iha kaḥ cit kriyākṛtaḥ viśeṣaḥ upajāyate .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {19/40}       na evam śakyam .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {20/40}       iha api na syāt .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {21/40}       ādityam paśyati .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {22/40}       himavantam śṛṇoti .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {23/40}       grāmam gacchati .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {24/40}       tasmāt prākṛtameva etat karma yathā kaṭam karoti śakaṭam karoti iti .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {25/40}       yadi tarhi prākṛtam eva etat karma akarmakāṇām bhāve laḥ bhavati iti bhāve laḥ na prāpnoti. āsyate māsam devadattena iti .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {26/40}       tat tarhi vaktavyam .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {27/40}       na vaktavyam .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {28/40}       akarmakāṇām iti ucyate na ca ke cit kālabhāvādhvabhiḥ akarmakāḥ .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {29/40}       te evam vijñāsyāmaḥ .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {30/40}       kva cit ye akarmakāḥ iti .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {31/40}       atha yena karmaṇā sakarmakāḥ ca akarmakāḥ ca bhavanti tena akarmakāṇām .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {32/40}       na ca etena karmaṇā  kaḥ cid api akarmakaḥ .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {33/40}       atha yat karma bhavati na ca bhavati tena karmakāṇām .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {34/40}       na ca etat karma kva cit api na bhavati .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {35/40}       na tarhi idānīm idam sūtram vaktavyam .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {36/40}       vaktavyam ca .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {37/40}       kim prayojanam .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {38/40}       yatra akriyayā atyantasaṃyogaḥ tadartham .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {39/40}       krośam kuṭilā nadī .

(2.3.5) P I.445.13 - 446.4  R II.774 - 777 {40/40}       krośam ramaṇīyā vanarājiḥ .

(2.3.6) P I.446.6 - 7  R II.777 {1/3}        kriyāparvarge iti vaktavyam .

(2.3.6) P I.446.6 - 7  R II.777 {2/3}        sādhanāpavarge bhūt .

(2.3.6) P I.446.6 - 7  R II.777 {3/3}        māsam adhītaḥ anuvāko na ca anena gṛhītaḥ iti .

(2.3.7) P I.446.9 - 13  R II.777 - 778 {1/9}        kriyāmadhye iti vaktavyam .

(2.3.7) P I.446.9 - 13  R II.777 - 778 {2/9}        iha api yathā syāt .

(2.3.7) P I.446.9 - 13  R II.777 - 778 {3/9}        adya devadattaḥ bhuktvā dvyahāt bhoktā dvyahe bhoktā .

(2.3.7) P I.446.9 - 13  R II.777 - 778 {4/9}        kārakamadhye iti iyati ucyamāne iha eva syāt : ihasthaḥ ayam iṣvāsaḥ krośāt lakṣyam vidhyati krośe lakṣyam vidhyati .

(2.3.7) P I.446.9 - 13  R II.777 - 778 {5/9}        yam ca vidhyati yataḥ ca vidhyati ubhayoḥ tanmadhyam bhavati .

(2.3.7) P I.446.9 - 13  R II.777 - 778 {6/9}        tat tarhi vaktavyam .

(2.3.7) P I.446.9 - 13  R II.777 - 778 {7/9}        na vaktavyam .

(2.3.7) P I.446.9 - 13  R II.777 - 778 {8/9}        na antareṇa sādhanam kriyāyāḥ pravṛttiḥ bhavati .

(2.3.7) P I.446.9 - 13  R II.777 - 778 {9/9}        kriyāmadhyam cet kārakamadhyam api bhavati tatra kārakamadhye iti eva siddham .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {1/23}         <V>karmapravacanīyayukte pratyādibhiḥ ca lakṣaṇādiṣu upasaṅkhyānam saptamīpañcamyoḥ pratiṣedhārtham</V> .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {2/23}         karmapravacanīyayukte pratyādibhiḥ ca lakṣaṇādiṣu upasaṅkhyānam kartavyam .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {3/23}         vṛkṣam prati vidyotate vidyut .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {4/23}         vṛkṣam pari .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {5/23}         vṛkṣamanu .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {6/23}         sādhuḥ devadattaḥ mātaram prati .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {7/23}         mātaram pari .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {8/23}         mātaram anu .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {9/23}         kim prayojanam .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {10/23}       saptamīpañcamyoḥ pratiṣedhārtham .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {11/23}       saptamīpañcamyau bhūtām iti .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {12/23}       sādhunipuṇābhyām arcāyām saptamī iti saptamī .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {13/23}       pañcamī apāṅparibhiḥ  iti pañcamī .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {14/23}       tatra ayam api arthaḥ aprateḥ iti na vaktavyam bhavati .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {15/23}       tat tarhi vaktavyam .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {16/23}       na vaktavyam .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {17/23}       <V>uktaṃ </V> .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {18/23}       kim uktam .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {19/23}       ekatra tāvat uktam aprateḥ iti .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {20/23}       itaratra api yadi api tāvat ayam pariḥ dṛṣṭāpacāraḥ varjane ca avarjane ca ayaṃ khalu apaśabdaḥ adṛṣṭāpacāraḥ varjanārthaḥ  eva .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {21/23}       tasya kaḥ anyaḥ dvitīyaḥ sahāyaḥ bhavitum arhati anyat ataḥ varjanārthāt .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {22/23}       tat yathā .

(2.3.8) P I.446.15 - 447.5  R II.778 - 779 {23/23}       asya goḥ dvitīyena arthaḥ iti gauḥ eva ānīyate na aśvaḥ na gadarbhaḥ .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {1/55}        katham idam vijñāyate .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {2/55}        yasya ca aiśvaryam īśvaratā īśvarabhāvaḥ tasmāt karmapravacanīyayuktāt iti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {3/55}        āhosvit yasya svasya īśvaraḥ tasmāt karmapravacanīyayuktāt iti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {4/55}        kaḥ ca atra viśeṣaḥ .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {5/55}        <V>yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet avacanāt siddham</V> .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {6/55}        yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet antareṇa vacanam siddham .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {7/55}        adhi brahmadatte pañcālāḥ .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {8/55}        ādhṛtāḥ te tasmin bhavanti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {9/55}        satyam evam etat .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {10/55}      nityam parigrahītavyam parigrahītradhīnam bhavati .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {11/55}      <V>prathamānupapattiḥ tu </V>. prathamā na upapadyate .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {12/55}      kutaḥ .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {13/55}      pañcālebhyaḥ .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {14/55}      tarhi syāt .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {15/55}      ṣaṣṭhīsaptamyau .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {16/55}      svāmīśvarādhipati iti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {17/55}      na tatra adhiśabdaḥ paṭhyate .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {18/55}      yadi api na paṭhyate adhiḥ īśvaravācī .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {19/55}      na tatra paryāyavacanānām grahaṇam .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {20/55}      katham jñāyate .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {21/55}      yat ayam kasya cit paryāyavacanasya grahaṇam karoti : adhipatidāyāda iti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {22/55}      ṣaṣṭhī tarhi prāpnoti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {23/55}      śeṣalakṣaṇā ṣaṣṭhī aśeṣatvāt na bhaviṣyati .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {24/55}      dvitīyā tarhi prāpnoti karmapravacanīyayukte dvitīyā iti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {25/55}      saptamyā uktatvāt tasya abhisambandhasya dvitīyā na bhaviṣyati .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {26/55}      bhavet yaḥ adheḥ brahamadattasya ca abhisambandhaḥ saḥ saptamyā uktaḥ syāt .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {27/55}      yaḥ tu khalu adheḥ pañcālānām ca abhisambandhaḥ tatra dvitīyā prāpnoti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {28/55}      <V>svavacanāt siddham </V>. astu yasya svasya īśvaraḥ tasmāt karmapravacanīyayuktāt iti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {29/55}      evam api antareṇa vacanam siddham .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {30/55}      adhi brahmadattaḥ pañcāleṣu .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {31/55}      ādhṛtaḥ sa teṣu bhavati .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {32/55}      satyam evam etat .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {33/55}      nityam parigrahītā parigrahītavyādhīnaḥ bhavati .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {34/55}      <V>prathamānupapattiḥ tu </V> .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {35/55}      prathamā na upapadyate .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {36/55}      kutaḥ .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {37/55}      brahmadattāt .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {38/55}      tarhi syāt .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {39/55}      ṣaṣṭhīsaptamyau .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {40/55}      svāmīśvarādhipati iti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {41/55}      na tatra adhiśabdaḥ paṭhyate .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {42/55}      yadi api na paṭhyate adhiḥ īśvaravācī .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {43/55}      na tatra paryāyavacanānām grahaṇam .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {44/55}      katham jñāyate .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {45/55}      yat ayam kasya cit paryāyavacanasya grahaṇam karoti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {46/55}      adhipatidāyāda iti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {47/55}      ṣaṣṭhī tarhi prāpnoti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {48/55}      śeṣalakṣaṇā ṣaṣṭhī aśeṣatvāt na bhaviṣyati .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {49/55}      dvitīyā tarhi prāpnoti karmapravacanīyayukte dvitīyā iti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {50/55}      saptamyā uktatvāt tasya abhisambandhasya dvitīyā na bhaviṣyati .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {51/55}      bhavet yaḥ dheḥ pañcālānām ca abhisambandhaḥ saḥ saptamyā uktaḥ syāt yaḥ tu khalu adheḥ brahmadattasya ca abhisambandhaḥ tatra dvitīyā prāpnoti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {52/55}      evaṃ tarhi <V>svavacanāt siddham</V> .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {53/55}      adhiḥ svam prati karmapravacanīyasañjñaḥ bhavati iti vaktavyam .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {54/55}      evam api yadā brahmadatte adhikaraṇe saptamī tadā pañcālebhyaḥ dvitīyā prāpnoti karmapravacanīyayukte dvitīya iti .

(2.3.9). P I.447.7 - 448.11  R II.779 - 782 {55/55}      upapadavibhakteḥ kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {1/29}       <V>adhvani arthagrahaṇam </V>. adhvani arthagrahaṇam  kartavyam .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {2/29}       iha api bhūt .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {3/29}       panthānam gacchati .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {4/29}       vīvadham gacchat i iti .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {5/29}       <V>āsthitapratiṣedhaḥ ca</V> .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {6/29}       āsthitapratiṣedhaḥ ca ayam vaktavyaḥ .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {7/29}       yaḥ hi utpathena panthānam gacchati pathe gacchati iti eva tatra bhavitavyam .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {8/29}       kim artham punaḥ idam ucyate .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {9/29}       caturthī yathā syāt .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {10/29}     atha dvitīyā siddhā .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {11/29}     siddhā karmaṇi iti eva .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {12/29}     caturthī api siddhā .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {13/29}     | katham .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {14/29}     sampradāne iti eva .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {15/29}     na sidhyati .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {16/29}     karmaṇā yam abhipraiti saḥ sampradānam  iti ucyate .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {17/29}     kriyayā ca asau grāmam abhipraiti .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {18/29}     kayā kriyayā .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {19/29}     gamikriyayā .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {20/29}     kriyāgrahaṇam api tatra codyate .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {21/29}     <V>ceṣṭāyām anadhvani striyam gacchati ajām nayati iti atiprasaṅgaḥ</V> .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {22/29}     ceṣṭāyām anadhvani striyam gacchati ajām nayati iti atiprasaṅgaḥ bhavati .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {23/29}     <V>siddham tu asamprāptavacanāt</V> .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {24/29}     siddham etat .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {25/29}     katham .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {26/29}     asamprāpte karmaṇi dvitīyācaturthyau bhavataḥ iti vaktavyam .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {27/29}     <V>adhvanaḥ ca anapavādaḥ</V> .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {28/29}     evam ca kṛtvā anadhvani iti etat api na vaktavyam bhavati .

(2.3.12) P I.448.13 - 449.3  R II.782 - 784 {29/29}     samprāptam hi etat karma adhvānam gacchati iti .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {1/40}         <V>caturthīvidhāne tādarthye upasaṅkhyānam </V>. caturthīvidhāne tādarthye upasaṅkhyānam  kartavyam .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {2/40}         yūpāya dāru  kuṇḍalāya hiraṇyam .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {3/40}         kim idam tādarthyam iti .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {4/40}         tadarthasya bhāvaḥ tādarthyam .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {5/40}         tadartham punaḥ kim .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {6/40}         sarvanāmnaḥ ayam caturthyantasya arthaśabdena saha samāsaḥ .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {7/40}         katham ca atra caturthī .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {8/40}         anena eva .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {9/40}         yadi evam itaretarāśrayam bhavati .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {10/40}       itaretarāśrayatā .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {11/40}       nirdeśottarakālam caturthyā  bhavitavyam caturthyā ca nirdeśaḥ tat itaretarāśrayam bhavati .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {12/40}       itaretarāśrayāṇi ca na prakalpante .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {13/40}       tat tarhi vaktavyam .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {14/40}       na vaktavyam .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {15/40}       ācāryapravṛttiḥ jñāpayati bhavati arthaśabdena yoge caturthī iti yat ayam carturthī tadarthārtha iti caturthyantasya arthaśabdena saha samāsam śāsti .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {16/40}       na khalu api avaśyaṃ caturthyantasya eva arthaśabdena saha samāsaḥ bhavati .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {17/40}       kim tarhi .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {18/40}       ṣaṣṭhyantasya api bhavati .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {19/40}       tat yathā .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {20/40}       guroḥ idam gurvartham iti .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {21/40}       yadi tādarthye upasaṅkhyānam kriyate na arthaḥ sampradānagrahaṇena .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {22/40}       yaḥ api hi upādhyāyāya gauḥ dīyate upādhyāyārthaḥ saḥ bhavati .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {23/40}       tatra tādarthye iti eva siddham .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {24/40}       avaśyam sampradānagrahaṇam kartavyam anyena lakṣaṇena sampradānasañjñā tadartham .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {25/40}       chātrāya rucitam .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {26/40}       chātrāya svaditam iti .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {27/40}       tat tarhi upasaṅkhyānam kartavyam .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {28/40}       na kartavyam .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {29/40}       ācāryapravṛttiḥ jñāpayati bhavati tādarthye caturthī iti yat ayam caturthī tadarthārtha iti  caturthyantasya tadarthena saha samāsam śāsti .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {30/40}       <V>kḷpi sampadyamāne</V> .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {31/40}       kḷpi sampadyamāne caturthī vaktavyā .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {32/40}       mūtrāya kalpate yavāgūḥ .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {33/40}       uccārāya kalpate yavānnam iti .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {34/40}       <V>utpātena jñāpyamāne</V> .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {35/40}       utpātena jñāpyamāne caturthī vaktavyā .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {36/40}       vātāya kapilā vidyut ātapāya atilohinī pītā bhavati sasyāya durbhikṣāya sitā bhavet .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {37/40}       māṃsaudanāya vyāharati mṛgaḥ .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {38/40}       <V>hitayoge ca</V> .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {39/40}       hitayoge caturthī vaktavyā .

(2.3.13) P I.449.5 - 450.3  R II.784 - 787 {40/40}       | hitam arocakine hitam āmayāvine .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {1/17}   <V>svastiyoge caturthī kuśalārthaiḥ āśiṣi vāvidhānāt</V> .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {2/17}   svastiyoge caturthī kuśalārthaiḥ āśiṣi vāvidhānāt bhavati vipratiṣedhena .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {3/17}   svastiyoge caturthyāḥ avakāśaḥ svasti jālmāya svasti vṛṣalāya .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {4/17}   kuśalārthaiḥ āśiṣi vāvidhānasya avakāśaḥ anye kuśalārthāḥ .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {5/17}   kuśalam devattāya kuśalam devadattasya .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {6/17}   iha ubhayam prāpnoti .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {7/17}   svasti gobhyaḥ svasti brāhmaṇebhyaḥ iti .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {8/17}   caturthī bhavati vipratiṣedhena .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {9/17}   <V>alamiti paryāptyarthagrahaṇam</V> .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {10/17} alamiti paryāptyarthagrahaṇam kartavyam .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {11/17} iha bhūt .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {12/17} alaṅkurute kanyām iti .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {13/17} aparaḥ āha : alam iti paryāptyarthagrahaṇam kartavyam .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {14/17} iha api yathā syāt .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {15/17} alam mallaḥ mallāya .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {16/17} prabhuḥmallaḥ mallāya .

(2.3.16) P I.450.5 - 14  R II.787 - 788 {17/17} prabhavati mallaḥ mallāya iti .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {1/13}       aprāṇiṣu iti ucyate .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {2/13}       tatra idam na sidhyati : na tvā śvānam manye , na tvā śune manye iti .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {3/13}       evam tarhi yogavibhāgaḥ kariṣyate .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {4/13}       manyakarmaṇi anādare vibhāṣā .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {5/13}       tataḥ aprāṇiṣu .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {6/13}       aprāṇiṣu ca vibhāṣā iti .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {7/13}       iha api tarhi prāpnoti : na tvā kākam manye , na tvā śukam manye iti .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {8/13}       yat etat aprāṇiṣu iti etat anāvādiṣu iti vakṣyāmi .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {9/13}       ime ca nāvādayaḥ bhaviṣyanti .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {10/13}     na tvā nāvam manye yāvat tīrṇam na nāvyam .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {11/13}     na tvā annam manye yāvat bhuktam na śrāddham .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {12/13}     atra yeṣu prāṇiṣu na iṣyate te nāvādayaḥ bhaviṣyanti .

(2.3.17) P I.450.16 - 451.3  R II.788 - 789 {13/13}     <V>manyakarmaṇi prakṛṣyakutsitagrahaṇam </V>. manyakarmaṇi prakṛṣyakutsitagrahaṇam kartavyam iha bhūt : tvām tṛṇam manye iti .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {1/33}   <V>tṛtīyāvidhāne prakṛtyādibhyaḥ upasaṅkhyānam</V> .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {2/33}   tṛtīyāvidhāne prakṛtyādibhyaḥ upasaṅkhyānam kartavyam .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {3/33}   tṛtīyāvidhāne prakṛtyādibhyaḥ upasaṅkhyānam .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {4/33}   prakṛtyā abhirūpaḥ prakṛtyā darśanīyaḥ .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {5/33}   prāyeṇa yājñikāḥ prāyeṇa vaiyākaraṇāḥ .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {6/33}   māṭharaḥ asmi gotreṇa. gārgyaḥ asmi gotreṇa .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {7/33}   samena dhāvati .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {8/33}   viṣameṇa dhāvati .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {9/33}   dvidroṇena dhānyam krīṇāti .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {10/33} tridroṇena dhānyam krīṇāti .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {11/33} pañcakena paśūn krīṇāti .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {12/33} sāhasreṇa aśvān krīṇāti. tat tarhi vaktavyam .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {13/33} na vaktavyam .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {14/33} kartṛkaraṇayoḥ tṛtīyā iti eva siddham .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {15/33} iha tāvat prakṛtyā abhirūpaḥ prakṛtyā darśanīyaḥ iti prakṛtikṛtam tasya ābhirūpyam .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {16/33} prāyeṇa yājñikāḥ prāyeṇa vaiyākaraṇāḥ iti .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {17/33} eṣaḥ tatra prāyaḥ yena te adhīyate .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {18/33} māṭharaḥ asmi gotreṇa. gārgyaḥ asmi gotreṇa iti .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {19/33} etena aham sañjñāye .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {20/33} samena dhāvati .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {21/33} viṣameṇa dhāvati .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {22/33} idam atra prayoktavyam sat na prayujyate samena pathā dhāvati viṣameṇa pathā dhāvatīti .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {23/33} dvidroṇena dhānyam krīṇāti .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {24/33} tridroṇena dhānyam krīṇāti .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {25/33} tādarthyāt tācchabdyam .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {26/33} dvidroṇārtham dvidroṇam .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {27/33} dvidroṇena hiraṇyena dhānyam krīṇāti iti .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {28/33} pañcakena paśūn krīṇāti iti .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {29/33} atra api tādarthyāt tācchabdyam .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {30/33} pañcapaśvarthaḥ pañcakaḥ .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {31/33} pañcakena paśūn krīṇāti iti .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {32/33} sāhasreṇa aśvān krīṇāti iti. sahasraparimāṇam sāhasram .

(2.3.18) P I.452.2 - 15  R II.789 - 791 {33/33} sāhasreṇa hiraṇyena aśvān krīṇāti iti.

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {1/28}       kim udāharaṇam .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {2/28}       tilaiḥ saha māṣān vapati iti .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {3/28}       na etat asti .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {4/28}       tilaiḥ miśrīkṛtya māṣāḥ upyante .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {5/28}       tatra karaṇe iti eva siddham .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {6/28}       idam tarhi .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {7/28}       putreṇa saha āgataḥ devadattaḥ iti .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {8/28}       apradhāne kartari tṛtīyā yathā syāt .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {9/28}       etat api na asti prayojanam .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {10/28}     pradhāne kartari lādayaḥ bhavanti iti pradhānakartā ktena abhidhīyate yaḥ ca apradhānam siddhā tatra kartari iti eva tṛtīyā .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {11/28}     idam tarhi .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {12/28}     putreṇa saha āgamanam devadattasya iti .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {13/28}     ṣaṣṭhī atra bādhikā bhaviṣyati .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {14/28}     idam tarhi .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {15/28}     putreṇa saha sthūlaḥ .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {16/28}     putreṇa saha piṅgalaḥ iti .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {17/28}     idam ca api udāharaṇam tilaiḥ saha māṣān vapati iti .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {18/28}     nanu ca uktam tilaiḥ miśrīkṛtya māṣāḥ upyante .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {19/28}     tatra karaṇe iti eva siddham iti .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {20/28}     bhavet siddham yadā tilaiḥ miśrīkṛtya upyeran .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {21/28}     yadā tu khalu kasya cin māṣabījāvāpaḥ upasthitaḥ tadartham ca kṣetram upārjitam tatra anyat api kiṃ cid upyate yadi bhaviṣyati bhaviṣyati iti tadā na sidhyati .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {22/28}     <V>sahayukte apradhānavacanam anarthakam upapadavibhakteḥ kārakavibhaktibalīyastvāt anyatra api</V> .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {23/28}     sahayukte apradhānavacanam anarthakam .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {24/28}     kiṃ kāraṇam .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {25/28}     upapadavibhakteḥ kārakavibhaktibalīyastvāt .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {26/28}     anyatra api kārakavibhaktirbalīyasī iti prathamā bhaviṣyati .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {27/28}     kva anyatra .

(2.3.19) P I.452.17 - 453.7  R II.791 - 793 {28/28}     gāḥ  svāmī vrajati iti .

(2.3.20) P I.453.9 - 14  R II.793 - 794 {1/8}     iha kasmāt na bhavati .

(2.3.20) P I.453.9 - 14  R II.793 - 794 {2/8}     akṣi kāṇam asya iti .

(2.3.20) P I.453.9 - 14  R II.793 - 794 {3/8}     <V>aṅgāt vikṛtāt tadvikārataḥ cet aṅginaḥ vacanam</V> .

(2.3.20) P I.453.9 - 14  R II.793 - 794 {4/8}     aṅgāt vikṛtāt tṛtīyā vaktavyā tena eva cet vikāreṇa aṅgī dyotyate iti vaktavyam .

(2.3.20) P I.453.9 - 14  R II.793 - 794 {5/8}     tat tarhi vaktavyam .

(2.3.20) P I.453.9 - 14  R II.793 - 794 {6/8}     na vaktavyam .

(2.3.20) P I.453.9 - 14  R II.793 - 794 {7/8}     aṅgaśabdaḥ ayam samudāyaśabdaḥ yena iti ca karaṇe eṣā tṛtīyā .

(2.3.20) P I.453.9 - 14  R II.793 - 794 {8/8}     yena avayavena samudāyaḥ aṅgī dyotyate tasmin bhavitavyam na ca etena avayavena samudāyaḥ dyotyate .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {1/14} <V>itthambhūtalakṣaṇe tatsthe pratiṣedhaḥ</V> .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {2/14} itthambhūtalakṣaṇe tatsthe pratiṣedhaḥ vaktavyaḥ .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {3/14} api bhavānkamaṇḍalupāṇim chātrama drākṣīt iti .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {4/14} <V>na itthambhūtasya lakṣaṇena apṛthagbhāvāt</V> .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {5/14} na vaktavyam .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {6/14} kim kāraṇam .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {7/14} itthambhūtasya lakṣaṇena apṛthagbhāvāt .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {8/14} yatra itthambhūtasya pṛthagbhūtam lakṣaṇam tatra bhavitavyam .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {9/14} na ca atra itthambhūtasya pṛthagbhūtam lakṣaṇam .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {10/14}          kim vaktavyam etat .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {11/14}          na hi .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {12/14}          katham anucyamānam gaṃsyate .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {13/14}          tathā hi ayam prādhānyena lakṣaṇam pratinirdiśati .

(2.3.21) P I.453.16 - 23  R II.794 - 795 {14/14}          itthambhūtasya lakṣaṇam itthambhūtalakṣaṇam tasmin nitthambhūtalakṣaṇe iti .

(2.3.22) P I.454.2 - 16  R II.796 {1/31} <V>sañjñaḥ kṛtprayoge ṣaṣṭhī vipratiṣedhena </V>. sañjñaḥ anyatarasyām karmaṇi iti etasmāt kṛprayoge ṣaṣṭhī  bhavati vipratiṣedhena .

(2.3.22) P I.454.2 - 16  R II.796 {2/31} sañjñaḥ anyatarasyām iti asya avakāśaḥ .

(2.3.22) P I.454.2 - 16  R II.796 {3/31} mātaram sañjānīte .

(2.3.22) P I.454.2 - 16  R II.796 {4/31} mātrā sañjānīte .

(2.3.22) P I.454.2 - 16  R II.796 {5/31} kṛtprayoge ṣaṣṭhyāḥ avakāśaḥ .

(2.3.22) P I.454.2 - 16  R II.796 {6/31} idhmapravraścanaḥ palāśaśātanaḥ .

(2.3.22) P I.454.2 - 16  R II.796 {7/31} iha ubhayam prāpnoti .

(2.3.22) P I.454.2 - 16  R II.796 {8/31} mātuḥ sañjñātā .

(2.3.22) P I.454.2 - 16  R II.796 {9/31} pituḥ sañjñātā iti .

(2.3.22) P I.454.2 - 16  R II.796 {10/31}           ṣaṣṭhī bhavati vipratiṣedhena .

(2.3.22) P I.454.2 - 16  R II.796 {11/31}           <V>upapadavibhakteḥ ca upapadavibhaktiḥ </V>. upapadavibhakteḥ ca upapadavibhaktiḥ bhavati vipratiṣedhena | anyārāditarertadikśabdāñcūttarapadājāhiyukte  iti asya avakāśaḥ .

(2.3.22) P I.454.2 - 16  R II.796 {12/31}           anyaḥ devadattāt .

(2.3.22) P I.454.2 - 16  R II.796 {13/31}           svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ca  iti asya avakāśaḥ .

(2.3.22) P I.454.2 - 16  R II.796 {14/31}           goṣu svāmī .

(2.3.22) P I.454.2 - 16  R II.796 {15/31}           gavāṃ svāmī .

(2.3.22) P I.454.2 - 16  R II.796 {16/31}           iha ubhayam prāpnoti .

(2.3.22) P I.454.2 - 16  R II.796 {17/31}           anyaḥ goṣu svāmī .

(2.3.22) P I.454.2 - 16  R II.796 {18/31}           anyaḥ gavāṃ svāmī iti .

(2.3.22) P I.454.2 - 16  R II.796 {19/31}           svāmīśvarādhipati iti etat bhavati vipratiṣedhena .

(2.3.22) P I.454.2 - 16  R II.796 {20/31}           na eṣaḥ yuktḥ vipratiṣedhaḥ .

(2.3.22) P I.454.2 - 16  R II.796 {21/31}           na hi atra gāvaḥ anyayuktāḥ .

(2.3.22) P I.454.2 - 16  R II.796 {22/31}           kaḥ tarhi .

(2.3.22) P I.454.2 - 16  R II.796 {23/31}           svāmī .

(2.3.22) P I.454.2 - 16  R II.796 {24/31}           evam tarhi tulyārthaḥ atulopamābhyām tṛtīyā anyatarasyām iti asya avakāśaḥ .

(2.3.22) P I.454.2 - 16  R II.796 {25/31}           tulyaḥ devadattasya .

(2.3.22) P I.454.2 - 16  R II.796 {26/31}           tulyaḥ devadattena iti .

(2.3.22) P I.454.2 - 16  R II.796 {27/31}           svāmīśvarādhipati iti asya vakāśaḥ saḥ eva .

(2.3.22) P I.454.2 - 16  R II.796 {28/31}           iha ubhayam prāpnoti .

(2.3.22) P I.454.2 - 16  R II.796 {29/31}           tulyaḥ gobhiḥ svāmī .

(2.3.22) P I.454.2 - 16  R II.796 {30/31}           tulyaḥ gavāṃ svāmī iti .

(2.3.22) P I.454.2 - 16  R II.796 {31/31}           tulyārthaḥ ratulopamābhyām iti etat bhavati vipratiṣedhena .

(2.3.23) P I.454.18 - 455.2  R II.797 {1/20}     <V>nimittakāraṇahetuṣu sarvāsām prāyadarśanam </V>. nimittakāraṇahetuṣu sarvā vibhaktayaḥ prāyeṇa dṛśyante iti vaktavyam .

(2.3.23) P I.454.18 - 455.2  R II.797 {2/20}     kim nimittam vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {3/20}     kena nimittena vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {4/20}     kasmai nimittāya vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {5/20}     kasmāt nimittāt vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {6/20}     kasya nimittasya vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {7/20}     kasmin nimitte vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {8/20}     kim kāraṇam vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {9/20}     kena kāraṇena vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {10/20}   kasmai kāraṇāya vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {11/20}   kasmāt kāraṇāt vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {12/20}   kasya kāraṇasya vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {13/20}   kasmin kāraṇe vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {14/20}   kaḥ hetuḥ vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {15/20}   kam hetum vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {16/20}   kena hetunā vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {17/20}   kasmai hetave vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {18/20}   kasmāt hetoḥ vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {19/20}   kasya hetoḥ vasati .

(2.3.23) P I.454.18 - 455.2  R II.797 {20/20}   kasmin hetau vasati .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {1/44}        <V>pañcamīvidhāne lyablope karmaṇi upasaṅkhyānam</V> .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {2/44}        pañcamīvidhāne lyablope karmaṇi upasaṅkhyānam kartavyam .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {3/44}        prāsādam āruhya prekṣate .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {4/44}        prāsādātprekṣate .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {5/44}        <V>adhikaraṇe ca</V> .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {6/44}        adhikaraṇe ca upasaṅkhyānam kartavyam .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {7/44}        āsanāt prekṣate .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {8/44}        śayanāt prekṣate .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {9/44}        <V>praśnākhyānayoḥ ca</V> .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {10/44}      praśnākhyānayoḥ ca pañcamī vaktavyā .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {11/44}      kutaḥ bhavān .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {12/44}      pāṭaliputrāt .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {13/44}      <V>yataḥ ca adhvakālanirmāṇam </V>. yataḥ ca adhvakālanirmāṇam tatra pañcamī vaktavyā .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {14/44}      gavīdhumataḥ sāvakāśyaīm catvāri yojanāni .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {15/44}      kārtikyāḥ āgrahāyaṇī māse .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {16/44}      <V>tadyuktāt kāle saptamī </V>. tadyuktāt kāle saptamī vaktavyā .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {17/44}      kārtikyāḥ āgrahāyaṇī māse .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {18/44}      <V>adhvanaḥ prathamā ca </V>. adhvanaḥ prathamā ca saptamī ca vaktayvā .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {19/44}      gavīdhumataḥ sāvakāśyaīm catvāri yojanāni caturṣu yojaneṣu .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {20/44}      tat tarhi idaṃ bahu vaktavyam .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {21/44}      na vaktavyam .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {22/44}      apādāne iti eva siddham .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {23/44}      iha tāvat prāsādāt prekṣate .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {24/44}      śayanāt prekṣate iti .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {25/44}      apakrāmati tat tasmāt darśanam .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {26/44}      yadi apakrāmati kim na atyantāya apakrāmati .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {27/44}      santatatvāt .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {28/44}      atha anyānyaprādurbhāvā .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {29/44}      praśnākhyānayoḥ ca pañcamī vaktavyā iti .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {30/44}      idam atra prayoktavyam sat na prayujyate .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {31/44}      kutaḥ bhavān āgacchati .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {32/44}      pāṭaliputrāt āgacchami iti .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {33/44}      yataḥ ca adhvakālanirmāṇam tatra pañcamī vaktavyā iti .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {34/44}      idam atra prayoktavyam sat na prayujyate gavīdhumataḥ niḥsṛtya sāṅkāśyam catvāri yojanāni .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {35/44}      kārtikyāḥ āgrahāyaṇī māse iti .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {36/44}      idam atra prayoktavyam sat na prayujyate .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {37/44}      kārttikyāḥ prabhṛti āgrahāyaṇī māsa iti .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {38/44}      tadyuktāt kāle saptamī vaktavyā iti .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {39/44}      idam atra prayoktavyam sat na prayujyate .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {40/44}      kārttikyāḥ āgrahāyaṇī gate māse iti .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {41/44}      adhvanaḥ prathamā ca saptamī ca iti .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {42/44}      idam atra prayoktavyam sat na prayujyate .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {43/44}      gavīdhumato niḥsṛtya yadā catvāri yojanāni gatāni bhavanti tataḥ sāṅkāśyam .

(2.3.28) P I.455.4 - 456. 5  R II.797 - 800 {44/44}      caturṣu yojaneṣu gateṣu sāṅkāśyam iti .

(2.3.29). P I.456.7 - 8  R II.800 {1/3}     añcūttarapadagrahaṇam kimartham na dikśabdaiḥ yoge iti eva siddham .

(2.3.29). P I.456.7 - 8  R II.800 {2/3}     ṣaṣṭhī atasarthapratyayena iti vakṣyati .

(2.3.29). P I.456.7 - 8  R II.800 {3/3}     tasya ayam purastāt apakarṣaḥ .

(2.3.30) P I.456.10 - 15  R II.801 {1/11}           arthagrahaṇam kimartham .

(2.3.30) P I.456.10 - 15  R II.801 {2/11}           ṣaṣṭhī ataspratyayena iti ucyamāne iha eva syāt .

(2.3.30) P I.456.10 - 15  R II.801 {3/11}           dakṣiṇato grāmasya uttarato grāmasya iti .

(2.3.30) P I.456.10 - 15  R II.801 {4/11}           iha na syāt .

(2.3.30) P I.456.10 - 15  R II.801 {5/11}           upari grāmasya upariṣṭāt grāmasya iti .

(2.3.30) P I.456.10 - 15  R II.801 {6/11}           arthagrahaṇe punaḥ kriyamāṇe ataspratyayena ca siddham bhavati yaḥ ca anyaḥ tena samānārthaḥ .

(2.3.30) P I.456.10 - 15  R II.801 {7/11}           atha pratyayagrahaṇam kimartham .

(2.3.30) P I.456.10 - 15  R II.801 {8/11}           iha bhūt .

(2.3.30) P I.456.10 - 15  R II.801 {9/11}           prāk grāmāt pratyak grāmāt .

(2.3.30) P I.456.10 - 15  R II.801 {10/11}         añcūttarapadasya api etat prayojanam uktam .

(2.3.30) P I.456.10 - 15  R II.801 {11/11}         tatra anyatarat śakyam akartum .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {1/38}     <V>pṛthagādiṣu pañcamīvidhānam</V> .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {2/38}     pṛthagādiṣu pañcamīvidheyā .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {3/38}     pṛthak devadattāt .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {4/38}     kimartham na prakṛtam pañcamīgrahaṇam anuvartate .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {5/38}     kva prakṛtam .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {6/38}     apādāne pañcamī iti. <V>anadhikārāt</V> .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {7/38}     anadhikāraḥ saḥ .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {8/38}     <V>adhikāre hi dvitīyāṣaṣṭhīviṣaye pratiṣedhaḥ</V> .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {9/38}     adhikāre hi dvitīyāṣaṣṭhīviṣaye pratiṣedhaḥ vaktavyaḥ syāt .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {10/38}   dakṣiṇena grāmam , dakṣiṇataḥ grāmasya .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {11/38}   evam tarhi anyatarasyāṅgrahaṇasāmarthyāt pañcamī bhaviṣyati .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {12/38}   asti anyat anyatarasyāṅgrahaṇasya prayojanam .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {13/38}   kim .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {14/38}   yasyām  na aprāptāyām tṛtīyā ārabhyate yathā syāt .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {15/38}   kasyām ca na aprāptāyām .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {16/38}   antataḥ ṣaṣṭhyām .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {17/38}   tat tarhi vaktavyam .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {18/38}   na vaktavyam .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {19/38}   prakṛtam anuvartate .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {20/38}   kva prakṛtam .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {21/38}   apādāne pañcamī iti .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {22/38}   nanu  ca uktam anadhikāraḥ saḥ adhikāre hi dvitīyāṣaṣṭhīviṣaye pratiṣedhaḥ  iti .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {23/38}   evam tarhi sambandham anuvartiṣyate .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {24/38}   apādāne pañcamī .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {25/38}            anyārāditarartedikśabdāñcūttarapadājāhiyukte pañcamī .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {26/38}   ṣaṣṭhī atasarthapratyayena  anyārādibhiḥ yoge pañcamī .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {27/38}   enapā dvitīyā anyārādibhiryoge pañcamī .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {28/38}   pṛthagvinānānābhiḥ tṛtīyā anyatarasyām .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {29/38}   pañcamīgrahaṇam anuvartate anyārādibhiḥ yoge iti nivṛttam .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {30/38}   atha maṇḍūkagatayaḥ adhikārāḥ  .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {31/38}   tat. yathā maṇḍūkāḥ  utplutya utplutya gacchanti tadvat adhikārāḥ .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {32/38}   atha anyavacanāt cakārākaraṇāt prakṛtasya apavādaḥ vijñāyate yathā utsargeṇa prasaktasya .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {33/38}   anyasyā vibhakteḥ vacanāt cakārasya anukarṣaṇārthasya akaraṇāt prakṛtāyaḥ pañcamyāḥ dvitīyāṣaṣṭhyau bādhike bhaviṣyataḥ yathā utsargeṇa prasaktasya apavādaḥ bādhakaḥ bhavati .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {34/38}   atha vakṣyati etat .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {35/38}   anuvartante ca nāma vidhayaḥ .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {36/38}   na ca anuvartanāt eva bhavanti .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {37/38}   kim tarhi .

(2.3.32) P I.456.16 - 457.15  R II.801 - 803 {38/38}   yatnāt bhavanti iti .

(2.3.35) P I.457.17 - 23  R II.803 - 804 {1/7}   <V>dūrāntikārthebhyaḥ pañcamīvidhāne tadyuktāt pañcamīpratiṣedhaḥ</V> .

(2.3.35) P I.457.17 - 23  R II.803 - 804 {2/7}   dūrāntikārthebhyaḥ pañcamīvidhāne tadyuktātpañcamyāḥ pratiṣedhaḥ vaktavyaḥ .

(2.3.35) P I.457.17 - 23  R II.803 - 804 {3/7}   dūrād grāmasya .

(2.3.35) P I.457.17 - 23  R II.803 - 804 {4/7}   <V>na tatra api darśanāt apratiṣedhaḥ</V> .

(2.3.35) P I.457.17 - 23  R II.803 - 804 {5/7}   na tatra api darśanāt pañcamyāḥ pratiṣedhaḥ anarthakaḥ .

(2.3.35) P I.457.17 - 23  R II.803 - 804 {6/7}   tatra api pañcamī dṛśyate .

(2.3.35) P I.457.17 - 23  R II.803 - 804 {7/7}   dūrāt āvasathāt mūtram dūrāt pādāvasecanam dūrāt ca bhāvyam dasyubhyaḥ dūrāt ca kupitāt guroḥ .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {1/27}   <V>saptamīvidhāne ktasya inviṣayasya karmaṇi upsaṅkhyānam</V> .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {2/27}   saptamīvidhāne ktasya inviṣayasya karmaṇi upsaṅkhyānam vaktavyam .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {3/27}   adhītī vyākaraṇe .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {4/27}   parigaṇitī yājñikye .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {5/27}   āmnātī cchandasi .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {6/27}   <V>sādhvasādhuprayoge ca</V> .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {7/27}   sādhvasādhuprayoge ca saptamī vaktavyā .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {8/27}   sādhuḥ devadattaḥ mātari .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {9/27}   asādhuḥ pitari .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {10/27} <V>kārakārhāṇām ca kārakatve</V> .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {11/27} kārakārhāṇām ca kārakatve saptamī vaktavyā .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {12/27} ṛddheṣu bhuñjāneṣu daridrāḥ āsate .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {13/27} brāhmaṇeṣu taratsu vṛṣalāḥ āsate .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {14/27} <V>akārakārhāṇām cākārakatve</V> .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {15/27} akārakārhāṇām cākārakatve saptamī vaktavyā .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {16/27} mūrkheṣu āsīneṣu vṛddhāḥ bhuñjate .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {17/27} vṛṣaleṣu āsīneṣu brāhmaṇāḥ taranti .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {18/27} <V>tadviparyāse ca</V> .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {19/27} tadviparyāse ca saptamī vaktavyā .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {20/27} ṛddheṣu āsīneṣu mūrkhāḥ bhuñjate .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {21/27} brāhmaṇeṣu āsīneṣu vṛṣalāḥ taranti .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {22/27} <V>nimittāt karmasaṃyoge</V> .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {23/27} nimittātkarmasaṃyoge saptamī vaktavyā .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {24/27} carmaṇi dvīpinam hanti .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {25/27} dantayoḥ hanti kuñjaram .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {26/27} keṣeṣu camarīm hanti .

(2.3.36) P I.458.2 - 29  R II.804 - 806 {27/27} sīmni puṣkalakaḥ hataḥ .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {1/22}     <V>bhāvalakṣaṇe saptamīvidhāne abhāvalakṣaṇe upasaṅkhyānam</V> .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {2/22}     bhāvalakṣaṇe saptamīvidhāne abhāvalakṣaṇe upasaṅkhyānam kartavyam .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {3/22}     agniṣu hūyamāneṣu prasthitaḥ  huteṣu āgataḥ .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {4/22}     goṣu duhyamānāsu prasthitaḥ dugdhāsu āgataḥ .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {5/22}     kim punaḥ kāraṇam na sidhyati .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {6/22}     lakṣaṇam hi nāma tat bhavati yena punaḥ punaḥ lakṣyate .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {7/22}     sakṛt ca asau katham cit agniṣu hūyamāneṣu prasthitaḥ huteṣu āgataḥ goṣu duhyamānāsu prasthitaḥ dugdhāsu āgataḥ .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {8/22}     <V>siddham tu bhāvapravṛttau yasya bhāvārambhavacanāt</V> .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {9/22}     siddhametat .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {10/22}   katham .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {11/22}   yasya bhāvapravṛttau dvitīyaḥ bhāvaḥ ārabhyate tatra saptamī vaktavyā .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {12/22}   sidhyati .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {13/22}   sūtram tarhi bhidyate .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {14/22}   yathānyāsam eva astu .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {15/22}   nanu ca uktam bhāvalakṣaṇe saptamīvidhāne abhāvalakṣaṇe upasaṅkhyānam iti .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {16/22}   na eṣaḥ doṣaḥ .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {17/22}   na khalu avaśyam tat eva lakṣaṇam bhavati yena punaḥ punaḥ lakṣyate .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {18/22}   sakṛt api yat nimittatvāya kalpate tat api lakṣaṇam bhavati .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {19/22}   tat yathā .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {20/22}   api bhavān kamaṇḍalupāṇim chātram adrākṣīt iti .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {21/22}   sakṛt asau kamaṇḍalupāṇiḥ dṛṣṭaḥ chātraḥ .

(2.3.37) P I.458.21 - 459.10  R II.806 - 807 {22/22}   tasya tat eva lakṣaṇam bhavati .

(2.3.42) P I.459.12 - 16  R II.807 {1/13}           iha kasmāt na bhavati .

(2.3.42) P I.459.12 - 16  R II.807 {2/13}           kṛṣṇā gavām sampannakṣīratamā iti .

(2.3.42) P I.459.12 - 16  R II.807 {3/13}           vibhakte iti ucyate .

(2.3.42) P I.459.12 - 16  R II.807 {4/13}           na ca etat vibhaktam .

(2.3.42) P I.459.12 - 16  R II.807 {5/13}           vibhaktametat .

(2.3.42) P I.459.12 - 16  R II.807 {6/13}           gobhyaḥ kṛṣṇā vibhajyate .

(2.3.42) P I.459.12 - 16  R II.807 {7/13}           vibhaktam eva yat nityam tatra bhavitavyam .

(2.3.42) P I.459.12 - 16  R II.807 {8/13}           na ca etat nityam vibhaktam .

(2.3.42) P I.459.12 - 16  R II.807 {9/13}           kim vaktavyam etat .

(2.3.42) P I.459.12 - 16  R II.807 {10/13}         na hi .

(2.3.42) P I.459.12 - 16  R II.807 {11/13}         katham anucyamānam gaṃsyate .

(2.3.42) P I.459.12 - 16  R II.807 {12/13}         vibhaktagrahaṇasāmarthyāt .

(2.3.42) P I.459.12 - 16  R II.807 {13/13}         yadi hi yat vibhaktam  ca avibhaktam ca tatra syāt vibhāktagrahaṇam anarthakam syāt .

(2.3.43) P I.459.18 - 19  R II.808 {1/4} apratyādibhiḥ iti vaktavyam .

(2.3.43) P I.459.18 - 19  R II.808 {2/4} iha api yathā syāt .

(2.3.43) P I.459.18 - 19  R II.808 {3/4} sādhuḥ devadattaḥ  mātaram pari .

(2.3.43) P I.459.18 - 19  R II.808 {4/4} mātaram anu .

(2.3.44) P I.459.21 - 22  R II.808 {1/5} prasitaḥ iti ucyate kaḥ prasitaḥ nāma .

(2.3.44) P I.459.21 - 22  R II.808 {2/5} yaḥ tatra nityam pratibaddhaḥ .

(2.3.44) P I.459.21 - 22  R II.808 {3/5} kutaḥ  etat .

(2.3.44) P I.459.21 - 22  R II.808 {4/5} sinotiḥ ayam badhnātyarthe vartate .

(2.3.44) P I.459.21 - 22  R II.808 {5/5} baddhaḥ  iva asau tatra bhavati .

(2.3.45) P I.460.2  R II.808 {1/4}           iha kasmāt na bhavati .

(2.3.45) P I.460.2  R II.808 {2/4}           adya puṣyaḥ .

(2.3.45) P I.460.2  R II.808 {3/4}           adya maghā iti .

(2.3.45) P I.460.2  R II.808 {4/4}           adhikaraṇe iti vartate .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {1/47}           prātipadikagrahaṇam kimartham .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {2/47}           uccaiḥ nīcaiḥ iti āpi yathā syāt .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {3/47}           kim punaḥ atra prathamayā prārthyate .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {4/47}           padatvam .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {5/47}           na etat asti .ṣaṣṭhyā atra padatvam bhaviṣyati .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {6/47}           idam tarhi prayojanam  .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {7/47}           grāmaḥ ucaiḥ te svam .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {8/47}           grāmaḥ uccaiḥ tava svam .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {9/47}           sapūrvāyāḥ prathamāyāḥ vibhāṣā iti eṣaḥ vidhiḥ yathā syāt .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {10/47}        atha liṅgagrahaṇam kimartham .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {11/47}        strī pumān napuṃsakam iti ata api yathā syāt .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {12/47}        na etat asti prayojanam .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {13/47}        eṣaḥ eva atra prātipadikārthaḥ .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {14/47}        idam tarhi .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {15/47}        kumārī vṛkṣaḥ kuṇḍam iti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {16/47}        atha parimāṇagrahaṇam kimartham .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {17/47}        droṇaḥ khārī āḍhakam iti atra api yathā syāt .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {18/47}        atha vacanagrahaṇam kimartham .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {19/47}        iha samudāye vākyaparisamāptiḥ dṛśyate .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {20/47}        tat yathā .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {21/47}        gargāḥ śatam daṇḍyantām iti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {22/47}        arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {23/47}        sati etasmin dṛṣṭānte yatra etāni samuditāni bhavanti tatra eva syāt .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {24/47}        droṇaḥ khārī āḍhakam iti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {25/47}        iha na syāt .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {26/47}        kumārī vṛkṣaḥ kuṇḍam iti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {27/47}        na etat asti prayojanam .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {28/47}        pratyekam api vākyaparisamāptiḥ dṛśyate .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {29/47}        tat yathā vṛddhiguṇasañjñe pratyekam bhavataḥ .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {30/47}        idam tarhi prayojanam ukteṣu api ekatvādiṣu prathamā yathā syāt .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {31/47}        ekaḥ dvau bahavaḥ iti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {32/47}        atha mātragrahaṇam kimartham .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {33/47}        etanmātre eva prathamā yathā syāt karmādiviśiṣṭe bhūt iti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {34/47}        kaṭam karoti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {35/47}        na etat asti prayojanam .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {36/47}        karmādiṣu dvitīyādyāḥ vibhaktayaḥ tāḥ karmādiviśiṣṭe bādhikāḥ bhaviṣyanti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {37/47}        atha ācāryapravṛttiḥ jñāpayati na karmādiviśiṣṭe prathamā bhavati iti yat ayam sambodhane prathamām śāsti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {38/47}        na etat asti jñāpakam .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {39/47}        asti hi anyat etasya vacane prayojanam .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {40/47}        kim .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {41/47}        āmantritam iti vakṣyāmi iti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {42/47}        yat tarhi yogavibhāgam karoti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {43/47}        itarathā hi sambodhane āmantritam iti eva brūyāt .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {44/47}        idam tarhi ukteṣu api ekatvādiṣu prathamā yathā syāt .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {45/47}        ekaḥ dvau bahavaḥ iti .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {46/47}        vacanagrahaṇasya api etat prayojanam uktam .

(2.3.46.1). P I.461.2 - 22  R II.809 - 814 {47/47}        anyatarat śakyam akartum .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {1/54}            <V>prātipadikārthaliṅgaparimāṇavacanamātre prathamālakṣaṇe padasāmānādhikaraṇye upasaṅkhyānam adhikatvāt</V> .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {2/54}            prātipadikārthaliṅgaparimāṇavacanamātre prathamālakṣaṇe padasāmānādhikaraṇye upasaṅkhyānam kartavyam .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {3/54}    vīraḥ puruṣaḥ .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {4/54}    kim punaḥ kāraṇam na sidhyati .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {5/54}    adhikatvāt .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {6/54}    vyatiriktaḥ prātipadikārthaḥ iti kṛtvā prathamā na prāpnoti .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {7/54}    katham vyatiriktiḥ .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {8/54}    puruṣe vīratvam .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {9/54}    <V>na vākyārthatvāt</V> .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {10/54}  na vaktavyam .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {11/54}  kim kāraṇam .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {12/54}  vākyārthatvāt .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {13/54}  yat atra ādhikyam vākyārthaḥ saḥ .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {14/54}  atha abhihite prathamā iti etat lakṣaṇam kariyṣyate .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {15/54}  <V>abhihitalakṣaṇāyām anabhihite prathamāvidhiḥ </V>. abhihitalakṣaṇāyāmanabhihite prathamā vidheyā .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {16/54}  vṛkṣaḥ plakṣaḥ iti .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {17/54}  <V>uktam </V>. kim uktam .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {18/54}  astiḥ bhavantīparaḥ prathamapuruṣaḥ aprayujyamānaḥ api asti iti .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {19/54}  vṛkṣaḥ plakṣaḥ .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {20/54}  asti iti gamyate .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {21/54}  <V>abhihitānabhihite prathamābhāvaḥ </V>. abhihitānabhhite prathamā prāpnoti .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {22/54}  kva .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {23/54}  prāsāde āste .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {24/54}  śayane āste .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {25/54}  sadipratyayena abhihitam adhikaraṇam iti kṛtvā prathamā prāpnoti .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {26/54}  evam tarhi tiṅsamānādhikaraṇe prathamā iti etat lakṣaṇaṃ kariṣyate .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {27/54}  <V>tiṅsamānādhikaraṇe iti cet tiṅaḥ aprayoge prathamāvidhiḥ </V>. tiṅsamānādhikaraṇe iti cet tiṅaḥ aprayoge prathamā vidheyā .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {28/54}  vṛkṣaḥ plakṣa iti .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {29/54}  <V>uktam pūrveṇa</V> .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {30/54}  kim uktam .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {31/54}  astiḥ bhavantīparaḥ prathamapuruṣaḥ aprayujyamānaḥ api asti iti .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {32/54}  vṛkṣaḥ plakṣaḥ .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {33/54}  asti iti gamyate .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {34/54}  <V>śatṛśānacoḥ ca nimittabhāvāt tiṅaḥ abhāvaḥ tayoḥ apavādatvāt</V> .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {35/54}  śatṛśānacoḥ ca nimittabhāvāt tiṅaḥ abhāvaḥ .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {36/54}  kva .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {37/54}  pacati odanam devadattaḥ iti .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {38/54}  kim kāraṇam .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {39/54}  tayoḥ apavādatvāt .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {40/54}  śatṛśānacau tiṅapavādau .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {41/54}  tau ca atra bādhakau .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {42/54}  na ca apavādaviṣaye utsargaḥ abhiniviśate .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {43/54}  pūrvam hi apavādāḥ abhiniviśante paścāt utsargaḥ .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {44/54}  prakalpya apavādaviṣayam tataḥ utsargaḥ abhiniviśate .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {45/54}  tat na tāvat atra kadā cit tiṅādeśo bhavati .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {46/54}  apavādau tāvat śatṛśānacau pratīkṣate .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {47/54}  pākṣikaḥ eṣaḥ doṣaḥ .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {48/54}  katarasmin pakṣe .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {49/54}  śatṛśānacoḥ dvaitam bhavati .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {50/54}  aprathamā vidhinā āśrīyate prathamā pratiṣedhena iti .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {51/54}  vibhaktiniyame ca api dvaitam bhavati .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {52/54}  vibhaktiniyamaḥ syāt arthaniyamaḥ  iti .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {53/54}  tat yadā tāvat arthaniyamaḥ aprathamā ca vidhinā āśrīyate tadā eṣa doṣaḥ bhavati .

(2.3.46.2). P I.461.23 -463.7  R II.814 - 818 {54/54}  yadā hi vibhaktiniyamaḥ yadi eva aprathamā vidhinā āśrīyate atha api prathamā pratiṣedhena na tadā doṣaḥ bhavati

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {1/72}      śeṣe iti ucyatekaḥ śeṣaḥ nāma .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {2/72}      karmādibhyaḥ ye anye arthāḥ saḥ śeṣaḥ .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {3/72}      yadi evam śeṣaḥ na prakalpate .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {4/72}      na hi karmādibhyaḥ anye arthāḥ santi .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {5/72}      iha tāvat rājñaḥ puruṣaḥ iti rājā kartā puruṣaḥ sampradānam .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {6/72}      vṛkṣasya śākhā iti vṛkṣaḥ śākhyāyāḥ adhikaraṇam .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {7/72}      tathā yat etat svam nāma caturbhiḥ etat prakāraiḥ bhavati krayaṇāt apaharaṇāt yāñcāyāḥ vinimayāt iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {8/72}      atra ca sarvatra karmādayaḥ santi. evam tarhi karmādīnām avivakṣā śeṣaḥ .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {9/72}      katham punaḥ sataḥ nāma avāvivakṣā syāt .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {10/72}    sataḥ api avivakṣā bhavati .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {11/72}    tat yathā .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {12/72}    alomikā eḍakā .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {13/72}    anudarā kanyā iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {14/72}    asataḥ ca vivakṣā bhavati .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {15/72}    samudraḥ kuṇḍikā .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {16/72}    vindhyaḥ vardhitakam iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {17/72}    kimartham punaḥ śeṣagrahaṇam .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {18/72}    <V>pratyayāvadhāraṇāt śeṣavacanam </V>. pratyayāvadhāraṇāt śeṣavacanam  kartavyam .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {19/72}    pratyayāḥ niyatāḥ arthāḥ aniyatāḥ tatra ṣaṣṭhī prāpnoti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {20/72}    tatra śeṣagrahaṇam kartavyam ṣaṣṭhīniyamārtham .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {21/72}    śeṣe eva ṣaṣṭhī bhavati na anyatra iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {22/72}    <V>arthāvadhāraṇāt </V> .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {23/72}    atha arthāḥ niyatāḥ pratyayāḥ aniyatāḥ te śeṣe api prāpnuvanti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {24/72}    tatra śeṣagrahaṇam kartavyam śeṣaniyamārtham .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {25/72}    śeṣe ṣaṣṭhī eva bhavati na anyā iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {26/72}    arthaniyame śeṣagrahaṇam śakyam akartum .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {27/72}    katham .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {28/72}    arthāḥ niyatāḥ pratyayāḥ aniyatāḥ .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {29/72}    tataḥ vakṣyāmi ṣaṣṭhī bhavati iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {30/72}    tat niyamārtham bhaviṣyati .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {31/72}    yatra ṣaṣṭhī ca anyā ca prāpnoti ṣaṣṭhī eva tatra bhavati iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {32/72}    ṣaṣṭhī śeṣe iti cet viśeṣyasya pratiṣedhaḥ</V> .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {33/72}    ṣaṣṭhī śeṣe iti cet viśeṣyasya pratiṣedhaḥ vaktavyaḥ .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {34/72}    rājñaḥ puruṣaḥ iti atra rājā viśeṣaṇam puruṣaḥ viśeṣyaḥ .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {35/72}    tatra prātipadikārthaḥ vyatiriktaḥ iti kṛtvā prathamā na prāpnoti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {36/72}    tatra ṣaṣṭhī syāt .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {37/72}    tasyāḥ pratiṣedhaḥ vaktavyaḥ .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {38/72}    <V>tatra prathamāvidhiḥ</V> .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {39/72}    tatra ṣaṣṭhīm pratiṣidhya prathamā vidheyā .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {40/72}    rājñaḥ puruṣaḥ iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {41/72}    <V>uktam pūrveṇa</V> .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {42/72}    kimuktam .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {43/72}    na vākyārthatvāt iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {44/72}    yadatrādikhyam vākyārthaḥ saḥ .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {45/72}    kutaḥ nu khalu etat puruṣe yat ādikhyam saḥ vākyārthaḥ  iti na punaḥ rājani yat ādhikyam saḥ vākyārthaḥ syāt .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {46/72}    antareṇa api puruṣaśabdaprayogam rājani saḥ arthaḥ gamyate .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {47/72}    na punaḥ antareṇa rājaśabdaprayogam puruṣe saḥ arthaḥ gamyate .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {48/72}    asti kāraṇam yena etat evam bhavati .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {49/72}    kim kāraṇam .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {50/72}    rājaśabdāt hi bhavān ṣaṣṭhīm uccārayati. aṅga hi bhavān puruṣaśabdāt api uccārayatu gaṃsyate saḥ arthaḥ  .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {51/72}    nanu ca na etena evam bhavitavyam .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {52/72}    na hi śabdakṛtena nāma arthena bhavitavyam .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {53/72}    arthakṛtena nāma śabdena bhavitavyam .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {54/72}    tat etat evam dṛśyatām : artharūpam eva etat evañjātīyakam yena atra antareṇa api puruṣaśabdaprayogam rājani saḥ arthaḥ gamyate .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {55/72}    kim punaḥ tat .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {56/72}    svāmitvam .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {57/72}    kiṅkṛtam punaḥ tat .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {58/72}    svakṛtam .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {59/72}    tat yathā : prātipadikārthānām kriyākṛtāḥ viśeṣāḥ upajāyante tatkṛtāḥ ca ākhyāḥ prādurbhavanti karma karaṇam apādānaṃ sampradānam adhikaraṇam iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {60/72}    tāḥ ca punaḥ vibhaktīnām utpattau kadā cit nimittatvena upādīyante kadā cit na .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {61/72}    kadā ca vibhaktīnām utpattau nimittatvena upādīyante .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {62/72}    yadā vyabhicaranti prātipadikārtham .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {63/72}    yadā hi na vyabhicaranti ākhyābhūtāḥ eva tadā bhavanti karma karaṇam apādānam sampradānam adhikaraṇam iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {64/72}    yathā eva tarhi rājani svakṛtam svāmitvam tatra ṣaṣṭhī evam puruṣe api svāmikṛtam svatvam .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {65/72}    tatra ṣaṣṭhī prāpnoti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {66/72}    rājaśabdāt utpadyamānayā ṣaṣṭhyā abhihitaḥ saḥ arthaḥ iti kṛtvā puruṣaśabdāt ṣaṣṭhī na bhaviṣyati .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {67/72}    na tarhi idānīm idam bhavati puruṣasya rājā iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {68/72}    bhavati .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {69/72}    rājaśabdāt tu tadā prathamā .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {70/72}    na tarhi idānīm idam bhavati : rājñaḥ puruṣasya iti .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {71/72}    bhavati .

(2.3.50). P I.463.9 - 464.27  R II.819 - 825 {72/72}    bāhyam artham abhisamīkṣya .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {1/39}   <V>karmādiṣu akarmakavadvacanam </V>. karmādiṣu akarmakavadbhāvaḥ vaktavyaḥ .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {2/39}   kim prayojanam .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {3/39}   akarmakāṇām bhāve laḥ bhavati .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {4/39}   bhāve laḥ yathā syāt .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {5/39}   mātuḥ smaryate .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {6/39}   pituḥ smaryate .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {7/39}   atha vatkaraṇam  kimartham .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {8/39}   svāśrayam api yathā syāt .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {9/39}   mātā smaryate .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {10/39} pitā smaryate iti .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {11/39} <V>karmābhidhāne hi liṅgavacanānupapattiḥ</V> .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {12/39} karmābhidhāne hi sati liṅgavacanayoḥ anupapattiḥ syāt .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {13/39} mātuḥ smṛtam .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {14/39} mātroḥ smṛtam .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {15/39} māṭṛṛṇām smṛtam iti .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {16/39} mātuḥ yat liṅgam vacanam ca tat smṛtaśabdasya api prāpnoti .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {17/39} ṣaṣṭhīprasaṇgaḥ ca</V> .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {18/39} ṣaṣṭhī ca prāpnoti .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {19/39} kutaḥ .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {20/39} smṛtaśabdāt .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {21/39} mātuḥ sāmānādhikaraṇyāt ṣaṣṭhī prāpnoti .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {22/39} aparaḥ āha : <V>ṣaṣṭhīprasaṅgaḥ ca</V> .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {23/39} ṣaṣṭhī ca prasaṅktavyā .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {24/39} kutaḥ .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {25/39} mātṛśabdāt .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {26/39} smṛtaśabdena bhihitam karma iti kṛtvā ṣaṣṭhī na prāpnoti .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {27/39} tat tarhi vaktavyam .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {28/39} na vaktavyam .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {29/39} avivakṣite karmaṇi ṣaṣṭhī bhavati .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {30/39} kim vaktavyam etat .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {31/39} na hi .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {32/39} katham anucyamānam gaṃsyate .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {33/39} śeṣe iti vartate .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {34/39} śeṣaḥ ca kaḥ .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {35/39} karmādīnām avivakṣā śeṣaḥ .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {36/39} yadā karma vivakṣitam bhavati tadā ṣaṣṭhī na bhavati .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {37/39} tat yathā .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {38/39} smarāmi aham mātaram .

(2.3.52) P I.465.2 - 17  R II.826 - 827 {39/39} smarāmi aham pitaram iti .

(2.3.54) P I.465.19 - 22  R II.828 {1/8} ajvarisantāpyoḥ iti vaktavyam .

(2.3.54) P I.465.19 - 22  R II.828 {2/8} iha api yathā syāt .

(2.3.54) P I.465.19 - 22  R II.828 {3/8} cauram santāpayati .

(2.3.54) P I.465.19 - 22  R II.828 {4/8} vṛṣalam santāpayati .

(2.3.54) P I.465.19 - 22  R II.828 {5/8} atha kimartham bhāvavacanānām iti ucyate yāvatā rujārthāḥ bhāvavacanāḥ eva bhavanti .

(2.3.54) P I.465.19 - 22  R II.828 {6/8} bhāvakartṛkāt yathā syāt .

(2.3.54) P I.465.19 - 22  R II.828 {7/8} iha bhūt .

(2.3.54) P I.465.19 - 22  R II.828 {8/8} nadī kūlāni rujati iti .

(2.3.60) P I.466.2 - 3  R II.828 - 829 {1/8}        kim udāharaṇam .

(2.3.60) P I.466.2 - 3  R II.828 - 829 {2/8}        gām ghnanti .

(2.3.60) P I.466.2 - 3  R II.828 - 829 {3/8}        gām pradīvyanti .

(2.3.60) P I.466.2 - 3  R II.828 - 829 {4/8}        gām sabhāsadbhyaḥ upaharanti .

(2.3.60) P I.466.2 - 3  R II.828 - 829 {5/8}        na etat asti .

(2.3.60) P I.466.2 - 3  R II.828 - 829 {6/8}        pūrveṇa api etat siddham .

(2.3.60) P I.466.2 - 3  R II.828 - 829 {7/8}        idam tarhi .

(2.3.60) P I.466.2 - 3  R II.828 - 829 {8/8}        gāmasya tadahaḥ sabhāyām dīvyeyuḥ .

(2.3.61) P I.466.5 - 6  R II.829 {1/3}      <V>haviṣaḥ aprasthitasya</V> .

(2.3.61) P I.466.5 - 6  R II.829 {2/3}      haviṣaḥ aprasthitasya iti vaktavyam .

(2.3.61) P I.466.5 - 6  R II.829 {3/3}      indrāgnibhyām chāgam haviḥ vapām medaḥ prasthitam preṣya .

(2.3.62) P I.466.10 - 17  R II.830 {1/12}           ṣaṣṭhyarthe caturthīvacanam</V> .

(2.3.62) P I.466.10 - 17  R II.830 {2/12}           ṣaṣṭhyarthe caturthī vaktavyā .

(2.3.62) P I.466.10 - 17  R II.830 {3/12}           y. kharveṇa pibati tasyai kharvaḥ tisraḥ r.Mātrīḥ .

(2.3.62) P I.466.10 - 17  R II.830 {4/12}           tasyāḥ iti prāpte .

(2.3.62) P I.466.10 - 17  R II.830 {5/12}           yaḥ tataḥ j.Māyate saḥ bhiśastaḥ y.Mām araṇye tasyai stenaḥ y.Mām parācīm tasyai hrītamukh. apagagalbhaḥ y. snāti tasyai apsu m.Mārukaḥ y. abhyaṅkte tasyai duścarmā y. pralikhate tasyai khalatiḥ apamār. y. āṅkte tasyai kāṇaḥ dataḥ dh.Māvate tasyai śyāvadan y. nakh.Mani nikṛntate tasyai kunakh.Mṛṛ y. kṛṇatti tasyai klībaḥ y. rajjum sṛjati tasyai udbandhukaḥ y. parṇena pibati tasyai unm.Mādukaḥ jāyate .

(2.3.62) P I.466.10 - 17  R II.830 {6/12}           ahalyāyai jāraḥ  .

(2.3.62) P I.466.10 - 17  R II.830 {7/12}           manāyyai tantuḥ .

(2.3.62) P I.466.10 - 17  R II.830 {8/12}           tat tarhi vaktavyam .

(2.3.62) P I.466.10 - 17  R II.830 {9/12}           na vaktavyam .

(2.3.62) P I.466.10 - 17  R II.830 {10/12}         yogavibhāgāt siddham .

(2.3.62) P I.466.10 - 17  R II.830 {11/12}         caturthī .

(2.3.62) P I.466.10 - 17  R II.830 {12/12}         tataḥ arthe bahulam chandasi iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {1/68}       kṛdgrahaṇam kimartham .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {2/68}       iha bhūt .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {3/68}       pacati odanam devadattaḥ iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {4/68}       <V>kartṛkarmaṇoḥ ṣaṣṭhīvidhāne kṛdgrahaṇānarthakyam lapratiṣedhāt</V> .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {5/68}       kartṛkarmaṇoḥ ṣaṣṭhīvidhāne kṛdgrahaṇam anarthakam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {6/68}       kim kāraṇam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {7/68}       lapratiṣedhāt .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {8/68}       pratiṣidhyate tatra ṣaṣthī laprayoge na iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {9/68}       tasya karmakartrartham tarhi kṛdgrahaṇam kartavyam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {10/68}     kṛtaḥ ye kartṛkarmaṇī tatra yathā syāt .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {11/68}     anyasya ye kartṛkarmaṇī tatra bhūt iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {12/68}     na etat asti prayojanam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {13/68}     dhātoḥ hi dvaye pratyayāḥ vidhīyante tiṅaḥ ca kṛtaḥ ca .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {14/68}     tatra kṛtprayoge iṣyate tiṅprayoge pratiṣidhyate .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {15/68}     na brūmaḥ ihārtham tasya karmakartrartham kṛdgrahaṇam kartavyam iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {16/68}     kim tarhi .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {17/68}     uttarārtham .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {18/68}     avyayaprayoge na iti ṣaṣṭhyāḥ pratiṣedham vakṣyati .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {19/68}     saḥ kṛtaḥ avyayasya ye kartṛkarmaṇī tatra yathā syāt .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {20/68}     akṛtaḥ avyayasya ye kartṛkarmaṇī tatra bhūt iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {21/68}     uccaiḥ kaṭānām sraṣṭā iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {22/68}     <V>tasya karmakartrartham iti cet pratiṣedhe api tadantakarmakartṛtvāt siddham</V> .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {23/68}     kṛtaḥ ete kartṛkarmaṇī na avyayasya .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {24/68}     adhikaraṇam atra avyayam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {25/68}     idam tarhi prayojanam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {26/68}     ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedham vakṣyati .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {27/68}     saḥ kṛtaḥ ye kartṛkarmaṇī tatra yathā syāt .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {28/68}     kṛtoḥ ye kartṛkarmaṇī tatra bhūt iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {29/68}     āścaryam idam vṛttam odanasya ca nāma pākaḥ brāhmaṇānām ca prādurbhāvaḥ iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {30/68}     atha kriyamāṇe api kṛdgrahaṇe kasmāt eva atra na bhavati .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {31/68}     ubhayaprāptau iti na evam vijñāyate ubhayoḥ prāptiḥ ubhayaprāptiḥ ubhayaprāptau iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {32/68}     katham tarhi .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {33/68}     ubhayoḥ prāptiḥ yasmin kṛti saḥ ayam ubhayaprāptiḥ kṛt ubhayaprāptau iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {34/68}     atha kṛtaḥ ye kartṛkarmaṇī tatra yathā syāt .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {35/68}     taddhitasya ye kartṛkarmaṇī tatra bhūt iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {36/68}     kṛtapūrvī kaṭam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {37/68}     bhuktapūrvī odanam iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {38/68}     nanu ca vākyena eva anena na bhavitavyam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {39/68}     dvitīyayā tāvat na bhavitavyam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {40/68}     kim kāraṇam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {41/68}     ktena abhihitam karma iti kṛtvā .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {42/68}     inipratyayena ca api na utpattavyam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {43/68}     kim kāraṇam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {44/68}     asāmarthyāt .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {45/68}     katham asamārthyam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {46/68}     sāpekṣam asamartham bhavati iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {47/68}     yat tāvat ucyate dvitīyayā tāvat na bhavitavyam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {48/68}     kim kāraṇam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {49/68}     ktena abhihitam karma iti kṛtvā iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {50/68}     yaḥ asau kṛtakaṭayoḥ abhisambandhaḥ saḥ utpanne pratyaye nivartate .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {51/68}     asti ca karoteḥ kaṭena sāmarthyam iti kṛtvā dvitīyā bhaviṣyati .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {52/68}     yat api ucyate inipratyayena ca api na utpattavyam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {53/68}     kim kāraṇam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {54/68}     asāmarthyāt .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {55/68}     katham asamārthyam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {56/68}     sāpekṣam asamartham bhavati iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {57/68}     na idam ubhayam yugapat bhavati vākyam ca pratyayaḥ ca .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {58/68}     yadā vākyam na tadā pratyayaḥ .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {59/68}     yadā pratyayaḥ sāmānyena tadā vṛttiḥ .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {60/68}     tatra avaśyaṃ viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {61/68}     kṛtapūrvī .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {62/68}     kim .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {63/68}     kaṭam .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {64/68}     bhuktapūrvī .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {65/68}     kim .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {66/68}     odanam iti .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {67/68}     atha idam prayojanam kartṛbhūtapūrvamātrāt api ṣaṣṭhīyathā syāt .

(2.3.65) P I.466.19 - 468.4  R II.831 - 836 {68/68}     bhedikā devadattasya yajñadattasya kāṣṭhānām iti .

(2.3.66) P I.468.6 - 12  R II.836 {1/10} <V>ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhe akādiprayoge apratiṣedhaḥ</V> .

(2.3.66) P I.468.6 - 12  R II.836 {2/10} ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhe akādiprayoge pratiṣedhaḥ na bhavati iti vaktavyam .

(2.3.66) P I.468.6 - 12  R II.836 {3/10} bhedikā devadattasya kāṣṭhānām .

(2.3.66) P I.468.6 - 12  R II.836 {4/10} cikīrṣā viṣṇumitrasya kaṭasya .

(2.3.66) P I.468.6 - 12  R II.836 {5/10} aparaḥ āha : akākārayoḥ prayoge pratiṣedhaḥ na iti vaktavyam .

(2.3.66) P I.468.6 - 12  R II.836 {6/10} śeṣe vibhāṣā .

(2.3.66) P I.468.6 - 12  R II.836 {7/10} śobhanā khalu pāṇineḥ sūtrasya kṛtiḥ .

(2.3.66) P I.468.6 - 12  R II.836 {8/10} śobhanā khalu pāṇininā sūtrasya kṛtiḥ .

(2.3.66) P I.468.6 - 12  R II.836 {9/10} śobhanā khalu dākṣāyaṇasya saṅgrahasya kṛtiḥ .

(2.3.66) P I.468.6 - 12  R II.836 {10/10}           śobhanā khalu dākṣāyeṇa saṅgrahasya kṛtiḥ iti .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {1/15} <V>ktasya ca vartamāne nāpuṃsake bhāve upasaṅkhyānam</V> .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {2/15} ktasya ca vartamāne nāpuṃsake bhāve upasaṅkhyānam kartavyam : chāttrasya hasitam , naṭasya bhuktam , mayūrasya nṛttam , kokilasya vyāhṛtam iti .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {3/15} <V>śeṣavijñānāt siddham </V>. śeṣalakṣaṇā atra ṣaṣṭhī bhaviṣyati .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {4/15} śeṣaḥ iti ucyate .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {5/15} kaḥ ca śeṣaḥ .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {6/15} karmādīnām avivakṣā śeṣaḥ .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {7/15} katham punaḥ sataḥ nāma avivakṣā syāt yadā chātraḥ hasati , naṭaḥ bhuṅkte , mayūraḥ nṛtyati , kokilaḥ vyāharati .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {8/15} sataḥ api avivakṣā bhavati .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {9/15} tat yathā : alomikā eḍakā , anudarā kanyā iti .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {10/15}          asataḥ ca vivakṣā bhavati .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {11/15}          samudraḥ kuṇḍikā .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {12/15}          vindhyaḥ vardhitakam iti .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {13/15}          yadi evam uttaratra cātuḥśabdyam prāpnoti .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {14/15}          idam aheḥ sṛptam , iha ahinā sṛptam , iha ahiḥ sṛptaḥ , iha aheḥ sṛptam , grāmasya pārśve grāmasya madhye iti .

(2.3.67) P I.468.14 - 23  R II.837 - 838 {15/15}          iṣyate eva cātuḥśabdyam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {1/59}         <V>lādeśe salliḍgrahaṇam kikinoḥ pratiṣedhārtham</V> .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {2/59}         lādeśe salliḍgagrahaṇam kartavyam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {3/59}         salliṭoḥ prayoge na iti vaktavyam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {4/59}         kim prayojanam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {5/59}         kikinoḥ pratiṣedhārtham .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {6/59}         kikinoḥ api prayoge pratiṣedhaḥ yathā syāt .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {7/59}         | papiḥ somaṃ dadiḥ g.Māḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {8/59}         kim punaḥ kāraṇam na sidhyati .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {9/59}         <V>tayoḥ alādeśatvāt</V> .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {10/59}       na hi tau lādeśau .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {11/59}       atha tau lādeśau syātām syāt pratiṣedhaḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {12/59}       bāḍham syāt .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {13/59}       lādeśau tarhi bhaviṣyataḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {14/59}       tat katham .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {15/59}       ādṛgamahanajanaḥ kikinau liṭ ca iti liḍvat iti vakṣyāmi .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {16/59}       saḥ tarhi vatinirdeśaḥ kartavyaḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {17/59}       na hi antareṇa vatim atideśaḥ gamyate .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {18/59}       antareṇa api vatim atideśaḥ gamyate .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {19/59}       tat yathā .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {20/59}       eṣaḥ brahmadattaḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {21/59}       abrahmadattam brahmadattaḥ iti āha .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {22/59}       te manyāmahe : brahmadattavat ayam bhavati iti .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {23/59}       evam iha api aliṭam liṭ iti āha .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {24/59}       liḍvat iti vijñāsyate .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {25/59}       ukāraprayoge na iti vaktavyam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {26/59}       kaṭam cikīrṣuḥ  .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {27/59}       odanam bubhukṣuḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {28/59}       tat tarhi vaktavyam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {29/59}       na vaktavyam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {30/59}       ukāraḥ api atra nirdiśyate .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {31/59}       katham .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {32/59}       praśliṣṭanirdeśaḥ ayam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {33/59}       u uka ūka la ūka loka iti .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {34/59}       <V>ukapratiṣedhe kameḥ bhāṣāyām apratiṣedhaḥ</V> .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {35/59}       ukapratiṣedhe kameḥ bhāṣāyām pratiṣedhaḥ na bhavati iti vaktavyam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {36/59}       dasyāḥ kāmukaḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {37/59}       vṛṣalyāḥ kāmukaḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {38/59}       <V>avyayapratiṣedhe tosunkasunoḥ apratiṣedhaḥ </V>. avyayapratiṣedhe tosunkasunoḥ pratiṣedhaḥ na bhavati iti vaktavyam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {39/59}       purā sūryasya udetoḥ ādheyaḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {40/59}       purā vatsānām apākartoḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {41/59}       purā krūrasya visṛpaḥ virapśin .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {42/59}       <V>śānaṃścānaśśatṛṛṛṇām upasaṅkhyānam</V> .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {43/59}       śānaṃścānaśśatṛṛṛṇām upasaṅkhyānam kartavyam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {44/59}       somam pavamānaḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {45/59}       naḍam āghnānaḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {46/59}       adhīyan pārāyaṇam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {47/59}       laprayoge na iti pratiṣedhaḥ na prāpnoti .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {48/59}       bhūt evam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {49/59}       tṛn iti evam  bhaviṣyati .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {50/59}       katham .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {51/59}       tṛn iti na idam pratyayagrahaṇam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {52/59}       kim tarhi .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {53/59}       pratyāhāragrahaṇam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {54/59}       kva sanniviṣṭānām pratyāhāraḥ .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {55/59}       laṭaḥ śatṛ iti ataḥ prabhṛti ā tṛnaḥ nakārāt .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {56/59}       yadi pratyāhāragrahaṇam caurasya dviṣan vṛṣalasya dviṣan atra api prāpnoti .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {57/59}       <V>dviṣaḥ śatuḥ vāvacanam </V>. dviṣaḥ śatuḥ iti vaktavyam .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {58/59}       tat ca avaśyaṃ vaktavyam pratyayagrhaṇe sati pratiṣedhārtham .

(2.3.69) P I.469.2 - 470.6  R II.838 - 840 {59/59}       tat eva pratyāhāragrahaṇe sati vidhyartham bhaviṣyati .

(2.3.70) P I.470.8 - 13  R II.840 - 841 {1/9}     <V>akasya bhaviṣyati</V> .

(2.3.70) P I.470.8 - 13  R II.840 - 841 {2/9}     akasya bhaviṣyati iti vaktavyam .

(2.3.70) P I.470.8 - 13  R II.840 - 841 {3/9}     yavān lāvakaḥ vrajati .

(2.3.70) P I.470.8 - 13  R II.840 - 841 {4/9}     odanam bhojakaḥ vrajati .

(2.3.70) P I.470.8 - 13  R II.840 - 841 {5/9}     saktūnpāyakaḥ vrajati .

(2.3.70) P I.470.8 - 13  R II.840 - 841 {6/9}     <V>inaḥ ādhamarṇye ca </V>. tataḥ inaḥ ādhamarṇye ca bhaviṣyati ca iti vaktavyam .

(2.3.70) P I.470.8 - 13  R II.840 - 841 {7/9}     śatam dāyī .

(2.3.70) P I.470.8 - 13  R II.840 - 841 {8/9}     sahasram dāyī .

(2.3.70) P I.470.8 - 13  R II.840 - 841 {9/9}     grāmam gāmī .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {1/24}       kartṛgrahaṇam kimartham .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {2/24}       karmaṇi bhūt iti .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {3/24}       na etat asti prayojanam .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {4/24}       bhāvakarmaṇoḥ kṛtyāḥ vidhīyante ṭatra kṛtyaiḥ abhihitatvāt karmaṇi ṣaṣṭhī na bhaviṣyati .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {5/24}       ataḥ uttaram paṭhati .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {6/24}       <V>bhavyādīnām  karmaṇaḥ anabhidhānāt kṛtyānām kartṛgrahaṇam</V> .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {7/24}       bhavyādīnām karma kṛtyaiḥ anabhitam .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {8/24}       geyaḥ māṇavakaḥ sāmnām  .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {9/24}       bhavyādīnam karmaṇaḥ anabhidhānāt kṛtyānām kartṛgrahaṇam kriyate .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {10/24}     kim ucyate bhavyādīnām karma kṛtyaiḥ anabhitam iti .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {11/24}     na iha api anabhihitaṃ bhavati .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {12/24}     ākraṣṭavyā grāṃam śākhā iti .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {13/24}     evam tarhi yogavibhāgaḥ kariṣyate .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {14/24}     kṛtyānām .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {15/24}     kṛtyānām prayoge ṣaṣṭhī na bhavati iti .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {16/24}     kim udāharaṇam .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {17/24}     grāmam ākraṣṭavyā śākhā .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {18/24}     tataḥ kartari iti .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {19/24}     iha api tarhi prāpnoti .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {20/24}     geyaḥ māṇavakaḥ sāmnām iti .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {21/24}     ubhayaprāptau iti vartate .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {22/24}     nanu ca ubhayaprāptiḥ eṣā .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {23/24}     geyaḥ māṇavakaḥ sāmnām iti ca geyāni māṇavakena  sāmāni iti ca bhavati .

(2.3.71) P I.470.15 - 471.6  R II.841 - 842 {24/24}     ubhayaprāptiḥ nāma bhavati yatra ubhayasya yugapatprasaṅgaḥ atra ca yadā karmaṇi na tadā kartari yadā kartari na tadā karmaṇi iti.





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License