Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 3
    • 1
Previous - Next

Click here to hide the links to concordance

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {1/109}               adhikāreṇa iyam pratyayasañjñā kriyate .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {2/109}        prakṛtyupapadopādhīnām api prāpnoti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {3/109}        tasyāḥ pratiṣedhaḥ vaktavyaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {4/109}        prakṛti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {5/109}        guptijkibhyaḥ san .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {6/109}        upapada .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {7/109}        stambakarṇayoḥ ramajapoḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {8/109}        upādhi .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {9/109}        harateḥ dṛtināthayoḥ paśau .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {10/109}     eteṣām pratiṣedhaḥ vaktavyaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {11/109}     kim ca syāt yadi eteṣām api pratyayasañjñā syāt .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {12/109}     paratvam ādyudāttatvam aṅgasañjñā iti ete vidhayaḥ prasajyeran .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {13/109}     ataḥ uttaram paṭhati .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {14/109}     <V>pratyayādhikāre prakṛtyupapadopādhīnām apratiṣedhaḥ</V> .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {15/109}     adhikāreṇa api pratyayasañjñāyām satyām  prakṛtyupapadopādhīnām apratiṣedhaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {16/109}     anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {17/109}     pratyayasañjñā kasmāt na bhavati .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {18/109}     <V>nimittasya nimittikāryārthatvāt anyatra api</V> .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {19/109}     nimittāni hi nimittikāryārthāni bhavanti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {20/109}     kim punaḥ nimittam kaḥ nimittī .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {21/109}     prakṛtyupapaopādhayaḥ nimittam pratyayaḥ nimittī .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {22/109}     anyatra api ca eṣaḥ nyāyaḥ dṛṣṭaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {23/109}     kva anyatra .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {24/109}     loke .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {25/109}     tat yathā .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {26/109}     bahuṣu āsīneṣu kaḥ cit kam cit pṛcchati .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {27/109}     katamaḥ devadattaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {28/109}     kataraḥ yajñadattaḥ iti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {29/109}     saḥ tasmai ācaṣṭe .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {30/109}     yaḥ aśve yaḥ pīṭhe iti ukte nimittasya nimittikāryārthatvāt adhyavasyati ayam devadattaḥ ayam yajñdatta iti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {31/109}     na idānīm aśvasya pīṭhasya devadattaḥ iti sañjñā bhavati .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {32/109}     kim punaḥ nimittam kaḥ nimittī .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {33/109}     nirjñātaḥ arthaḥ nimittam anirjñātārthaḥ nimittī .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {34/109}     iha ca pratyayaḥ anirjñātaḥ prakṛtyupapadopādhayaḥ nirjñātāḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {35/109}     kva .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {36/109}     dhātūpadeśe prātipadikopadeśe ca .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {37/109}     te nirjñātāḥ nimittatvena upādīyante .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {38/109}     <V>pradhāne kāryasampratyayāt siddham </V>. atha pradhāne kāryasampratyayaḥ bhaviṣyati .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {39/109}     kim ca pradhānam .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {40/109}     pratyayaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {41/109}     tat yathā .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {42/109}     bahuṣu yātsu kaḥ cit kam cit pṛcchati .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {43/109}     kaḥ yāti iti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {44/109}     saḥ āha rājā iti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {45/109}     rājā iti ukte pradhāne kāryasampratyayāt yaḥ pṛcchati yaḥ ca ācaṣṭe ubhayoḥ sampratyayaḥ bhavati .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {46/109}     kiṅkṛtam punaḥ prādhānyam .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {47/109}     arthakṛtam .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {48/109}     yathā punaḥ loke arthakṛtam prādhānyam śabdasya idānīm kiṅkṛtam prādhānyam .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {49/109}     śabdasya apūrvopadeśaḥ prādhānyam .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {50/109}     yasya apūrvopadeśaḥ saḥ pradhānam .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {51/109}     prakṛtyupapadopādhayaḥ ca upadiṣṭāḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {52/109}     kva .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {53/109}     dhātūpadeśe prātipadikopadeśe ca .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {54/109}     yadi eva nimittasya nimittikāryārthatvāt atha api pradhāne kāryasampratyayāt prakṛtyupapadopādhīnām na bhavati vikārāgamānām tu prāpnoti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {55/109}     hanaḥ ta ca .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {56/109}     trapujatunoḥ ṣuk iti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {57/109}     eteṣām hi apūrvopadeśāt prādhānyam .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {58/109}     nimittinaḥ ca ete .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {59/109}     <V>vikārāgameṣu ca paravijñānāt</V> .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {60/109}     vikārāgameṣu ca paravijñānāt pratyayasañjñā na bhaviṣyati .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {61/109}     pratyayaḥ paraḥ bahvati iti ucyate .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {62/109}     na ca vikārāgamāḥ pare sambhavanti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {63/109}     kim punaḥ kāraṇam samāne apūrvopadeśe pratyayaḥ paraḥ vikārāgamāḥ na pare .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {64/109}     ṣaṣṭhīnirdiṣṭasya ca tadyuktatvāt</V> .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {65/109}     ṣaṣṭhīnirdiṣtam vikārāgamayuktam pañcamīnirdṣṭāt ca pratyayaḥ vidhīyate .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {66/109}     <V>pratyayavidhānānupapattiḥ tu</V> .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {67/109}     pratyayavidhiḥ tu na upapapdyate .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {68/109}     kva .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {69/109}     yatra vikārāgamāḥ vidhīyante .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {70/109}     hanaḥ ta ca .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {71/109}     tarpujatunoḥ ṣuk .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {72/109}     kim punaḥ kāraṇam na sidhyati .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {73/109}     vikārāgamayuktatvāt apañcamīnirdiṣṭatvāt ca .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {74/109}     <V>tasmāt tatra pañcamīnirdeśāt siddham</V> .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {75/109}     tasmāt tatra pañcamīnirdeśaḥ kartavyaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {76/109}     na kartavyaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {77/109}     iha tāvat hanaḥ te iti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {78/109}     dhātoḥ iti vartate. iha trapujatunoḥ ṣuk iti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {79/109}     prātipadikāt iti vartate .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {80/109}     yadi evam hanaḥ ta ca dhātoḥ kyap bhavati iti dhātumātrāt kyap prāpnoti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {81/109}     na eṣaḥ doṣaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {82/109}     ācāryapravṛttiḥ jñāpayati na dhātumātrāt kyap bhavati iti yat ayam etistuśasvṛdṛjuṣaḥ kyap iti parigaṇanam karoti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {83/109}     atha hantim eva atra dhātugrahaṇena abhisambhantsyāmaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {84/109}     hanaḥ taḥ bhavati .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {85/109}     dhātoḥ kyap bhavati .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {86/109}     kasmāt .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {87/109}     hanteḥ iti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {88/109}     <V>arthāśrayatvāt </V> .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {89/109}     atha arthāśrayaḥ pratyayavidhiḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {90/109}     yaḥ tam artham sampratyāyayati saḥ pratyayaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {91/109}     kim vaktavyam etat .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {92/109}     na hi .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {93/109}     katham anucyamānam gaṃsyate .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {94/109}     pratyayaḥ iti mahatī sañjñā kriyate .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {95/109}     sañjñā ca nāma yataḥ na laghīyaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {96/109}     kutaḥ etat .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {97/109}     laghvartham hi sañjñākaraṇam .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {98/109}     tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {99/109}     pratyāyayiti iti pratyayaḥ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {100/109}   yadi pratyāyayiti iti pratyayaḥ avikādīnām pratyayasañjñā na prāpnoti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {101/109}   na hi te kim cit pratyāyayanti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {102/109}   evam tarhi pratyāyyate pratyayaḥ iti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {103/109}   evam api sanādīnām na prāpnoti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {104/109}   evam tari ubhayasādhanaḥ ayam kartṛsādhanaḥ karmasādhanaḥ ca .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {105/109}   evam api kutaḥ etat samāne apūrvopadeśe trāpuṣam jātuṣam iti atra akāraḥ tam artham sampratyāyayati na punaḥ ṣakāraḥ iti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {106/109}   anyatra api akāreṇa tasya arthasya vacanāt manyāmahe akāraḥ tam artham sampratyāyayatina ṣakāraḥ iti .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {107/109}   kva anyatra .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {108/109}   bilvādibhyaḥ aṇ .

(3.1.1) P  II.1.2 - 3.13  R III.3 - 12 {109/109}   bailvaḥ .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {1/100}      kimartham idam ucyate .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {2/100}      paraḥ yathā syāt .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {3/100}      pūrvaḥ bhūt iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {4/100}      na etat asti prayojanam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {5/100}      yam icchati pūrvam āha tam : vibhāṣā supaḥ bahuc purastāt tu iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {6/100}      madhye tarhi bhūt iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {7/100}      madhye api yam icchati āha tam : avyayasarvanāmnām akac prāk ṭeḥ iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {8/100}      yaḥ idānīm anyaḥ pratyayaḥ śeṣaḥ saḥ antareṇa vacanam paraḥ eva bhaviṣyati iti arthaḥ paravacanena .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {9/100}      evam api yeṣām eva pratyayānām deśaḥ niyamyate te eva niyatadeśāḥ syuḥ .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {10/100}    yaḥ idānīm aniyatadeśaḥ saḥ kadā cit pūrvaḥ kadā cit paraḥ kadā cit madhye syāt .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {11/100}    tat yathā mātuḥ vatsaḥ kadā cit agrataḥ kadā cit pṛṣṭhataḥ kadā cit pārśvataḥ bhavati .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {12/100}    paraḥ eva yathā syāt iti evamartham paravacanam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {13/100}    <V>paravacanam anarthakam pañcamīnirdiṣṭatvāt parasya</V> .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {14/100}    paragrahaṇam anarthakam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {15/100}    kim kāraṇam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {16/100}    pañcamīnirdiṣṭatvāt parasya kāryam ucyate .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {17/100}    tat yathā dvyantarupasargebhyaḥ apaḥ īt .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {18/100}    viṣamaḥ upanyāsaḥ .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {19/100}    sataḥ tatra parasya kāryam ucyate .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {20/100}    iha idānīm kasya sataḥ parasya kāryam bhavitum arhati .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {21/100}    iha api sataḥ eva. katham .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {22/100}    paratvam svābhāvikam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {23/100}    atha vācanike paratve sati arthaḥ syāt paragrahaṇena .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {24/100}    vācanike ca na arthaḥ .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {25/100}    etat hi tasya parasya kāryam yat asau paraḥ syāt .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {26/100}    atha yat asya parasya sataḥ sañjñā syāt .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {27/100}    yatra tarhi pañcamī na asti tadartham ayam yogaḥ vaktavyaḥ .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {28/100}    kva ca pañcamī na asti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {29/100}    yatra vikārāgamāḥ śiṣyante .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {30/100}    kva ca vikārāgamāḥ śiṣyante .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {31/100}    hanaḥ ta ca .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {32/100}    trapujatunoḥ ṣuk iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {33/100}    <V>vikārāgameṣu ca uktam</V> .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {34/100}    kim uktam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {35/100}    pratyayavidhānānupapattiḥ tu .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {36/100}    tasmāt tatra pañcamīnirdeśāt siddham iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {37/100}    <V>atyantāparadṛṣṭānām parabhūtalopārtham</V> .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {38/100}    atyantāparadṛṣṭānām tarhi parabhūtalopārtham paragrahaṇam kartavyam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {39/100}    ye ete atyantāparadṛṣṭāḥ kvibādayaḥ lupyante teṣām parabhūtānām lopaḥ yathā syāt .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {40/100}    aparabhūtānām bhūt .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {41/100}    kim punaḥ atyantāparadṛṣṭānām parabhūtalopavacane prayojanam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {42/100}    kiti ṇiti iti kāryāṇi yathā syuḥ iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {43/100}    etat api na asti prayojanam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {44/100}    ācāryapravṛttiḥ jñāpayati atyantāparadṛṣṭāḥ parabhūtāḥ lupyante iti yat ayam teṣu kādīn anubandhān āsajati .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {45/100}    katham kṛtvā jñāpakam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {46/100}    anubandhāsañjane etat prayojanam kiti ṇiti iti kāryāṇi yathā syuḥ iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {47/100}    yadi ca atra atyantāparadṛṣṭāḥ parabhūtāḥ lupyantetataḥ anubandhāsañjanam arthavat bhavati .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {48/100}    <V>prayoganiyamārtham </V> .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {49/100}    prayoganiyamārtham tarhi paragrahaṇam kartavyam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {50/100}    parabhūtānām prayogaḥ yathā syāt .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {51/100}    aparabhūtānām bhūt iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {52/100}    asti punaḥ kim cit aniṣṭam yadarthaḥ niyamaḥ syāt .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {53/100}    asti iti āha .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {54/100}    <V>prakṛteḥ arthābhidhāne pratyayādarśanāt </V>. prakṛteḥ arthābhidhāne apratyayikāḥ dṛśyante .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {55/100}    kva saḥ devadattaḥ kva saḥ yajñdattaḥ babhruḥ maṇḍuḥ lamakaḥ iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {56/100}    bābhravyaḥ māṇḍavyaḥ lāmakāyanaḥ iti prayoktavye babhruḥ maṇḍuḥ lamakaḥ iti prayujyate .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {57/100}    <V>dvayasajādīnām ca kevaladṛṣṭatvāt</V> .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {58/100}    dvayasajādīnām ca kevalānām prayogaḥ dṛśyate .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {59/100}    kim asya dvayasam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {60/100}    kim asya mātram .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {61/100}    adya tithī iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {62/100}    dvayasajādayaḥ vai vṛttijasadṛśāḥ avṛttijāḥ yathā bahuḥ tathā .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {63/100}    <V>vāvacane ca anutpattyartham </V>. vāvacane ca anutpattyartham paragrahaṇam kartavyam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {64/100}    vacanena anutpattiḥ yathā syāt .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {65/100}    atha kriyamāṇe api vai paragrahaṇe katham iva vāvacanena anutpattiḥ labhyā .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {66/100}    kriyamāṇe paragrahaṇe vāvacanena paraḥ iti etat abhisambadhyate .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {67/100}    akriyamāṇe punaḥ paragrahaṇe vāvacanena kim anyat śakyam abhisambandhum anyat ataḥ sañjñāyāḥ .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {68/100}    na ca sañjñāyāḥ bhāvābhāvau iṣyete .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {69/100}    <V>vāvacane ca uktam</V> .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {70/100}    kim uktam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {71/100}    vāvacanānarthakyam ca tatra nityatvāt sanaḥ iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {72/100}    prayoganiyamārtham eva tarhi paragrahaṇam kartavyam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {73/100}    atha etasmin prayoganiyame sati kim ayam pratyayahiyamaḥ .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {74/100}    prakṛtiparaḥ eva pratyayaḥ prayoktavyaḥ aprakṛtiparaḥ na iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {75/100}    āhosvit prakṛtiniyamaḥ .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {76/100}    pratyayaparā eva prakṛtiḥ prayoktavyā apratyayā na iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {77/100}    kaḥ ca atra viśeṣaḥ .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {78/100}    <V>tatra pratyayaniyame prkṛtiniyamābhāvaḥ</V> .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {79/100}    tatra pratyayaniyame sati prkṛtiniyamaḥ na prāpnoti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {80/100}    apratyayikāyāḥ prakṛteḥ prayogaḥ prāpnoti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {81/100}    kva saḥ devadattaḥ kva saḥ yajñdattaḥ babhruḥ maṇḍuḥ lamakaḥ iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {82/100}    astu tarhi prakṛtiniyamaḥ .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {83/100}    <V>prakṛtiniyame pratyayāniyamaḥ</V> .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {84/100}    prakṛtiniyame sati pratyayasya niyamaḥ na prāpnoti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {85/100}    kim asya dvayasam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {86/100}    kim asya mātram .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {87/100}    adya tithī iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {88/100}    aprakṛtikasya pratyayasya prayogaḥ prāpnoti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {89/100}    <V>siddham tu ubhayaniyamāt</V> .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {90/100}    siddham etat .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {91/100}    katham .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {92/100}    ubhayaniyamāt .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {93/100}    ubhayaniyamaḥ ayam .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {94/100}    prakṛtiparaḥ eva pratyayaḥ prayoktavyaḥ pratyayaparā eva ca prakṛtiḥ iti .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {95/100}    kim vaktavyam etat .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {96/100}    na hi .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {97/100}    katham anucyamānam gaṃsyate .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {98/100}    paragrahaṇasāmarthyāt .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {99/100}    antareṇa api paragrahaṇam syāt ayam paraḥ .

(3.1.2) P II.3.15 - 6.2  R III.12 - 19 {100/100}  paraḥ eva yathā syāt iti evamartham paragrahaṇam .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {1/15}         kimartham idam ucyate .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {2/15}         ādyudāttaḥ yathā syāt .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {3/15}         antodāttaḥ bhūt iti .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {4/15}         na etat asti prayojanam .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {5/15}         yam icchati antodāttam karoti tatra cakāram anubandham āha ca citaḥ antaḥ udāttaḥ iti .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {6/15}         madhyodāttaḥ tarhi bhūt iti .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {7/15}         madyodāttam yam icchati tatra repham anubandham karoti āha ca upottamam riti iti .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {8/15}         anudāttaḥ tarhi bhūt iti .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {9/15}         anudāttam api yam icchati tatra pakāram anubandham karoti āha ca anudāttau suppitau iti .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {10/15}      svaritaḥ tarhi bhūt iti .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {11/15}      svaritam api yam icchati karoti tatra takāram anubandham āha ca tit svaritam iti .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {12/15}      yaḥ idānīm ataḥ anyaḥ pratyayaḥ śeṣaḥ saḥ antareṇa api vacanam ādyudāttaḥ eva bhaviṣyati iti na arthaḥ ādyudāttavacanena .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {13/15}      evam api yeṣām eva pratyayānām svaraḥ niyamyate te eva niyatasvarāḥ syuḥ .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {14/15}      yaḥ idānīm aniyatasvaraḥ saḥ kadā cit ādyudāttaḥ kadā cit antodāttaḥ kadā cit madhyodāttaḥ kadā cit anudāttaḥ kacā cit svaritaḥ syāt .

(3.1.3.1) P II.6.4 - 14  R III.20 - 21 {15/15}      ādyudāttaḥ eva yathā syāt iti evam artham idam ucyate .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {1/113}           atha kimartham pratyayasañjñāsanniyogena ādyudāttatvam ucyate anudāttatvam ca na yatra eva anyaḥ svaraḥ tatra eva ayam ucyeta .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {2/113}           ñniti ādiḥ nityam pratyayasya ca .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {3/113}           adupadeśāt lasārvadhātukam anudāttam suppitau ca iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {4/113}           tatra ayam api arthaḥ dviḥ ādyudāttagrahaṇam dviḥ ca anudāttagrahaṇam na kartavyam bhavati .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {5/113}           prakṛtam anuvartate .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {6/113}           ataḥ uttaram paṭhati : <V>ādyudāttatvasya pratyayasañjñāsanniyoge prayojanam yasya sañjñākaraṇam tasya ādyudāttārtham</V> .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {7/113}           ādyudāttatvasya pratyayasañjñāsanniyogakaraṇe etat prayojanam yasya sañjñākaraṇam tasya ādyudāttatvam yathā syāt .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {8/113}           <V>asanniyoge hi yasmāt saḥ tadādeḥ ādyudāttatvam tadantasya ca anudāttatvam</V> .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {9/113}           akriyamāṇe hi pratyayasañjñāsanniyogena ādyudāttatve pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti tadādeḥ ādyudāttatvam prasajyeta tadantasya ca anudāttatvam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {10/113}        atha kriyamāṇe api pratyayasañjñāsanniyogena ādyudāttatve anudāttatve ca kasmāt eva tadādeḥ ādyudāttatvam na bhavati tadantasya ca anudāttatvam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {11/113}        utpannaḥ pratyayaḥ pratyayāśrayāṇām kāryāṇām nimittam bhavati na utpadyamānaḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {12/113}        tat yathā ghaṭaḥ kṛtaḥ ghaṭāśrayāṇām kāryāṇām nimittam bhavati na kriyamāṇaḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {13/113}        <V>na prakṛteḥ ādyudāttavacanam jñāpakam tadādeḥ agrahaṇasya</V> .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {14/113}        na eṣaḥ doṣaḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {15/113}        kim kāraṇam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {16/113}        yat ayam ñniti ādiḥ nityam iti prakṛteḥ ādyudāttatvam śāsti tat jñāpayati ācāryaḥ na tadādeḥ ādyudāttatvam bhavati iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {17/113}        tadantasya tarhi anudāttatvam prāpnoti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {18/113}        <V>prakṛtisvarasya ca vidhānasāmarthyāt pratyayasvarābhāvaḥ </V>. yat ayam dhātoḥ antaḥ prātipadikasya antaḥ iti prakṛteḥ antodāttatvam śāsti tat jñāpayati ācāryaḥ na tadantasya anudāttatvam bhavati iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {19/113}        katham kṛtvā jñāpakam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {20/113}        yatra hi anudāttaḥpratyayaḥ prakṛtisvaraḥ tat prayojayati .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {21/113}        <V>āgamānudāttārtham </V> .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {22/113}        āgamānudāttārtham tarhi pratyayasañjñāsanniyogena ādyudāttatvam ucyate .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {23/113}        pratyayasañjñāsanniyogena ādyudāttatve kṛte āgamāḥ anudāttāḥ yathā syuḥ iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {24/113}        <V>na āgamasya anudāttavacanāt</V> .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {25/113}        na etat api prayojanam asti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {26/113}        kim kāraṇam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {27/113}        āgamasya anudāttavacanāt .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {28/113}        āgamāḥ anudāttāḥ bhavanti iti vakṣyāmi .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {29/113}        ke punaḥ āgamāḥ anudāttatvam prayojayanti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {30/113}        iṭ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {31/113}        lavitā .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {32/113}        iṭ tāvat na prayojayati .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {33/113}        idam iha sampradhāryam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {34/113}        iṭ kriyatām ādyudāttatvam iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {35/113}        kim atra kartavyam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {36/113}        paratvāt iḍāgamaḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {37/113}        nityam ādyudāttatvam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {38/113}        kṛte api iṭi prāpnoti akṛte api prāpnoti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {39/113}        iṭ api nityaḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {40/113}        kṛte api ādyudāttatve prāpnoti akṛte api prāpnoti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {41/113}        anityaḥ iṭ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {42/113}        anyathāsvarasya kṛte ādyudāttatve prapnoti anyathāsvarasya akṛte .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {43/113}        svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {44/113}        ādyudāttatvam api anityam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {45/113}        anyasya kṛte iṭi prāpnoti anyasya akṛte .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {46/113}        śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {47/113}        ubhayoḥ anityayoḥ paratvāt iḍāgamaḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {48/113}        antaraṅgam tarhi ādyudāttatvam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {49/113}        antaraṅgatā .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {50/113}        utpattisanniyogena ādyudāttatvam ucyate .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {51/113}        utpanne pratyaye prakṛtipratyayau āśritya aṅgasya iḍāgamaḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {52/113}        ādyudāttatvam api na antaraṅgam yāvatā pratyaye āśrīyamāṇe prakṛtiḥ api āśritā bhavati .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {53/113}        antaraṅgam eva ādyudāttatvam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {54/113}        katham .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {55/113}        idānīm eva hi uktam na pratyayasvaravidhau tadādividhiḥ bhavati iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {56/113}        sīyuṭ tarhi prayojayati .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {57/113}        <V>avacane hi sīyuḍādeḥ ādyudāttatvam </V>. akriyamāṇe hi āgamānudāttatve kriyamāṇe api pratyayasañjñāsanniyogena ādyudāttatve sīyuḍādeḥ liṅaḥ ādyudāttatvam prasajyeta .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {58/113}        laviṣīya paviṣīya .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {59/113}        tat tarhi vaktavyam āgamāḥ anudāttāḥ bhavanti iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {60/113}        na vaktavyam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {61/113}        ācāryapravṛttiḥ jñāpayati āgamāḥ anudāttāḥ bhavanti iti yat ayam yāsuṭ parasamaipadeṣu udāttaḥ ṅit ca iti āha .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {62/113}        na etat asti jñāpakam vakṣyati etat .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {63/113}        yāsuṭaḥ ṅidvacanam pidartham udāttavacanam ca iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {64/113}        śakyam anena vaktum : yāsuṭ parasmaipadeṣu bhavati apit ca liṅ bhavati iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {65/113}        saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate tat jñapayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {66/113}        śakyam idam labdhum .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {67/113}        yadi eva vacanāt atha api jñāpakāt āgamāḥ anudāttāḥ bhavanti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {68/113}        āgamaiḥ tu vyavahitatvāt ādyudāttatvam na prāpnoti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {69/113}        āgamāḥ avidyamānavat bhavanti iti vakṣyāmi .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {70/113}        yadi āgamāḥ avidyamānavat bhavanti iti ucyate lavitā avādeśaḥ na prāpnoti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {71/113}        svaravidhau iti vakṣyāmi .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {72/113}        evam api lavitā udāttāt anudāttasya svaritaḥ iti svaritaḥ na prāpnoti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {73/113}        ṣāṣṭhike svare iti vakṣyāmi .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {74/113}        evam api śikṣitaḥ niṣṭhā ca dvyac anāt it eṣaḥ svaraḥ prāpnoti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {75/113}        pratyayasvaravidhau iti vakṣyāmi .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {76/113}        tat tarhi vaktavyam avidyamānavat bhavanti iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {77/113}        na vaktavyam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {78/113}        ācāryapravṛttiḥ jñāpayati āgamāḥ avidyamānavat bhavanti iti yat ayam yāsuṭ parasamaipadeṣu udāttaḥ ṅit ca iti āha .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {79/113}        na etat asti jñāpakam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {80/113}        vakṣyati etat .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {81/113}        yāsuṭaḥ ṅidvacanam pidartham udāttavacanam ca iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {82/113}        śakyam anena vaktum .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {83/113}        yāsuṭ parasmaipadeṣu bhavati apit ca liṅ bhavati iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {84/113}        saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate tat jñapayati ācāryaḥ āgamāḥ avidyamānavat bhavanti iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {85/113}        <V>ādyudāttasya lopārtham</V> .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {86/113}        ādyudāttasya tarhi lopārtham pratyayasañjñāsanniyogena ādyudāttatvam ucyate .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {87/113}        pratyayasañjñāsanniyogena ādyudāttatve kṛte udāttanivṛttisvaraḥ siddhaḥ bhavati : sraughnī māthurī .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {88/113}        atra hi paratvāt lopaḥ pratyaysvaram bādheta .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {89/113}        <V>na bahiraṅgalakṣaṇatvāt</V> .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {90/113}        na etat prayojayati .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {91/113}        kim kāraṇam .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {92/113}        bahiraṅgalakṣaṇatvāt .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {93/113}        bahiraṅgalakṣaṇaḥ lopaḥ antaraṅgalakṣaṇaḥ svaraḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {94/113}        asiddham bahiraṅgam antaraṅge .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {95/113}        avaśyam ca eṣā paribhāṣā āśrayitavyā .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {96/113}        <V>avacane hi ñinnitkitsu atiprasaṅgaḥ</V> .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {97/113}        anāśrīyamāṇāyām asyām paribhāṣāyām kriyamāṇe api pratyayasañjñāsanniyogena ādyudāttatveñinnitkitsu atiprasaṅgaḥ syāt .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {98/113}        autsī kaṃsikī ātreyī iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {99/113}        atra hi paratvāt lopaḥ ñinnitkitsvarān bādheta .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {100/113}      na eṣaḥ doṣaḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {101/113}      ñinnitkitsvarāḥ pratyaysvarāpavādāḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {102/113}      na ca apavādaviṣaye utsargaḥ bhiniviśate .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {103/113}      pūrvam hi apavādāḥ abhiniviśante paścāt utsargaḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {104/113}      prakalpya apavādaviṣayam tataḥ utsargaḥ abhiniviśate .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {105/113}      na tāvat atra kadā cit pratyayādyudāttatvam bhavati .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {106/113}      apavādān ñinnitkitsvarān pratīkṣate .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {107/113}      kaṃsikyām bhūyān apahāraḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {108/113}      anyasya atra udāttatvam anyasya lopaḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {109/113}      ādeḥ udāttatvam antyasya lopaḥ .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {110/113}      idam tarhi ātreyī iti .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {111/113}      atra hi paratvāt lopaḥ kitsvaram bādheta .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {112/113}      tasmāt eṣā paribhāṣā āśrayitavyā .

(3.1.3.2). P II.6.15 - 9.14   R III.21 - 27 {113/113}      etasyām ca satyām śakyam pratyayasanniyogena ādyudāttatvam avaktum .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {1/58} <V>pratyayādyudāttatvāt dhātoḥ antaḥ</V> .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {2/58} pratyayādyudāttatvāt dhātoḥ antaḥ iti etat bhavati vipratiṣedhena .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {3/58} pratyayādyudāttatvasya avakāśaḥ yatra anudāttā prakṛtiḥ .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {4/58} samatvam simatvam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {5/58} dhātoḥ antaḥ iti asya avakāśaḥ yatra anudāttaḥ pratyayaḥ .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {6/58} pacati paṭhati .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {7/58} iha ubhayam prāpnoti .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {8/58} gopāyati dhapāyati .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {9/58} dhātoḥ antaḥ iti etat bhavati vipratiṣedhena. <V>pitsvarāt titsvaraḥ ṭāpi </V>. pitsvarāt titsvaraḥ ṭāpi bhavati vipratiṣedhena .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {10/58}          pitsvarasya avakāśaḥ .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {11/58}          pacati paṭhati .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {12/58}          titsvarasya avakāśaḥ .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {13/58}          kāryam hāryam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {14/58}          iha ubhayam prāpnoti .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {15/58}          kāryā hāryā .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {16/58}          titsvaraḥ bhavati vipratiṣedhena .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {17/58}          <V>citsvaraḥ cāpi pitsvarāt </V>. citsvaraḥ cāpi pitsvarāt bhavati vipratiṣedhena .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {18/58}          citsvarasya avakāśaḥ .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {19/58}          calanaḥ copanaḥ .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {20/58}          pitsvarasya saḥ eva .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {21/58}          iha ubhayam prāpnoti .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {22/58}          āmbaṣṭhyā sauvīryā .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {23/58}          citsvaraḥ bhavati vipratiṣedhena .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {24/58}          <V>na ādyutāttasya pratyayasañjñāsanniyogāt </V>. na arthaḥ vipratiṣedhena .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {25/58}          kim kāraṇam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {26/58}          ādyutāttasya pratyayasañjñāsanniyogāt .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {27/58}          pratyayasañjñāsanniyogena ādyudāttatve kṛte satiśiṣṭatvāt dhātusvaraḥ bhaviṣyati .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {28/58}          ayam ca api ayuktaḥ vipratiṣedhaḥ pitsvarasya titsvarasya ca .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {29/58}          kim kāraṇam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {30/58}          ṭāpi svaritenaikādeśaḥ</V> .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {31/58}          ṭāpi svaritena ekādeśaḥ bhavati .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {32/58}          idam iha sampradhāryam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {33/58}          svaritatvam kriyatām ekādeśaḥ iti .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {34/58}          kim atra kartavyam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {35/58}          paratvāt svaritatvam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {36/58}          nityaḥ ekādeśaḥ .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {37/58}          kṛte api svaritatve prāpnoti akṛte api prāpnoti .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {38/58}          . svaritatvam api nityam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {39/58}          kṛte api ekādeśe prāpnoti akṛte api .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {40/58}          anityam svaritatvam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {41/58}          anyasya kṛte ekādeśe prāpnoti anyasya akṛte .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {42/58}          śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {43/58}          ekādeśaḥ api anityaḥ .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {44/58}          anyathāsvarasya kṛte svaritatve prāpnoti anyathāsvarasya akṛte .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {45/58}          svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {46/58}          antaraṅgaḥ tarhi ekādeśaḥ .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {47/58}          antaraṅgatā .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {48/58}          varṇau āśritya ekādeśaḥ padasya svaritatvam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {49/58}          svaritatvam api antaraṅgam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {50/58}          katham .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {51/58}          vakṣyati etat .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {52/58}          padagrahaṇam parimāṇārtham iti .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {53/58}          ubhayoḥ antaraṅgayoḥ paratvāt svaritatvam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {54/58}          svaritatve kṛte āntaryataḥ svaridānudāttayoḥ svaritaḥ bhaviṣyati .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {55/58}          ayam ca api ayuktaḥ vipratiṣedhaḥ pitsvarasya citsvarasya ca .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {56/58}          kim kāraṇam .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {57/58}          <V>cāpi citkaraṇāt</V> .

(3.1.3.3) P II.9.15 - 10.20  R III.27 - 30 {58/58}          cāpi citkaraṇasāmarthyāt antodāttatvam bhaviṣyati .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {1/17}     gupādiṣu anubandhakaraṇam kimartham .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {2/17}     <V>gupādiṣu anubandhakaraṇam ātmanepadārtham </V>. gupādiṣu anubandhāḥ kriyante ātmanepadam yathā syāt .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {3/17}     kriyamāṇeṣu api anubandheṣu ātmanepadam na eva prāpnoti .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {4/17}     kim kāraṇam .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {5/17}     sanā vyavahitatvāt .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {6/17}     pūrvavat sanaḥ iti evam bhaviṣyati .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {7/17}     pūrvavat sanaḥ iti ucyate .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {8/17}     na ce etebhyaḥ prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {9/17}     evam tarhi anubandhakaraṇasāmarthyāt bhaviṣyati .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {10/17}   atha avayave kṛtam liṅgam samudāyasya viśeṣakam bhaviṣyati .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {11/17}   tat yathā goḥ sakthani karṇe kṛtam liṅgam goḥ viśeṣakam bhavati .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {12/17}   yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati jugupsayati mīmāṃsayati iti atra api prāpnoti .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {13/17}   avayave kṛtam liṅgam kasya samudāyasya viśeṣakam bhavati .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {14/17}   yam samudāyam yaḥ avayavaḥ na vyabhicarati .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {15/17}   sanam ca na vhabhicarati .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {16/17}   ṇicam punaḥ vyabhicarati .

(3.1.5) P II.10.22 - 11.9  R III.30 -31 {17/17}   tat yathā tat yathā goḥ sakthani karṇe kṛtam liṅgam goḥ viśeṣakam bhavati na gomaṇḍalasya .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {1/27}      <V>abhyāsadīrghatve avarṇasya dīrghaprasaṅgaḥ</V> .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {2/27}      abhyāsadīrghatve avarṇasya dīrghatvam prāpnoti .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {3/27}      mīmāṃsate .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {4/27}      nanu ce ittve kṛte dīrghatvam bhaviṣyati .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {5/27}      katham punaḥ utpattisanniyogena dīrghatvam ucyamānam ittvam pratīkṣate .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {6/27}      atha katham abhyāsam pratīkṣate .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {7/27}      vacanāt abhyāsam pratīkṣate .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {8/27}      ittvam punaḥ na pratīkṣate .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {9/27}      <V>na abhyāsavikāreṣu apavādasya utsargābādhakatvāt</V> .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {10/27}    na eṣaḥ doṣaḥ .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {11/27}    kim kāraṇam .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {12/27}    abhyāsavikāreṣu apavādasya utsargābādhakatvāt .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {13/27}    abhyāsavikāreṣu apavādāḥ utsargān na bādhante iti evam dīrghatvam ucyamānam ittvam na bādhiṣyate .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {14/27}    atha mānbadhadānśanbhyaḥ ī ca abhyāsasya iti vakṣyāmi .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {15/27}    evam api halādiśeṣāpavādaḥ īkāraḥ prāpnoti .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {16/27}    ī ca acaḥ iti vakṣyāmi .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {17/27}    atha mānbadhadānśanbhyaḥ dīrghaḥ ca itaḥ abhyāsasya iti vakṣyāmi .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {18/27}    sidhyati .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {19/27}    sūtram tarhi bhidyate .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {20/27}    yathānyāsam eva astu .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {21/27}    nanu ca uktam abhyāsadīrghatve avarṇasya dīrghaprasaṅgaḥ iti .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {22/27}    parihṛtam etat na abhyāsavikāreṣu apavādasya utsargābādhakatvāt iti .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {23/27}    atha na evam vijñāyate dīrghaḥ ca abhyāsasya iti .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {24/27}    katham tarhi .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {25/27}    dīrghaḥ ca ābhyāsasya iti .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {26/27}    kim idam ābhyāsasya iti .

(3.1.6). P II.11.11 - 25  R III.31 - 32 {27/27}    abhyāsavikāraḥ ābhyāsaḥ tasya iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {1/90}      dhātoḥ iti kimartham .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {2/90}      prakartum aicchat prācikīrṣat .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {3/90}      sopasargāt bhūt .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {4/90}      <V>karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam</V> .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {5/90}      karmagrahaṇāt sanvidhau dhātugrahaṇam anarthakam .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {6/90}      karmaṇaḥ samānakartṛkāt icchāyām sambhavati iti eva dhātoḥ utpattiḥ bhaviṣyati .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {7/90}      soparsargam vai karma .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {8/90}      tataḥ utpattiḥ prāpnoti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {9/90}      <V>sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma</V> .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {10/90}    sopasargam karma iti cet karmaviśeṣakaḥ upasargaḥ .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {11/90}    anupasargam hi karma .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {12/90}    avaśyam ca etat evam vijñeyam anupasargam karma iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {13/90}    <V>sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt</V> .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {14/90}    yaḥ hi manyate sopasargam karma iti kriyamāṇe api tasya dhātugrahaṇe sanaḥ avidhiḥ syāt .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {15/90}    kim kāraṇam .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {16/90}    akarmatvāt .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {17/90}    idam tarhi prayojanam .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {18/90}    subantāt utpattiḥ bhūt .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {19/90}    <V>subantāt ca aprasaṅgaḥ kyajādīnām apavādatvāt</V> .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {20/90}    subantāt ca sanaḥ aprasaṅgaḥ .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {21/90}    kim kāraṇam .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {22/90}    kyajādīnām apavādatvāt .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {23/90}    subantāt kyajādayaḥ vidhīyante .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {24/90}    te apavādatvāt bādhakāḥ bhaviṣyanti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {25/90}    <V>anabhidhānāt </V> .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {26/90}    atha anabhidhānāt subantāt utpattiḥ na bhaviṣyati .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {27/90}    na hi subantāt utpadyamānena sanā icchāyā abhidhānam syāt .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {28/90}    anabhidhānāt tataḥ utpattiḥ na bhaviṣyati .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {29/90}    iyam tāvat agatikā gatiḥ yat ucyate anabhidhānāt iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {30/90}    yat api ucyate subantāt ca aprasaṅgaḥ kyajādīnām apavādatvāt iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {31/90}    bhavet kasmāt cit aprasaṅgaḥ syāt ātmecchāyām .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {32/90}    parecchāyām tu prāpnoti : rājñaḥ putram icchati iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {33/90}    evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {34/90}    kim .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {35/90}    samānakartṛkāt iti ucyate .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {36/90}    na ca subantasya samānaḥ kartā asti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {37/90}    evam api bhavet kasmāt cit aprasaṅgaḥ yasya kartā na asti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {38/90}    iha tu prāpnoti : āsitum icchati śayitum icchati .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {39/90}    icchāyām arthe san vidhīyate icchārtheṣu ca tumun .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {40/90}    tatra tumunā uktatatvāt tasya arthasya san na bhaviṣyati .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {41/90}    evam api iha prāpnoti : āsanam icchati śayanam icchati iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {42/90}    iha yaḥ viśeṣaḥ upādhiḥ upādīyate dyotye tasmin tena bhavitavyam .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {43/90}    yaḥ ca iha arthaḥ gamyate āsitum icchati śayitum icchati svayam tām kriyām kartum icchati iti na asau iha gamyate āsanam icchati śayanam icchati iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {44/90}    anyasya api āsanam icchati iti eṣaḥ api arthaḥ gamyate .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {45/90}    avaśyam ca etat evam vijñeyam .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {46/90}    yaḥ hi manyate adyotye tasmin tena bhavitavyam iti kriyamāṇe api tasya dhātugrahaṇe iha prasajyeta : saṅgatam icchati devadattaḥ yajñadattena iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {47/90}            <V>karmasamānakartṛkagrahaṇānarthakyam ca icchābhidhāne pratyayavidhānāt</V> .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {48/90}    karmasamānakartṛkagrahaṇam ca anarthakam .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {49/90}    kim kāraṇam .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {50/90}    icchābhidhāne pratyayavidhānāt .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {51/90}    icchāyām abhidheyāyām san vidhīyate .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {52/90}    <V>akarmaṇaḥ hi asamānakartṛkāt anabhidhānam </V>. icchāyām abhidheyāyām san vidhīyate .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {53/90}    na ca akarmaṇaḥ asamānakartṛkāt utpadyamānena sanā icchāyā abhidhānam syāt .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {54/90}    anabhidhānāt tataḥ utpattiḥ na bhaviṣyati .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {55/90}    <V>aṅgaparimāṇārtham tu</V> .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {56/90}    aṅgaparimāṇārtham tarhi anyatarat kartavyam karmagrahaṇam dhātugrahaṇam .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {57/90}    aṅgaparimāṇam jñāsyāmi iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {58/90}    kim punaḥ atra jyāyaḥ .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {59/90}    dhātugrahaṇam eva jyāyaḥ .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {60/90}    aṅgaparimāṇam ca eva vijñātam bhavati .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {61/90}    api ca dhātoḥ vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñaḥ bhavati iti sanaḥ ārdhadhātukasañjñā siddhā bhavati .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {62/90}    yat ca api etat uktam karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt iti svapakṣaḥ anena varṇitaḥ .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {63/90}    yuktam iha draṣṭavyam kim nyāyyam karma iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {64/90}    etat ca atra yuktam yat sopasargam karma syāt .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {65/90}    nanu ca uktam sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {66/90}    na eṣaḥ doṣaḥ .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {67/90}    karmaṇaḥ iti na eṣā dhātusamānādhikaraṇā pañcamī .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {68/90}    karmaṇaḥ dhātoḥ iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {69/90}    kim tarhi .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {70/90}    avayavayogā eṣā ṣaṣṭhī .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {71/90}    karmaṇaḥ yaḥ dhātuḥ avayavaḥ .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {72/90}    yadi avayavayogā eṣā ṣaṣṭhīkevalāt utpattiḥ na prāpnoti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {73/90}    cikīrṣati jihīrṣati iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {74/90}    eṣaḥ api vyapadeśivadbhāvena karmaṇaḥ dhātuḥ avayaḥ bhavati .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {75/90}    kāmam tarhi anena eva hetunā kyac api kartavyaḥ .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {76/90}    mahāntam putram icchati .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {77/90}    karmaṇaḥ yat subantam avayayaḥ iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {78/90}    na kartavyaḥ .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {79/90}    asāmarthyāt na bhaviṣyati .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {80/90}    katham asāmarthyam .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {81/90}    sāpekṣam asamartham bhavati iti .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {82/90}    <V>vāvacanānarthakyam ca tatra nityatvāt sanaḥ</V> .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {83/90}    vāvacanam ca anarthakam .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {84/90}    kim kāraṇam .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {85/90}    tatra nityatvāt sanaḥ .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {86/90}    iha hi dvau pakṣau vṛttipakṣaḥ avṛttipakṣaḥ ca .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {87/90}    svabhāvataḥ ca etat bhavati vākyam ca pratyayaḥ ca .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {88/90}    tatra svābhāvike vṛttiviṣaye nitye pratyaye prāpte vāvacanena kim anyat śakyam abhisambandhum anyat ataḥ sañjñāyāḥ .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {89/90}    na ca sañjñāyāḥ bhāvābhāvau iṣyete .

(3.1.7.1). P II.12- 14.7  R III.33 - 39 {90/90}    tasmāt na arthaḥ vāvacanena .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {1/48}  <V>tumunantāt tasya ca lugvacanam</V> .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {2/48}  tumunantāt san vaktavyaḥ tasya ca tumunaḥ luk vaktavyaḥ .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {3/48}  kartum icchati cikīrṣati .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {4/48}  <V>liṅuttamāt </V> .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {5/48}  liṅuttamāt san vaktavyaḥ tasya ca liṅaḥ luk vaktavyaḥ .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {6/48}  kuryām iti icchati cikīrṣati .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {7/48}  <V>āśaṅkāyām acetaneṣu upasaṅkhyānam</V> .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {8/48}  āśaṅkāyām acetaneṣu upasaṅkhyānam kartavyam .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {9/48}  aśmā luluṭhiṣate .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {10/48}            kūlam pipatiṣati iti .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {11/48}            kim punaḥ kāraṇam na sidhyati .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {12/48}            evam manyate .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {13/48}            cetanāvataḥ etat bhavati icchā iti .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {14/48}            kūlam ca acetanam .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {15/48}            acetanagrahaṇena na arthaḥ .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {16/48}            āśaṅkāyām iti eva .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {17/48}            idam api siddham bhavati .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {18/48}            śvā mumūrṣati .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {19/48}            <V>na tulyakāraṇatvāt icchayāḥ hi pravṛttitaḥ upalabdhiḥ</V> .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {20/48}            na kartavyam .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {21/48}            kim kāraṇam .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {22/48}            tulyakāraṇatvāt .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {23/48}            tulyam hi kāraṇam cetanāvati devadatte kūle ca acetane .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {24/48}            kim kāraṇam .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {25/48}            icchayāḥ hi pravṛttitaḥ upalabdhiḥ .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {26/48}            icchayāḥ hi pravṛttitaḥ upalabdhiḥ bhavati .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {27/48}            yaḥ api asu kaṭam cikīrṣuḥ bhavati na asau āghoṣayati .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {28/48}            kaṭam kariṣyāmi iti .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {29/48}            kim tarhi .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {30/48}            sannaddham rajjukīlakpūlapāṇim dṛṣṭvā tataḥ icchā gamyate .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {31/48}            kūlasya api pipatiṣataḥ loṣṭāḥ śīryante bhidā jāyante deśāt deśāntaram upasaṅkrāmati .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {32/48}            śvānaḥ khalu api mumūrṣavaḥ ekāntaśīlāḥ śūnākṣāḥ ca bhavanti .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {33/48}            <V>upamānāt siddham</V> .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {34/48}            upamānāt siddham etat .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {35/48}            katham .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {36/48}            luluṭhiṣate iva luluṭhiṣate .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {37/48}            pipatiṣati iva pipatiṣati .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {38/48}            na tiṅantena upamānam asti .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {39/48}            evam tarhi icchā iva icchā .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {40/48}            <V>sarvasya cetanāvattvāt</V> .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {41/48}            atha sarvam cetanāvat .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {42/48}            evam hi āha .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {43/48}            kaṃsakāḥ sarpanti .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {44/48}            śirīṣaḥ adhaḥ svapiti .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {45/48}            suvarcalā ādityam anu paryeti .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {46/48}            āskanda kapilaka iti ukte tṛṇam āskandati .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {47/48}            ayaskāntam ayaḥ saṅkrāmati .

(3.1.7.2). P II.14.8 - 15.4  R III.39 - 42 {48/48}            ṛṣiḥ paṭhati śrṇota grāvāṇaḥ

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {1/33}    ime iṣavaḥ bahavaḥ paṭhyante .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {2/33}    tatra na jñāyate kasya ayam arthe san vidhīyate iti .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {3/33}    iṣeḥ chatvabhāvinaḥ .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {4/33}    yadi evam kartum anvicchati kartum anveṣaṇā atra api prāpnoti .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {5/33}    evam tarhi yasya striyām icchā iti etat rūpam nipātyate .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {6/33}    kasya ca etat nipātyate .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {7/33}    kāntikarmaṇaḥ .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {8/33}    atha iha grāmam gantum icchati iti kasya kim karma .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {9/33}    iṣeḥ ubhe karmaṇī .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {10/33}  yadi evam grāmam gantum icchati grāmāya gantum icchati iti gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {11/33}  evam tarhi gameḥ grāmaḥ karma iṣeḥ gamiḥ karma .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {12/33}  evam api iṣyate grāmaḥ gantum iti parasādhane utpadyamānena lena grāmasya abhidhānam na prāpnoti .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {13/33}  evam tarhi gameḥ grāmaḥ karma iṣeḥ ubhe karmaṇī .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {14/33}  atha sanantāt sanā bhavitavyam : cikīrṣitum icchati jihīrṣitum icchati iti .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {15/33}  na bhavitavyam .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {16/33}  kim kāraṇam .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {17/33}  arthagatyarthaḥ śabdaprayogaḥ .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {18/33}  artham sampratyāyayiṣyāmi iti śabdaḥ prayujyate .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {19/33}  tatra ekena uktatvāt tasya arthasya aparasya prayogeṇa na bhavitavyam .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {20/33}  kim kāraṇam .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {21/33}  uktārthānām aprayogaḥ .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {22/33}  na tarhi idānīm idam bhavati : eṣitum icchati eṣiṣiṣati iti .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {23/33}  asti atra viśeṣaḥ .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {24/33}  ekasya atra iṣeḥ iṣiḥ sādhanam vartamānakālaḥ ca pratyayaḥ .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {25/33}  aparasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {26/33}  iha api tarhi ekasya iṣeḥ karotiviṣiṣṭaḥ iṣiḥ sādhanam vartamānakālaḥ ca pratyayaḥ .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {27/33}  aparasya bāhyam sādhanam sarvakālaḥ ca pratyayaḥ .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {28/33}  yena eva khalu api hetunā etat vākyam bhavati cikīrṣitum icchati jihīrṣitum icchati iti tena eva hetunā vṛttiḥ api prāpnoti .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {29/33}  tasmāt sanantāt sanaḥ pratiṣedhaḥ vaktavyaḥ .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {30/33}  tam ca api bruvatā iṣisanaḥ iti vaktavyam .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {31/33}  bhavati hi jugupsiṣate mīmāṃsiṣate iti .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {32/33}  <V>śaiṣikāt matubarthīyāt śaiṣikaḥ matubarthikaḥ sarūpaḥ pratyayaḥ na iṣṭaḥ .

(3.1.7.3). P II.15. 5 - 23  R III.42 - 45 {33/33}  sanantāt na san iṣyate</V> .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {1/84} kimarthaḥ cakāraḥ .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {2/84} svarārthaḥ .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {3/84} citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {4/84} na etat asti prayojanam .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {5/84} ekāc ayam .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {6/84} tatra na arthaḥ svarārthena cakāreṇa anubandhena .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {7/84} pratyayasvareṇa eva siddham .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {8/84} viśeṣaṇārthaḥ tarhi .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {9/84} kva viśeṣaṇārthena arthaḥ .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {10/84}          asya cvau kyaci ca iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {11/84}          kye ca iti ucyamāne api kākaḥ śyenāyate atra api prasayjeta .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {12/84}          na etat asti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {13/84}          tadanubandhakagrahaṇe atadanubandhakasya grahaṇam na iti evam etasya na bhaviṣyati .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {14/84}          sāmānyagrahaṇāvighātārthaḥ tarhi .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {15/84}          kva ca sāmānyagrahaṇāvighātārthena arthaḥ .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {16/84}          naḥ kye iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {17/84}          atha ātmangrahaṇam kimartham .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {18/84}          ātmecchāyām yathā syāt .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {19/84}          parecchāyām bhūt iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {20/84}          rājñaḥ putram icchati iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {21/84}          kriyamāṇe api ātmagrahaṇe parecchāyām prāpnoti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {22/84}          kim kāraṇam .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {23/84}          ātmanaḥ iti iyam kartari ṣaṣṭhī .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {24/84}          icchā iti akāraḥ bhāve .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {25/84}          saḥ yadi eva ātmanaḥ icchā atha api parasya ātmecchā eva asau bhavati .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {26/84}          na ātmagrahaṇena icchā abhisambadhyate .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {27/84}          kim tarhi .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {28/84}          subantam abhisambadhyate .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {29/84}          ātmanaḥ yat subantam iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {30/84}          yadi ātmagrahaṇam kriyate chandasi parecchāyām na prāpnoti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {31/84}          ma tvā vṛkāḥ aghāyavaḥ vidan .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {32/84}          tasmāt na arthaḥ ātmagrahaṇena .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {33/84}          iha kasmāt na bhavati : rājñaḥ putram icchati iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {34/84}          asāmarthyāt .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {35/84}          katham asāmarthyam .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {36/84}          sāpekṣam asamartham bhavati iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {37/84}          chandasi api tarhi na prāpnoti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {38/84}          ma tvā vṛkāḥ aghāyavaḥ vidan .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {39/84}          asti atra viśeṣaḥ .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {40/84}          antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {41/84}          katham punaḥ antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {42/84}          te ca eva vṛkāḥ evamātmakaḥ hiṃsrāḥ .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {43/84}          kaḥ ca ātmanaḥ agham eṣitum arhati .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {44/84}          ataḥ antareṇa api atra tṛtīyasya padasya prayogam parecchā gamyate .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {45/84}          yathā eva tarhi chandasi aghaśabdāt parecchāyām khyac bhavati evam bhāṣāyām api prāpnoti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {46/84}          agham icchati iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {47/84}          tasmāt ātmagrahaṇam kartavyam .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {48/84}          chandasi katham .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {49/84}          ācāryapravṛttiḥ jñāpayati bhavati chandasi aghaśabdāt parecchāyām kyac iti yat ayam aśvāghasyāt iti kyaci pratkṛte ītvabādhanārtham ākāram śāsti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {50/84}          atha subgrahaṇam kimartham .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {51/84}          subantāt utpattiḥ yatha syāt .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {52/84}          prātipadikāt bhūt iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {53/84}          na etat asti prayojanam .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {54/84}          na asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt ayam asti viśeṣaḥ .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {55/84}          subantāt utpattau satyām padasañjñā siddhā bhavati .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {56/84}          prātipadikāt utpattau satyām padasañjñā na prāpnoti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {57/84}          nanu ca prātipadikāt utpattau satyām padasañjñā siddhā .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {58/84}          katham .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {59/84}          ārabhyate naḥ kye iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {60/84}          tat ca avaśyam kartavyam subantāt utpattau satyām niyamārtham .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {61/84}          tat eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {62/84}          idam tarhi prayojanam .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {63/84}          subantāt utpattiḥ yatha syāt .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {64/84}          dhātoḥ  bhūt iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {65/84}          etat api na asti prayojanam .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {66/84}          dhātoḥ san vidhīyate .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {67/84}          saḥ bādhakaḥ bhaviṣyati .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {68/84}          anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti sāvakāśaḥ ca san .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {69/84}          kaḥ avakāśaḥ .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {70/84}          parecchā .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {71/84}          na parecchāyām sanā bhavitavyam .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {72/84}          kim kāraṇam .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {73/84}          samānakartṛkāt iti ucyate .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {74/84}          yāvat ca iha ātmagrahaṇam tāvat tatra samānakartṛkagrahaṇam .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {75/84}          idam tarhi prayojanam .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {76/84}          subantāt utpattiḥ yatha syāt .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {77/84}          vākyāt māt bhūt iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {78/84}          mahāntam putram icchati iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {79/84}          na bhavati mahāputrīyati iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {80/84}          bhavati yadā etat vākyam bhavati .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {81/84}          mahān putraḥ mahāputraḥ .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {82/84}          mahāputram icchati mahāputrīyati iti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {83/84}          yadā tu etat vākyam bhavati mahāntam putram icchati iti tadā na bhavitavyam tadā ca prāpnoti .

(3.1.8.1) P II.16.2 - 17.12  R III.45 - 48 {84/84}          tadā bhūt iti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {1/63}          atha kriyamāṇe api subgrahaṇe kasmāt eva atra na bhavati .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {2/63}          subantam hi etat vākyam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {3/63}          na etat subantam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {4/63}          katham .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {5/63}          pratyayagrahaṇe yasmāt tadādeḥ grahaṇam bhavati iti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {6/63}          atha yat atra subantam tasmāt utpattiḥ kasmāt na bhavati .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {7/63}          <V>samānādhikaraṇānām sarvatra avṛttiḥ ayogāt ekena</V> .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {8/63}          samānādhikaraṇānām sarvatra eva vṛttiḥ na bhavati .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {9/63}          kva sarvatra .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {10/63}        samāsavidhau pratyayavidhau .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {11/63}        samāsavidhau tāvat .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {12/63}        ṛddhasya rājñaḥ puruṣaḥ .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {13/63}        mahat kaṣṭam śritaḥ iti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {14/63}        pratyayavidhau .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {15/63}        ṛddhasya upagoḥ apatyam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {16/63}        mahāntam putram icchati .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {17/63}        iti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {18/63}        kim punaḥ kāraṇam samānādhikaraṇānām sarvatra vṛttiḥ na bhavati .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {19/63}        ayogāt ekena .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {20/63}        na hi ekena padena yogaḥ bhavati .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {21/63}        iha tāvat ṛddhasya rājñaḥ puruṣaḥ iti ṣaṣṭhyantena subantena sāmarthye sati samāsaḥ vidhīyate .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {22/63}        yat ca atra ṣaṣthyantam na tasya subantena sāmarthyam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {23/63}        yasya ca sāmarthyam na tat ṣaṣṭhyantam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {24/63}        vākyam tat .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {25/63}        ṛddhasya upagoḥ apatyam iti ca .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {26/63}        ṣaṣṭhīsamarthāt apatyena yoge pratyayaḥ vidhīyate .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {27/63}        yat ca atra ṣaṣṭḥīsamartham na tasya apatatyena yogaḥ yasya ca aptatyena yogaḥ na tat ṣaṣṭhyantam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {28/63}        vākyam tat .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {29/63}        samānādhikaraṇānām iti ucyate .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {30/63}        atha vyadhikaraṇānām katham .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {31/63}        rājñaḥ putram icchati iti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {32/63}        evam tarhi idam paṭhitavyam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {33/63}        saviśeṣaṇānām sarvatra avṛttiḥ ayogāt ekena .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {34/63}        <V>dvitīyānupapattiḥ tu</V> .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {35/63}        dvitīyā tu na upapadyate .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {36/63}        mahāntam putram icchati iti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {37/63}        kim kāraṇam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {38/63}        na putraḥ iṣikarma .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {39/63}        yadi putraḥ na iṣikarma na ca avaśyam dvitīyā eva .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {40/63}        kim tarhi .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {41/63}        sarvāḥ dvitīyādayaḥ vibhaktayaḥ .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {42/63}        mahatā putreṇa kṛtam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {43/63}        mahate putrāya dehi .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {44/63}        mahaḥ putrāt ānaya .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {45/63}        mahataḥ putrasya svam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {46/63}        mahati putre nidhehi .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {47/63}        tasmāt na evam śakyam vaktum na putraḥ iṣikarma iti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {48/63}        putra eva iṣikarma .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {49/63}        tatsāmānādhikaraṇyāt dvitīyādayaḥ bhaviṣyanti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {50/63}        vṛttiḥ tarhi kasmāt na bhavati .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {51/63}        saviśeṣaṇānām vṛttiḥ na vṛttasya viśeṣaṇam na prayujyate iti vaktavyam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {52/63}        yadi saviśeṣaṇānām vṛttiḥ na vṛttasya viśeṣaṇam na prayujyate iti ucyate muṇḍayati māṇavakam iti atra vṛttiḥ na prāpnoti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {53/63}        amuṇḍādīnām iti vaktavyam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {54/63}        tat tarhi vaktavyam saviśeṣaṇānām vṛttiḥ na vṛttasya viśeṣaṇam na prayujyate amuṇḍādīnām iti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {55/63}        na vaktavyam .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {56/63}        vṛttiḥ kasmāt na bhavati mahāntam putram icchati iti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {57/63}        agamakatvāt .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {58/63}        iha samānārthena vākyena bhavitavyam pratyayāntena ca .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {59/63}        yaḥ ca iha arthaḥ vākyena gamyate mahāntam putram icchati iti na asau jātu cit pratyayāntena gamyate mahāntam putrīyati iti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {60/63}        etasmāt hetoḥ brūmaḥ agamakatvāt iti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {61/63}        na brūmaḥ apaśabdaḥ syāt iti .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {62/63}        yatra ca gamakatvam bhavati tatra vṛttiḥ .

(3.1.8.2) P II.17.12 - 18.15  R III.48 - 50 {63/63}        tat yathā muṇḍayati māṇavakam iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {1/72}           atha asya kyajantasya kāni sādhanāni bhavanti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {2/72}           bhāvaḥ kartā ca .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {3/72}           atha karma .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {4/72}           na asti karma .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {5/72}           nanu ca ayam iṣiḥ sakarmakaḥ yasya ayam arthe kyac vidhīyate .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {6/72}           abhihitam tat karma antarbhūtam dhātvarthaḥ sampannaḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {7/72}           na ca idānīm anyat karma asti yena sakarmakaḥ syāt .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {8/72}           katham tarhi ayam sakarmakaḥ bhavati aputram putram iva ācarati putrīyati māṇavakam iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {9/72}           asti atra viśeṣaḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {10/72}         dve hi atra karmaṇī upamānakarma upameyakarma ca .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {11/72}         upamānakarma antarbhūtam .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {12/72}         upameyena karmaṇā sakarmakaḥ bhavati .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {13/72}         tat yathā .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {14/72}         api kākaḥ śyenāyate iti atra dvau kartārau upamānakartā ca upameyakartā ca. upamānakartā antarbhūtaḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {15/72}         upemeyakartrā sakrtṛkaḥ bhavati .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {16/72}         ayam tarhi katham sakarmakaḥ bhavati .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {17/72}         muṇḍayati māṇavakam iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {18/72}         atra api dve karmaṇī sāmānyakarma viśeṣakarma ca .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {19/72}         sāmānyakarma antarbhūtam .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {20/72}         viśeṣakarmaṇā sakarmakaḥ bhavati .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {21/72}         nanu ca vṛttyā eva atra na bhavitavyam .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {22/72}         kim kāraṇam .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {23/72}         asāmarthyāt .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {24/72}         katham asāmarthyam .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {25/72}         sāpekṣam asamartham bhavati iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {26/72}         na eṣaḥ doṣaḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {27/72}         na atra ubhau karotiyuktau muṇḍaḥ māṇavakaḥ ca .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {28/72}         na hi māṇavakaḥ kriyate .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {29/72}         yadā ca ubhau karotiyuktau bhavataḥ na bhavati tadā vṛttiḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {30/72}         tat yathā balīvardam karoti muṇḍam ca enam karoti iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {31/72}         kāmam tarhi anena eva hetunā kyac api kartavyaḥ māṇavakam muṇḍam icchati iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {32/72}         na ubhau iṣiyuktau iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {33/72}         na kartavyaḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {34/72}         ubhau atra iṣiyuktau muṇḍaḥ māṇavakaḥ ca .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {35/72}         katham .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {36/72}         na hi asau mauṇḍyamātreṇa santoṣam karoti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {37/72}         māṇavakastham asau mauṇḍyam icchati .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {38/72}         iha api tarhi na prāpnoti muṇḍayati māṇavakam iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {39/72}         atra api hi ubhau karotiyukta muṇḍaḥ māṇavakaḥ ca .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {40/72}         na hi asau mauṇḍyamātreṇa santoṣam karoti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {41/72}         māṇavakastham asu mauṇḍyam nirvartayati .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {42/72}         evam tarhi muṇḍādayaḥ guaṇavacanāḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {43/72}         guṇavacanāḥ ca sāpekṣāḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {44/72}         vacanāt sāpekṣāṇām api vṛttiḥ bhaviṣyati .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {45/72}         atha dhātavaḥ eva muṇḍādayaḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {46/72}         na na eva hi arthāḥ ādiśyante kriyāvacanatā ca gamyate .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {47/72}         atha na idam ubhayam yugapat bhavati vākyam ca pratyayaḥ ca .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {48/72}         yadā vākyam na tadā pratyayaḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {49/72}         yadā pratyayaḥ sāmānyena tadā vṛttiḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {50/72}         tatra avśyam viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {51/72}         muṇḍayati .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {52/72}         kam .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {53/72}         māṇavakam iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {54/72}         muṇḍaviśiṣṭena karotina tam āptum icchati .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {55/72}         atha uktam etat .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {56/72}         na atra vyāpāraḥ anugantavyaḥ iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {57/72}         gamaktvāt iha vṛttiḥ bhaviṣyati .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {58/72}         muṇḍayati māṇavakam iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {59/72}         atha iha kyacā bhavitavyam .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {60/72}         iṣṭaḥ putraḥ .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {61/72}         iṣyate putraḥ iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {62/72}         ke cit tāvat āhuḥ  na bhavitavyam it .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {63/72}         kim kāraṇam .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {64/72}         svaśabdena uktatvāt iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {65/72}         apare āhuḥ : bhavitavyam iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {66/72}         kim kāraṇam .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {67/72}         dhātvarthe ayam kyac vidhīyate .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {68/72}         saḥ ca dhātvarthaḥ kena cit eva śabdena nirdeṣṭavyaḥ iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {69/72}         ihabhavantaḥ tu āhuḥ na bhavitavyam iti .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {70/72}         kim kāraṇam .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {71/72}         iha samānārthena vākyena bhavitavyam pratyayāntena ca .

(3.1.8.3) P II.18.16 - 19.17 R III.50 - 55 {72/72}         yaḥ ca iha arthaḥ vākyena gamyate iṣṭaḥ putraḥ iṣyate putraḥ iti na asau jātu cit pratyayāntena gamyate .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {1/13}    <V>kyaci māntāvyayapratiṣedhaḥ</V> .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {2/13}    kyaci māntāvyayānām pratiṣedhaḥ vaktavyaḥ .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {3/13}    iha māt bhūt .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {4/13}    idam icchati .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {5/13}    kim icchati .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {6/13}    uccaiḥ icchati .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {7/13}    nīcaiḥ icchati .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {8/13}    <V>gosamānākṣaranāntāt iti eke</V> .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {9/13}    gām icchati gavyati .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {10/13}  samānākṣarāt .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {11/13}  dadhīyati madhati kartrīyati hartrīyati .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {12/13}  nāntāt .

(3.1.8.4) P II.19.18 - 23  R III.55 - 56 {13/13}  rājīyati takṣīyati .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {1/38}  kimarthaḥ cakāraḥ .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {2/38}  svarārthaḥ .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {3/38}  citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {4/38}  na etat asti prayojanam .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {5/38}  dhātusvareṇa api etat siddham .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {6/38}  kakārasya tarhi itsañjñāparitrāṇārthaḥ āditaḥ cakāraḥ kartavyaḥ .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {7/38}  ataḥ uttaram paṭhati .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {8/38}  <V>kāmyacaḥ citkaraṇānarthakyam kasya idarthābhāvāt</V> .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {9/38}  kāmyacaḥ citkaraṇam anarthakam .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {10/38}           kakārasya tarhi itsañjñā kasmāt na bhavati .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {11/38}           idarthābhāvāt .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {12/38}           itkāryābhāvāt atra itsañjñā na bhaviṣyati .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {13/38}           nanu ca lopaḥ eva itkāryam .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {14/38}           akāryam lopaḥ .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {15/38}           iha hi śabdasya kāryārthaḥ bhavati upadeśaḥ śravaṇārthaḥ .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {16/38}           karyam ca iha na asti .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {17/38}           kārye asati yadi śravaṇam api na syāt upadeśaḥ anarthakaḥ syāt .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {18/38}           idam tarhi itkāryam .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {19/38}           agnicitkamyati .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {20/38}           kiti iti guṇapratiṣedhaḥ yathā syāt .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {21/38}           na etat asti prayojanam .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {22/38}           sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {23/38}           dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām labhate .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {24/38}           na ca ayam dhātoḥ vidhīyate .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {25/38}           idam tarhi .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {26/38}           upayaṭkāmyati .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {27/38}           kiti iti samprasāraṇam yathā syāt .. etat api na asti prayojanam .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {28/38}           yajādibhiḥ atra kitam viśeṣayiṣyāmaḥ .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {29/38}           yajādīnām yaḥ kit iti .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {30/38}           kaḥ ca yajādīnām kit .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {31/38}           yajādibhyaḥ yaḥ vihitaḥ iti .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {32/38}           atha api katham cit itkāryam syāt .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {33/38}           evam api na doṣaḥ .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {34/38}           kriyate nyāse eva dvicakārakaḥ nirdeśaḥ .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {35/38}           supaḥ ātmanaḥ kyac ckāmyat ca iti .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {36/38}           atha chāndasam etat .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {37/38}           dṛṣṭānuvidhiḥ chandasi bhavati .

(3.1.9) P II.19.25 - 20.15  R III.56 - 57 {38/38}           na ca atra samprasāraṇam dṛśyate .

(3.1.10) P II.20.17 - 19  R II.57 {1/3}     <V>adhikaraṇāt ca</V> .

(3.1.10) P II.20.17 - 19  R II.57 {2/3}     adhikaraṇāt ca iti vaktavyam .

(3.1.10) P II.20.17 - 19  R II.57 {3/3}     prāsādayati kuṭyām kuṭīyati prāsāde iti atra api yathā syāt .

(3.1.11.1). P II.20.21 - 7  R III.58 {1/25}           salopasanniyogena ayam kyaṅ vidhīyate .

(3.1.11.1). P II.20.21 - 7  R III.58 {2/25}           tena yatra eva salopaḥ tatra eva syāt .

(3.1.11.1). P II.20.21 - 7  R III.58 {3/25}           payāyate .

(3.1.11.1). P II.20.21 - 7  R III.58 {4/25}           iha na syāt .

(3.1.11.1). P II.20.21 - 7  R III.58 {5/25}           api kākaḥ śyenāyate .

(3.1.11.1). P II.20.21 - 7  R III.58 {6/25}           na eṣaḥ doṣaḥ .

(3.1.11.1). P II.20.21 - 7  R III.58 {7/25}           pradhānśiṣṭaḥ kyaṅ .

(3.1.11.1). P II.20.21 - 7  R III.58 {8/25}           anvācayaśiṣṭaḥ salopaḥ .

(3.1.11.1). P II.20.21 - 7  R III.58 {9/25}           yatra ca sakāram paśyasi iti .

(3.1.11.1). P II.20.21 - 7  R III.58 {10/25}         tat yatha .

(3.1.11.1). P II.20.21 - 7  R III.58 {11/25}         kaḥ cit uktaḥ grāme bhikṣām cara devadattam ca ānaya iti .

(3.1.11.1). P II.20.21 - 7  R III.58 {12/25}         saḥ grāme bhikṣām carati .

(3.1.11.1). P II.20.21 - 7  R III.58 {13/25}         yadi devadattam paśyati tam api ānayati .

(3.1.11.1). P II.20.21 - 7  R III.58 {14/25}         <V>salopaḥ </V> .

(3.1.11.1). P II.20.21 - 7  R III.58 {15/25}         salopaḥ iti vaktavyam .

(3.1.11.1). P II.20.21 - 7  R III.58 {16/25}         payāyate payasyate .

(3.1.11.1). P II.20.21 - 7  R III.58 {17/25}         <V>ojopsarasoḥ nityam</V> .

(3.1.11.1). P II.20.21 - 7  R III.58 {18/25}         ojopsarasoḥ nityam salopaḥ vaktavyaḥ .

(3.1.11.1). P II.20.21 - 7  R III.58 {19/25}         ojāyamānam yaḥ ahim jagh.Māna .

(3.1.11.1). P II.20.21 - 7  R III.58 {20/25}         apsarāyate .

(3.1.11.1). P II.20.21 - 7  R III.58 {21/25}         apraḥ āha salopaḥ apsarasaḥ eva .

(3.1.11.1). P II.20.21 - 7  R III.58 {22/25}         payasyate iti eva bhavitavyam iti .

(3.1.11.1). P II.20.21 - 7  R III.58 {23/25}         katham ojāyamānam yaḥ ahim jaghana iti .

(3.1.11.1). P II.20.21 - 7  R III.58 {24/25}         chāndasaḥ prayogaḥ .

(3.1.11.1). P II.20.21 - 7  R III.58 {25/25}         chandasi ca dṛṣṭānuvidhiḥ vidhīyate .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {1/29}    <V>ācāre galbhaklībahoḍebhyaḥ kvip </V> .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {2/29}    ācāre galbhaklībahoḍebhyaḥ kvip vaktavyaḥ .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {3/29}    avagalbhate avagalbhāyate .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {4/29}    klība .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {5/29}    viklībate viklībāyate .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {6/29}    klība .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {7/29}    hoḍa .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {8/29}    vihoḍate vihoḍāyate .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {9/29}    kim prayojanam .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {10/29}  kriyāvacanatā yathā syāt .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {11/29}  na etat asti prayojanam .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {12/29}  dhātavaḥ eva galbhādayaḥ .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {13/29}  na ca eva hi arthāḥ ādiśyante kriyāvacanatā ca gamyate .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {14/29}  idam tarhi prayojanam .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {15/29}  avagalbhā viklībā vihoḍā .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {16/29}  a pratyayāt iti akāraḥ yathā syāt .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {17/29}  bhūt evam .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {18/29}  guroḥ ca halaḥ iti evam bhaviṣyati .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {19/29}  idam tarhi .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {20/29}  avagalbhām cakre .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {21/29}  viklībām cakre .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {22/29}  vihoḍām cakre .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {23/29}  kāspratyayāt ām amantre iti ām yathā syāt .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {24/29}  aparaḥ āha : sarvaprātipadikebhyaḥ ācāre kvip vaktavyaḥ aśvati gardabhati iti evamartham .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {25/29}  na tarhi idānīm galbhādyanukramaṇam kartavyam .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {26/29}  kartavyam ca .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {27/29}  kim prayojanam .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {28/29}  ātmanepadārtham anubandhān āsaṅkṣyāmi iti .

(3.1.11.2) P II.21.8 - 18  R III.58 - 59 {29/29}  galbha klība hoḍa .

(3.1.12.1) P II.21.20 - 22  R III.60 {1/6}            halaḥ lopasanniyogena ayam kyaṅ vidhīyate .

(3.1.12.1) P II.21.20 - 22  R III.60 {2/6}            tena yatra eva halaḥ lopaḥ tatra eva prasajyeta .

(3.1.12.1) P II.21.20 - 22  R III.60 {3/6}            na eṣaḥ doṣaḥ .

(3.1.12.1) P II.21.20 - 22  R III.60 {4/6}            pradhānaśiṣṭaḥ kyaṅ .

(3.1.12.1) P II.21.20 - 22  R III.60 {5/6}            anvācayaśiṣṭaḥ halaḥ lopaḥ .

(3.1.12.1) P II.21.20 - 22  R III.60 {6/6}            yatra ca halam paśyasi iti .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {1/30}        <V>bhṛśādiṣu abhūtatadbhāvagrahaṇam</V> .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {2/30}        bhṛśādiṣu abhūtatadbhāvagrahaṇam kartavyam .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {3/30}        iha bhūt .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {4/30}        kva divā bhṛśāḥ bhavanti iti .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {5/30}        <V>cvipratiṣedhānarthakyam ca bhavatyarthe kyaṅvacanāt </V>. cvipratiṣedhaḥ ca anarthakaḥ  .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {6/30}        kim kāraṇam .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {7/30}        bhavatyarthe kyaṅvacanāt .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {8/30}        bhavatyarthe hi kyaṅ vidhīyate .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {9/30}        <V>bhavatiyoge cvividhānam </V>. bhavatinā yoge cviḥ vidhīyate .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {10/30}      tatra cvinā uktatvāt tasya arthasya kyaṅ na bhaviṣyati .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {11/30}      ḍājantāt api tarhi na prāpnoti .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {12/30}      paṭapaṭāyate .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {13/30}      ḍāc api hi bhavatinā yoge vidhīyate .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {14/30}      bhavatyarthe kyaṣ .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {15/30}      ḍāci vacanaprāmāṇyāt</V> .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {16/30}      ḍāci vacanaprāmāṇyāt bhaviṣyati .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {17/30}      kim vacanaprāmāṇyam .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {18/30}      lohitādiḍājbhyaḥ kyaṣ iti .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {19/30}      iha kim cit akriyamāṇam codyate kim cit kriyamāṇam pratyākhyāyate .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {20/30}      saḥ sūtrabhedaḥ kṛtaḥ bhavati .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {21/30}      yathānyāsam eva astu .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {22/30}      nanu ca uktam iha kasmāt na bhavati kva divā bhṛśāḥ bhavanti iti .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {23/30}      nañivayuktam anyasadṛśādhikaraṇe tathā hi arthagatiḥ .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {24/30}      nañyuktam ivayuktam va yat kim cit iha dṛśyate tatra anyasmin tatsadṛśe kāryam vijñāyate .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {25/30}      tathā hi arthaḥ gamyate .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {26/30}      abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśaḥ ānīyate .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {27/30}      na asau loṣṭam ānīya kṛtī bhavati .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {28/30}      evam iha api acveḥ iti cvipratiṣedhāt anyasmin acvyante cvisadṛśe kāryam vijñāsyate .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {29/30}      kim ca ataḥ anyat advyantam cvisadṛsam .

(3.1.12.2) P II.21.23 - 22.17  R III.60 - 61 {30/30}      abhūtatadbhāvaḥ .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {1/49}        iha kāḥ cit prakṛtayaḥ sopasargāḥ paṭhyante : abhimanas , sumanas , unmanas , durmanas .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {2/49}        tatra vicāryate : bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam syāt : abhibhavatau subhavatau udbhavatau durbhavatau iti .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {3/49}        prakṛtyarthaviśeṣaṇam .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {4/49}        abhimanasśabdāt sumanasśabdāt unmanasśabdāt durmanasśabdāt iti .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {5/49}        yuktam punaḥ idam vicārayatum .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {6/49}        nanu tena asandigdhena prakṛtyarthaviśeṣaṇam bhavitavyam yāvatā prāk prakṛteḥ paṭhyante .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {7/49}        yadi hi pratyayārthaviśeṣaṇam syāt prāk bhavateḥ paṭhyeran .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {8/49}        na ime śakyāḥ prāk bhavateḥ paṭhitum .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {9/49}        evam viśiṣṭe hi pratyayāṛthe bhṛśādimātrāt utpattiḥ prasajyeta .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {10/49}      tasmāt na evam śakyam kartum .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {11/49}      na cet evam jāyate vicāraṇā .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {12/49}      kaḥ ca atra viśeṣaḥ .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {13/49}      <V>bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ</V> .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {14/49}      bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ bhavati .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {15/49}      abhimanāyate .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {16/49}      tiṅ atiṅaḥ iti nighātaḥ prasajyate .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {17/49}      astu tarhi prakṛtyarthaviśeṣaṇam .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {18/49}      <V>sopasargāt iti cet aṭi doṣaḥ </V>. sopasargāt iti cet aṭi doṣaḥ bhavati .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {19/49}      svamanayata iti .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {20/49}      atyalpam idam ucyate : aṭi doṣaḥ bhavati iti .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {21/49}      aḍlyavdvirvacaneṣu iti vaktavyam .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {22/49}      aṭi : udāhṛtam .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {23/49}      lyapi : sumanāyya .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {24/49}      dvirvacane : abhimimanāyiṣate .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {25/49}      na eṣaḥ doṣaḥ .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {26/49}      avaśyam saṅgrāmayateḥ sopasargāt utpattiḥ vaktavyā asaṅgrāmayata śūraḥ iti evamartham .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {27/49}      tat niyamārtham bhaviṣyati .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {28/49}      saṅgrāmayateḥ eva  sopasargāt na anyasmāt sopasargāt iti .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {29/49}      yadi niyamaḥ kriyate svaraḥ na sidhyati .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {30/49}      evam tarhi bhṛśādiṣu upasargasya parāṅgavadbhāvam vakṣyāmi .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {31/49}      yadi parāṅgavadbhāvaḥ ucyate aḍlyavdvirvacanāni na sidhyanti .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {32/49}      svaravidhau iti vakṣyāmi .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {33/49}      evam ca kṛtvā astu pratyayārthaviśeṣaṇam .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {34/49}      nanu ca uktam bhṛśādiṣu upasargaḥ pratyayārthaviśeṣaṇam iti cet svare doṣaḥ iti .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {35/49}      svare parāṅgavadbhāvena parihṛtam .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {36/49}      ayam tarhi pratyayārthaviśeṣaṇe sati doṣaḥ .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {37/49}      kyaṅā uktatvāt tasya arthasya upasargasya prayogaḥ na prāpnoti .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {38/49}      kim kāraṇam .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {39/49}      uktārthānām aprayogaḥ iti .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {40/49}      tat yathā .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {41/49}      api kākaḥ śyenāyate iti kyaṅā uktatvāt ācārārthasya āṅaḥ prayogaḥ na bhavati .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {42/49}      asti atra viśeṣaḥ .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {43/49}      ekena atra viśiṣṭe pratyayārthe pratyayaḥ utpadyate iha punaḥ anekena .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {44/49}      tatra manāyate iti ukte sandehaḥ syāt abhibhavatau subhavatau durbhavatau iti .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {45/49}      tatra asandehārtham upasargaḥ prayujyate .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {46/49}      yatra tarhi ekena .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {47/49}      utpucchayate .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {48/49}      atra api anekena .

(3.1.12.3) P II.22.18 - 23.20  R III.61 - 64 {49/49}      pucchāt udasane pucchāt vyasane pucchāt paryasane iti .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {1/51}        kimarthaḥ kakāraḥ .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {2/51}        kṅiti iti guṇapratiṣedhaḥ yathā syāt .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {3/51}        na etat asti prayojanam .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {4/51}        sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {5/51}        dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām labhate .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {6/51}        na ca ayam dhātoḥ vidhīyate .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {7/51}        lohitādīni prātipadikāni .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {8/51}        sāmānyagrahaṇārthaḥ tarhi .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {9/51}        kva sāmānyagrahaṇena arthaḥ .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {10/51}      naḥ kye iti .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {11/51}      na ayam nāntāt vidhīyate .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {12/51}      iha tarhi .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {13/51}      yasya halaḥ kyasya vibhāṣā iti .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {14/51}      na ayam halantāt vidhīyate .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {15/51}      iha tarhi .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {16/51}      āpatyayasya ca taddhite anāti kyacvyoḥ ca iti .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {17/51}      na ayam āpatyāt vidhīyate .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {18/51}      iha tarhi .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {19/51}      kyāt chandasi iti .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {20/51}      yāt chandasi iti etāvat vaktavyam caraṇyūḥ turaṇyuḥ bhuraṇyuḥ iti evamartham .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {21/51}      idam tarhi prayojanam .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {22/51}      yat tat akṛtyakāre iti dīrghatvam tatra kṅidgrahaṇam anuvartate .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {23/51}      tat iha api yathā syāt .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {24/51}      lohitāyate .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {25/51}      kim punaḥ kāraṇam tatra kṅidgrahaṇam anuvartate .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {26/51}      iha bhūt .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {27/51}      uruyā dhṛṣṇuyā iti .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {28/51}      yadi kṅidgrahaṇam anuvartate ;itryam iti pituḥ rīṅbhāvaḥ na prāpnoti .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {29/51}      rīṅbhāve kṅidgrahaṇam nivartiṣyate .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {30/51}      yadi nivartate katham asūyā vasūyā ca yamāmahe .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {31/51}      asūyateḥ asūyā vasūyateḥ vasūyā .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {32/51}      atha chāndasam etat .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {33/51}      dṛṣṭānuvidhiḥ ca chandasi bhavati iti .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {34/51}      yadi chāndasatvam hetuḥ na arthaḥ kṅidgrahaṇena anuvartamānena .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {35/51}      kasmāt na bhavati uruyā dhṛṣṇuyā iti .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {36/51}      chāndasatvāt .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {37/51}      atha astu atra dīrghatvam .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {38/51}      chāndasam hrasvatvam bhaviṣyati .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {39/51}      tat yathā upagāyantu mām patnayaḥ garbhiṇayaḥ yuvatayaḥ iti .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {40/51}      atha kimarthaḥ ṣakāraḥ .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {41/51}      viśeṣaṇārthaḥ .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {42/51}      kva viśeṣaṇārthena arthaḥ .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {43/51}      kyaṣaḥ iti .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {44/51}      yāt iti hi ucyamāne ataḥ api prasajyeta .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {45/51}      na etat asi prayojanam .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {46/51}      parasmaipadam iti ucyate .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {47/51}      na ca ataḥ parasmaipadam na api ātmanepadam paśyāmaḥ .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {48/51}      sāmānyagrahaṇāvighātārthaḥ tarhi bhaviṣyati .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {49/51}      kva sāmānyagrahaṇāvighātārthena arthaḥ .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {50/51}      kyāt chandasi iti .

(3.1.13.1) P II.23.22 - 24.19  R III.64 - 66 {51/51}      yāt chandasi iti evam vaktavyam caraṇyūḥ turaṇyuḥ bhuraṇyuḥ iti evamartham .

(3.1.13.2) P II.24.20 - 25  R III.66 {1/8}            <V>lohitaḍājbhyaḥ kyaṣvacanam</V> .

(3.1.13.2) P II.24.20 - 25  R III.66 {2/8}            lohitaḍājbhyaḥ kyaṣ vaktavyaḥ .

(3.1.13.2) P II.24.20 - 25  R III.66 {3/8}            lohitāyati lohitāyate paṭapaṭāyati paṭapaṭāyate .

(3.1.13.2) P II.24.20 - 25  R III.66 {4/8}            atha anyāni lohitādīni .

(3.1.13.2) P II.24.20 - 25  R III.66 {5/8}            <V>bhṛśādiṣu itarāṇi</V> .

(3.1.13.2) P II.24.20 - 25  R III.66 {6/8}            bhṛśādiṣu itarāṇi paṭhitavyāni .

(3.1.13.2) P II.24.20 - 25  R III.66 {7/8}            kim prayojanam .

(3.1.13.2) P II.24.20 - 25  R III.66 {8/8}            ṅitaḥ iti ātmanepadam yathā syāt iti .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {1/26}     kaṣṭāya iti kim nipātyate .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {2/26}     kaṣṭaśabdāt caturthīsamarthāt kramaṇe anārjave kyṅ nipātyate .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {3/26}     kaṣṭāya karmaṇe krāmati kaṣṭāyate .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {4/26}     atyalpam idam ucyate : kaṣṭāya iti .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {5/26}     <V>sattrakakṣakaṣṭagahanebhyaḥ kaṇvacikīrṣāyām</V> .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {6/26}     sattrakakṣakaṣṭagahanebhyaḥ kaṇvacikīrṣāyām iti vaktavyam .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {7/26}     sattrāyate .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {8/26}     sattra. kakaṣa. kakṣāyate .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {9/26}     kaṣṭa .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {10/26}   kaṣṭāyate .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {11/26}   kaṣṭa .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {12/26}   gahana .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {13/26}   gahanāyate .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {14/26}   aparaḥ āha:. sattrādibhyaḥ caturthyantebhyaḥ kramaṇe anārjave kyaṅ vaktavyaḥ .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {15/26}   etāni eva udāharaṇāni .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {16/26}   sattrādibhyaḥ iti kimartham .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {17/26}   kuṭilāya krāmati anuvākāya .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {18/26}   caturthyantebhyaḥ iti kimartham .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {19/26}   ajaḥ kaṣṭam krāmati .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {20/26}   tat tarhi vaktavyam .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {21/26}   na vaktavyam .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {22/26}   na etat pratyayāntanipātanam .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {23/26}   kim tarhi .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {24/26}   tādarthye eṣā caturthī .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {25/26}   kaṣṭāya yat prātipadikam .

(3.1.14) P II.215.2 - 11  R III.67 - 68 {26/26}   kaṣṭārthe yat prātipadikam iti .

(3.1.15) P II.25.13 - 20  R III.68 {1/16} romanthe iti ucyate .

(3.1.15) P II.25.13 - 20  R III.68 {2/16} kaḥ romanthaḥ nāma .

(3.1.15) P II.25.13 - 20  R III.68 {3/16} udgīrṇasya avagīrṇasya manthaḥ romanthaḥ iti .

(3.1.15) P II.25.13 - 20  R III.68 {4/16} yadi evam hanucalane iti vaktavyam .

(3.1.15) P II.25.13 - 20  R III.68 {5/16} iha bhūt .

(3.1.15) P II.25.13 - 20  R III.68 {6/16} kīṭaḥ romatham vartayati .

(3.1.15) P II.25.13 - 20  R III.68 {7/16} tat tarhi vaktavyam .

(3.1.15) P II.25.13 - 20  R III.68 {8/16} na vaktavyam .

(3.1.15) P II.25.13 - 20  R III.68 {9/16} kasmāt na bhavati .

(3.1.15) P II.25.13 - 20  R III.68 {10/16}           kīṭaḥ romatham vartayati iti .

(3.1.15) P II.25.13 - 20  R III.68 {11/16}           anabhidhānāt .

(3.1.15) P II.25.13 - 20  R III.68 {12/16}           <V>tapasaḥ parasmaipadam ca</V> .

(3.1.15) P II.25.13 - 20  R III.68 {13/16}           tapasaḥ parasmaipadam ca iti vaktavyam .

(3.1.15) P II.25.13 - 20  R III.68 {14/16}           tapaḥ carati tapasyati .

(3.1.15) P II.25.13 - 20  R III.68 {15/16}           katham tapasyate lokajigīṣuḥ agneḥ .

(3.1.15) P II.25.13 - 20  R III.68 {16/16}           chāndasatvāt bhaviṣyati .

(3.1.16) P II.25.22  R III.69 {1/2}           phenāt ca iti vaktavyam .

(3.1.16) P II.25.22  R III.69 {2/2}           phenāyate .

(3.1.17) P II.26.2 - 8  R III.69 {1/24}      aṭāṭtāśīkākoṭāpoṭāsoṭāpruṣṭāpluṣṭāgrahaṇam kartavyam .

(3.1.17) P II.26.2 - 8  R III.69 {2/24}      aṭā .

(3.1.17) P II.26.2 - 8  R III.69 {3/24}      aṭāyate .

(3.1.17) P II.26.2 - 8  R III.69 {4/24}      aṭṭā .

(3.1.17) P II.26.2 - 8  R III.69 {5/24}      aṭṭāyate .

(3.1.17) P II.26.2 - 8  R III.69 {6/24}      śīkā .

(3.1.17) P II.26.2 - 8  R III.69 {7/24}      śīkāyate .

(3.1.17) P II.26.2 - 8  R III.69 {8/24}      koṭā .

(3.1.17) P II.26.2 - 8  R III.69 {9/24}      koṭāyate .

(3.1.17) P II.26.2 - 8  R III.69 {10/24}   poṭā .

(3.1.17) P II.26.2 - 8  R III.69 {11/24}   poṭāyate .

(3.1.17) P II.26.2 - 8  R III.69 {12/24}   soṭā .

(3.1.17) P II.26.2 - 8  R III.69 {13/24}   soṭāyate .

(3.1.17) P II.26.2 - 8  R III.69 {14/24}   pruṣṭā .

(3.1.17) P II.26.2 - 8  R III.69 {15/24}   pruṣṭayate .

(3.1.17) P II.26.2 - 8  R III.69 {16/24}   pluṣṭā .

(3.1.17) P II.26.2 - 8  R III.69 {17/24}   pluṣṭāyate .

(3.1.17) P II.26.2 - 8  R III.69 {18/24}   <V>sudinadurdinābhyām ca</V> .

(3.1.17) P II.26.2 - 8  R III.69 {19/24}   sudinadurdinābhyām ca iti vaktavyam .

(3.1.17) P II.26.2 - 8  R III.69 {20/24}   sudināyate .

(3.1.17) P II.26.2 - 8  R III.69 {21/24}   durdināyate .

(3.1.17) P II.26.2 - 8  R III.69 {22/24}   <V>nīhārāt ca</V> .

(3.1.17) P II.26.2 - 8  R III.69 {23/24}   nīhārāt ca iti vaktavyam .

(3.1.17) P II.26.2 - 8  R III.69 {24/24}   nīhārāyate .

(3.1.18) P II.26.10 - 14  R III.69 {1/12} kartṛvedanāyām iti kimartham .

(3.1.18) P II.26.10 - 14  R III.69 {2/12} iha bhūt .

(3.1.18) P II.26.10 - 14  R III.69 {3/12} sukham vedayate prasādhakaḥ devadattasya .

(3.1.18) P II.26.10 - 14  R III.69 {4/12} kartṛvedanāyām iti ucyamāne api atra prāpnoti .

(3.1.18) P II.26.10 - 14  R III.69 {5/12} kim kāraṇam .

(3.1.18) P II.26.10 - 14  R III.69 {6/12} kartuḥ iti iyam kartari ṣaṣṭhī .

(3.1.18) P II.26.10 - 14  R III.69 {7/12} vedanāyām iti ca anaḥ bhāve .

(3.1.18) P II.26.10 - 14  R III.69 {8/12} saḥ yadi eva ātmanaḥ vedayate atha api parasya kartṛvedanā eva asau bhavati .

(3.1.18) P II.26.10 - 14  R III.69 {9/12} na kartṛgrahaṇena vedanā abhisambadhyate .

(3.1.18) P II.26.10 - 14  R III.69 {10/12}           kim tarhi .

(3.1.18) P II.26.10 - 14  R III.69 {11/12}           sukhādīni abhisambadhyante .

(3.1.18) P II.26.10 - 14  R III.69 {12/12}           kartuḥ yāni sukhādīni .

(3.1.19.1) P II.16 -23  R III.70 {1/14}    <V>namasaḥ kyaci dvitīyānupapattiḥ</V> .

(3.1.19.1) P II.16 -23  R III.70 {2/14}    namasaḥ kyaci dvitīyā na upapadyate .

(3.1.19.1) P II.16 -23  R III.70 {3/14}    namasyati devān .

(3.1.19.1) P II.16 -23  R III.70 {4/14}    kim kāraṇam .

(3.1.19.1) P II.16 -23  R III.70 {5/14}    namaḥśabdena yoge caturthī vidhīyate .

(3.1.19.1) P II.16 -23  R III.70 {6/14}    prāpnoti .

(3.1.19.1) P II.16 -23  R III.70 {7/14}    <V>prakṛtyantaratvāt siddham</V> .

(3.1.19.1) P II.16 -23  R III.70 {8/14}    namaḥśabdena yoge caturthī vidhīyate namasyatiśabdaḥ ca ayam .

(3.1.19.1) P II.16 -23  R III.70 {9/14}    nanu ca namasyatiśabde namaḥśabdaḥ asti .

(3.1.19.1) P II.16 -23  R III.70 {10/14}  tena yoge prāpnoti .

(3.1.19.1) P II.16 -23  R III.70 {11/14}  na eṣaḥ doṣaḥ .

(3.1.19.1) P II.16 -23  R III.70 {12/14}  arthavataḥ namaḥsābdasya grahaṇam .

(3.1.19.1) P II.16 -23  R III.70 {13/14}  na ca namasyatiśabde namaḥśabdaḥ arthavān .

(3.1.19.1) P II.16 -23  R III.70 {14/14}  atha upapadavibhakteḥ kārakavibhaktiḥ balīyasī iti dvitīyā bhaviṣyati .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {1/43}    <V>kyajādiṣu pratyayārthanirdeśaḥ</V> .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {2/43}    kyajādiṣu pratyayārthanirdeśaḥ kartavyaḥ .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {3/43}    namasaḥ pūjāyām .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {4/43}    varivasaḥ paricaryāyām .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {5/43}    citraṅaḥ āścarye .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {6/43}    bhāṇḍāt samācayane .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {7/43}    cīvarāt arjane paridhāne .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {8/43}    pucchāt udasane vysasane ca iti .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {9/43}    kim prayojanam .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {10/43}  kriyāvacanatā yathā syāt .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {11/43}  na etat asti prayojanam .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {12/43}  ācāryapravṛttiḥ jñāpayati kriyāvacanāḥ kyajādayaḥ iti yat ayam sanādyantāḥ dhātavaḥ iti dhātusañjñām śāsti .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {13/43}  dhātusañjñāvacane etat prayojanam : dhātoḥ iti tavyadādīnām utpattiḥ yathā syāt .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {14/43}  yadi ca atra kriyāvacanatā na syāt dhātusañjñāvacanam anarthakam syāt .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {15/43}  satyām api dhātusañjñāyām tavyadādayaḥ na syuḥ .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {16/43}  kim kāraṇam .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {17/43}  sādhane tāvyādayaḥ vidhīyante sādhanam ca kriyāyāḥ .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {18/43}  kriyābhāvāt sādhanābhāvaḥ .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {19/43}  sādhanābhāvāt satyām api dhātusañjñāyām tavyadādayaḥ na syuḥ .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {20/43}  paśyati tu ācāryaḥ kriyāvacanāḥ kyajādayaḥ iti tataḥ sanādyantāḥ dhātavaḥ iti dhātusañjñām śāsti .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {21/43}  nanu ca idam prayojanam syāt .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {22/43}  parasādhane utpattim vakṣyāmi iti .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {23/43}  na parasādhane utpattyā bhavitavyam .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {24/43}  kim kāraṇam .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {25/43}  sādhanam iti sambandhiśabdaḥ ayam .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {26/43}  sambandhiśabdāḥ ca punaḥ evamātmakāḥ yat uta sambandhinam ākṣipanti .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {27/43}  tat yathā .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {28/43}  mātari vartitatvyam , pitari śuśrūṣitavyam iti .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {29/43}  na ca ucyate svasyām mātari svasmin pitari iti , sambandhāt ca etat gamyate yasya mātā yaḥ ca yasya pitā iti .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {30/43}  evam iha api sambandhāt etat gantavyam yasya dhātoḥ yat sādhanam iti .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {31/43}  atha dhātavaḥ eva kyajādayaḥ .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {32/43}  na ca eva hi arthāḥ ādiśyante .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {33/43}  kriyāvacanatā ca gamyate .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {34/43}  kaḥ khalu api pacādīnām kriyāvacanatve yatnam karoti .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {35/43}  yena eva khalu api hetunā pacādayaḥ kriyāvacanāḥ tena eva kyajādayaḥ api .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {36/43}  evamartham ācāryaḥ citrayati .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {37/43}  kva cit arthān ādiśati kva cit na .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {38/43}  evam api arthādeśanam kartavyam .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {39/43}  katham ime abudhāḥ budhyeran iti .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {40/43}  atha śakyam ādeśanam akartum .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {41/43}  katham .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {42/43}  karaṇe iti vartate .

(3.1.19.2) P II.27.1 - 22  R III.70 - 72 {43/43}  karaṇam ca karoteḥ karotiḥ ca kriyāsāmānye vartate .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {1/29}           imau halikalī staḥ ikārāntau .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {2/29}           asti halaśabdaḥ kalaśabdaḥ ca akārāntaḥ .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {3/29}           kayoḥ idam grahaṇam .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {4/29}           yau ikārāntau tayoḥ atvam nipātyate .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {5/29}           kim prayojanam .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {6/29}           <V>halikalyoḥ atvanipātanam sanvadbhāvapratiṣedhārtham</V> .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {7/29}           halikalyoḥ atvanipātanam kriyate sanvadbhāvaḥ bhūt iti .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {8/29}           ajahalat acakalat .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {9/29}           na etat asti prayojanam .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {10/29}         ikāralope kṛte aglopinām na iti pratiṣedhaḥ bhaviṣyati .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {11/29}         vṛddhau kṛtāyām lopaḥ .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {12/29}         tat na aglopi aṅgam bhavati .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {13/29}         idam iha sampradhāryam .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {14/29}         vṛddhiḥ kriyatām aglopaḥ iti .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {15/29}         kim atra kartavyam .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {16/29}         paratvāt vṛddhiḥ .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {17/29}         nityaḥ lopaḥ .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {18/29}         kṛtāyām api vṛddhau prāpnoti akṛtāyām api prāpnoti .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {19/29}         anityaḥ lopaḥ .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {20/29}         anyasya kṛtāyām vṛddhau prāpnoti anyasya akṛtāyām .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {21/29}         śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {22/29}         vṛddhiḥ api anityā .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {23/29}         anyasya kṛte lope prāpnoti anyasya akṛte .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {24/29}         śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {25/29}         ubhayoḥ anityayoḥ paratvāt vṛddhiḥ .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {26/29}         vṛddhau kṛtāyām lopaḥ .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {27/29}         tat na aglopi aṅgam bhavati .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {28/29}         atve punaḥ sati vṛddhiḥ kriyatām lopaḥ iti yadi api paratvāt vṛddhiḥ vṛddhau kṛtāyām api ak eva lupyate .

(3.1.21) P II.27.25 - 28.11  R III.72 - 74 {29/29}         tasmāt suṣṭhu ucyate halikalyoḥ atvanipātanam sanvadbhāvapratiṣedhārtham .

(3.1.22.1) P II.28.13 - 18  R II.74 - 75 {1/12}   samabhihāraḥ iti kaḥ ayam śabdaḥ .

(3.1.22.1) P II.28.13 - 18  R II.74 - 75 {2/12}   samabhipūrvāt harateḥ bhāvasādhanaḥ ghañ .

(3.1.22.1) P II.28.13 - 18  R II.74 - 75 {3/12}   samabhiharaṇam samabhihāraḥ .

(3.1.22.1) P II.28.13 - 18  R II.74 - 75 {4/12}   tat yatha puṣpābhihāraḥ phalābhihāraḥ iti .

(3.1.22.1) P II.28.13 - 18  R II.74 - 75 {5/12}   viṣamaḥ upanyāsaḥ .

(3.1.22.1) P II.28.13 - 18  R II.74 - 75 {6/12}   bahvyaḥ hi tāḥ sumanasaḥ .

(3.1.22.1) P II.28.13 - 18  R II.74 - 75 {7/12}   tatra yuktaḥ samabhihāraḥ .

(3.1.22.1) P II.28.13 - 18  R II.74 - 75 {8/12}   iha punaḥ ekā kriyā .

(3.1.22.1) P II.28.13 - 18  R II.74 - 75 {9/12}   yadi api ekā sāmānyakriyā avayavakriyāḥ tu bahvyaḥ adhiśrayaṇodakāsecanataṇḍulāvapanaidhkopakarṣaṇkriyāḥ .

(3.1.22.1) P II.28.13 - 18  R II.74 - 75 {10/12} tāḥ kaḥ cit kārtsnyena karoti kaḥ cit akārtsnyena .

(3.1.22.1) P II.28.13 - 18  R II.74 - 75 {11/12} yaḥ kārtsnyena karoti saḥ ucyate pāpacyate iti .

(3.1.22.1) P II.28.13 - 18  R II.74 - 75 {12/12} punaḥ punaḥ pacati pāpacyate iti .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {1/28}        atha dhātugrahaṇam kimartham .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {2/28}        iha bhūt prāṭati bhṛśam iti .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {3/28}        ataḥ uttaram paṭhati .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {4/28}        <V>yaṅvidhau dhātugrahaṇe uktam</V> .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {5/28}        kim uktam .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {6/28}        tatra tāvat uktam karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {7/28}        sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {8/28}        sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt iti .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {9/28}        evam iha api kriyāsamabhihāragrahaṇāt yaṅvidhau dhātugrahaṇānarthakyam .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {10/28}      sopasargaḥ kriyāsamabhihāraḥ iti cet kriyāsamabhihāraviśeṣakatvāt upasargasya anupasargaḥ kriyāsamabhihāraḥ .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {11/28}      sopasargasya hi kriyāsamahibhāratve dhātvadhikāre api yaṅaḥ avidhānam akriyāsamabhihāratvāt iti .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {12/28}      atha ekājjhalādigrahaṇam kimartham .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {13/28}      iha bhūt : jāgarti bhṛśam .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {14/28}      īkṣate bhṛśam .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {15/28}      <V>ekājjhalādigrahaṇe ca</V> .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {16/28}      ekājjhalādigrahaṇe ca uktam .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {17/28}      kim uktam .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {18/28}      tatra tāvat uktam karmasamānakartṛkagrahaṇānarthakyam ca icchābhidhāne pratyayavidhānāt .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {19/28}      akarmaṇaḥ hi asamānakartṛkāt anabhidhānam iti .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {20/28}      iha api ekājjhalādigrahaṇānarthakyam kriyāsamabhihāre yaṅvacanāt anekācaḥ ahalādeḥ hi anabhidhānam iti .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {21/28}      tat ca avaśyam anabhidānam āśrayitavyam .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {22/28}      kriyamāṇe api hi ekājjhalādigrahaṇe yatra ekācaḥ halādeḥ ca utpadyamānena yaṅā arthasya abhidhānam na bhavati na bhavati tatra utpattiḥ .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {23/28}      tat yathā .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {24/28}      bhṛśam śobhate .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {25/28}      bhṛśam rocate .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {26/28}      yatra ca anekācaḥ ahalādeḥ vo utpadyamānena yaṅā arthasya abhidhānam bhavati bhavati tatra utpattiḥ .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {27/28}      tat yathā .

(3.1.22.2) P II.28.19 - 29.12  R III.75 - 76 {28/28}      aṭāṭyate arāryate aśāśyate sosūcyate sosūtryate momūtryate .

(3.1.22.3) P II.29.13 - 21  R III.76 - 77 {1/11}  <V>ūrṇoteḥ ca upasaṅkhyānam</V> .

(3.1.22.3) P II.29.13 - 21  R III.76 - 77 {2/11}  ūrṇoteḥ ca upasaṅkhyānam kartavyam .

(3.1.22.3) P II.29.13 - 21  R III.76 - 77 {3/11}  prorṇonūyate .

(3.1.22.3) P II.29.13 - 21  R III.76 - 77 {4/11}  atyalpam idam ucyate : ūrṇoteḥ iti .

(3.1.22.3) P II.29.13 - 21  R III.76 - 77 {5/11}            <V>sūcisūtrimūtryaṭyartyaśyūrṇugrahaṇam yaṅvidhau anekājahalādyartham</V> .

(3.1.22.3) P II.29.13 - 21  R III.76 - 77 {6/11}  sūcisūtrimūtryaṭyartyaśyūrṇotīnām grahaṇam kartavyam .

(3.1.22.3) P II.29.13 - 21  R III.76 - 77 {7/11}  kim prayojanam .

(3.1.22.3) P II.29.13 - 21  R III.76 - 77 {8/11}  yaṅvidhau anekājahalādyartham .

(3.1.22.3) P II.29.13 - 21  R III.76 - 77 {9/11}  sosūcyate sosūtryate momūtryate aṭāṭyate arāryate aśāśyate prorṇonūyate .

(3.1.22.3) P II.29.13 - 21  R III.76 - 77 {10/11}           <V>vācyaḥ ūrṇorṇuvadbhāvaḥ yaṅprasiddhiḥ prayojanam .

(3.1.22.3) P II.29.13 - 21  R III.76 - 77 {11/11}           āmaḥ ca pratiṣedhārtham ekācaḥ ca iḍupagrahāt</V> .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {1/24}          <V>kriyāsamabhihāre yaṅaḥ vipratiṣedhena loḍvidhānam</V> .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {2/24}          kriyāsamabhihāre loṭ bhavati yaṅaḥ vipratiṣedhena .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {3/24}          kriyāsamabhihāre yaṅ bhavati iti asya avakāśaḥ dhātuḥ yaḥ ekāc halādiḥ kriyāsamabhihāre vartate adhātusambandhaḥ : lolūyate .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {4/24}          loṭaḥ avakāśaḥ dhātuḥ yaḥ anekāc ahalādiḥ kriyāsamabhihāre vartate dhātusambandhaḥ : saḥ bhavān jāgṛhi jāgṛhi iti eva ayam jāgarti .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {5/24}          saḥ bhavān īhasva īhasva iti eva ayam īhate .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {6/24}          dhātuḥ yaḥ ekāc halādiḥ kriyāsamabhihāre vartate dhātusambandhaḥ ca tasmāt ubhayam prāpnoti : saḥ bhavān lunīhi lunīhi iti eva ayam lunāti .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {7/24}          loṭ bhavati vipratiṣedhena .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {8/24}          na tarhi idānīm idam bhavati : saḥ bhavān lolūyasva lolūyasva iti eva ayam lolūyate .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {9/24}          bhavati ca .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {10/24}        <V>na nānārthatvāt .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {11/24}        kartṛkarmaṇoḥ hi lavidhānam kriyāviśeṣe svārthe yaṅ</V> .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {12/24}        na arthaḥ vipratiṣedhena .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {13/24}        kim kāraṇam .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {14/24}        nānārthatvāt .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {15/24}        nānārthatā .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {16/24}        kartṛkarmaṇoḥ hi lavidhānam .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {17/24}        kartṛkarmaṇoḥ hi loṭ vidhīyate .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {18/24}        kriyāviśeṣe svārthe yaṅ .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {19/24}        tatra antaraṅgatvāt yaṅā bhavitavyam .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {20/24}        na tarhi idam idānīm bhavati .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {21/24}        saḥ bhavān lunīhi lunīhi iti eva ayam lunāti .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {22/24}        bhavati ca .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {23/24}        vibhāṣā yaṅ .

(3.1.22.4) P II.29.22 - 30.8  R III.77 - 78 {24/24}        yadā na yaṅ tadā loṭ .

(3.1.24) P II.30.9 - 14  R III.78 - 79 {1/8}          <V>uttarayoḥ vigraheṇa viśeṣāsampratyayāt nityagrahaṇānarthakyam</V> .

(3.1.24) P II.30.9 - 14  R III.78 - 79 {2/8}          uttarayoḥ yogayoḥ vigraheṇa viśeṣāsampratyayāt nityagrahaṇānarthakyam .

(3.1.24) P II.30.9 - 14  R III.78 - 79 {3/8}          na hi kuṭilam krāmati iti caṅkramyate iti gamyate .

(3.1.24) P II.30.9 - 14  R III.78 - 79 {4/8}          athe etebhyaḥ kriyāsamabhihāre yaṅā bhavitavyam .

(3.1.24) P II.30.9 - 14  R III.78 - 79 {5/8}          <V>kriyāsamabhihāre ca na etebhyaḥ</V> .

(3.1.24) P II.30.9 - 14  R III.78 - 79 {6/8}          kriyāsamabhihāre ca na etebhyaḥ yaṅā bhavitavyam .

(3.1.24) P II.30.9 - 14  R III.78 - 79 {7/8}          bhṛśam japati brāhmaṇaḥ .

(3.1.24) P II.30.9 - 14  R III.78 - 79 {8/8}          bhṛśam samidaḥ dahati iti eva.

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {1/25}  satyāpa iti kim nipātyate .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {2/25}  <V>satyasya kṛñi āpuk ca </V>. satyasya kṛñi āpuk ca nipātyate ṇic ca .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {3/25}  satyam karoti satyāpayati .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {4/25}  atyalpam idam ucyate .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {5/25}  ṇividau arthavedasatyānām apuk ca</V> .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {6/25}  ṇividau arthavedasatyānām apuk ca iti vaktavyam .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {7/25}  arthāpayati vedāpayati satyāpayati .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {8/25}  yadi āpuk kriyate ṭilopaḥ prāpnoti .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {9/25}  evam tarhi puk kariṣyate .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {10/25}           evam api ṭilopaḥ prāpnoti .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {11/25}           evam tarhi āk kariṣyate .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {12/25}           evam api ṭilopaḥ prāpnoti .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {13/25}           evam tarhi ak kariṣyate .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {14/25}           evam api anākārāntatvāt puk na prāpnoti .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {15/25}           evam tarhi apuṭ kariṣyate .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {16/25}           atha punaḥ astu āpuk eva .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {17/25}           nanu ca uktam .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {18/25}           ṭilopaḥ prāpnoti iti .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {19/25}           āpugvacanasāmarthyāt na bhaviṣyati .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {20/25}           atha punaḥ astu puk eva .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {21/25}           nanu ca uktam evam api ṭilopaḥ prāpnoti iti .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {22/25}           pugvacanasāmarthyāt na bhaviṣyati .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {23/25}           atha punaḥ astu āk eva .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {24/25}           nanu ca uktam evam api ṭilopaḥ prāpnoti iti .

(3.1.25) P II.30.17 - 31.5  R III.79 - 80 {25/25}           āgvacanasāmarthyāt na bhaviṣyati .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {1/70}          katham idam vijñāyate .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {2/70}          hetumati abhidheye ṇic bhavati iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {3/70}          āhosvit hetumati yaḥ dhātuḥ vartate iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {4/70}          yuktam punaḥ idam vicārayitum .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {5/70}          nanu anena asandigdhena pratyayārthaviśeṣaṇena bhavitavyam yāvatā hetumati iti ucyate .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {6/70}          yadi hi  prakṛtarthaviśeṣaṇam syāt hetumataḥ iti evam brūyāt .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {7/70}          na etat asti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {8/70}          bhavanti iha hi viṣayasaptamyaḥ api .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {9/70}          tat yathā .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {10/70}        pramāṇe yat prātipadikam vartate striyām yat prātipadikam vartate iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {11/70}        evam iha api hetumati abhidheye ṇic bhavati hetumati yaḥ dhātuḥ vartate iti jāyate vicāraṇā .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {12/70}        ata uttaram paṭhati .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {13/70}        <V>hetumati iti kārakopādānam pratyayārthaparigrahārtham yathā tanūkaraṇe takṣaḥ</V> .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {14/70}        hetumati iti kārakam upādīyate .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {15/70}        kim prayojanam .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {16/70}        pratyayārthaparigrahārtham .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {17/70}        evam sati pratyayārthaḥ suparigṛhītaḥ bhavati .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {18/70}        yathā tanūkaraṇe takṣaḥ iti tanūkaraṇam upādīyate .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {19/70}        yadi tarhi tadvat prakṛtyarthaviśeṣaṇam bhavati .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {20/70}        prakṛtyarthaviśeṣaṇam hi tat tatra vijñāyate .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {21/70}        tanūkaraṇakriyāyām takṣaḥ iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {22/70}        astu prakṛtyarthaviśeṣaṇam .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {23/70}        kaḥ doṣaḥ .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {24/70}        iha hi uktaḥ karoti preṣitaḥ karoti iti ṇic prāpnoti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {25/70}        pratyayārthaviśeṣaṇe punaḥ sati na eṣaḥ doṣaḥ .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {26/70}        svaśabdena uktatvāt na bhaviṣyati .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {27/70}        prakṛtyarthaviśeṣaṇe api sati na eṣaḥ doṣaḥ .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {28/70}        yatra na antareṇa śabdam arthasya gatiḥ bhavati tatra śabdaḥ prayujyate .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {29/70}        yatra hi antareṇa api śabdam arthasya gatiḥ bhavati na tatra śabdaḥ prayujyate .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {30/70}        iha tarhi pācayati odanam devadattaḥ yajñadattena iti ubhayoḥ kartroḥ lena abhidhānam prāpnoti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {31/70}        pratyayārthaviśeṣaṇe punaḥ sati na doṣaḥ .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {32/70}        pradhānakartari lādayaḥ bhavanti iti pradhānakartā lena abhidhīyate .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {33/70}        yaḥ ca apradhānam siddha tatra kartari iti eva tṛtīyā .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {34/70}        iha ca gamitaḥ grāmam devadattaḥ yajñadattanea iti avyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthānām kartari iti kartari ktaḥ prāpnoti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {35/70}        iha ca vyatibhedayante vyaticchedayante iti avyatiriktaḥ hiṃsārthaḥ iti kṛtvā na gatihiṃsārthebhyaḥ iti pratiṣedhaḥ prāpnoti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {36/70}        astu tarhi pratyayārthaviśeṣaṇam .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {37/70}        yadi pratyayārthaviśeṣaṇam pācayati odanam devadattaḥ yajñadattena iti prayojye kartari karmasañjñā prāpnoti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {38/70}        bhavati hi tasya tasmin īpsā .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {39/70}        iha ca grāmam gamayati grāmāya gamayati iti vyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {40/70}        iha ca edhodakasya upaskārayati iti vyatiriktaḥ karotyarthaḥ iti kṛtvā kṛñaḥ pratiyatne iti ṣaṣṭhī na prāpnoti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {41/70}        iha ca bhedikā devadattasya yajñadattasya kāṣṭhānām iti prayojye kartari ṣaṣṭhī na prāpnoti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {42/70}        iha ca abhiṣāvayati pariṣāvayati iti vyatiriktaḥ sunotyarthaḥ iti kṛtvā upasargāt sunotyādīnām iti ṣatvam na prāpnoti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {43/70}        na eṣaḥ doṣaḥ .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {44/70}        yat tāvat ucyate pācayati odanam devadattaḥ yajñadattena iti prayojye kartari karmasañjñā prāpnoti iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {45/70}            gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi iti etat niyamārtham bhaviṣyati .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {46/70}        eteṣām eva aṇyantānām yaḥ kartā saḥ ṇau karmasañjñaḥ bhavati na anyeṣām iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {47/70}        yat api ucyate iha ca grāmam gamayati grāmāya gamayati iti vyatiriktaḥ gatyarthaḥ iti kṛtvā gatyarthakarmaṇi dvitīyācaturthyau na prāpnutaḥ iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {48/70}        na asau evam preṣyate gaccha grāmam iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {49/70}        katham tarhi .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {50/70}        sādhanaviśiṣṭām asau kriyām preṣyate .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {51/70}        grāmam gaccha .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {52/70}        grāmāya gaccha iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {53/70}        yat api ucyate iha ca edhodakasya upaskārayati iti vyatiriktaḥ karotyarthaḥ iti kṛtvā kṛñaḥ pratiyatne iti ṣaṣṭhī na prāpnoti iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {54/70}        na asau evam preṣyate upaskuruṣva edhodakasya iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {55/70}        katham tarhi .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {56/70}        sādhanaviśiṣṭām asau kriyām preṣyate .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {57/70}        edhodakasya upaskuruṣva iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {58/70}        yat api ucyate iha ca bhedikā devadattasya yajñadattasya kāṣṭhānām iti prayojye kartari ṣaṣṭhī na prāpnoti iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {59/70}        uktam tatra kṛdgrahaṇasya prayojanam kartṛbhūtapūrvamātre api ṣaṣṭhī yathā syāt iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {60/70}        yat api ucyate iha ca abhiṣāvayati pariṣāvayati iti vyatiriktaḥ sunotyarthaḥ iti kṛtvā upasargāt sunotyādīnām iti ṣatvam na prāpnoti iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {61/70}        na asau evam preṣyate sunu abhi iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {62/70}        katham tarhi upasargaviśiṣṭām asau kriyām preṣyate .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {63/70}        abhiṣunu iti .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {64/70}        yuktam punaḥ idam vicārayitum .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {65/70}        nanu anena asandigdhena pratyayārthaviśeṣaṇena bhavitavyam yāvatā vyaktam arthāntaram gamyate pacati pācayati iti ca .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {66/70}        bāḍham yuktam .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {67/70}        iha paceḥ kaḥ pradhānārthaḥ .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {68/70}        asau taṇḍulānām viklittiḥ .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {69/70}        atha idānīm tadabhisandhipūrvakam preṣaṇam adhyeṣaṇam .

(3.1.26.1) P II.31.7 - 32.26  R III.80 - 86 {70/70}        yuktam yat sarvam pacyarthaḥ syāt .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {1/16}      <V>hetunirdeśaḥ ca nimittamātram bikṣādiṣu darśanāt</V> .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {2/16}      hetunirdeśaḥ ca nimittamātram draṣṭavyam .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {3/16}      yāvat brūyāt nimittam kāraṇam iti tāvt hetuḥ iti .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {4/16}      kim prayojanam .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {5/16}      bikṣādiṣu darśanāt .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {6/16}      bhikṣādiṣu hi ṇic dṛśyate .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {7/16}      bhikṣāḥ vāsayanti .kāriṣaḥ agniḥ adhyāpayati iti .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {8/16}      kim punaḥ kāraṇam pāribhāṣike hetau na sidhyati .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {9/16}      evam manyate .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {10/16}    cetanāvataḥ etat bhavati preṣaṇam adhyeṣaṇam ca iti .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {11/16}    bhikṣāḥ ca acetanāḥ .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {12/16}    na eṣaḥ doṣaḥ .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {13/16}    na avaśyam saḥ eva vāsam prayojayati yaḥ āha uṣyatām iti .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {14/16}    tūṣṇīm āsīnaḥ yaḥ tatsamarthāni ācarati saḥ api vāsam prayojayati .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {15/16}    bhikṣāḥ ca api pracurāḥ vyañjanavatyaḥ labhyamānāḥ vāsam prayojayanti .

(3.1.26.2) P II.33.1 - 8  R III.87 - 88 {16/16}    tathā kārīṣaḥ agniḥ nirvāte ekānte suprajvalitaḥ adhyayanam prayojayati .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {1/28}    iha kaḥ cit kam cit āha .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {2/28}    pṛcchatu bhavān .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {3/28}    anuyuṅktām bhavān iti .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {4/28}    atra ṇic kasmāt na bhavati .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {5/28}    akartṛtvāt .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {6/28}    na hi asau samprati pṛcchati .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {7/28}    tūṣṇīm āste .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {8/28}    kim ca bhoḥ vartamānakālāyāḥ eva kriyāyāḥ kartrā bhavitavyam na bhūtabhaviṣyatkālāyāḥ .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {9/28}    bhūtabhaviṣyatkālāyāḥ api bhavitavyam .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {10/28}  abhisambandhaḥ tatra kriyate .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {11/28}  imām kriyām akārṣīt .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {12/28}  imām kriyām kariṣyati iti .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {13/28}  iha punaḥ na kaḥ cit abhisambandhaḥ kriyate na ca asau samprati pṛcchati .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {14/28}  tūṣṇīm āste .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {15/28}  yadi tarhi kartā na asti katham tarhi kartṛpratyayena loṭā abhidhīyate .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {16/28}  atham katham asmin apṛcchati ayam pracchiḥ vartate .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {17/28}  abhisambandhaḥ tatra kriyate .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {18/28}  imām kriyām kuru iti .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {19/28}  kartrā api tarhi abhisambandhaḥ kriyate .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {20/28}  katham .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {21/28}  kartā ca asyāḥ kriyāyāḥ bhava iti .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {22/28}  evam na ca kartā kartṛpratyayena ca loṭā abhidhīyate .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {23/28}  atha api katham cit kartā syāt .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {24/28}  evam api na doṣaḥ .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {25/28}  loṭā uktatvāt preṣaṇasya ṇic na bhaviṣyati .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {26/28}  vidhīyante hi eteṣu artheṣu praiṣādiṣu loḍādayaḥ .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {27/28}  yatra ca dvitīyaḥ prayojyaḥ arthaḥ bhavati bhavati tatra ṇic .

(3.1.26.3) P II.33.9 - 20  R III.88 - 89 {28/28}  tat yathā āsaya śāyaya iti .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {1/33}          kṛṣyādiṣu ca anutpattiḥ .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {2/33}          kṛṣyādiṣu ca anutpattiḥ vaktavyā .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {3/33}          ekānte tūṣṇīm āsīnaḥ ucyate pañcabhiḥ halaiḥ kṛṣati iti .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {4/33}          tatra bhavitavyam .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {5/33}          pañcabhiḥ halaiḥ karṣayati iti .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {6/33}          <V>kṛṣyādiṣu ca anutpattiḥ nānākriyāṇām kṛṣyarthatvāt</V> .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {7/33}          kṛṣyādiṣu ca anutpattiḥ siddhā .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {8/33}          kutaḥ .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {9/33}          nānākriyāṇām kṛṣyarthatvāt .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {10/33}        nānākriyāḥ kṛṣeḥ arthāḥ .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {11/33}        na avaśyam kṛṣiḥ vilekhane eva vartate .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {12/33}        kim tarhi. pratividhāne api vartate .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {13/33}        yat asau bhaktabījabalīvardaiḥ pratividhānam karoti saḥ kṛṣyarthaḥ .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {14/33}        ātaḥ ca pratividhāne vartate .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {15/33}        yadahaḥ eva asau na pratividhatte tadahaḥ tat karma na pravartate .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {16/33}        yajyādiṣu ca aviparyāsaḥ .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {17/33}        yajyādiṣu ca aviparyāsaḥ vaktavyaḥ .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {18/33}        puṣyamitraḥ yajate .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {19/33}        yājakāḥ yājayanti iti .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {20/33}        tatra bhavitavyam .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {21/33}        puṣyamitraḥ yājayate .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {22/33}        yājakāḥ yajanti iti .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {23/33}        <V>yajyādiṣu ca aviparyāsaḥ nānākriyāṇām yajyarthatvāt</V> .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {24/33}        yajyādiṣu ca aviparyāsaḥ siddhaḥ .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {25/33}        kutaḥ .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {26/33}        nānākriyāṇām yajyarthatvāt .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {27/33}        nānākriyāḥ yajeḥ arthāḥ .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {28/33}        na avaśyam yajiḥ haviṣprakṣepaṇe eva vartate .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {29/33}        kim tarhi .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {30/33}        tyāge api vartate .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {31/33}        aho yajate iti ucyate yaḥ suṣṭhu tyāgam karoti .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {32/33}        tam ca puṣyamitraḥ karoti .

(3.1.26.4) P II.33.21 - 34.7  R III.89 - 90 {33/33}        yājakāḥ prayojayanti .

(3.1.26.5)  P II.34.8 - 13  R III.91 - 92 {1/12}   <V>tat karoti iti upasaṅkhyānam sūtrayatyādyartham</V> .

(3.1.26.5)  P II.34.8 - 13  R III.91 - 92 {2/12}   tat karoti iti upasaṅkhyānam kartavyam .

(3.1.26.5)  P II.34.8 - 13  R III.91 - 92 {3/12}   kim prayojanam .

(3.1.26.5)  P II.34.8 - 13  R III.91 - 92 {4/12}   sūtrayatyādyartham .

(3.1.26.5)  P II.34.8 - 13  R III.91 - 92 {5/12}   sūtram karoti .

(3.1.26.5)  P II.34.8 - 13  R III.91 - 92 {6/12}   sūtrayati .

(3.1.26.5)  P II.34.8 - 13  R III.91 - 92 {7/12}   iha vyākaraṇasya sūtram karoti .

(3.1.26.5)  P II.34.8 - 13  R III.91 - 92 {8/12}   vyākaraṇam sūtrayati iti .

(3.1.26.5)  P II.34.8 - 13  R III.91 - 92 {9/12}   vākye ṣaṣṭhī utpanne ca pratyaye dvitīyā .

(3.1.26.5)  P II.34.8 - 13  R III.91 - 92 {10/12} kena etat evam bhavati .

(3.1.26.5)  P II.34.8 - 13  R III.91 - 92 {11/12} yaḥ asau sūtravyākaraṇayoḥ abhisambandhaḥ saḥ utpanne pratyaye nivartate .

(3.1.26.5)  P II.34.8 - 13  R III.91 - 92 {12/12} asti ca karoteḥ vyākaraṇena sāmarthyam iti kṛtvā dvitīyā bhaviṣyati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {1/80}        <V>ākhyānāt kṛtaḥ tat ācaṣṭe iti kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam </V>. ākhyānāt kṛdantāt tat ācaṣṭe iti etasmin arthe kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti vaktavyam .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {2/80}        kaṃsavadham ācaṣṭe kaṃsam ghātayati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {3/80}        balibandham ācaṣṭe balim bandhayati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {4/80}        <V>ākhyānāt ca pratiṣedhaḥ</V> .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {5/80}        ākhyānaśabdāt ca pratiṣedhaḥ vaktavyaḥ .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {6/80}        ākhyānam ācaṣṭe .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {7/80}        kim punaḥ yāni etāni sañjñābhūtāni ākhyānāni tataḥ utpattyā bhavitavyam āhosvit kriyānvākhyānamātrāt .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {8/80}        kim ca ataḥ .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {9/80}        yadi sañjñābhūtebhyaḥ iha na prāpnoti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {10/80}      rājāgamanam ācaṣṭe ṛajānam āgamayati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {11/80}      atha kriyānvākhyānamātrāt na doṣaḥ bhavati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {12/80}      yathā na doṣaḥ tathā astu .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {13/80}      <V>dṛśyarthānām ca pravṛttau</V> .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {14/80}      dṛśyarthānām ca pravṛttau kṛdantāt ṇic vaktayaḥ tat ācaṣṭe iti etasmin arthe kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {15/80}      mṛgaramaṇam ācaṣṭe mṛgān ramayati iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {16/80}      dṛśyarthānām iti kimartham .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {17/80}      yadā hi grāme mṛgaramaṇam ācaṣṭe mṛgaramaṇam ācaṣṭe iti eva tadā bhavati iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {18/80}      <V>āṅlopaḥ ca kālātyantasaṃyoge maryādāyām</V> .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {19/80}      kālātyantasaṃyoge maryādayām kṛdantāt ṇic vaktayaḥ tat ācaṣṭe iti etasmin arthe āṅlopaḥ ca kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {20/80}      ārātrimvivāsam ācaṣṭe rātrim vivāsayati iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {21/80}      <V>citrīkaraṇe prāpi</V> .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {22/80}      citrīkaraṇe prāpyarthe kṛdantāt ṇic vaktayaḥ kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {23/80}      ujjayinyāḥ prasthitaḥ māhiṣmatyām suryodgamanam sambhāvayate sūryam udgamayati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {24/80}      <V>nakṣatrayoge jñi</V> .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {25/80}      nakṣatrayoge jānātyarthe kṛdantāt ṇic vaktayaḥ kṛlluk prakṛtipratyāpattiḥ prakṛtivat ca kārakam bhavati iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {26/80}      puṣyayogam jānāti puṣyeṇa yojayati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {27/80}      maghābhiḥ yojayati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {28/80}      tat tarhi bahu vaktavyam .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {29/80}      <V>na sāmānyakṛtatvāt hetutaḥ hi aviśiṣṭam</V> .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {30/80}      na vaktavyam .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {31/80}      kim kāraṇam .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {32/80}      sāmānyakṛtatvāt .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {33/80}      sāmānyena eva atra ṇic bhaviṣyati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {34/80}      hetumati iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {35/80}      kim kāraṇam .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {36/80}      hetutaḥ hi aviśiṣṭam .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {37/80}      hetutaḥ hi aviśiṣṭam bhavati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {38/80}      tulyā hi hetutā devadatte ca āditye ca .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {39/80}      na sidhyati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {40/80}      svatantraprayojakaḥ hetusañjñaḥ bhavati iti ucyate .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {41/80}      na ca asau ādityam prayojayati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {42/80}      <V>svatantraprayojakatvāt aprayojakaḥ iti cet muktasaṃśayena tulyam</V> .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {43/80}      yam bhavān svatrantraprayojakam muktasaṃśayam nyāyyam manyate pācayati odanam devadattaḥ yajñadattena iti tena etat tulyam .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {44/80}      katham .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {45/80}      <V>pravṛttiḥ hi ubhayatra anapekṣya</V> .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {46/80}      pravṛttiḥ hi ubhayatra anapekṣya eva kim cit bhavati devadatte ca āditye ca .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {47/80}      na iha kaḥ cit paraḥ anugrahītavyaḥ iti pravartate .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {48/80}      sarve ime svabhūtyartham pravartante .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {49/80}      ye tāvat ete guruśuśrūṣavaḥ te api svabhūtyartham eva pravartante pāralaukikam ca naḥ bhaviṣyati iha ca naḥ prītaḥ guruḥ adhyāpayiṣyati iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {50/80}      tathā yat etat dāsakarmakaram nāma ete api svabhūtyartham eva pravartantebhaktam celam ca lapsyāmahe paribhāṣāḥ ca na naḥ bhaviṣyanti iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {51/80}      tathā ye ete śilpinaḥ nāme te api svabhūtyartham eva pravartante vetanam ca lapsyāmahe mitrāṇi ca naḥ bhaviṣyanti iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {52/80}      evam eteṣu sarveṣu svabhūtyartham pravartamāneṣu <V>kurvataḥ prayojakaḥ iti cet tulyam</V> .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {53/80}      yadi kaḥ cit kurvataḥ prayojakaḥ nāma bhavati tena etat tulyam .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {54/80}      yadi tarhi sarve ime svabhūtyartham pravartantekaḥ prayojyārthaḥ .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {55/80}      yat abhiprāyeṣu sajjante .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {56/80}      īdṛśau vadhrau kuru .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {57/80}      īdṛśau paṭukau kuru .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {58/80}      ādityaḥ ca asya abhiprāye sajjate .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {59/80}      eṣaḥ tasya abhiprāyaḥ .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {60/80}      ujjayinyāḥ prasthitaḥ māhiṣmatyām suryodgamanam sambhāvayeya iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {61/80}      tam ca asya abhiprāyam ādityaḥ nirvartayati .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {62/80}      bhavet iha vartamānakālatā yuktā .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {63/80}      ujjayinyāḥ prasthitaḥ māhiṣmatyām suryodgamanam sambhāvayate sūryam udgamayati iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {64/80}      tatrasthasya hi tasya ādityaḥ udeti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {65/80}      iha tu katham vartamānakālatām kaṃsam ghātayati balim bandhayati iti cirahate kaṃse cirabaddhe ca balau  .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {66/80}      atra api yuktā .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {67/80}      katham .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {68/80}      ye tāvat ete śobhikāḥ nāma ete pratyakṣam kaṃsam ghātayanti pratyakṣam ca balim bandhayanti iti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {69/80}      citreṣu katham .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {70/80}      citreṣu api udgūrṇāḥ nipatitāḥ ca prahārāḥ dṛśyante kaṃsakarṣaṇyaḥ ca .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {71/80}      granthikeṣu katham yatra śabdagaḍumātram lakṣyate .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {72/80}      te api hi teṣām utpattiprabhṛti ā vināśāt ṛddhīḥ vyācakṣāṇāḥ sataḥ buddhiviṣayān prakāśayanti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {73/80}      ātaḥ ca sataḥ vyāmiśrāḥ hi dṛśyante .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {74/80}      ke cit kaṃsabhaktāḥ bhavanti ke cit vāsudevabhaktāḥ .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {75/80}      varṇānyatvam khalu api puṣyanti .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {76/80}      ke cit raktamukhāḥ bhavanti ke cit kālamukhāḥ .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {77/80}      traikālyam khalu api loke lakṣyate .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {78/80}      gaccha hanyate kaṃsaḥ .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {79/80}      gaccha ghāniṣyate kaṃsaḥ .

(3.1.26.6) P II.34.14 - 36.21  R III.92 - 97 {80/80}      kim gatena hataḥ kaṃsaḥ iti .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {1/59}           kimarthaḥ kakāraḥ .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {2/59}           kṅiti iti guṇapratiṣedhaḥ yathā syāt .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {3/59}           na etat asti prayojanam .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {4/59}           sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {5/59}           dhātoḥ ca vihitaḥ pratyayaḥ śeṣaḥ ārdhadhātukasañjñām labhate .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {6/59}           na ca ayam dhātoḥ vidhīyate .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {7/59}           kaṇḍvādīni hi prātipadikāni .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {8/59}           <V>kaṇḍvādibhyaḥ vāvacanam</V> .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {9/59}           kaṇḍvādibhyaḥ iti vaktavyam .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {10/59}         <V>avacane hi nityapratyayatvam</V> .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {11/59}         akriyamāṇe hi vāvacane nityaḥ pratyayavidhiḥ prasajyeta .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {12/59}         tatra kaḥ doṣaḥ .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {13/59}         <V>tatra dhātuvidhitukpratiṣedhaḥ</V> .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {14/59}         tatra dhātuvidheḥ tukaḥ ca pratiṣedhaḥ vaktavyaḥ syāt .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {15/59}         kaṇḍvau kaṇḍvaḥ .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {16/59}         aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iti uvaṅadeśaḥ prasajyeta .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {17/59}         iha ca kaṇḍvā kaṇḍve na ūṅdhātvoḥ iti pratiṣedhaḥ prasajyeta .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {18/59}         tuk ca pratiṣedhyaḥ .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {19/59}         valguḥ mantuḥ iti .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {20/59}         hrasvasya piti kṛti tuk prāpnoti .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {21/59}         <V>hrasvayalopau ca vaktavyau</V> .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {22/59}         hrasvayalopau ca vaktavyau syātām .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {23/59}         valguḥ mantuḥ iti .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {24/59}         kimartham idam na hrasvaḥ eva ayam .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {25/59}         antaraṅgatvāt akṛdyakāre iti dīrghatvam prāpnoti .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {26/59}         yalopaḥ .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {27/59}         yalopaḥ ca vaktavyaḥ .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {28/59}         kaṇḍūḥ valguḥ mantuḥ iti .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {29/59}         kimartham idam na vali iti eva siddham .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {30/59}         vali iti ucyate .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {31/59}         na ca atra valim paśyāmaḥ .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {32/59}         nanu cal kvip valādiḥ .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {33/59}         kviblope kṛte valādyabhāvāt na prāpnoti .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {34/59}         idam iha sampradhāryam .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {35/59}         kviblopaḥ kriyatām vali lopaḥ iti .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {36/59}         kim atra kartavyam .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {37/59}         paratvāt kviblopaḥ .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {38/59}         nityaḥ khalu api kviblopaḥ .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {39/59}         kṛte api yalope prāpnoti akṛte api prāpnoti .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {40/59}         nityatvāt paratvāt ca kvilope kṛte valādyabhāvāt na prāpnoti .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {41/59}         evam tarhi pratyayalakṣaṇena bhaviṣyati .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {42/59}         varṇāśraye na asti pratyayalakṣaṇam .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {43/59}         atha kriyamāṇe api vāvacane yadā yagantāt kvip tadā ete doṣāḥ kasmāt na bhavanti .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {44/59}         na etebhyaḥ tadā kvip drakṣyate .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {45/59}         kim kāraṇam .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {46/59}         anyebhyaḥ api dṛśyate iti ucyate .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {47/59}         na ca etebhyaḥ tadā kvip dṛśyate .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {48/59}         yathā eva tarhi kriyamāṇe vāvacane anyebhyaḥ api dṛśyate iti evam atra kvip na bhavati evam akriyamāṇe api na bhaviṣyati .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {49/59}         avaśyam etebhyaḥ tadā kvip eṣitavyaḥ .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {50/59}         kim prayojanam .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {51/59}         etāni rūpāṇi yathā syuḥ iti .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {52/59}         tat tarhi vāvacanam kartavyam .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {53/59}         na kartavyam .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {54/59}         ubhayam kaṇḍvādīni dhātavaḥ ca prātipadikāni ca .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {55/59}         ātaḥ ca ubhayam .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {56/59}         kaṇḍūyati iti kriyām kurvāṇe prayujyate asti me kaṇḍūḥ iti vedanāmātrasya sānnidhye .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {57/59}         aparaḥ āha : <V>dhātuprakaraṇāt dhātuḥ kasya āsañjanāt api .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {58/59}         āha ca ayam imam dīrgham .

(3.1.27) P II.37.2 - 38.11  R III.97 - 101 {59/59}         manye dhātuḥ vibhāṣitaḥ </V>.

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {1/84}         kimarthaḥ ayam ṇakāraḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {2/84}         vṛddhyarthaḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {3/84}         ñṇiti iti vṛddhiḥ yathā syāt .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {4/84}         kriyamāṇe api vai ṇakāre vṛddhiḥ na prāpnoti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {5/84}         kim kāraṇam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {6/84}         kṅiti ca iti pratiṣedhāt .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {7/84}         ṇitkaraṇasāmarthyāt bhaviṣyati .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {8/84}         ataḥ uttaram paṭhati .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {9/84}         ṇiṅi ṇitkaraṇasya sāvakāśatvāt vṛddhipratiṣedhaprasaṅgaḥ</V> .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {10/84}       ṇiṅi ṇitkaraṇam sāvakāśam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {11/84}       kaḥ avakāśaḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {12/84}       sāmānyagrahaṇārthaḥ ṇakāraḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {13/84}       kva sāmānyagrahaṇārthena arthaḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {14/84}       ṇeḥ aniṭi iti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {15/84}       ṇiṅi ṇitkaraṇasya sāvakāśatvāt vṛddhipratiṣedhaḥ prāpnoti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {16/84}       ṅitkaraṇam api tarhi sāvakāśam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {17/84}       kaḥ avakāśaḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {18/84}       sāmānyagrahaṇāvighātārthaḥ ṅakāraḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {19/84}       kva sāmānyagrahaṇāvighātārthena arthaḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {20/84}       atra eva .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {21/84}       śakyaḥ atra sāmānyagrahaṇāvighātārthaḥ anyaḥ anubandhaḥ āsaṅktum .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {22/84}       tatra ṅakārānurodhāt vṛddhipratiṣedhaḥ prāpnoti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {23/84}       avaśayam atra ātmanepadārthaḥ ṅakāraḥ anubandhaḥ āsaṅktavyaḥ ṅitaḥ iti ātmanepadam yathā syāt .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {24/84}       evam ubhayoḥ sāvakaśayoḥ pratiṣedhabalīyastvāt pratiṣedhaḥ prāpnoti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {25/84}       evam tarhi ācāryapravṛttiḥ jñāpayati na kameḥ vṛddhipratiṣedhaḥ bhavati iti yat ayam na kamyamicamām iti mitsañjñāyā pratiṣedham śāsti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {26/84}       <V>mitpratiṣedhasya ca arthavattvāt</V> .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {27/84}       mitpratiṣedhasya ca arthavattvāt pratiṣedhaḥ prāpnoti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {28/84}       arthavān mitpratiṣedhaḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {29/84}       kaḥ arthaḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {30/84}       ṇiṅantasya ṇici vṛddhiḥ tasyāḥ hrasvatvam bhūt iti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {31/84}       nanu etasyāḥ api kṅiti ca iti pratiṣedhena bhavitavyam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {32/84}       na bhavitavyam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {33/84}       uktam etat kṅiti pratiṣedhe tannimittagrahaṇam iti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {34/84}       evam tarhi na ṇiṅantasya ṇici vṛddhiḥ tasyāḥ hrasvatvam prāpnoti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {35/84}       kim kāraṇam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {36/84}       ṇiṅā vyavahitatvāt .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {37/84}       lope kṛte na asti vyavadhānam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {38/84}       sthānivadbhāvāt vyavadhānam eva .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {39/84}       ṇiṅi eva tarhi bhūt iti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {40/84}       ṇiṅi ca na prāpnoti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {41/84}       kim kāraṇam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {42/84}       asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {43/84}       na eva punaḥ ṇiṅantasya ṇici vṛddhiḥ prāpnoti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {44/84}       kim kāraṇam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {45/84}       ṇiṅā vyavahitatvāt .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {46/84}       lope kṛte na asti vyavadhānam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {47/84}       sthānivadbhāvāt vyavadhānam eva .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {48/84}       idam tarhi prayojanam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {49/84}       yat tat ciṇṇamuloḥ dīrghaḥ anyatarasyām iti dīrghatvam tat kameḥ ṇiṅi bhūt iti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {50/84}       kim punaḥ kāraṇam tatra dīrghaḥ anyatarasyām iti ucyate .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {51/84}       na hrasvaḥ anyatarasyām iti eva ucyeta .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {52/84}       yathāprāptam ca api kameḥ hrasvatvam eva .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {53/84}       tatra ayam api arthaḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {54/84}       hrasvagrahaṇam na kartavyam  bhavati .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {55/84}       prakṛtam anuvartate .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {56/84}       kva prakṛtam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {57/84}       mitām hrasvaḥ iti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {58/84}       rūpasiddhiḥ : aśami aśāmi śamam śamam śāmam śāmam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {59/84}       vṛddhyā siddham .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {60/84}       na sidhyati .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {61/84}       na sidhyati .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {62/84}       na udāttopadeśasya māntasya anācameḥ iti vṛddhipratiṣedhaḥ prāpnoti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {63/84}       ciṇkṛtoḥ saḥ pratiṣedhaḥ na ṇici .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {64/84}       idam tarhi .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {65/84}       ajani ajāni janam janam jānam jānam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {66/84}       janivadhyoḥ ca iti vṛddhipratiṣedhaḥ prāpnoti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {67/84}       saḥ api ciṇkṛtoḥ eva .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {68/84}       ṇijvyavahiteṣu tarhi yaṅlope ca upasaṅkhyānam kartavyam syāt .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {69/84}       śamayantam prayojitavān aśami aśāmi śamam śamam śāmam śāmam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {70/84}       śaṃśamayateḥ aśaṃsami aśaṃśāmi śaṃśamam śaṃśamam śaṃśāmam śaṃśāmam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {71/84}       kim punaḥ kāraṇam na sidhyati .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {72/84}       ciṇṇamulpare ṇau mitām aṅgānām hrasvaḥ bhavati iti ucyate .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {73/84}       yaḥ ca atra ṇiḥ ciṇṇamulparaḥ na tasmin mit aṅgam yasmin ca mit aṅgam na asau ṇiḥ ṇamulparaḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {74/84}       ṇilope kṛte ciṇṇamulparaḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {75/84}       sthānivadbhāvāt na ciṇṇamulparaḥ .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {76/84}       atha dīrghaḥ anyatarasyām iti ucyamāne yāvatā sthānivadbhāvaḥ katham eva etat sidhyati .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {77/84}       etat idānīm dīrghagrahaṇasya prayojanam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {78/84}       dīrghavidhim prati ajādeśaḥ na sthānivat iti sthānivadbhāvapratiṣedhaḥ siddhaḥ bhavati .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {79/84}       yadā khalu api āyādayaḥ ārdhadhātuke bhavanti tadā ṇici ṇiṅ na bhavati .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {80/84}       tadartham ca mitpratiṣedhaḥ syāt .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {81/84}       tasmāt pratiṣedhaḥ prāpnoti .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {82/84}       <V>uktam </V> .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {83/84}       kim uktam .

(3.1.30) P II.38.13 - 40.2  R III.101 - 104 {84/84}       taddhitakāmyoḥ ikprakaraṇāt iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {1/68}        katham idam vijñāyate .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {2/68}        āyādibhyaḥ yat ārdhadhātukam tasmin avasthite āyādīnām nivṛttiḥ bhavati .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {3/68}        āhosvit āyādiprakṛteḥ yat ārdhadhātukam tasmin avasthite āyādīnām utpattiḥ bhavati iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {4/68}        kim gatam etat iyatā sūtreṇā āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {5/68}        gatam iti āha .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {6/68}        katham .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {7/68}        yadā tāvat āyādibhyaḥ yat ārdhadhātukam tasmin avasthite āyādīnām nivṛttiḥ bhavati iti tadā aviśeṣeṇa sarvam āyādiprakaraṇam anukramya āyādayaḥ ārdhadhātuke iti ucyate .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {8/68}        yadā api āyādiprakṛteḥ yat ārdhadhātukam tasmin avasthite āyādīnām utpattiḥ bhavati iti tadā ekam vākyam tat ca idam ca .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {9/68}        gupūdhūpavicchipaṇipanibhyaḥ āyaḥ ārdhadhātuke .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {10/68}      ṛteḥ īyaṅ ārdhadhātuke .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {11/68}      kameḥ ṇiṅ ārdhadhātuke   iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {12/68}      kaḥ ca atra viśeṣaḥ .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {13/68}      <V>āyādibhyaḥ yat ārdhadhātukam āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā aniṣṭaprasaṅgaḥ </V>. āyādibhyaḥ yat ārdhadhātukam āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā aniṣṭam prāpnoti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {14/68}      yadi vijñāyate āyādibhyaḥ yat ārdhadhātukam tasmin avasthite āyādīnām nivṛttiḥ bhavati iti guptiḥ jugopa iti ca iṣṭam na sidhyati idam ca aniṣṭam prāpnoti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {15/68}      gopām cakāra gopā iti ca .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {16/68}      idam tāvat iṣṭam siddham bhavati .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {17/68}      gopāyām cakāra gopāya iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {18/68}      atha vijñāyate āyādiprakṛteḥ yat ārdhadhātukam tasmin avasthite āyādīnām utpattiḥ bhavati iti guptiḥ jugopa iti ca iṣṭam siddham bhavati .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {19/68}      idam ca aniṣṭam na prāpnoti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {20/68}      gopāyām cakāra gopāya iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {21/68}      idam tu iṣṭam na sidhyati .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {22/68}      gopayām cakāra gopāya iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {23/68}      idam tāvat iṣṭam sidhyati .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {24/68}      gopayām cakāra iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {25/68}      katham .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {26/68}      astu atra āyādiprakṛteḥ yat ārdhadhātukam liṭ .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {27/68}      tasmin avasthite āyādayaḥ .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {28/68}      ām madhye patiṣyati yathā vikaraṇāḥ tadvat .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {29/68}      idam tarhi iṣṭam na sidhyati  gopāyā iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {30/68}      <V>siddham tu sārvadhātuke nityavacanāt anāśritya vāvidhānam</V> .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {31/68}      siddham etat .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {32/68}      katham. aviśeṣeṇa āyādīnām vāvidhānam uktvā sārvadhātuke nityam iti vakṣyāmi .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {33/68}      <V>syādibalīyastvam tu vipratiṣedhena tulyanimittatvāt</V> .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {34/68}      syādibhiḥ tu āyādīnām bādhanam prāpnoti vipratiṣedhena .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {35/68}      kim kāraṇam .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {36/68}      tulyanimittatvāt .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {37/68}      tulyam nimittam syādīnām āyādīnām ca .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {38/68}      syādīnām avakāśaḥ kariṣyati hariṣyati .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {39/68}      āyādīnām avakāśaḥ gopāyati dhūpāyati .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {40/68}      iha ubhayam prāpnoti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {41/68}      gopāyiṣyati dhūpāyiṣyati iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {42/68}      paratvāt syādayaḥ prāpnuvanti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {43/68}      <V>na āyādividhānasya anavakāśatvāt</V> .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {44/68}      na eṣaḥ doṣaḥ .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {45/68}      kim kāraṇam .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {46/68}      āyādividhānasya anavakāśatvāt .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {47/68}      anavakāśāḥ āyādayaḥ ucyante ca .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {48/68}      te vacanāt bhaviṣyanti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {49/68}      nanu ca idānīm eva avakāśaḥ prakḷptaḥ gopāyati dhūpāyati iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {50/68}      atra api śap syādiḥ bhavati .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {51/68}      yadi api atra api bhavati na tu atra asti viśeṣaḥ sati śapi asati .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {52/68}      anyat idānīm etat ucyate na asti viśeṣaḥ iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {53/68}      yat tu tat uktam āyādīnām syādibhiḥ avyāptaḥ avakāśaḥ it sa na asti avakāśaḥ .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {54/68}      avaśyam khalu api atra śap syādiḥ eṣitavyaḥ .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {55/68}      kim kāraṇam .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {56/68}      gopāyantī dhūpāyantī iti : śapśyanoḥ nityam iti num yathā syāt iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {57/68}      yadi tarhi anavakāśāḥ āyādayaḥ āyādibhiḥ syādīnām bādhanam prāpnoti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {58/68}      yathā punaḥ ayam sūtrebhedena parihāraḥ yadi punaḥ śapi nityam iti ucyeta .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {59/68}      sidhyati .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {60/68}      sūtram tarhi bhidyate .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {61/68}      yathānyāsam eva astu .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {62/68}      nanu ca uktam āyādibhyaḥ yat ārdhadhātukam āyādiprakṛteḥ yat ārdhadhātukam iti ca ubhayathā aniṣṭaprasaṅgaḥ iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {63/68}      na eṣaḥ doṣaḥ .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {64/68}      ārdhadhātuke iti na eṣā parasaptamī .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {65/68}      tarhi .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {66/68}      viṣayasaptamī .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {67/68}      ārdhadhātukaviṣaye iti .

(3.1.31). P II.40.4 - 41.19  R III.104 - 107 {68/68}      tatra ārdhadhātukaviṣaye āyādiprakṛteḥ āyādiṣu kṛteṣu yaḥ yataḥ pratyayaḥ prāpnoti saḥ tataḥ bhaviṣyati .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {1/34}       antagrahaṇam kimartham na sanādayaḥ dhātavaḥ iti eva ucyeta .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {2/34}       kena idānīm tadantānām bhaviṣyati .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {3/34}       tadantavidhinā .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {4/34}       ataḥ uttaram paṭhati .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {5/34}       <V>sanādiṣu antagrahaṇe uktam</V> .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {6/34}       kim uktam .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {7/34}       padasañjñāyām antagrahaṇam anyatra sañjñāvidhau pratyayagrahaṇe tadantavidhipratiṣedhārtham iti .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {8/34}       idam ca api pratyayagrahaṇam .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {9/34}       ayam ca api sañjñāvidhiḥ .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {10/34}     kimartham punaḥ idam ucyate na bhūvādayaḥ dhātavaḥ iti eva siddham .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {11/34}     na sidhyati .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {12/34}     pāṭhena dhātusañjñā kriyate na ca ime tatra paṭhyante .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {13/34}     katham tarhi anyeṣām apaṭhyamānānām dhātusañjñā bhavati : asteḥ bhūḥ .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {14/34}     bruvaḥ vaciḥ .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {15/34}     cakṣiṅaḥ khyāñ iti .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {16/34}     yadi api ete tatra na paṭhyante prakṛtayaḥ tu eṣām tatra paṭhyante .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {17/34}     tatra sthānivadbhāvāt siddham .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {18/34}     ime api tarhi yadi api tatra na paṭhyante yeṣām tu arthāḥ ādiśyante te tatra paṭhyante .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {19/34}     tatra sthānivadbhāvāt siddham .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {20/34}     na sidhyati .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {21/34}     ādeśaḥ sthānivat bhavati iti ucyate .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {22/34}     na ca ime ādeśāḥ .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {23/34}     ime api ādeśāḥ .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {24/34}     katham .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {25/34}     ādiśyate yaḥ saḥ ādeśaḥ .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {26/34}     ime ca api ādiśyante .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {27/34}     evam api ṣaṣṭhīnirdiṣṭasya ādeśāḥ sthānivat bhavanti iti ucyate .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {28/34}     na ce ime ṣaṣṭhīnirdiṣṭasya ādeśāḥ .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {29/34}     ṣaṣṭhīgrahaṇam nivartiṣyate .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {30/34}     yadi nivartate apavāde utsargakṛtam prāpnoti .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {31/34}     karmaṇi aṇ ātaḥ anupasarge kaḥ iti ke api aṇkṛtam prāpnoti .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {32/34}     na eṣaḥ doṣaḥ .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {33/34}     ācāryapravṛttiḥ jñāpayati na apavāde utsargakṛtam bhavati iti yat ayam śyanādīn kān cit śitaḥ karoti .

(3.1.32) P II.41.21 - 42.12  R III.107 - 109 {34/34}     śnam śnā śnuḥ iti.

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {1/50}         ime vikaraṇāḥ paṭhyante .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {2/50}         tatra na jñāyate kaḥ utsargaḥ kaḥ apavādaḥ iti .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {3/50}         tatra vaktyam : ayam utsargaḥ ayam apavādaḥ iti .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {4/50}         ime brūmaḥ .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {5/50}         yak utsargaḥ .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {6/50}         apavādaḥ śabdādiḥ syādayaḥ ca .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {7/50}         yadi evam apavādavipratiṣedhāt śabādibādhanam .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {8/50}         apavādvipratiṣedhāt śabādibhiḥ syādīnām bādhanam prāpnoti .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {9/50}         śabādīnām avakāśaḥ pacati yajati .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {10/50}       syādīnām avakāśaḥ pakṣyate yakṣyate .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {11/50}       iha ubhayam prāpnoti .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {12/50}       pakṣyati yakṣyati .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {13/50}       paratvāt śabādayaḥ prāpnuvanti .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {14/50}       apavādaḥ nāma anekalakṣaṇaprasaṅgaḥ .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {15/50}       apavādaḥ nāma bhavati yatra anekalakṣaṇaprasaṅgaḥ .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {16/50}       tatra bhāvakarmaṇoḥ yak vidhīyate  kartari śap .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {17/50}       kaḥ prasaṅgaḥ yat bhāvakarmaṇoḥ yakam kartari śabādayaḥ bādheran .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {18/50}       evam tarhi yakśapau utsargau .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {19/50}       apavādāḥ śyanādaya syādayaḥ ca .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {20/50}       apavādavipratiṣedhāt śyanādibādhanam .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {21/50}       apavādvipratiṣedhāt śyanādibhiḥ syādīnām bādhanam prāpnoti .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {22/50}       śyanādīnām avakāśaḥ dīvyati sīvyati .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {23/50}       syādīnām avakāśaḥ pakṣyati yakṣyati .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {24/50}       iha ubhayam prāpnoti .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {25/50}       deviṣyati seviṣyati .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {26/50}       paratvāt śyanādayaḥ prāpnuvanti .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {27/50}       na eṣaḥ doṣaḥ .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {28/50}       śabādeśāḥ śyanādayaḥ kariṣyante .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {29/50}       śap ca syādibhiḥ bādhyate .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {30/50}       tatra divādibhyaḥ syādiviṣaye śap eva na asti kutaḥ śyanādayaḥ .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {31/50}       tat tarhi śapaḥ grahaṇam kartavyam .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {32/50}       na kartavyam .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {33/50}       prakṛtam anuvartate .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {34/50}       kva prakṛtam .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {35/50}       kartari śap iti .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {36/50}       tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {37/50}       divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {38/50}       pratyayavidhiḥ ayam .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {39/50}       na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {40/50}       na ayam pratyayavidhiḥ .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {41/50}       vihitaḥ pratyayaḥ .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {42/50}       prakṛtaḥ ca anuvartate .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {43/50}       atha anuvṛttiḥ kariṣyate .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {44/50}       sārvadhātuke yak syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {45/50}       kartari śap syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {46/50}       divādibhyaḥ śyan syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {47/50}       atha antaraṅgāḥ syādayaḥ .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {48/50}       antaraṅgatā .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {49/50}       lāvasthāyām eva syādayaḥ .

(3.1.33) P II.42.14 - 43.9  R III.109 - 111 {50/50}       sārvadhātuke śyanādayaḥ .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {1/13}    <V>si</V>P<V> utsargaḥ chandasi</V> .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {2/13}    sip utsargaḥ chandasi kartavyaḥ .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {3/13}    <V>sanādyante neṣatvādyarthaḥ</V> .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {4/13}    sanādyante ca kartavyaḥ .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {5/13}    kim prajojanam .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {6/13}    neṣatvādyarthaḥ .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {7/13}    indraḥ naḥ tena neṣatu .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {8/13}    vaḥ neṣṭāt .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {9/13}    <V>prakṛtyantaratvāt siddham</V> .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {10/13} prakṛtyantaratvāt siddham etat .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {11/13} prkṛtyantaram neṣatiḥ .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {12/13} <V>neṣatu neṣṭāt iti darśanāt</V> .

(3.1.34.1) P II.43.119 - 44.9  R III.111 - 112 {13/13} neṣatu neṣṭāt iti dṛśyate .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {1/29}      atha kimarthaḥ pakāraḥ .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {2/29}      svarārthaḥ .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {3/29}      anudāttau suppitau iti eṣaḥ svaraḥ yathā syāt .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {4/29}      <V>pitkaraṇānarthakyam ca anackatvāt</V> .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {5/29}      pitkaraṇam ca anarthakam .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {6/29}      kim kāraṇam .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {7/29}      anackatvāt .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {8/29}      anackaḥ ayam .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {9/29}      tatra na arthaḥ svarārthena pakāreṇa anubandhena .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {10/29}    iṭi kṛte sāckaḥ bhaviṣyati .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {11/29}    <V>iṭaḥ anudāttārtham iti cet āgamānudāttatvāt siddham </V>. āgamānudāttatvena iṭaḥ anudāttatvam bhaviṣyati .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {12/29}    evam tarhi sap ayam kartavyaḥ .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {13/29}    kim prayojanam .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {14/29}    yat eva yāsiṣīṣṭhāḥ .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {15/29}    ekājlakṣaṇaḥ iṭpratiṣedhaḥ bhūt iti .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {16/29}    kva ayam akāraḥ śrūyate .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {17/29}    na kva cit śrūyate .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {18/29}    lopaḥ asya bhaviṣyati ataḥ lopaḥ ārdhadhātuke iti .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {19/29}    yadi na kva cit śrūyate na arthaḥ svarārthena pakāreṇa anubandhena .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {20/29}    evam api kartavyaḥ eva .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {21/29}    kim prayojanam .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {22/29}    anudāttasya lopaḥ yathā syāt .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {23/29}    udāttasya bhūt iti .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {24/29}    kim ca syāt .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {25/29}    udāttanivṛttisvaraḥ prasajyeta .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {26/29}    <V>si</V>P<V> bahulam chandasi ṇit</V> .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {27/29}    sip bahulam chandasi ṇit vaktavyaḥ .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {28/29}    savitā dharmam dāviṣat .

(3.1.34.2) P II.43.20 - 44.9  R III.112 - 114 {29/29}    pra ṇaḥ āyūṃṣi tāriṣat .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {1/21} <V>kāsgrahaṇe cakāsaḥ upasaṅkhyānam</V> .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {2/21} kāsgrahaṇe cakāsaḥ upasaṅkhyānam kartavyam .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {3/21} cakāsām cakāra .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {4/21} na kartavyam .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {5/21} cakāspratayayāt iti vakṣyāmi .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {6/21} cakāsgrahaṇe kāsaḥ upasaṅkhyānam kartavyam .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {7/21} kāsām cakre .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {8/21} sūtram ca bhidyate .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {9/21} yathānyāsam eva astu .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {10/21}          nanu ca uktam kāsgrahaṇe cakāsaḥ upasaṅkhyānam iti .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {11/21}          na eṣaḥ doṣaḥ .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {12/21}          cakāsśabde kāsśabdaḥ asti .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {13/21}          tatra kāspratyayāt iti eva siddham .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {14/21}          na sidhyati .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {15/21}          kim kāraṇam .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {16/21}          arthavataḥ kāsśabdasya grahaṇam .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {17/21}          na ca cakāsśabde kāsśabdaḥ arthavān .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {18/21}          evam tarhi kāsi anekācaḥ iti vaktavyam .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {19/21}          kim prayojanam .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {20/21}          culumpādyartham .

(3.1.35) P II.44.11 - 18  R III.114 - 115 {21/21}          culumpām cakāra daridrām cakāra .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {1/64}     <V>gurumataḥ āmvidhāne liṇnimittāt pratiṣedhaḥ</V> .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {2/64}     gurumataḥ āmvidhāne liṇnimittāt pratiṣedhaḥ vaktavyaḥ .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {3/64}     iyeṣa uvoṣa .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {4/64}     guṇe kṛte ijādeḥ ca gurumataḥ anṛcchaḥ iti ām prāpnoti .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {5/64}     gurumadvacanam idānīm kimartham syāt .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {6/64}     <V>gurumadvacanam kimartham iti cet ṇali uttame yajādipratiṣedhāṛtham</V> .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {7/64}     gurumadvacanam kimartham iti cet ṇali uttame yajādīnām bhūt iti .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {8/64}     iyaja aham uvapa aham .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {9/64}     <V>upadeśavacanāt siddham</V> .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {10/64}   upadeśe gurumataḥ iti vaktavyam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {11/64}   yadi upadeśagrahaṇam kriyate uccheḥ ām vaktavyaḥ .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {12/64}   vyucchām cakāra iti .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {13/64}   ṛcchipratiṣedhaḥ jñāpakaḥ uccheḥ āmbhāvasya</V> .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {14/64}   yat ayam anṛcchaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ tugnimittā yasya gurumattā bhavati tasmāt ām iti .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {15/64}   sa tarhi jñāpakārthaḥ ṛcchipratiṣedhaḥ vaktavyaḥ .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {16/64}   nanu ca avaśyam prāptyarthaḥ api vaktavyaḥ .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {17/64}   na arthaḥ prāptyarthena .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {18/64}   ṛcchatyṛṛtām iti ṛccheḥ liṭi guṇavacanam jñāpakam na ṛccheḥ liṭi ām bhavati iti .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {19/64}   na etat asti jñāpakam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {20/64}   artyartham etat syāt .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {21/64}   katham punaḥ ṛccheḥ liṭi guṇaḥ ucyamānaḥ artyarthaḥ śakyaḥ vijñātum .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {22/64}   sāmarthyāt .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {23/64}   ṛcchiḥ liṭi na asti iti kṛtvā prakṛtyartham vijñāyate .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {24/64}   tat yathā .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {25/64}   tiṣṭhateḥ it jighrateḥ iti caṅi tiṣṭhatijighratī na staḥ iti kṛtvā prakṛtyartham vijñāyate .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {26/64}   kim punaḥ arteḥ guṇavacane prayojanam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {27/64}   āratuḥ āruḥ etat rūpam yathā syāt .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {28/64}   kim punaḥ kāraṇam na sidhyati .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {29/64}   dvirvacane kṛte savarṇadīrghatve ca yadi tāvat dhātugrahaṇena grahaṇam ṛṛkārāntānām liṭi guṇaḥ bhavati iti guṇe kṛte raparate aratuḥ aruḥ iti etat rūpam prasajyeta .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {30/64}   atha abhyāsagrahaṇena grahaṇam uḥ attvam raparatvam halādiśeṣaḥ ataḥ ādeḥ iti dīrghatvam ātaḥ lopaḥ iṭi ca iti ākāralopaḥ atuḥ uḥ iti vacanam eva śrūyeta .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {31/64}   guṇa punaḥ sati guṇe kṛte raparatve ca dvirvacanam ataḥ ādeḥ iti dīrghatvam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {32/64}   tataḥ siddham bhavati yathā āṭatuḥ āṭuḥ iti .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {33/64}   kim punaḥ savarṇadīrghatvam tāvat bhavati na punaḥ uḥ attvam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {34/64}   paratvāt uḥ attvena bhavitavyam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {35/64}   antaraṅgatvāt .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {36/64}   antaraṅgam savarṇadīrghatvam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {37/64}   bahiraṅgam uḥ attvam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {38/64}   antaraṅgatā .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {39/64}   varṇau āśritya savarṇadīrghatvam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {40/64}   aṅgasya uḥ attvam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {41/64}   uḥ attvam api antaraṅgam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {42/64}   katham .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {43/64}   vakṣyati etat .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {44/64}   prāk abhyāsavikārebhyaḥ aṅgādhikāraḥ iti .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {45/64}   ubhayoḥ antaraṅgayoḥ paratvāt uḥ attvam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {46/64}   uḥ attve kṛte raparatvam halādiśeṣaḥ ataḥ ādeḥ iti dīrghatvam parasya rūpasya yaṇādeśaḥ .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {47/64}   siddham bhavati āratuḥ āruḥ iti .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {48/64}   atha api katham cit arteḥ liṭi guṇena arthaḥ syāt .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {49/64}   evam api na doṣaḥ .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {50/64}   ṛcchatyṛṛtām iti ṛkāraḥ api nirdiśyate .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {51/64}   katham .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {52/64}   ayam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {53/64}   ṛcchati ṛtām ṛcchatyṛṛtām iti .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {54/64}   iha api tarhi prāpnoti .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {55/64}   cakratuḥ cakruḥ iti .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {56/64}   saṃyogādigrahaṇam niyamārtham bhaviṣyati .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {57/64}   saṃyogādeḥ eva akevalasya na anyasya akevalasya iti .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {58/64}   tat etat antareṇa arteḥ liṭi guṇavacanam rūpam siddham antareṇa ca ṛcchigrahaṇam arteḥ liṭi guṇaḥ siddhaḥ .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {59/64}   saḥ eṣaḥ ananyārthaḥ ṛcchipratiṣedhaḥ vaktavyaḥ uccheḥ ām vaktavyaḥ .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {60/64}   ubhayam na vaktavyam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {61/64}   upadeśagrahaṇam na kariṣyate .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {62/64}   kasmāt na bhavati iyeṣa uvoṣa .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {63/64}   <V>uktam </V> .kim uktam .

(3.1.36.1) P II.44.20 -  46.9  R III.115 - 119 {64/64}   sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti .

(3.1.36.2). P II.46.10 - 15  R III.119 - 120 {1/11}        <V>ūrṇoteḥ ca upasaṅkhyānam</V> .

(3.1.36.2). P II.46.10 - 15  R III.119 - 120 {2/11}        ūrṇoteḥ ca upasaṅkhyānam kartavyam .

(3.1.36.2). P II.46.10 - 15  R III.119 - 120 {3/11}        prorṇunāva .

(3.1.36.2). P II.46.10 - 15  R III.119 - 120 {4/11}        na vaktavyam .

(3.1.36.2). P II.46.10 - 15  R III.119 - 120 {5/11}        <V>vācyaḥ ūrṇoḥ ṇuvadbhāvaḥ .

(3.1.36.2). P II.46.10 - 15  R III.119 - 120 {6/11}        yaṅprasiddhiḥ prayojanam .

(3.1.36.2). P II.46.10 - 15  R III.119 - 120 {7/11}        āmaḥ ca pratiṣedhārtham .

(3.1.36.2). P II.46.10 - 15  R III.119 - 120 {8/11}        ekācaḥ ca iḍupagrahāt </V>. atha ukāraḥ api atra nirdiśyate .

(3.1.36.2). P II.46.10 - 15  R III.119 - 120 {9/11}        katham .

(3.1.36.2). P II.46.10 - 15  R III.119 - 120 {10/11}      avibhaktikaḥ nirdeśaḥ .

(3.1.36.2). P II.46.10 - 15  R III.119 - 120 {11/11}      anṛccha u anṛccho dayāyāsaḥ ca iti .

(3.1.38) P II.46.17 - 21  R III.120 {1/11}           <V>videḥ ām kit</V> .

(3.1.38) P II.46.17 - 21  R III.120 {2/11}           videḥ ām kit vaktavyaḥ .

(3.1.38) P II.46.17 - 21  R III.120 {3/11}           vidām cakāra .

(3.1.38) P II.46.17 - 21  R III.120 {4/11}           na vaktavyaḥ .

(3.1.38) P II.46.17 - 21  R III.120 {5/11}           vidiḥ akārāntaḥ .

(3.1.38) P II.46.17 - 21  R III.120 {6/11}           yadi akārāntaḥ vetti iti guṇaḥ na sidhyati .

(3.1.38) P II.46.17 - 21  R III.120 {7/11}           liṭsanniyogena .

(3.1.38) P II.46.17 - 21  R III.120 {8/11}           evam api viveda iti na sidhyati .

(3.1.38) P II.46.17 - 21  R III.120 {9/11}           evam tarhi āmsanniyogena .

(3.1.38) P II.46.17 - 21  R III.120 {10/11}        bhāradvājīyāḥ paṭhanti .

(3.1.38) P II.46.17 - 21  R III.120 {11/11}        <V>videḥ ām kit nipātanāt aguṇatvam</V> iti .

(3.1.39) P II.46.23 - 47.2  R III.120 - 121 {1/3}           śluvadatideśe kim prayojanam .

(3.1.39) P II.46.23 - 47.2  R III.120 - 121 {2/3}           <V>śluvadatideśe prayojanam dvitvettve</V> .

(3.1.39) P II.46.23 - 47.2  R III.120 - 121 {3/3}           bibharām cakāra .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {1/76}         kimartham idam ucyate .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {2/76}         anuprayogaḥ yathā syāt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {3/76}         na etat asti prayojanam .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {4/76}         āmantam avyaktapadārthakam .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {5/76}         tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {6/76}         ataḥ uttaram paṭhati .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {7/76}         <V>kṛñaḥ anuprayogavacanam astibhūpratiṣedhārtham</V> .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {8/76}         kṛñaḥ anuprayogavacanam  kriyate astibhūpratiṣedhārtham .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {9/76}         astibhuvoḥ anuprayogaḥ bhūt iti .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {10/76}       <V>ātmanepadavidhyartham ca</V> .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {11/76}       ātmanepadavidhyartham ca kṛñaḥ anuprayogavacanam  kriyate .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {12/76}       ātmanepadam yathā syāt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {13/76}       ucyamāne api etasmin avaśyam ātmanepadārthaḥ yatnaḥ kartavyaḥ .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {14/76}       astibhūpratiṣedhārthena ca api na arthaḥ .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {15/76}       <V>iṣṭaḥ sarvānuprayogaḥ</V> .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {16/76}       sarveṣām eva kṛbhvastīnām anuprayogaḥ iṣyate .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {17/76}       kim iṣyate eva āhosvit prāpnoti api .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {18/76}       iṣyate ca prāpnoti ca .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {19/76}       katham .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {20/76}       kṛñ iti na etat dhātugrahaṇam .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {21/76}       kim tarhi .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {22/76}       pratyāhāragrahaṇam .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {23/76}       kva sanniviṣṭānām pratyāhāraḥ .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {24/76}       kṛbhvastiyoge iti ataḥ prabhṛti ā kṛñaḥ ñakārāt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {25/76}       <V>sarvānuprayogaḥ iti cet aśiṣyam arthābhāvāt</V> .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {26/76}       sarvānuprayogaḥ iti cet aśiṣyam kṛñaḥ anuprayogavacanam .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {27/76}       kim kāraṇam .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {28/76}       arthābhāvāt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {29/76}       āmantam avyaktapadārthakam .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {30/76}       tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {31/76}       idam tarhi prayojanam .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {32/76}       kṛbhvastīnām eva anuprayogaḥ yathā syāt pacādīnām bhūt iti .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {33/76}       etat api na asti prayojanam .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {34/76}       <V>arthābhāvāt ca anyasya</V> .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {35/76}       arthābhāvāt ca anyasya siddham .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {36/76}       kṛbhvastayaḥ kriyāsāmānyavācinaḥ .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {37/76}       kriyāviśeṣavācinaḥ pacādayaḥ .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {38/76}       na ca sāmānyavācinoḥ eva viśeṣavācinoḥ eva va prayogaḥ bhavati .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {39/76}       tatra viśeṣavācinaḥ utpattiḥ .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {40/76}       sāmānyavācinaḥ anuprayokṣyante .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {41/76}       <V>liṭparārtham </V> .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {42/76}       liṭparārtham tarhi kṛñaḥ anuprayogavacanam kriyate .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {43/76}       liṭparasya eva anuprayogaḥ yathā syāt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {44/76}       anyaparasya bhūt iti .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {45/76}       kimparasya punaḥ prāpnoti .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {46/76}       laṭparasya .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {47/76}       na laṭparasya anuprayogeṇa bhūtakālaḥ viśeṣitaḥ syāt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {48/76}       niṣṭhāparasya tarhi .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {49/76}       naniṣṭhāparasya anuprayogeṇa puruṣopagrahau viśeiṣitau syātām .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {50/76}       luṅparasya tarhi .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {51/76}       na luṅparasya anuprayogeṇa anadyatanaḥ bhūtakālaḥ viśeṣitaḥ syāt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {52/76}       laṅparasya tarhi .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {53/76}       na laṅparasya anuprayogeṇa anadyatanaḥ parokṣaḥ kālaḥ viśeṣitaḥ syāt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {54/76}       ayam tarhi bhūte parokṣe anadyatane laṅ vidhīyate .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {55/76}       haśaśvatoḥ laṅ ca iti .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {56/76}       tatparasya bhūt iti .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {57/76}       atat api na asti prayojanam .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {58/76}       ekasyāḥ ākṛteḥ caritaḥ prayogaḥ dvitīyasyāḥ tṛtīyasyāḥ ca na bhavati .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {59/76}       tat yathā goṣu svāmi aśveṣu ca iti .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {60/76}       na ca bhavati goṣu ca aśvānām ca svāmī iti .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {61/76}       <V>arthasamāpteḥ anuprayogaḥ na syāt</V> .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {62/76}       arthasamāpteḥ tarhi anuprayogaḥ na syāt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {63/76}       āmantena parisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ na syāt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {64/76}       etat api na asti prayojanam .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {65/76}       idānīm eva uktam āmantam avyaktapadārthakam .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {66/76}       tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati iti .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {67/76}       <V>viparyāsanivṛttyartham </V> .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {68/76}       viparyāsanivṛttyartham tarhi kṛñaḥ anuprayogavacanam  kriyate .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {69/76}       īhām cakre .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {70/76}       cakre īhām iti bhūt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {71/76}       <V>vyavahitnivṛttyartham ca</V> .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {72/76}       vyavahitnivṛttyartham ca kṛñaḥ anuprayogavacanam  kriyate .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {73/76}       anv eva ca anuprayogaḥ yathā syāt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {74/76}       īhām cakre .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {75/76}       vyavahitasya bhūt .

(3.1.40) P II.47.4 - 48.23  R III.121 - 124 {76/76}       īhām devadattaḥ cakre iti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {1/85}        kva ayam cliḥ śrūyate .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {2/85}        na kva cit śrūyate .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {3/85}        sijādayaḥ ādeśāḥ ucyante .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {4/85}        yad na kva cit śrūyate kimarthaḥ tarhi cluḥ utsargaḥ kriyate .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {5/85}        na sic utsargaḥ eva kartavyaḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {6/85}        tasya ksādayaḥ apavādāḥ bhaviṣyanti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {7/85}        ata uttaram paṭhati .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {8/85}        <V>clyutsargaḥ sāmānyagrahaṇārthaḥ</V> .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {9/85}        cliḥ utsargaḥ kriyate  sāmānyagrahaṇārthaḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {10/85}      kva sāmānyagrahaṇārthena arthaḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {11/85}      mantra ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyaḥ leḥ iti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {12/85}      tatra avarataḥ trayāṇām grahaṇam kartavyam syāt .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {13/85}      caṅaṅoḥ sicaḥ ca .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {14/85}      <V>ksavidhāne ca aniḍvacane clisampratyayārthaḥ </V>. ksavidhāne ca aniḍvacane clisampratyayārthaḥ cliḥ utsargaḥ kriyate .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {15/85}      cleḥ aniṭaḥ ksaḥ siddhaḥ bhavati .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {16/85}      <V>ghasḷbhāve ca</V> .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {17/85}      ghasḷbhāve ca clav eva kṛte lṛditaḥ iti aṅ siddhaḥ bhavati .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {18/85}      atha citkaraṇam kimartham .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {19/85}      <V>cleḥ citkaraṇam viśeṣaṇāṛtham</V> .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {20/85}      cleḥ citkaraṇam kriyate viśeṣaṇārtham .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {21/85}      kva viśeṣaṇārthena arthaḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {22/85}      cleḥ sic iti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {23/85}      leḥ sic iti ucyamāne liṅliṭoḥ api prasajyeta .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {24/85}      na etat asti prayojanam .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {25/85}      luṅi iti ucyate .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {26/85}      na ca luṅi liṅliṭau bhavataḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {27/85}      atha iditkaraṇam kimartham .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {28/85}      <V>iditkaraṇam sāmānyagrahaṇārtham </V>. iditkaraṇam kriyate ca sāmānyagrahaṇārtham .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {29/85}      kva sāmānyagrahaṇārthena arthaḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {30/85}      mantre ghasahvaraṇaśavṛdahādvṛckṛgamijanibhyaḥ leḥ iti āmaḥ iti ca .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {31/85}      ikāre ca idānīm sāmānyagrahaṇārthe kriyamāṇe avaśyam sāmānyagrahaṇāvighātārthaḥ cakāraḥ kartavyaḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {32/85}      kva sāmānyagrahaṇāvighātārthena arthaḥ cakāreṇa .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {33/85}      atra eva .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {34/85}      yat tāvat ucyate clyutsargaḥ sāmānyagrahaṇārthaḥ iti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {35/85}      kriyamāṇe api vai clyutsarge tāni eva trīṇi grahaṇāni bhavanti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {36/85}      clu luṅi cleḥ sic leḥ iti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {37/85}      yat etat leḥ iti tat parārtham bhaviṣyati .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {38/85}      katham .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {39/85}      yat etat gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu iti atra sicaḥ grahaṇam etat leḥ iti vakṣyāmi .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {40/85}      yadi leḥ iti ucyate dheṭaḥ cātuḥśabdyam prāpnoti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {41/85}      adadhat adhāt adhāsīt .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {42/85}      adadhāt iti api prāpnoti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {43/85}      na caṅaḥ luki dvirvacanena bhavitavyam .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {44/85}      kim kāraṇam .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {45/85}      caṅi iti ucyate .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {46/85}      na ca atra caṅam paśyāmaḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {47/85}      pratyayalakṣaṇena .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {48/85}      na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {49/85}      bahuvacane tarhi cātuḥśabdyam prāpnoti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {50/85}      adadhan adhuḥ adhāsiṣuḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {51/85}      adhān iti api prāpnoti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {52/85}      na eṣaḥ doṣaḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {53/85}      ātaḥ iti jusbhāvaḥ bhaviṣyati .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {54/85}      na sidhyati .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {55/85}      sijgrahaṇam tatra anuvartate .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {56/85}      sijgrahaṇam nivartiṣyate .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {57/85}      yadi nivartate abhūvan iti pratyayalakṣaṇena jusbhāvaḥ prāpnoti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {58/85}      evam tarhi luk sijapavādaḥ vijñāsyate .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {59/85}      yadi luk sijapavādaḥ vijñāyate hi dātām hi dhātām iti atra ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ na prāpnoti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {60/85}      tasmāt na etat śakyam vaktum luk sijapavādaḥ iti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {61/85}      na cet ucyate abhūvan iti pratyayalakṣaṇena jusbhāvaḥ prāpnoti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {62/85}      tasmāt ātaḥ iti atra sijgrahaṇam anuvartyam .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {63/85}      tasmin ca anuvartamāne dheṭaḥ cātuḥśabdyam prāpnoti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {64/85}      tasmāt gātisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu iti atra sicaḥ grahaṇam kartavyam .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {65/85}      tasmin ca kriyamāṇe tāni eva trīṇi grahaṇāni bhavanti cli luṅi cleḥ sic leḥ iti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {66/85}      yat api ucyate ksavidhāne ca aniḍvacane clisampratyayārthaḥ iti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {67/85}      dhātum eva atra aniṭvena viśeṣayiṣyāmaḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {68/85}      dhātoḥ aniṭaḥ iti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {69/85}      katham punaḥ dhātuḥ nāma aniṭ syāt .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {70/85}      dhātuḥ eva aniṭ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {71/85}      katham .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {72/85}      animittam iṭaḥ aniṭaḥ na tasmāt iṭ asti saḥ ayam aniṭ iti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {73/85}      atha dhātau viśeṣyamāṇe kva yaḥ aniṭ iti viśeṣayiṣyasi .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {74/85}      kim ca ataḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {75/85}      yadi vijñāyate niṣṭhāyām aniṭaḥ iti bhūyiṣṭhebhyaḥ prāpnoti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {76/85}      bhūyiṣṭhāḥ hi śalantāḥ igupadhāḥ niṣṭhāyām aniṭaḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {77/85}      atha vijñāyate liṭi yaḥ aniṭ iti na kutaḥ cit prāpnoti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {78/85}      sarve his śalantāḥ igupadhāḥ liṭi seṭaḥ .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {79/85}      kim punaḥ kāraṇam dhātau viśeṣyamāṇe etayoḥ viśeṣayoḥ viśeṣayiṣyate .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {80/85}      na punaḥ atra sāmānyena iṭaḥ vidhipratiṣedhau .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {81/85}      kva sāmanyena .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {82/85}      valādau ārdhadhātuke .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {83/85}      yat api ucyate ghasḷbhāve ca iti .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {84/85}      ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu .

(3.1.43). P II.49.2 - 50.28  R III.125 - 130 {85/85}      tatra ārdhadhātukasāmānye ghasḷbhāve kṛte lṛditaḥ iti aṅ bhaviṣyati .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {1/56}        kimarthaḥ cakāraḥ .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {2/56}        viśeṣaṇārthaḥ .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {3/56}        kva viśeṣaṇārthena arthaḥ .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {4/56}        sici vṛddhiḥ parasmaipadeṣu iti .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {5/56}        sau vṛddhiḥ iti ucyamāne agniḥ vāyuḥ iti atra api prasajyeta .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {6/56}        na etat asti prayojanam .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {7/56}        parasmaipadeṣu iti ucyate .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {8/56}        na ca atra parasmaipadam paśyāmaḥ .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {9/56}        svarārthaḥ tarhi .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {10/56}      citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {11/56}      etat api na asti prayojanam .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {12/56}      anackaḥ ayam .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {13/56}      tatra na arthaḥ svarārthena cakāreṇa anubandhena .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {14/56}      iṭi kṛte sāckaḥ bhaviṣyati .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {15/56}      tatra pratyayādyudāttatvena iṭaḥ udāttatvam bhaviṣyati .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {16/56}      na sidhyati .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {17/56}      āgamāḥ anudāttāḥ bhavanti iti anudāttatvam prāpnoti .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {18/56}      ataḥ uttaram paṭhati .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {19/56}      <V>sicaḥ citkaraṇānarthakyam sthānivatvāt</V> .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {20/56}      sicaḥ citkaraṇam narthayam .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {21/56}      kim kāraṇam .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {22/56}      sthānivatvāt .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {23/56}      sthānivadbhāvāt cit bhaviṣyati .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {24/56}      <V>arthavat tu citkaraṇasāmarthyāt hi iṭaḥ udāttatvam</V> .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {25/56}      arthavat tu citkaraṇam .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {26/56}      kaḥ arthaḥ .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {27/56}      citkaraṇasāmarthyāt hi iṭaḥ udāttatvam bhaviṣyati .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {28/56}      na aprāpte pratyayasvare āgamānudāttatvam ārabhyate .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {29/56}      tat yathā eva pratyayasvaram bādhate evam sthānivadbhāvāt api prāptiḥ tām api bādheta .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {30/56}      <V>tasmāt citkaraṇam</V> .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {31/56}      tasmāt cakāraḥ kartavyaḥ .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {32/56}      atha iditkaraṇam kimartham .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {33/56}      <V>iditkaraṇam nakāralopābhāvārtham</V> .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {34/56}      iditkaraṇam kriyate  nakāralopaḥ bhūt iti .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {35/56}      amaṃsta amaṃsthāḥ .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {36/56}      aniditām halaḥ upadhāyāḥ kṅiti iti .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {37/56}      <V>na hanteḥ sicaḥ kitkaraṇam nakāralopābhāvasya</V> .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {38/56}      na etat prayojanam asti .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {39/56}      kim kāraṇam .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {40/56}      yat ayam hanaḥ sic iti hanteḥ sicaḥ kittvam śāsti tat jñāpayati ācāryaḥ na sijantasya nakārlopaḥ bhavati iti .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {41/56}      na etat asti jñāpakam .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {42/56}      asti hi anyat etasya vacane prayojanam .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {43/56}      kim .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {44/56}      sici eva nalopaḥ yathā syāt .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {45/56}      parasmin nimitte bhūt iti .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {46/56}      kaḥ punaḥ atra viśeṣaḥ sici nalope sati parasmin nimitte .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {47/56}      ayam asti viśeṣaḥ .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {48/56}      sici nalope sati nalopasya asiddhatvāt akāralopaḥ na bhavati .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {49/56}      parasmin punaḥ nimitte nalope sati akāralopaḥ prāpnoti .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {50/56}      samānāśrayam asiddham vyāśrayam ca idam .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {51/56}      nanu ca parasmin api nimitte nalope sati akāralopaḥ na bhaviṣyati .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {52/56}      katham .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {53/56}      asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti ṭat etat hanteḥ sicaḥ kitkaraṇam jñāpakam eva na sijantasya nalopaḥ bhavati iti .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {54/56}      <V>idittvāt sthānivattvāt</V> .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {55/56}      atha api anena iditā arthaḥ syāt .

(3.1.44.1) P II.51.2 - 52.8  R III.130 - 132 {56/56}      ayam ādeśaḥ sthānivadbhāvāt idit bhaviṣyati.

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {1/54}        <V>spṛśamṛśakṛṣatṛpadṛpaḥ sic </V> .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {2/54}        spṛśmṛśakṛṣatṛpadṛpaḥ sic iti vaktavyam .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {3/54}        spṛśa .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {4/54}        aspṛkṣat asprākṣīt .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {5/54}        spṛśa .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {6/54}        mṛśa .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {7/54}        amṛkṣat amrākṣīt .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {8/54}        mṛśa .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {9/54}        kṛṣa .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {10/54}      akṛkṣat akrākṣīt .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {11/54}      kṛṣa .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {12/54}      tṛpa .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {13/54}      atṛpat atrāpsīt .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {14/54}      tṛpa .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {15/54}      dṛpa .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {16/54}      adṛpat adrapsīt .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {17/54}      kim prayojanam .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {18/54}      sic yathā syāta .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {19/54}      atha ksaḥ siddhaḥ .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {20/54}      siddhaḥ śalaḥ igupadhāt aniṭaḥ iti .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {21/54}      sic api siddhaḥ .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {22/54}      katham .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {23/54}      cleḥ citkaraṇam pratyākhyāyate .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {24/54}      tatra clau eva jhallakṣaṇe amāgame kṛte vihatanimittatvāt ksaḥ na bhaviṣyati .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {25/54}      yadi evam antyasaya sijādayaḥ prāpnuvanti .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {26/54}      siddham tu sicaḥ yāditvāt .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {27/54}      siddham etat .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {28/54}      katham .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {29/54}      yādiḥ sic kariṣyate .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {30/54}      saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {31/54}      kim na śrūyate yakāraḥ .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {32/54}      luptanirdiṣṭaḥ yakāraḥ .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {33/54}      caṅaṅoḥ katham .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {34/54}      caṅaṅoḥ praśliṣṭanirdeśāt siddham .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {35/54}      caṅaṅoḥ api praśliṣṭanirdeśaḥ ayam : ca aṅ caṅ a aṅ aṅ .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {36/54}      saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {37/54}      ciṇaḥ katham .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {38/54}      ciṇaḥ anittvāt siddham .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {39/54}      ciṇaḥ anittvāt siddham  .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {40/54}      kim idam anittvāt .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {41/54}      antyasya ayam sthāne bhavan na pratyayaḥ syāt .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {42/54}      asatyāyām pratyayasañjñayām itsañjñā na. asatyām itsañjñāyām lopaḥ na .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {43/54}      asati lope anekāl .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {44/54}      yadā anekāl tadā sarvādeśaḥ .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {45/54}      yadā sarvādeśaḥ tadā prayayaḥ .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {46/54}      yadā pratyayaḥ tadā itsañjñā .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {47/54}      yadā itsañjñā tadā lopaḥ .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {48/54}      evam ca tatra vārttikakārasya nirṇayaḥ saprayojanam citkaraṇam iti .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {49/54}      api ca traiśabdyam na prakalpate .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {50/54}      aspṛkṣat asprākṣīt aspārkṣīt iti na sidhyati .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {51/54}      sici punaḥ sati vibhāṣā sic .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {52/54}      sici api jhallakṣaṇaḥ amāgamaḥ vibhāṣā .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {53/54}      yasya khalu api amā nimittam na vihanyate saḥ syāt eva .

(3.1.44.2) P II.52.9 - 53.5  R III.133 - 135 {54/54}      tasmāt suṣṭhu ucyate spṛśmṛśakṛṣatṛpadṛpaḥ sic iti

(3.1.45) P II.53.7 - 25  R III.135 - 136 {1/35}   <V>ksavidhāne igupadhābhāvaḥ cleḥ guṇanimittatvāt</V> .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {2/35}   ksavidhāne igupadhābhāvaḥ .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {3/35}   kim kāraṇam .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {4/35}   cleḥ guṇanimittatvāt .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {5/35}   cliḥ guṇanimittam .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {6/35}   tatra clau eva guṇe kṛte igupadhāt iti ksaḥ na prāpnoti .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {7/35}   <V>na ksasya anavakāśatvāt apavādaḥ guṇasya</V> .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {8/35}   na eṣaḥ doṣaḥ .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {9/35}   kim kāraṇam .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {10/35} ksasya anavakāśatvāt .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {11/35} anavakāśaḥ ksaḥ guṇam bādhiṣyate .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {12/35} <V>aniḍvacanam aviśeṣaṇam cleḥ nityādiṣṭatvāt</V> .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {13/35} aniḍvacanam aviśeṣaṇam .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {14/35} kim kāraṇam .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {15/35} cleḥ nityādiṣṭatvāt .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {16/35} nityādiṣṭaḥ cliḥ na kva cit śrūyate .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {17/35} tatra cleḥ aniṭaḥ iti ksaḥ na prāpnoti .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {18/35} <V>na ksasya sijapavādatvāt tasya ca aniḍāśrayatvāt aniṭi prasiddhe ksaviddhiḥ</V> .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {19/35} na eṣaḥ doṣaḥ .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {20/35} kim kāraṇam .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {21/35} ksasya sijapavādatvāt .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {22/35} sijapavādaḥ ksaḥ .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {23/35} saḥ ca aniḍāśrayaḥ .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {24/35} na ca apavādaviṣaye upasargaḥ abhiniviśate .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {25/35} pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {26/35} prakalpya apavādaviṣayam utsargaḥ abhiniviśate .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {27/35} tat na tāvat atra kadā cit sic bhavati .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {28/35} apavādam ksam pratīkṣate .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {29/35} ksasya sijapavādatvāt tasya ca aniḍāśrayatvāt aniṭtvam prasiddham .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {30/35} aniṭi prasiddhe ksaviddhiḥ .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {31/35} aniṭi prasiddhe ksaḥ bhaviṣyati .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {32/35} sic idānīm kva bhaviṣyati .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {33/35} <V>śeṣe sijvidhānam</V> .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {34/35} śeṣe sijvidhānam bhaviṣyati .

(3.1.45) P II.53.7 - 25  R III.135 - 136 {35/35} akoṣīt amoṣīt iti .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {1/52}   kimartham idam ucyate .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {2/52}   niyamārtham .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {3/52}   śliṣaḥ āliṅgane eva ksaḥ yathā syāt .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {4/52}   iha bhūt : upāśliṣat jatu ca kāṣṭham ca .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {5/52}   samāśliṣat brāhmaṇakulam iti .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {6/52}   ataḥ uttaram paṭhati .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {7/52}   <V>śliṣaḥ āliṅgane niyamānupapattiḥ vidheyabhāvāt</V> .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {8/52}   śliṣaḥ āliṅgane niyamasya anupapattiḥ .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {9/52}   kim kāraṇam .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {10/52} vidheyabhāvāt .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {11/52} kaimarthakyāt niyamaḥ bhavati .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {12/52} vidheyam na asti iti kṛtvā .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {13/52} iha ca asti vidheyam .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {14/52} kim .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {15/52} puṣādipāṭhāt aṅ prāptaḥ .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {16/52} tadbādhanārthaḥ ksaḥ vidheyaḥ .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {17/52} tatra apūrvaḥ vidhiḥ astu niyamaḥ iti apūrvaḥ eva vidhiḥ syāt na niyamaḥ .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {18/52} kim ca syāt yadi ayam niyamaḥ na syāt .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {19/52} ātmanepadeṣu āliṅgane ca ksaḥ prasajyeta .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {20/52} yathā eva ca ksaḥ aṅam bādhate evam ciṇam api bādheta .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {21/52} upāśleṣi kanyā devadattena iti .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {22/52} <V>siddham tu śliṣaḥ āliṅgane aciṇviṣaye</V> .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {23/52} siddham etat .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {24/52} katham .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {25/52} śliṣaḥ āliṅgane aciṇviṣaye ksaḥ bhavati iti vaktavyam .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {26/52} <V>aṅvidhāne ca śliṣaḥ anāliṅgane</V> .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {27/52} aṅvidhāne ca śliṣaḥ anāliṅgane iti vaktavyam .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {28/52} sidhyati .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {29/52} sūtram tarhi bhidyate .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {30/52} yathānyāsam eva astu .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {31/52} nanu ca uktam śliṣaḥ āliṅgane niyamānupapattiḥ vidheyabhāvāt iti .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {32/52} na eṣaḥ doṣaḥ .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {33/52} <V>yogavibhāgāt siddham</V> .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {34/52} yogavibhāgaḥ kariṣyate .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {35/52} śliṣaḥ .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {36/52} śliṣaḥ ksaḥ bhavati .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {37/52} kimartham idam .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {38/52} puṣādipāṭhāt aṅ prāpnoti .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {39/52} tadbādhanārtham .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {40/52} tataḥ āliṅgane .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {41/52} āliṅgane ca śliṣaḥ ksaḥ bhavati .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {42/52} idam idānīm kimartham .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {43/52} niyamārtham .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {44/52} śliṣaḥ āliṅgane eva .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {45/52} kva bhūt .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {46/52} upāśliṣat jatu ca kāṣṭham ca .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {47/52} samāśliṣat brāhmaṇakulam iti .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {48/52} yat api ucyate yathā eva ca ksaḥ aṅam bādhate evam ciṇam api bādheta iti .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {49/52} purastāt apavādāḥ anantarān vidhīn bādhante na uttarān iti evam ksaḥ aṅam bādhiṣyate .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {50/52} ciṇam na bādhiṣyate .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {51/52} atha tatra vakṣyati : ciṇgrahaṇasya prayojanam ciṇ eva yathā syāt .

(3.1.46) P II.54.2 - 24  R III.136 - 138 {52/52} yat anyat prāpnoti tat bhūt iti .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {1/24}   ṇiśridrusruṣu kameḥ upasaṅkhyānam </V>. ṇiśridrusruṣu kameḥ upasaṅkhyānam kartavyam .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {2/24}   nākam iṣṭamukham yānti suyuktaiḥ vaḍavārathaiḥ .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {3/24}   atha patkāṣīṇaḥ yānti ye acīkamatabhāṣiṇaḥ .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {4/24}   <V>karmakartari ca</V> .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {5/24}   karmakartari ca upasaṅkhyānam kartavyam .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {6/24}   kārayati kaṭam devadattaḥ .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {7/24}   acīkarata kaṭaḥ svayam eva .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {8/24}   ucchrayayati kaṭam devadattaḥ .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {9/24}   audaśiśriyata kaṭaḥ svayam eva .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {10/24} <V>na karmaṇi avidhānāt kartṛtvāt ca karmakartuḥ siddham</V> .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {11/24} na kartavyam .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {12/24} kim kāraṇam .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {13/24} karmaṇi avidhānāt .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {14/24} na hi kaḥ cit karmaṇi vidhīyate yaḥ caṅam bādheta .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {15/24} kartṛtvāt ca karmakartuḥ siddham .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {16/24} asti ca karmakartari kartṛtvam iti kṛtvā caṅ bhaviṣyati .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {17/24} nanu ca ayam karmaṇi vidhīyate .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {18/24} ciṇ bhāvakarmaṇoḥ iti .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {19/24} pratiṣidhyete tatra yakciṇau .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {20/24} yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam iti .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {21/24} yaḥ tarhi ahetumaṇṇic .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {22/24} udapupucchata gauḥ svayam eva .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {23/24} atra api yathā bhāradvājīyāḥ paṭhanti tathā bhavitavyam pratiṣedhena .

(3.1.48) P II.55.2 - 16  R III.138 - 139 {24/24} yakciṇoḥ pratiṣedhe ṇiśrigranthibrūñām ātmanepadākarmakāṇām upasaṅkhyānam iti .

(3.1.52) P II.55.18 - 24  R III.140 {1/11}           asyatigrahaṇam kimartham .

(3.1.52) P II.55.18 - 24  R III.140 {2/11}           <V>asyatigrahaṇam ātmanepadārtham</V> .

(3.1.52) P II.55.18 - 24  R III.140 {3/11}           asyatigrahaṇam ātmanepadārtham draṣṭavyam .

(3.1.52) P II.55.18 - 24  R III.140 {4/11}           kim ucyate ātmanepadārtham iti .

(3.1.52) P II.55.18 - 24  R III.140 {5/11}           na punaḥ parasmaipadārtham api syāt .

(3.1.52) P II.55.18 - 24  R III.140 {6/11}           puṣāditvāt .

(3.1.52) P II.55.18 - 24  R III.140 {7/11}           puṣādipāṭhāt parasmaipadeṣu aṅ bhaviṣyati .

(3.1.52) P II.55.18 - 24  R III.140 {8/11}           <V>karmakartari ca</V> .

(3.1.52) P II.55.18 - 24  R III.140 {9/11}           karmakartari ca upasaṅkhyānam kartavyam .

(3.1.52) P II.55.18 - 24  R III.140 {10/11}        paryāsthetām kuṇḍale svayam eva .

(3.1.52) P II.55.18 - 24  R III.140 {11/11}        atra api na karmaṇi avidhānāt kartṛtvāt ca karmakartuḥ siddham iti eva .

(3.1.58) P II.56.2 - 6  R III.140 {1/9}      idam lucigrahaṇam gluñcigrahaṇam ca kriyate .

(3.1.58) P II.56.2 - 6  R III.140 {2/9}      anyatarat śakyam akartum .

(3.1.58) P II.56.2 - 6  R III.140 {3/9}      katham .

(3.1.58) P II.56.2 - 6  R III.140 {4/9}      yadi tāvat glucigrahaṇam kriyate gluñcigrahaṇam na kariṣyate .

(3.1.58) P II.56.2 - 6  R III.140 {5/9}      tena eva siddham nyaglucat nyaglocīt .

(3.1.58) P II.56.2 - 6  R III.140 {6/9}      idam idānīm gluñceḥ rūpam nyagluñcīt .

(3.1.58) P II.56.2 - 6  R III.140 {7/9}      atha gluñcigrahaṇam kriyate gluceḥ grahaṇam na kariṣyate .

(3.1.58) P II.56.2 - 6  R III.140 {8/9}      tena eva siddham nyaglucat nyagluñcīt .

(3.1.58) P II.56.2 - 6  R III.140 {9/9}      idam idānīm gluceḥ rūpam nyaglocīt .

(3.1.60) P II.56.8 - 9  R III.141 {1/5}      ayam taśabdaḥ asti eva ātmanepadam asti parasmaipadam asti ekavacanam asti bahuvacanam .

(3.1.60) P II.56.8 - 9  R III.141 {2/5}      kasya idam grahaṇam .

(3.1.60) P II.56.8 - 9  R III.141 {3/5}      yaḥ padeḥ asti .

(3.1.60) P II.56.8 - 9  R III.141 {4/5}      kaḥ ca padeḥ asti .

(3.1.60) P II.56.8 - 9  R III.141 {5/5}      padiḥ ayam ātmanepadī .

(3.1.66) P II.56.11 - 13  R III.141 {1/8} ciṇ iti vartamāne punaḥ ciṇgrahaṇam kimartham .

(3.1.66) P II.56.11 - 13  R III.141 {2/8} na iti evam tat abhūt .

(3.1.66) P II.56.11 - 13  R III.141 {3/8} vidhyartham idam .

(3.1.66) P II.56.11 - 13  R III.141 {4/8} atha iti evam tat abhūt .

(3.1.66) P II.56.11 - 13  R III.141 {5/8} nityārtham idam .

(3.1.66) P II.56.11 - 13  R III.141 {6/8} atha ciṇ iti vartamāne punaḥ ciṇgrahaṇasya etat prayojanam .

(3.1.66) P II.56.11 - 13  R III.141 {7/8} ciṇ eva yathā syāt .

(3.1.66) P II.56.11 - 13  R III.141 {8/8} yat anyat prāpnoti tat bhūt iti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {1/45}    iha paśyāmaḥ karmaṇi dvivacanabahuvacanāni udāhriyante .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {2/45}    pacyete* odanau , pacyante odanāḥ iti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {3/45}    bhāve punaḥ ekavacanam eva : āsyate bhavatā , āsyate bhavadbhyām , āsyate bhavadbhiḥ iti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {4/45}    kena etat evam bhavati .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {5/45}    karma anekam .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {6/45}    tasya anekatvāt dvivacanabahuvacanāni bhavanti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {7/45}    bhāvaḥ punaḥ ekaḥ eva .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {8/45}    katham tarhi iha dvivacanabahuvacanāni bhavanti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {9/45}    pākau pākāḥ iti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {10/45} āśrayabhedāt .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {11/45} yat asau dravyam śritaḥ bhavati bhāvaḥ tasya bhedāt dvivacanabahuvacanāni bhavanti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {12/45} iha api tarhi yāvantaḥ tām kriyām kurvanti sarve te tasyāḥ āśrayā bhavanti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {13/45} tadbhedāt dvivacanabahuvacanāni prāpnuvanti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {14/45} evam tarhi idam tāvat ayam praṣṭavyaḥ .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {15/45} kim abhisamīkṣya etat prayujyate .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {16/45} pākau pākāḥ iti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {17/45} yadi tāvat pākaviśeṣān abhisamīkṣya yaḥ ca odanasya pākaḥ yaḥ ca guḍasya yaḥ ca tilānām bahavaḥ te śabdāḥ sarūpāḥ ca .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {18/45} tatra yuktam bahuvacanam ekaśeṣaḥ ca .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {19/45} tiṅabhihite ca api tadā bhāve bahuvacanam śrūyate .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {20/45} tat yathā : uṣṭṛāsikā āsyante .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {21/45} hataśāyikāḥ śayyante iti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {22/45} atha kālaviśeṣān abhisamīkṣya yaḥ ca adyatanaḥ pākaḥ yaḥ hyastanaḥ yaḥ śvastanaḥ te api bahavaḥ śabdāḥ sarūpāḥ ca .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {23/45} tatra yuktam bahuvacanam ekaśeṣaḥ ca .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {24/45} tiṅabhihite ca api tadā bhāve asārūpyāt ekaśeṣaḥ na bhavati .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {25/45} āsi āsyate , āsiṣyate .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {26/45} asti khalu api viśeṣaḥ kṛdabhihitasya bhāvasya tiṅabhihitasya ca .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {27/45} kṛdabhihitaḥ bhāvaḥ dravyavat bhavati .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {28/45} kim idam dravyavat iti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {29/45} dravyam kriyayā samavāyam gacchati .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {30/45} kam samavāyam .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {31/45} dravyam kriyābhinirvṛttau sādhanatvam upaiti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {32/45} tadvat ca asya bhāvasya kṛdabhihitasya bhavati .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {33/45} pākaḥ vartate iti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {34/45} kriyāvat na bhavati .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {35/45} kim idam kriyāvat iti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {36/45} kriyā kriyayā samavāyam na gacchati .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {37/45} pacati paṭhati iti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {38/45} tadvac ca asya kṛtabhihitasya na bhavati .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {39/45} pākaḥ vartate iti .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {40/45} asti khalu api viśeṣaḥ kṛdabhihitasya bhāvasya tiṅabhihitasya ca .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {41/45} tiṅabhihitena bhāvena kālapuruṣopagrahāḥ abhivyajyante .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {42/45} kṛdabhihitena punaḥ na vyajyante .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {43/45} asti khalu api viśeṣaḥ kṛdabhihitasya bhāvasya tiṅabhihitasya ca .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {44/45} tiṅabhihitaḥ bhāvaḥ kartrā samprayujyate. kṛdabhihitaḥ punaḥ na samprayujyate .

(3.1.67.1) P II.56.15 - 57.17  R III.141 - 146 {45/45} yāvatā kim cit sāmānyam kaḥ cit viśeṣaḥ yuktam yat ayam api viśeṣaḥ syāt liṅgakṛtaḥ saṅkhyākṛtaḥ ca iti .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {1/53}    idam vicāryate .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {2/53}    bhāvakarmakartāraḥ sārvadhātukārthāḥ syuḥ vikaraṇārthāḥ iti .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {3/53}    katham ca sārvadhātukārthaḥ syuḥ katham vikaraṇārthāḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {4/53}    bhāvakarmavācini sārvadhātuke yak bhavati kartṛvācini śarvadhātuke śap bhavati iti sārvadhātukārthāḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {5/53}    bhāvakarmaṇoḥ yag bhavati sārvadhātuke kartari śap bhavati sārvadhātuke iti vikaraṇārthāḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {6/53}    kaḥ ca atra viśeṣaḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {7/53}    <V>bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamānupapattiḥ atadarthatvāt</V> .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {8/53}    bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamasya anupapattiḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {9/53}    kim kāraṇam .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {10/53} atadarthatvāt .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {11/53} na hi tadānīm ekatvādayaḥ eva vibhaktyarthāḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {12/53} kim tarhi bhāvakarmakartāraḥ api .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {13/53} santu tarhi vikaraṇārthāḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {14/53} <V>vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇābhāvaḥ</V> .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {15/53} vikaraṇārthāḥ iti cet kṛtā abhihite vikaraṇaḥ na prāpnoti .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {16/53} dhārayaḥ pārayaḥ iti .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {17/53} kim ucyate kṛtā abhihite .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {18/53} na lena api abhidhānam bhavati .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {19/53} aśakyam lena abhidhānam āśrayitum .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {20/53} pakṣāntaram idam āsthitam bhāvakarmakartāraḥ sārvadhātukārthāḥ syuḥ vikaraṇārthāḥ iti .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {21/53} yadi ca lena api abhidhānam syāt na idam pakṣāntaram syāt .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {22/53} katham aśakyam yadā bhavān eva āha laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {23/53} evam vakṣyāmi .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {24/53} laḥ karmaṇaḥ bhāvāt ca akarmakebhyaḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {25/53} yasmin tarhi le vikaraṇāḥ na śrūyante kaḥ tatra bhāvakarmakartṛṛn abhidhāsyati .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {26/53} kva ca na śrūyante .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {27/53} ye ete lugvikaraṇāḥ śluvikaraṇāḥ ca .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {28/53} atra api ukte kartṛtve luk bhaviṣyati .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {29/53} yasmin tarhi le vikaraṇāḥ na eva utpadyante kaḥ tatra bhāvakarmakartṛṛn abhidhāsyati .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {30/53} kva ca na eva utpadyante .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {31/53} liṅliṭoḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {32/53} tasmāt na etat śakyam vaktum .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {33/53} na lena abhidhānam bhavati iti .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {34/53} bhavati cet abhihite vikaraṇābhāvaḥ eva .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {35/53} evam tarhi idam syāt .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {36/53} yadā bhāvakarmaṇoḥ laḥ tadā kartari vikaraṇāḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {37/53} yadā kartari laḥ tadā bhāvakarmaṇoḥ vikaraṇāḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {38/53} idam asya yadi eva svābhāvikam atha api vācanikam : prakṛtipratyayau pratyayārtham saha brūtaḥ iti .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {39/53} na ca asti sambhavaḥ yat ekasyāḥ prakṛteḥ dvayoḥ nānārthayoḥ yugapat anusahāyībhāvaḥ syāt .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {40/53} evam ca kṛtvā ekapakṣībhūtam idam bhavati : sārvadhātukārthāḥ eva iti .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {41/53} nanu ca uktam bhāvakarmakartāraḥ sārvadhātukārthāḥ cet ekadvibahuṣu niyamānupapattiḥ atadarthatvāt iti .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {42/53} na eṣaḥ doṣaḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {43/53} <V>supām karmādayaḥ api arthāḥ saṅkhyā ca eva tathā tiṅām </V>. supām saṅkhyā ca eva arthaḥ karmādayaḥ ca .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {44/53} tathā tiṅām .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {45/53} <V>prasiddhaḥ niyamaḥ tatra</V> .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {46/53} prasiddhaḥ tatra niyamaḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {47/53} <V>niyamaḥ prakṛteṣu </V> .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {48/53} atha prakṛtān arthān apekṣya niyamaḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {49/53} ke ca prakṛtāḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {50/53} ekatvādayaḥ .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {51/53} ekasmin eva ekavacanam na dvayoḥ na bahuṣu .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {52/53} dvayoḥ eva dvivacanam naikasmin na bahuṣu .

(3.1.67.2) P II.57.18 - 58.23  R III.146 - 149 {53/53} bahuṣu eva bahuvacanam na dvayoḥ na ekasmin iti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {1/87}    <V>bhāvakarmaṇoḥ yagvidhāne karmakartari upasaṅkhyānam </V>. bhāvakarmaṇoḥ yagvidhāne karmakartari upasaṅkhyānam kartavyam .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {2/87}    pacyate svayam eva .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {3/87}    paṭhyate svayam eva .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {4/87}    kim punaḥ kāraṇam na sidhyati .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {5/87}    <V>vipratiṣedhāt hi śapaḥ balīyastvam </V>. vipratiṣedhāt hi śapaḥ balīyastvam prāpnoti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {6/87}    śapaḥ avakāśaḥ .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {7/87}    pacati paṭhati .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {8/87}    yakaḥ avakāśaḥ .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {9/87}    pacyate odanaḥ devadattena .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {10/87} paṭhyate vidyā devadattena .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {11/87} iha ubhayam prāpnoti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {12/87} pacyate svayam eva .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {13/87} paṭhyate svayam eva .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {14/87} paratvāt śap prāpnoti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {15/87} <V>yogavibhāgāt siddham</V> .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {16/87} yogavibhāgaḥ kariṣyate .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {17/87} ciṇ bhāvakarmaṇoḥ .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {18/87} sārvadhātuke yak bhāvakarmaṇoḥ .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {19/87} tataḥ kartari .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {20/87} kartari ca yak bhavati bhāvakarmaṇoḥ .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {21/87} yathā eva tarhi karmaṇi kartari yak bhavati evam bhāve kartari prāpnoti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {22/87} eti jīvantam ānandaḥ .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {23/87} na asya kim cit rujati rogaḥ iti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {24/87} dvitīyaḥ yogavibhāgaḥ kariṣyate .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {25/87} ciṇ bhāve .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {26/87} tataḥ karmaṇi .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {27/87} karmaṇi ca ciṇ bhavati .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {28/87} tataḥ sārvadhātuke yak bhavati bhāve ca karmaṇi ca .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {29/87} tataḥ kartari .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {30/87} kartari ca yak bhavati .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {31/87} karmaṇi iti anuvartate .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {32/87} bhāve iti nivṛttam .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {33/87} tataḥ śap .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {34/87} śap ca bhavati .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {35/87} kartari iti eva .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {36/87} karmaṇi iti api nivṛttam .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {37/87} evam api upasaṅkhyānam kartavyam .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {38/87} vipratiṣedhāt hi śyanaḥ balīyastvam prāpnoti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {39/87} śyanaḥ avakāśaḥ .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {40/87} dīvyati sīvyati .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {41/87} yakaḥ avakāśaḥ .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {42/87} pacyate odanaḥ devadattena .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {43/87} paṭhyate vidyā devadattena .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {44/87} iha ubhayam prāpnoti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {45/87} dīvyate svayam eva .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {46/87} sīvyate svayam eva .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {47/87} paratvāt śyan prāpnoti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {48/87} nanu ca etat api yogavibhāgāt eva siddham .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {49/87} na sidhyati .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {50/87} anantarā praptiḥ yogavibhāgena śakyā bādhitum .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {51/87} kutaḥ etat .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {52/87} anantarasya vidhiḥ bhavati pratiṣedhaḥ iti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {53/87} parā prāptiḥ apratiṣiddhā .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {54/87} tayā prāpnoti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {55/87} nanu ca iyam prāptiḥ parām prāptim bādheta .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {56/87} na utsahate pratiṣiddhā satī bādhitum .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {57/87} evam tarhi śabādeśāḥ śyanādayaḥ kariṣyante .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {58/87} śap ca syādibhiḥ bādhyate .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {59/87} tatra divādibhyaḥ yagviṣaye śap eva na asti kutaḥ śyanādayaḥ .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {60/87} tat tarhi śapaḥ grahaṇam kartavyam .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {61/87} na kartavyam .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {62/87} prakṛtam anuvartate .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {63/87} kva prakṛtam .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {64/87} kartari śap iti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {65/87} tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {66/87} divādibhyaḥ iti eṣā pañcamī śap iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {67/87} pratyayavidhiḥ ayam .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {68/87} na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {69/87} na ayam pratyayavidhiḥ .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {70/87} vihitaḥ pratyayaḥ .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {71/87} prakṛtaḥ ca anuvartate .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {72/87} atha <V>bhāvakarmaṇoḥ iti anuvṛttyā eva siddhe sati anivṛttiḥ yakaḥ bhāvāya</V> .iha sārvadhātuke yak iti antareṇa bhāvakarmaṇoḥ iti anuvṛttim siddham .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {73/87} saḥ ayam evam siddhe sati yat bhāvakarmaṇoḥ iti anuvartayati tasya etat prayojanam .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {74/87} karmakartari api yathā syāt .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {75/87} <V>kartari iti ca yogavibhāgaḥ śyanaḥ pūrvavipratiṣedhāvacanāya</V> .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {76/87} kartari iti yogavibhāgaḥ kartavyaḥ śyanaḥ pūrvavipratiṣedham vocam iti .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {77/87} atha karmavadbhāvavacanasāmarthyāt yak bhaviṣyati .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {78/87} asti anyat karmavadbhāvavacane prayojanam .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {79/87} kim .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {80/87} ātmanepadam yathā syāt .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {81/87} vacanāt ātmanepadam bhaviṣyati .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {82/87} ciṇ tarhi yathā syāt .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {83/87} ciṇ api vacanāt bhaviṣyati .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {84/87} ciṇvadbhāvaḥ tarhi yathā syāt .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {85/87} na ekam prayojanam yogārambham prayojayati .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {86/87} tatra karmavadbhāvavacanasāmarthyāt yak bhaviṣyati .

(3.1.67.3) P II.58.24 - 60.11  R III.149 - 153 {87/87} atha ācāryapravṛttiḥ jñāpayati bhavati karmakartari yak iti yat ayam na duhasnnunamām yakciṇau iti yakciṇoḥ pratiṣedham śāsti .

(3.1.71) P II.60.13 - 15  R III.153 {1/6} anupasargāt iti kimartham .

(3.1.71) P II.60.13 - 15  R III.153 {2/6} āyasyati prayasyati .

(3.1.71) P II.60.13 - 15  R III.153 {3/6} anupasargāt iti śakyam akartum .

(3.1.71) P II.60.13 - 15  R III.153 {4/6} katham āyasyati prayasyati .

(3.1.71) P II.60.13 - 15  R III.153 {5/6} saṃyasaḥ ca iti etat niyamārtham bhaviṣyati .

(3.1.71) P II.60.13 - 15  R III.153 {6/6} sampūrvāt yasaḥ na anyapūrvāt iti .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {1/64}       kimarthaḥ śakāraḥ .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {2/64}       sārvadhātukāṛthaḥ .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {3/64}       śit sārvadhātukam iti sārvadhātukasañjñā .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {4/64}       sārvadhātukam apit iti ṅittvam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {5/64}       ṅiti iti guṇapratiṣedhaḥ yathā syāt .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {6/64}       bhinatti chinatti iti .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {7/64}       na etat asti prayojanam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {8/64}       sārvadhātukārdhadhātukayoḥ aṅgasya guṇaḥ ucyate yasmāt ca pratyayavidhiḥ tadādi pratyaye aṅgasañjñam bhavati .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {9/64}       yasmāt ca atra pratyayavidhiḥ na tat pratyaye parataḥ .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {10/64}     yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {11/64}     idam tarhi prayojanam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {12/64}     ārdhadhātukasañjñā bhūt iti .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {13/64}     kim ca syāt .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {14/64}     valādilakṣaṇaḥ iṭ prasajyeta .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {15/64}     etat api na asti prayojanam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {16/64}     valādeḥ ārdhadhātukasya aṅgasya iṭ ucyate .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {17/64}     yasmāt ca pratyayavidhiḥ tadādi pratyaye aṅgasañjñam bhavati .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {18/64}     yasmāt ca atra pratyayavidhiḥ na tat pratyaye parataḥ .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {19/64}     yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {20/64}     ataḥ uttaram paṭhati .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {21/64}     <V>śnami śitkaraṇam pvādihrasvārtham</V> .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {22/64}     śnami śitkaraṇam kriyate pvādīnām śiti hrasvatvam yathā syāt .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {23/64}     pṛṇasi mṛṇasi iti .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {24/64}     <V>na</V> <V> dhātvanyatvāt</V> .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {25/64}     na kartavyam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {26/64}     kim kāraṇam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {27/64}     dhātvanyatvāt .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {28/64}     dhātvantaram pṛṇimṛṇī .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {29/64}     yatra bhūmyām vṛṇase .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {30/64}     na eṣaḥ śnam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {31/64}     śnaḥ etat hrasvatvam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {32/64}     yadi śnaḥ hrasvatvam svaraḥ na sidhyati .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {33/64}     vṛṇase .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {34/64}     adupadeśāt lasārvadhātukam anudāttam bhavati iti eṣaḥ svaraḥ na prāpnoti .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {35/64}     tasmāt śnam eṣaḥ .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {36/64}     yadi śnam snasoḥ allopaḥ iti lopaḥ prāpnoti .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {37/64}     upadhāyāḥ iti vartate .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {38/64}     anupadhātvāt na bhaviṣyati .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {39/64}     na saḥ śakhyaḥ upadhāyāḥ iti vijñātum .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {40/64}     iha hi doṣaḥ syāt .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {41/64}     aṅktaḥ añjanti .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {42/64}     tasmāt śnaḥ eva hrasvatvam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {43/64}     svaraḥ katham .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {44/64}     <V>bahulam pit sārvadhātukam chandasi </V>. sārvadhātukasya bhalulam chandasi pittvam vaktavyam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {45/64}     pitaḥ ca apittvam dṛśyate apitaḥ ca pittvam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {46/64}     pitaḥ tāvat apittvam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {47/64}     mātaram pramiṇīmi janitrīm .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {48/64}     apitaḥ pittvam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {49/64}     śṛṇota grāvāṇaḥ .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {50/64}     tat tarhi hrasvatvam vaktavyam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {51/64}     avaśyam chandasi hrasvatvam vaktavyam upagāyantu mām patnayaḥ garbhiṇayaḥ yuvatayaḥ iti evamartham .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {52/64}     viśeṣaṇāṛthaḥ tarhi .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {53/64}     kva viśeṣaṇāṛthena arthaḥ .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {54/64}     śnāt nalopaḥ iti .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {55/64}     nāt nalopaḥ iti ucyamāne yajñānām yatnānām iti atra api prasajyeta .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {56/64}     dīrghatve kṛte na bhaviṣyati .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {57/64}     idam iha sampradhāryam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {58/64}     dīrghatvam kriyatām nalopaḥ iti .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {59/64}     kim atra kartavyam .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {60/64}     paratvāt na lopaḥ syāt .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {61/64}     tasmāt śakāraḥ kartavyaḥ .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {62/64}     atha kriyamāṇe api śakāre iha kasmāt na bhavati .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {63/64}     viśnānām praśnānām iti .

(3.1.78) P II.60.17 - 61.12  R III.153 - 154 {64/64}     lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {1/21}         atha kimartham karoteḥ pṛthaggrahaṇam kriyate na tanādibhyaḥ iti eva ucyate .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {2/21}         anyāni tanotyādikāryāṇi bhūvan iti .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {3/21}         kāni .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {4/21}         anunāsikalopādīni .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {5/21}         daivaraktāḥ kiṃsukāḥ .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {6/21}         anunāsikābhāvāt eva anunāsikalopaḥ na bhaviṣyati .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {7/21}         idam tarhi tanādikāryam bhūt tanādibhyaḥ tathāsoḥ iti .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {8/21}         nanu ca bhavati eva atra hrasvāt aṅgāt iti .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {9/21}         tena eva yathā syāt .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {10/21}       anena bhūt iti .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {11/21}       kaḥ ca atra viśeṣaḥ tena sati anena .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {12/21}       tena sati sijlopasya asiddhatvāt ciṇvadbhāvaḥ siddhaḥ bhavati .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {13/21}       anena punaḥ sati ciṇvadbhāvaḥ na syāt .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {14/21}       anena api sati ciṇvadbhāvaḥ siddhaḥ .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {15/21}       katham .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {16/21}       vibhāṣā luk .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {17/21}       yadā na luk tadā tena lopaḥ .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {18/21}       tatra sijlopasya asiddhatvāt ciṇvadbhāvaḥ siddhaḥ bhavati .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {19/21}       <V>tanāditvāt kṛñaḥ siddham sijlope ca na duṣyati .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {20/21}       ciṇvadbhāve atra doṣaḥ syāt .

(3.1.79) P II.61.24 - 62.8  R III.155 - 156 {21/21}       saḥ api proktaḥ vibhāṣayā</V> .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {1/27} kva ayam akāraḥ śrūyate .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {2/27} na kva cit śrūyate .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {3/27} lopaḥ asya bhavati ataḥ lopaḥ ārdhadhātuke iti .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {4/27} yadi na kva cit śrūyate kimartham atvam ucyate na lopaḥ eva ucyate .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {5/27} na evam śakyam .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {6/27} lope hi sati guṇaḥ prasajyeta .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {7/27} nanu ca lope api sati na dhātulope ārdhadhātuke iti pratiṣedhaḥ bhaviṣyati .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {8/27} ārdhadhātukanimitte lope saḥ pratiṣedhaḥ .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {9/27} na ca eṣaḥ ārdhadhātukanimittaḥ lopaḥ .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {10/27}          api ca pratyākhyāyate saḥ yogaḥ .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {11/27}          tasmin pratyākhyāte guṇaḥ syāt eva .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {12/27}          tasmāt atvam vaktavyam .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {13/27}          atha kimartham numanuṣaktayoḥ grahaṇam kriyate na dhivikṛvyoḥ iti eva ucyate .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {14/27}          dhivikṛvyoḥ iti ucyamāne atve kṛte aniṣṭe deśe num prasajyeta .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {15/27}          idam iha sampradhāryam .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {16/27}          atvam kriyatām num iti .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {17/27}          kim atra kartavyam .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {18/27}          paratvāt numāgamaḥ .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {19/27}          antaraṅgam atvam .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {20/27}          antaraṅgatā .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {21/27}          pratyayotpattisanniyogena atvam ucyate .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {22/27}          utpannepratyaye prakṛtipratyayau āśritya aṅgasya numāgamaḥ .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {23/27}          num api antaraṅgaḥ .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {24/27}          katham .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {25/27}          vakṣyati etat numvidhau upadeśivadvacanam pratyayavidhyartham iti .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {26/27}          ubhayoḥ antaraṅgayoḥ paratvāt numāgamaḥ .

(3.1.80) P II.62.10 - 22  R III.156 - 157 {27/27}          tasmāt dhivikṛvyoḥ iti vaktavyam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {1/58}       kimarthaḥ śakāraḥ .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {2/58}       śit sārvadhātukam iti sārvadhātukasañjñā sārvadhātukam apit iti ṅittvam ṅiti iti pratiṣedhaḥ yathā syāt .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {3/58}       kuṣāṇa puṣāṇa iti .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {4/58}       ataḥ uttaram paṭhati .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {5/58}       <V>śnāvikārasya śitkaraṇānarthakyam sthānivatvāt</V> .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {6/58}       śnāvikārasya śitkaraṇam anarthakam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {7/58}       kim kāraṇam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {8/58}       sthānivatvāt .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {9/58}       śitaḥ ayam ādeśaḥ sthānivadbhāvāt śit bhaviṣyati .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {10/58}     <V>arthavat tu jñāpakam sārvadhātukādeśe anubandhāsthānivattvasya</V> .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {11/58}     arthavat tu śnāvikārasya śitkaraṇam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {12/58}     kaḥ arthaḥ .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {13/58}     jñāpakārtham .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {14/58}     kim jñāpyam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {15/58}     etat jñāpayati ācāryaḥ sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {16/58}     kim etasya jñapane prayojanam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {17/58}     <V>prayojanam hitātaṅoḥ apittvam</V> .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {18/58}     heḥ pittvam na pratiṣedhyam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {19/58}     pitaḥ ayam ādeśaḥ sthānivadbhāvāt pit syāt .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {20/58}     sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam pit bhaviṣyati .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {21/58}     tātaṅi ca ṅakāraḥ na uccāryaḥ bhavati .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {22/58}     pitaḥ ayam ādeśaḥ sthānivadbhāvāt pit syāt .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {23/58}     sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam pit bhaviṣyati .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {24/58}     <V>tabādiṣu ca aṅittvam</V> .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {25/58}     tabādiṣu ca aṅittvam prayojanam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {26/58}     śṛṇota grāvāṇaḥ .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {27/58}     ṅitaḥ ime ādeśāḥ sthānivadbhāvāt ṅitaḥ syuḥ .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {28/58}     sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ime ṅitaḥ bhavanti .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {29/58}     <V>tasya doṣaḥ mipaḥ ādeśe pidabhāvaḥ</V> .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {30/58}     tasya etasya lakṣaṇasya doṣaḥ mipaḥ ādeśe pitaḥ abhāvaḥ .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {31/58}     acinavam asunavam akaravam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {32/58}     pitaḥ ayam ādeśaḥ sthānivadbhāvāt pit syāt .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {33/58}     sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam pit syāt .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {34/58}     atyalpam idam ucyate .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {35/58}     tipsibmipām ādeśāḥ iti vaktavyam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {36/58}     veda vettha .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {37/58}     <V>videḥ vasoḥ śittvam</V> .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {38/58}     videḥ uttarasya vasoḥ śittvam vaktavyam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {39/58}     śitaḥ ayam ādeśaḥ sthānivadbhāvāt pit syāt .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {40/58}     sārvadhātukādeśe anubandhāḥ na sthānivat bhavanti iti na ayam śit syāt .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {41/58}     <V>kitkaraṇāt siddham </V>. atha avaśyam atra sāmānyagrahaṇāvighātārthaḥ kakāraḥ anubandhaḥ kartavyaḥ .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {42/58}     kva sāmānyagrahaṇāvighātārthena arthaḥ .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {43/58}     vasoḥ samprasāraṇam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {44/58}     tena eva yatnena guṇaḥ na bhaviṣyati .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {45/58}     asya jñāpakasya santi doṣāḥ santi prayojanāni .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {46/58}     samāḥ doṣāḥ bhūyāṃsaḥ .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {47/58}     tasmāt na arthaḥ anena jñāpakena .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {48/58}     katham yāni prayojanāni .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {49/58}     tāni kriyante nyāse eva .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {50/58}     evam api bhavet pitkaraṇasāmarthyāt pitkṛtam syāt ṅitkaraṇasāmarthyāt ṅitkṛtam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {51/58}     yat tu khalu piti ṅitkṛtam prāpnoti ṅiti ca pitkṛtam kena tat na syāt .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {52/58}     tasmāt vaktavyam pit na ṅidvat bhavati ṅit ca na pidvat bhavati iti .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {53/58}     na vaktavyam .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {54/58}     evam vakṣyāmi .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {55/58}     sārvadhātukam ṅit bhavati pit na .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {56/58}     evam tāvat pitaḥ ṅittvam pratiṣiddham .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {57/58}     tataḥ asaṃyogāt liṭ kit bhavati iti ṅit ca pit na bhavati .

(3.1.83) P II.62.24 - 64.11  R III.157 - 160 {58/58}     evam ṅitaḥ pittvam pratiṣiddham .

(3.1.84) P II.64.13 - 15  R III.160 {1/6} <V>śāyac chandasi sarvatra</V> .

(3.1.84) P II.64.13 - 15  R III.160 {2/6} śāyac chandasi sarvatra iti vaktavyam .

(3.1.84) P II.64.13 - 15  R III.160 {3/6} kva sarvatra .

(3.1.84) P II.64.13 - 15  R III.160 {4/6} hau ca ahau ca .

(3.1.84) P II.64.13 - 15  R III.160 {5/6} kim prayojanam .

(3.1.84) P II.64.13 - 15  R III.160 {6/6} mahīaskabhāyat yaḥ askabhāyat udgṛbhāyata unmathāyata ityartham .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {1/43}         yogavibhāgaḥ kartavyaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {2/43}         vyatyayaḥ bhavati syādīnām iti .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {3/43}         āṇḍ. śuṣṇasya bhṛṛdati .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {4/43}         bhinatti iti prāpte .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {5/43}         saḥ ca na marati .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {6/43}         miryate iti prāpte .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {7/43}         tataḥ bahulam. bahulam chandasi viṣaye sarve vidhayaḥ bhavanti iti .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {8/43}         supām vyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {9/43}         tiṅām vyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {10/43}       varṇavyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {11/43}       liṅgavyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {12/43}       kālavyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {13/43}       puruṣavyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {14/43}       ātmanepadavyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {15/43}       parasmaipadavyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {16/43}       supām vyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {17/43}       yukt. māt. āsīt dhuri dakṣiṇāyāḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {18/43}       dakṣiṇāyām iti prāpte .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {19/43}       tiṅām vyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {20/43}       caṣ.Mālam ye aśvayūp.Māya takṣati .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {21/43}       takṣanti iti prāpte .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {22/43}       varṇavyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {23/43}       triṣṭubhaujaḥ śubhitam ugravīram .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {24/43}       suhitam iti prāpte .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {25/43}       liṅgavyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {26/43}       madhoḥ gṛhṇāti .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {27/43}       madhoḥ tṛptāḥ iva āsate .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {28/43}       madhunaḥ iti prāpte .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {29/43}       kālavyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {30/43}       śvaḥ agnīn ādhāsyamānena .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {31/43}       śvaḥ somena yakṣyamāṇena .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {32/43}       ādhātā yaṣṭā iti evam prāpte .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {33/43}       puruṣavyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {34/43}       adhā saḥ vīraiḥ daśabhiḥ viyūyāḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {35/43}       viyūyāt iti prāpte .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {36/43}       ātmanepadavyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {37/43}       brahmnacāriṇam icchate .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {38/43}       icchati iti prāpte .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {39/43}       parasmaipadavyatyayaḥ .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {40/43}       pratīpam anyaḥ ūrmiḥ yudhyati .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {41/43}       yudhyate iti prāpte .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {42/43}            <V>suptiṅupagrahaliṅganarāṇām kālhalacsvarakartṛyaṅām ca vyatyayam icchati śāstrakṛt eṣām .

(3.1.85) P II.64.17 - 65.6  R III.160 - 162 {43/43}       saḥ api ca sidhyati bāhulakena</V> .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {1/27}   ayam āśiṣi aṅ vidhīyate .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {2/27}   tasya kim prayojanam .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {3/27}   <V>āśiṣi aṅaḥ prayojanam sthāgāgamivacividayaḥ</V> .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {4/27}   sthā .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {5/27}   upa stheṣam vṛṣabham .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {6/27}   sthā .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {7/27}   .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {8/27}   añjasā satyam upa geṣam .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {9/27}   .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {10/27} gami .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {11/27} yajñena pratiṣṭh.Mām gameyam .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {12/27} gami .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {13/27} vaci .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {14/27} mantram vocema agnaye .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {15/27} vaci .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {16/27} vidi .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {17/27} videyam enām manasi praviṣṭām .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {18/27} śakiruhoḥ ca iti vaktavyam .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {19/27} śakema tvā samidham .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {20/27} asravantīm . ruhema svastaye .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {21/27} <V>dṛśoḥ ak pitaram ca dṛśeyam mātaram ca</V> .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {22/27} dṛśoḥ ak vaktavyaḥ pitaram ca dṛśeyam mātaram ca iti evamartham .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {23/27} iha upastheyāma iti āṭ api vaktavyaḥ .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {24/27} na hi aṅā eva sidhyati .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {25/27} na vaktavyaḥ .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {26/27} sārvadhātukatvāt salopaḥ ārdhadhātukatvāt etvam .

(3.1.86) P II.65.8 - 20  R III.161 - 162 {27/27} dtatra ubhayaliṅgatvāt siddham .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {1/15}  vatkaraṇam kimartham .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {2/15}  svāśrayam api yathā syāt .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {3/15}  bhidyate kuśūlena iti .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {4/15}  akarmakāṇām bhāve laḥ bhavati iti laḥ yathā syāt .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {5/15}  karmaṇā iti kimartham .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {6/15}  karaṇādhikaraṇābhyām tulyakriyaḥ kartā yaḥ saḥ karmavat bhūt .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {7/15}  sādhu asiḥ chinatti .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {8/15}  sādhu sthālī pacati .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {9/15}  tulyakriyaḥ iti kimartham .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {10/15}           pacati odanam devadattaḥ .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {11/15}           tulyakriyaḥ iti ucyamāne api atra prāpnoti .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {12/15}           atra api hi karmaṇā tulyakriyaḥ kartā .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {13/15}           na tulyakriyagrahaṇena samānakriyatvam abhisambadhyate .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {14/15}           kim tarhi .

(3.1.87.1) P II.66.2 - 8  R III.162 - 164 {15/15}           yasmin karmaṇi kartṛbhūte api tadvat kriya lakṣyate yathā karmaṇi saḥ karmaṇā tulyakriyaḥ kartā karmavat bhavati iti .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {1/31}        <V>karmavat akarmakasya kartā</V> .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {2/31}        akarmakasya kartā karmavat bhavati iti vaktavyam .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {3/31}        kim prayojanam .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {4/31}        sakarmakasya kartā karmavat bhūt iti .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {5/31}        bhidyamānaḥ kuśūlaḥ pātrāṇi bhinatti .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {6/31}        tathā <V>karma dṛṣṭaḥ cet samānadhātau</V> .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {7/31}        karma dṛṣṭaḥ cet samānadhātau  iti vaktavyam .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {8/31}        iha bhūt .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {9/31}        pacati odanam devadattaḥ .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {10/31}      rādhyati odhanaḥ svayam eva .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {11/31}      tathā <V>karmasthabhāvakānam karmasthakriyāṇām ca</V> .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {12/31}      karmasthabhāvakānam karmasthakriyāṇām kartā karmavat bhavati iti vaktavyam .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {13/31}      kartṛsthabhāvakānām kartṛsthakriyāṇām kartā karmavat bhūt iti .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {14/31}      yat tāvat ucyate akarmakasya kartā karmavat bhavati iti vaktavyam iti .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {15/31}      na vaktavyam .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {16/31}      vakṣyati etat .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {17/31}      sakarmakāṇām pratiṣedhaḥ anyonyam āśliṣyataḥ iti .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {18/31}      yat api ucyate karma dṛṣṭaḥ cet samānadhātau  iti vaktavyam iti .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {19/31}      na vaktavyam .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {20/31}      dhātoḥ iti vartate .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {21/31}      dhātoḥ karmaṇaḥ katurḥ ayam karmavadbhāvaḥ atidiśyate .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {22/31}      tatra sambandhāt etat gantavyam yasya dhātoḥ yat karma tasya cet kartā syāt iti .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {23/31}      tat yathā dhātoḥ karmaṇi aṇ bhavati iti .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {24/31}      tatra sambandhāt etat gamyate yasya dhātoḥ yat karma iti .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {25/31}      iha bhūt .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {26/31}      āhara kumbham karoti kaṭam iti .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {27/31}      yat api ucyate karmasthabhāvakānam karmasthakriyāṇām kartā karmavat bhavati iti vaktavyam .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {28/31}      kartṛsthabhāvakānām kartṛsthakriyāṇām kartā karmavat bhūt iti .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {29/31}      na vaktavyam .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {30/31}      karmasthayā kriyayā ayam kartāram upamimīte .

(3.1.87.2) P II.66.9 - 67.2  R III.164 - 167 {31/31}      na ca kartṛsthabhāvakānām kartṛsthakriyāṇām karmaṇi kriyāyāḥ pravṛttiḥ asti .

(3.1.87.3) P II.67.3 - 9  R III.167 {1/14}            kim punaḥ karmakartari karmāśrayam eva bhavati āhosvit kartrāśrayam api .

(3.1.87.3) P II.67.3 - 9  R III.167 {2/14}            kim ca ataḥ .

(3.1.87.3) P II.67.3 - 9  R III.167 {3/14}            yadi karmāśrayam eva caṅśapkṛdvidhayaḥ na sidhyanti .

(3.1.87.3) P II.67.3 - 9  R III.167 {4/14}            caṅ .

(3.1.87.3) P II.67.3 - 9  R III.167 {5/14}            acīkarata kaṭaḥ svayam eva .

(3.1.87.3) P II.67.3 - 9  R III.167 {6/14}            śap .

(3.1.87.3) P II.67.3 - 9  R III.167 {7/14}            namate daṇḍaḥ svayam eva .

(3.1.87.3) P II.67.3 - 9  R III.167 {8/14}            kṛdvidhiḥ .

(3.1.87.3) P II.67.3 - 9  R III.167 {9/14}            bhiduram kāṣṭham svayam eva .

(3.1.87.3) P II.67.3 - 9  R III.167 {10/14}          atha kartrāśrayam api siddham etat bhavati .

(3.1.87.3) P II.67.3 - 9  R III.167 {11/14}          kim tarhi iti .

(3.1.87.3) P II.67.3 - 9  R III.167 {12/14}            <V>ātmanepadaśabādividhipratiṣedhaḥ</V> .

(3.1.87.3) P II.67.3 - 9  R III.167 {13/14}          ātmanepadam vidheyam śabādīnām ca pratiṣedhaḥ vaktavyaḥ .

(3.1.87.3) P II.67.3 - 9  R III.167 {14/14}          ubhayam kriyate nyāse eva .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {1/68}  kimartham punaḥ idam ucyate .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {2/68}  <V>karmakartari kartṛtvam svātantryasya vivakṣitatvāt </V>. karmakartari kartṛtvam asti .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {3/68}  kutaḥ .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {4/68}  svātantryasya vivakṣitatvāt .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {5/68}  svātantryeṇa eva atra kartā vivakṣitaḥ .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {6/68}  kim punaḥ sataḥ svātantryasya vivakṣā āhosvit vivakṣāmātram .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {7/68}  sataḥ iti āha .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {8/68}  katham jñāyate .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {9/68}  bhidyate kuśūlena iti .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {10/68}            na ca anyaḥ kartā dṛśyate kriyā ca upalabhyate .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {11/68}            kim ca bhoḥ vigrahavatā eva kriyāyāḥ kartrā bhavitavyam na punaḥ vātātapakālāḥ api kartāraḥ syuḥ .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {12/68}            bhavet siddham yadi vātātapakālānām anyatamaḥ kartā syāt .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {13/68}            yaḥ tu khalu nivāte nirabhivarṣe acirakālakṛtaḥ kuśūlaḥ bhidyate tasya na anyaḥ kartā bhavati anyat ataḥ kuśūlāt .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {14/68}            yadi api tāvat atra etat śakyate vaktum yatra anyaḥ kartā na asti iha tu katham na syāt lūyate kedāraḥ svayam eva iti yatra asu devadattaḥ dātrahastaḥ samantataḥ viparipatan dṛśyate .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {15/68}            atra api asau sukaratā nāma tasyāḥ na anyat kartā bhavati anyat ataḥ kedārāt .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {16/68}            asti prayojanam etat .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {17/68}            kim tarhi iti .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {18/68}            <V>tatra lāntasya karmavadanudeśaḥ</V> .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {19/68}            tatra lāntasya karmavadanudeśaḥ kartavyaḥ .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {20/68}            lāntasya kartā karmavat bhavati iti vaktavyam .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {21/68}            <V>itarathā hi kṛtyaktakhalartheṣu pratiṣedhaḥ</V> .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {22/68}            akriyamāṇe hi lagrahaṇe kṛtyaktakhalartheṣu pratiṣedhaḥ vaktavyaḥ syāt .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {23/68}            kṛtya .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {24/68}            bhettavyaḥ kuśūlaḥ iti karma .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {25/68}            saḥ yadā svātantryeṇa vivakṣitaḥ tadā asya karmavadbhāvaḥ syāt .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {26/68}            tasya pratiṣedhaḥ vaktavyaḥ .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {27/68}            tasmin pratiṣiddhi akarmakāṇām bhāve kṛtyā bhavanti iti bhāve yathā syāt .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {28/68}            bhettavyam kuśūlena iti .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {29/68}            kta .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {30/68}            bhinnaḥ kuśūlaḥ iti karma .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {31/68}            saḥ yadā svātantryeṇa vivakṣitaḥ tadā asya karmavadbhāvaḥ syāt .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {32/68}            tasya pratiṣedhaḥ vaktavyaḥ .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {33/68}            tasmin pratiṣiddhi akarmakāṇām bhāve ktaḥ bhavati iti bhāve ktaḥ yathā syāt .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {34/68}            bhinnam kuśūlena .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {35/68}            khalarthaḥ .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {36/68}            īṣadbhedyaḥ kuśūlaḥ iti karma .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {37/68}            saḥ yadā svātantryeṇa vivakṣitaḥ tadā asya karmavadbhāvaḥ syāt .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {38/68}            tasya pratiṣedhaḥ vaktavyaḥ .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {39/68}            tasmin pratiṣiddhe akarmakāṇām bhāve khal bhavati iti bhāve yathā syāt .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {40/68}            īṣadbhedyam kuśūlena iti .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {41/68}            tat tarhi lagrahaṇam kartavyam .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {42/68}            na kartavyam .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {43/68}            kriyate nyāse eva .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {44/68}            liṅi āśiṣi aṅ iti dvilakārakaḥ nirdeśaḥ .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {45/68}            <V>siddham tu prākṛtakarmatvāt</V> .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {46/68}            siddham etat .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {47/68}            katham .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {48/68}            prākṛtakarmatvāt .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {49/68}            prākṛtam eva etat karma yathā kaṭam karoti śakaṭam karoti .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {50/68}            katham punaḥ jñāyate prākṛtam eva etat karma iti .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {51/68}            <V>ātmasaṃyoge akarmakartuḥ karmadarśanāt</V> .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {52/68}            ātmasaṃyoge akarmakartuḥ karma dṛśyate .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {53/68}            kva .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {54/68}            hanti ātmānam .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {55/68}            hanyata ātmanā iti .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {56/68}            viṣamaḥ upanyāsaḥ .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {57/68}            hanti ātmānam iti karma dṛśyate .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {58/68}            kartā na dṛśyate .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {59/68}            ātmanā hanyate iti kartā dṛśyate .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {60/68}            karma na dṛśyate .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {61/68}            <V>padalopaḥ ca</V> .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {62/68}            padalopaḥ ca draṣṭavyaḥ .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {63/68}            hanti ātmānam ātmanā .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {64/68}            ātmanā hanyate ātmā iti .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {65/68}            kaḥ punaḥ ātmānam hanti kaḥ ātmanā hanyate .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {66/68}            dvau ātmānau antarātmā śarīrātmā ca .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {67/68}            antarātmā tat karma karoti yena śarīrātmā sukhaduḥke anubhavati .

(3.1.87.4) P II.67.10 - 68227  R III.168 - 171 {68/68}            śarīrātmā tat karma karoti yena antarātmā sukhaduḥke anubhavati .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {1/74}      <V>sakarmakāṇām pratiṣedhaḥ anyonyam āśliṣyataḥ iti</V> .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {2/74}      sakarmakāṇām pratiṣedhaḥ vaktavyaḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {3/74}      kim prayojanam .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {4/74}      anyonyam āśliṣyataḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {5/74}      anyonyam saṃspṛśataḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {6/74}      anyonyam gṛhṇītaḥ iti .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {7/74}      <V>tapeḥ sakarmakasya vacanam niyamārtham</V> .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {8/74}      tapeḥ sakarmakasya vacanam niyamārtham bhaviṣyati .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {9/74}      tapeḥ eva sakarmakasya na anyasya sakarmakasya iti .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {10/74}    tasya tarhi anyakarmakasya api prāpnoti .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {11/74}    uttapati suvarṇam suvarṇakāraḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {12/74}    uttapyamānam suvarṇam suvarṇakāram uttapati .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {13/74}    <V>tasya ca tapaḥkarmakasya eva</V> .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {14/74}    tasya ca tapaḥkarmakasya eva kartā karmavat bhavati na anyakarmakasya iti .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {15/74}    kim idam tapaḥ iti .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {16/74}    tapeḥ ayam auṇādikaḥ askāraḥ bhāvasādhanaḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {17/74}    kaḥ prakṛtyarthaḥ kaḥ pratyayārthaḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {18/74}    saḥ eva santapaḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {19/74}    katham punaḥ saḥ eva nāma prakṛtyarthaḥ syāt saḥ eva pratyayārthaḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {20/74}    sāmānyatapeḥ avayavatapiḥ karma bhavati .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {21/74}    tat yathā .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {22/74}    saḥ etān poṣān apuṣyat gopoṣam aśvapoṣam raipoṣam iti .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {23/74}    sāmānyapuṣeḥ avayavipuṣiḥ karma bhavati .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {24/74}    evam iha api sāmānyatapeḥ avayavatapiḥ karma bhavati .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {25/74}    <V>duhipacyoḥ bahulam sakarmakayoḥ</V> .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {26/74}    duhipacyoḥ sakarmakayoḥ kartā bahulam karmavat bhavati iti vaktavyam .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {27/74}    dugdhe gauḥ payaḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {28/74}    tasmāt udumbaraḥ saḥ lohitam phalam pacyate .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {29/74}    bahulavacanam kimartham .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {30/74}    parasmaipadārtham .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {31/74}    yadi evam na arthaḥ bahulavacanena .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {32/74}    na hi parasmaipadam iṣyate .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {33/74}    <V>sṛjiyujyoḥ śyan tu</V> .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {34/74}    sṛjiyujyoḥ sakarmakayoḥ kartā bahulam karmavat bhavati iti vaktavyam .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {35/74}    śyan tu bhavati .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {36/74}    sṛjeḥ śraddhopapanne kartari karmavadbhāvaḥ vācyaḥ ciṇātmanepadārthaḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {37/74}    sṛjyate mālām .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {38/74}    asarji mālām .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {39/74}    yajeḥ tu nyāyye karmakartari yakaḥ abhāvāya .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {40/74}    yujyate brahmacārī yogam .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {41/74}    <V>karaṇena tulyakriyaḥ kartā bahulam</V> .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {42/74}    karaṇena tulyakriyaḥ kartā bahulam karmavat bhavati iti vaktavyam .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {43/74}    parivārayanti kaṇṭakaiḥ vṛkṣam .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {44/74}    parivārayante kaṇṭakāḥ vṛkṣam iti .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {45/74}    <V>sravatyādīnām pratiṣedhaḥ</V> .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {46/74}    sravatyādīnām pratiṣedhaḥ vaktavyaḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {47/74}    sravati kuṇḍikā udakam .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {48/74}    sravati kuṇḍikāyāḥ udakam .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {49/74}    sravanti valīkāni udakam .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {50/74}    sravati valīkebhyaḥ udakam iti .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {51/74}    saḥ tarhi pratiṣedhaḥ vaktavyaḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {52/74}    na vaktavyaḥ .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {53/74}    tulyakriyaḥ iti ucyate .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {54/74}    kriyāntaram ca atra gamyate .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {55/74}    iha tāvat sravati kuṇḍikā udakam iti .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {56/74}    visṛjati iti gamyate .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {57/74}    sravati kuṇḍikāyāḥ udakam iti .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {58/74}    niṣkrāmati iti gamyate .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {59/74}    sravanti valīkāni udakam iti .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {60/74}    visṛjanti iti gamyate .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {61/74}    sravati valīkebhyaḥ udakam iti .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {62/74}    patati iti gamyate .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {63/74}    <V>bhūṣākarmakiratisanām ca anyatra ātmanepadāt</V> .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {64/74}    bhūṣākarmakiratisanām ca pratiṣedhaḥ vaktavyaḥ anyatra ātmanepadāt .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {65/74}    bhūṣayate kanyā svayam eva .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {66/74}    abubhūṣata kanyā svayam eva .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {67/74}    maṇḍayate kanyā svayam eva .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {68/74}    amamaṇḍata kanyā svayam eva .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {69/74}    kirati .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {70/74}    avakirate hastī svayam eva .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {71/74}    avākīrṣṭa hastī svayam eva .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {72/74}    san .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {73/74}    cikīrṣate kaṭaḥ svayam eva .

(3.1.87.5) P II.68.23 - 70.7  R III.172 - 176 {74/74}    acikīrṣiṣṭa kaṭaḥ svayam eva .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {1/15}   <V>yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam</V> .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {2/15}   yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam kartavyam .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {3/15}   ṇi .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {4/15}   kārayate kaṭaḥ svayam eva .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {5/15}   acīkarata kaṭaḥ svayam eva .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {6/15}   ṇi .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {7/15}   śri .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {8/15}   ucchrayate daṇḍaḥ svayam eva .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {9/15}   udaśiśriyata daṇḍaḥ svayam eva .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {10/15} śri .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {11/15} brūñ .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {12/15} brūte kathā svayam eva .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {13/15} avocata kathā svayam eva .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {14/15} bhāradvājīyāḥ paṭhanti .

(3.1.89) P II.70.9 - 15  R III.176 - 177 {15/15} yakciṇoḥ pratiṣedhe ṇiśrigranthibrūñātmanepadākarmakāṇām upasaṅkhyānam iti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {1/57}       <V>kuṣirajoḥ śyanvidhāne sārvadhātukavacanam</V> .kuṣirajoḥ śyanvidhāne sārvadhātukagrahaṇam kartavyam .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {2/57}       <V>avacane hi liṅliṭoḥ pratiṣedhaḥ</V> .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {3/57}       akriyamāṇe hi sārvadhātukagrahaṇe liṅliṭoḥ pratiṣedhaḥ vaktavyaḥ syāt .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {4/57}       cukuṣe pādaḥ svayam eva .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {5/57}       rarañje vastram svayam eva .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {6/57}       koṣiṣīṣṭa pādaḥ svayam eva .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {7/57}       raṅkṣīṣṭa vastram svayam eva .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {8/57}       kriyamāṇe api sārvadhātukagrahaṇe iha prāpnoti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {9/57}       kati iha kuṣṇāṇāḥ pādāḥ .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {10/57}     śyanā ca syādīnām bādhanam prāpnoti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {11/57}     koṣiṣyate pādaḥ svayam eva .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {12/57}     raṅkṣyate vastram svayam eva .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {13/57}     akoṣi pādaḥ svayam eva .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {14/57}     arañji vastram svayam eva .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {15/57}     yat tāvat ucyate sārvadhātukagrahaṇam kartavyam iti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {16/57}     prakṛtam anuvartate .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {17/57}     kva prakṛtam .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {18/57}     sārvadhātuke yak iti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {19/57}     yadi tat anuvartate pūrvasmin yoge kim samuccayaḥ .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {20/57}     le ca sārvadhātuke ca iti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {21/57}     āhosvit lagrahaṇam sārvadhātukaviśeṣaṇam .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {22/57}     kim ca ataḥ .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {23/57}     yadi samuccayaḥ kati iha bhindānāḥ kuśūlāḥ iti atra api prāpnoti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {24/57}     atha lagrahaṇam sārvadhātukaviśeṣaṇam liṅliṭoḥ na sidhyati .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {25/57}     bibhide kuśūlaḥ svayam eva .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {26/57}     bhitsīṣṭa kuśūlaḥ svayam eva iti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {27/57}     astu lagrahaṇam sārvadhātukaviśeṣaṇam .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {28/57}     nanu ca uktam liṅliṭoḥ na sidhyati iti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {29/57}     liṅliḍgrahaṇam api prakṛtam anuvartate .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {30/57}     kva prakṛtam .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {31/57}     kās pratyayāt ām amantre liṭi liṅi āśiṣi āṅ iti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {32/57}     evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam kati iha kuṣṇāṇāḥ pādāḥ iti prāpnoti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {33/57}     atra api laviśiṣṭam sārvadhātukagrahaṇam anuvartate .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {34/57}     yat api ucyate śyanā ca syādīnām bādhanam prāpnoti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {35/57}     yakpratiṣedhasambandhena śyanaṃ vakṣyāmi .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {36/57}     na duhasnunamām yakciṇau .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {37/57}     tataḥ kuṣirajoḥ prācām yakciṇau na bhavataḥ .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {38/57}     tataḥ śyan parasmaipadam ca iti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {39/57}     yathā eva tarhi yakaḥ viṣaye śyan bhavati evam ciṇaḥ api viṣaye prāpnoti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {40/57}     akoṣi pādaḥ svayam eva .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {41/57}     arañji vastram svayam eva iti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {42/57}     evam tarhi dvitīyaḥ yogavibhāgaḥ kariṣyate .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {43/57}     na duhasnunamām ciṇ bhavati .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {44/57}     tataḥ yak .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {45/57}     yak ca na bhavati duhasnunamām .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {46/57}     tataḥ kuṣirajoḥ prācām yak na bhavati .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {47/57}     tataḥ śyan parasmaipadam ca .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {48/57}     atha anuvṛttiḥ kariṣyate .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {49/57}     syatāsī lṛluṭoḥ .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {50/57}     cli luṅi .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {51/57}     cleḥ sic bhavati .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {52/57}     kartari śap syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {53/57}     kuṣirajoḥ prācām śyan parasmaipadam ca syatāsī lṛluṭoḥ cli luṅi cleḥ sic bhavati iti .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {54/57}     atha antaraṅgāḥ syādayaḥ .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {55/57}     antaraṅgatā .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {56/57}     lakārāvasthāyām eva syādayaḥ .

(3.1.90) P II.70.17 - 71.23  R III.177 - 179 {57/57}     sārvadhātuke śyan .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {1/95}      ā kutaḥ ayam dhātvadhikāraḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {2/95}      kim prāk lādeśāt āhosvit ā tṛtīyādhyāyaparisamāpteḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {3/95}      <V>dhātuvadhikāraḥ prāk lādeśāt</V> .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {4/95}      prāk lādeśāt dhātvadhikāraḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {5/95}      <V>lādeśe hi vyavahitatvāt aprasiddhiḥ</V> .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {6/95}      anuvartamāne hi lādeśe dhātvadhikāre vyavahitavtā aprasiddhiḥ syāt .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {7/95}      kim ca syāt .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {8/95}      <V>ādye yoge na vyavāye tiṅaḥ syuḥ </V>. ādye yoge vikaraṇaiḥ vyavahitatvāt tiṅaḥ na syuḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {9/95}      pacati paṭhati .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {10/95}    idam iha sampradhāryam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {11/95}    vikaraṇāḥ kriyantām āḍeśāḥ iti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {12/95}    kim atra kartavyam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {13/95}    paratvāt ādeśāḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {14/95}    nityāḥ vikaraṇāḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {15/95}    kṛteṣu ādeśeṣu prāpnuvanti akṛteṣu api prāpnuvanti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {16/95}    nityatvāt vikaraṇeṣu kṛteṣu vikaraṇaiḥ vyavahitatvāt ādeśāḥ na prāpnuvanti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {17/95}    anavakāśaḥ tarhi ādeśāḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {18/95}    sāvakāśāḥ ādeśāḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {19/95}    kaḥ avakāśaḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {20/95}    ye ete lugvikaraṇāḥ śluvikaraṇāḥ ca liṅliṭau ca .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {21/95}    <V>na syāt etvam ṭeḥ ṭitām yat vidhatte</V> .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {22/95}    yat ca ṭitsañjñānām etvam vidhatte tat ca vikaraṇaiḥ vyavahitatvāt na syāt .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {23/95}    <V>eśaḥ śittvam </V>. ekāraḥ ca śit kartavyaḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {24/95}    kim prayojanam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {25/95}    śit sarvasya iti sarvādeśaḥ yathā syāt .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {26/95}    akriyamāṇe hi śakāre tasmāt iti uttarasya ādeḥ iti takārasya etve kṛte dvayoḥ ekārayoḥ śravaṇam prasajyeta .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {27/95}    nivṛtte punaḥ lādeśe dhātvadhikāre alaḥ antyasya vidhayaḥ bhavanti iti ekārasya ekārvacanane prayojanam na asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {28/95}    <V>yat ca loṭaḥ vidhatte</V> .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {29/95}    tat ca vikaraṇaiḥ vyavahitatvāt na syāt .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {30/95}    kim punaḥ tat .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {31/95}    loṭaḥ laṅvat eḥ uḥ seḥ hi apit ca chandasi iti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {32/95}    <V>yat ca api uktam laṅliṅoḥ tat ca na syāt</V> .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {33/95}    kim punaḥ tat .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {34/95}    nityam ṅitaḥ itaḥ ca tasthasthamipām tāmtamtāmaḥ liṅaḥ sīyuṭ yāsuṭ parasmaipadeṣu udāttaḥ ṅit ca  iti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {35/95}    tasmāt prāk lādeśāt dhātvadhikāraḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {36/95}    yadi prāk lādeśāt dhātvadhikāraḥ akāraḥ śit kartavyaḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {37/95}    kim prayojanam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {38/95}    śit sarvasya iti sarvādeśaḥ yathā syāt .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {39/95}    anuvartamāne punaḥ lādeśe dhātvadhikāre tasmāt iti uttarasya ādeḥ iti thakārasya atve kṛte dvayoḥ akārayoḥ pararūpeṇa siddham rūpam syāt .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {40/95}    peca yūyam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {41/95}    cakra yūyam iti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {42/95}    nanu ca nivṛtte api lādeśe dhātvadhikāre alaḥ antyasya vidhayaḥ bhavanti iti akārasya akārvacanane prayojanam na asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {43/95}    asti anyat akārasya akāravacane prayojanam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {44/95}    kim .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {45/95}    vakṣyati etat tat akārasya akāravacanam samasaṅkhyārtham iti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {46/95}    ārdhadhātukasañjñāyām dhātugrahaṇam kartavyam dhātoḥ parasya ārdhadhātukasañjñā yathā syāt .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {47/95}    iha bhūt : vṛkṣtvam vṛkṣatā iti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {48/95}    tasmāt lādeśe dhātvadhikāraḥ anuvartyaḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {49/95}    nanu ca uktam ādye yoge na vyavāye tiṅaḥ syuḥ iti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {50/95}    na eṣaḥ doṣaḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {51/95}    ānupūrvyāt siddham etat .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {52/95}    na atra akṛteṣu ādeśeṣu vikaraṇāḥ prāpnuvanti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {53/95}    kim kāraṇam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {54/95}    sārvadhātuke vikaraṇāḥ ucyante .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {55/95}    na ca akṛteṣu ādeśeṣu sārvadhātukatvam bhavati .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {56/95}    ye tarhi na etasmin viśeṣe vidhīyante .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {57/95}    ke punaḥ te .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {58/95}    syādayaḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {59/95}    tatra api vihitaviśeṣaṇam dhātugrahaṇam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {60/95}    dhātoḥ vihitasya lasya iti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {61/95}    yadi evam vindati iti ṇalādayaḥ prāpnuvanti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {62/95}    dhātunā atra vihitam viśeṣayiṣyāmaḥ vidinā ca ānataryam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {63/95}    dhātoḥ vihitasya lasya videḥ anantarasya iti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {64/95}    iha tarhi ajakṣiṣyan ajāgairṣyan iti abhyastāt jheḥ jus bhavati iti jusbhāvaḥ prāpnoti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {65/95}    atra api dhātunā vihitam viśeṣayiṣyāmaḥ  abhyastena ānantaryam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {66/95}    dhātoḥ vihitasya abhastāt anantarasya iti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {67/95}    ātaḥ iti atra katham viśeṣayiṣyasi .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {68/95}    yadi tāvat dhātugrahaṇam vihitaviśeṣaṇam ākāragrahaṇam ānantaryaviśeṣaṇam alunan iti atra api prāpnoti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {69/95}    atha ākāragrahaṇam vihitaviśeṣaṇam dhātugrahaṇam ānantaryaviśeṣaṇam apiban iti atra api prāpnoti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {70/95}    astu tarhi dhātugrahaṇam vihitaviśeṣaṇam ākāragrahaṇam ānantaryaviśeṣaṇam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {71/95}    nanu ca uktam alunan iti atra api prāpnoti iti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {72/95}    na eṣaḥ doṣaḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {73/95}    lope kṛte na bhaviṣyati .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {74/95}    na atra lopaḥ prāpnoti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {75/95}    kim kāraṇam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {76/95}    ītvena bādhyate .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {77/95}    na atra ītvam prāpnoti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {78/95}    kim kāraṇam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {79/95}    antibhāvena bādhyate .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {80/95}    na atra antibhāvaḥ prāpnoti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {81/95}    kim kāraṇam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {82/95}    jusbhāvena bādhyate .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {83/95}    na atra jusbhāvaḥ prāpnoti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {84/95}    kim kāraṇam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {85/95}    lopena bādhyate .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {86/95}    lopaḥ ītvena ītvam antibhāvena antibhāvaḥ jusbhāvena jusbhāvaḥ lopena iti cakrakam avyavasthā prasajyeta .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {87/95}    na asti cakrakaprasaṅgaḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {88/95}    na hi avyavasthākāriṇā śāstreṇa bhavitavyam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {89/95}    śāstreṇa nāma vyavasthākāriṇā bhavitavyam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {90/95}    na ca atra halādinā muhūrtam api śakyam avasthātum .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {91/95}    tāvati eva antibhāvena bhavitavyam .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {92/95}    antibhāve kṛte lopaḥ .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {93/95}    lopena vyavasthā bhaviṣyati .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {94/95}    yat api ucyate eśaḥ śittvam iti .

(3.1.91.1) P II.71.24 - 74.4  R III.179 - 183 {95/95}    kriyate nyāse eva .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {1/41}        kāni punaḥ asya yogasya prayojanāni .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {2/41}        <V>prayojanam prātipadikapratiṣedhaḥ</V> .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {3/41}        prātipadikapratiṣedhaḥ prayojanam .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {4/41}        dhātoḥ tavyādayaḥ yathā syuḥ .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {5/41}        prātipadikāt bhūvan iti .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {6/41}        na etat asti prayojanam .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {7/41}        sādhane tāvyādayaḥ vidhīyante sādhanam ca kriyāyāḥ .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {8/41}        kriyābhāvāt sādhanābhāvaḥ .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {9/41}        sādhanābhāvāt asati api dhātvadhikāre prātipadikāt tavyādayaḥ na bhaviṣyanti .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {10/41}      <V>svapādiṣu</V> .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {11/41}      svapādiṣu tarhi prayojanam .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {12/41}      svapiti .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {13/41}      supati iti bhūt .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {14/41}      <V>aṅgasañjñā ca</V> .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {15/41}      aṅgasañjñā ca prayojanam .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {16/41}      yasmāt pratyayavidhiḥ tadādi pratyaye aṅgam iti dhātoḥ aṅgasañjñā siddhā bhavati .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {17/41}      <V>kṛtsañjñā ca</V> .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {18/41}      kṛtsañjñā ca prayojanam .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {19/41}      dhātuvihitasya pratyayasya kṛtsañjñā siddhā bhavati .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {20/41}      upapadasañjñā ca. upapadasañjñā ca prayojanam .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {21/41}      tatra etasmin dhātvadhikāre saptamīnirdiṣṭam upapadasñjñam bhavati iti upapadasañjñā siddhā bhavati .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {22/41}      kṛdupapadasañjñe tāvan na prayojanam .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {23/41}      adhikārāt api ete siddhe .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {24/41}      svapādiṣu tarhi aṅgasañjñā ca prayojanam .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {25/41}      <V>dhātugrahaṇam anarthakam yaṅvidhau dhātvadhikārāt</V> .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {26/41}      dhātugrahaṇam anarthakam .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {27/41}      kim kāraṇam .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {28/41}      yaṅvidhau dhātvadhikārāt .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {29/41}      yaṅvidhau dhātugrahaṇam prakṛtam anuvartate .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {30/41}      tat ca avaśyam anuvartyam .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {31/41}      <V>anadhikāre hi aṅgasañjñābhāvaḥ</V> .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {32/41}      anadhikāre hi sati  aṅgasañjñāyāḥ abhāvaḥ syāt .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {33/41}      kariṣyati hariṣyati iti .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {34/41}      yad tat anuvartate cūrṇacurādibhyaḥ ṇic bhavati dhātoḥ ca iti dhātumātrāt ṇic prāpnoti .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {35/41}      <V>hetumadvacanam tu jñāpakam anyatrābhāvasya</V> .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {36/41}      yat ayam hetumati ca iti āha tat jñāpayati ācāryaḥ  na dhātumātrāt ṇic bhavati iti .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {37/41}      iha tarhi kaṇḍvādibhyaḥ yak bhavati dhātoḥ ca iti dhātumātrāt yak prāpnoti .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {38/41}      <V>kaṇḍvādiṣu ca vyapadeśivadvacanāt</V> .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {39/41}      yat ayam kaṇḍvādibhyaḥ yak bhavati iti āha tat jñāpayati ācāryaḥ na dhātumātrāt yak bhavati iti .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {40/41}      atha kaṇḍvādibhyaḥ dhātugrahaṇena abhisambhantsyāmaḥ .

(3.1.91.2) P II.74.5 - 75.9  R III.183 - 185 {41/41}      kaṇḍvādibhyaḥ dhātubhyaḥ iti .

(3.1.92.1) P II.75.11 - 18  R III.185 - 186 {1/11}         sthagrahaṇam kimartham .

(3.1.92.1) P II.75.11 - 18  R III.185 - 186 {2/11}         tatra upapadam saptamī iti iyati ucyamāne yatra eva saptamī śrūyate tatra eva syāt : stamberamaḥ karṇejapaḥ .

(3.1.92.1) P II.75.11 - 18  R III.185 - 186 {3/11}         yatra etena śabdena nirdeśaḥ kriyate .

(3.1.92.1) P II.75.11 - 18  R III.185 - 186 {4/11}         saptamyām janeḥ ḍaḥ iti .

(3.1.92.1) P II.75.11 - 18  R III.185 - 186 {5/11}         iha na syāt .

(3.1.92.1) P II.75.11 - 18  R III.185 - 186 {6/11}         kumbhakāraḥ nagarakāraḥ .

(3.1.92.1) P II.75.11 - 18  R III.185 - 186 {7/11}         sthagrahaṇe punaḥ kriyamāṇe yatra ca saptamī śrūyate ya ca na śrūyate yatra ca etena śabdena nirdeśaḥ kriyate yatra ca anyena saptamīsthamātre siddham bhavati .

(3.1.92.1) P II.75.11 - 18  R III.185 - 186 {8/11}         atha tatragrahaṇam kimartham .

(3.1.92.1) P II.75.11 - 18  R III.185 - 186 {9/11}         <V>tatragrahaṇam viṣayārtham</V> .

(3.1.92.1) P II.75.11 - 18  R III.185 - 186 {10/11}       viṣayaḥ pratinirdiśyate .

(3.1.92.1) P II.75.11 - 18  R III.185 - 186 {11/11}       tatra etasmin dhātvadhikāre yat saptamīnirdiṣṭam tat upapadasañjñam bhavati iti upapadasañjñā siddhā bhavati .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {1/55}   <V>upapadasañjñāyām samarthavacanam </V>. upapadasañjñāyām samarthagrahaṇam kartavyam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {2/55}   samartham upapadam pratyayasya iti vaktavyam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {3/55}   iha bhūt .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {4/55}   āhara kumbham .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {5/55}   karoti kaṭam iti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {6/55}   kriyamāṇe ca api samarthagrahaṇe mahāntam kumbham karoti iti atra api prāpnoti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {7/55}   na bhavitavyam mahākumbhakāraḥ iti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {8/55}   bhavaitavyam yadā etat vākyam bhavati .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {9/55}   mahān kumbhaḥ mahākumbhaḥ mahākumbham karoti iti mahākumbhakāraḥ .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {10/55}            yadā tu etat vākyam bhavati mahāntam kumbham karoti iti tadā na bhavitavyam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {11/55}            tadā ca prāpnoti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {12/55}            tadā bhūt iti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {13/55}            yat tāvat ucyate samarthagrahaṇam kartavyam iti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {14/55}            na kartavyam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {15/55}            dhātoḥ iti vartate .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {16/55}            dhātoḥ karmaṇi aṇ bhavati .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {17/55}            tatra sambandhāt etat gantavyam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {18/55}            yasya dhātoḥ yat karma iti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {19/55}            yat api ucyate kriyamāṇe ca api samarthagrahaṇe mahāntam kumbham karoti iti atra api prāpnoti iti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {20/55}            upapadam iti mahatīiham sañjñā kriyate .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {21/55}            sañjñā ca nāma yataḥ na laghīyaḥ .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {22/55}            kutaḥ etat .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {23/55}            laghvartham hi sañjñākaraṇam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {24/55}            tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta : upoccāri padam upapadam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {25/55}            yat ca atra upoccāri na tat padam yat ca padam na tat upoccāri .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {26/55}            yāvatā ca idānīm padagandhaḥ asti padavidhiḥ ayam bhavati .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {27/55}            padavidhiḥ ca samarthānām bhavati .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {28/55}            tatra asāmārthyān na bhaviṣyati .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {29/55}            atha cvyante upapade kim aṇā bhavitavyam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {30/55}            akumbham kumbham karoti kumbhīkaroti mṛdam iti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {31/55}            na bhavitavyam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {32/55}            kim kāraṇam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {33/55}            prakṛtivivakṣāyām cviḥ vidhīyate .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {34/55}            tat sāpekṣam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {35/55}            sāpekṣam ca asamartham bhavati .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {36/55}            na tarhi idānīm idam bhavati : icchāmi aham kāśakaṭīkāram iti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {37/55}            iṣṭam eva etat gonardīyasya .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {38/55}            <V>nimittopādanam ca</V> .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {39/55}            nimittopādanam ca kartavyam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {40/55}            nimittam upapadam pratyayasya iti vaktavyam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {41/55}            <V>anupādāne hi anupapade pratyayaprasaṅgaḥ</V> .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {42/55}            akriyamāṇe hi nimittopādāne anupapade api prasajyeta .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {43/55}            nirdeśaḥ idānīm kimarthaḥ syāt .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {44/55}            <V>nirdeśaḥ sañjñākaraṇārthaḥ</V> .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {45/55}            yadā upapade pratyayaḥ tadā upapadasañjñām vakṣyāmi iti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {46/55}            tat tarhi nimittopādanam kartavyam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {47/55}            na kartavyam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {48/55}            <V>tatravacanam upapadasanniyogārtham</V> .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {49/55}            tatravacanam kriyate .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {50/55}            tat upapadasanniyogārtham bhaviṣyati .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {51/55}            karmaṇi aṇ vidhīyate tatra cet pratyayaḥ bhavati iti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {52/55}            nanu ca anyat tatragrahaṇasya prayojanam uktam .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {53/55}            kim .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {54/55}            tatragrahaṇam viṣayārtham iti .

(3.1.92.2)  P II.75.19 - 76.26  R III.187 - 190 {55/55}            adhikārāt api etat siddham .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {1/33}   atiṅ iti kimartham .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {2/33}   pacati karoti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {3/33}   atiṅ iti śakyam akartum .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {4/33}   kasmāt na bhavati pacati karoti iti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {5/33}   dhātoḥ parasya kṛtsañjñā .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {6/33}   prāk ca lādeśāt dhātvadhikāraḥ .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {7/33}   evam api sthānivadbhāvāt kṛtsañjña prāpnoti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {8/33}   yathā atiṅ iti ucyamāne yāvatā sthānivadbhāvaḥ katham eva etat sidhyati .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {9/33}   pratiṣedhavacanasāmarthyāt .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {10/33} atha tiṅbhāvinaḥ lakārasya kṛtsañjñāpratiṣedhaḥ .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {11/33} kim ca syāt yati atra kṛtsañjñā syāt .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {12/33} kṛtprātipadikam iti prātipadikasañjñā syāt .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {13/33} prātipadikāt iti svādyutpattiḥ prasajyeta .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {14/33} na eṣaḥ doṣaḥ .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {15/33} ekatvādiṣu artheṣu svādayaḥ vidhīyante .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {16/33} te ca atra tiṅoktāḥ ekatvādayaḥ iti kṛtvā uktārthatvāt na bhaviṣyanti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {17/33} ṭābādayaḥ tarhi tiṅantāt bhūvan iti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {18/33} striyām ṭābādayaḥ vidhīyante .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {19/33} na ca tiṅantasya strītvena yogaḥ asti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {20/33} aṇādayaḥ tarhi tiṅantāt bhūvan iti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {21/33} apatyādiṣu artheṣu aṇādayaḥ vidhīyante .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {22/33} na ca tiṅantasya apatyādibhiḥ yogaḥ asti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {23/33} atha api katham cit yogaḥ syāt .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {24/33} evam api na doṣaḥ .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {25/33} ācāryapravṛttiḥ jñāpayati na tiṅantāt aṇādayaḥ bhavanti iti yat ayam kva cit taddhitavidhau tiṅgrahaṇam karoti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {26/33} atiśāyane tamabiṣṭhanau tiṅaḥ ca iti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {27/33} iha tarhi pacati paṭhati iti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {28/33} hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {29/33} dhātoḥ iti vartate .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {30/33} evam api cikīrṣati iti atra prāpnoti .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {31/33} atra api śapā vyavadhānam .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {32/33} ekādeśe kṛte na asti vyavadhānam .

(3.1.93) P II.77.2 - 17  R III.190 - 192 {33/33} ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva iti .

(3.1.94.1) P II.78.2 - 7  R III.192 - 193 {1/8}    katham idam vijñāyate .

(3.1.94.1) P II.78.2 - 7  R III.192 - 193 {2/8}    striyām abhidheyāyām asrūpaḥ na bhavati iti āhosvit strīpratyayeṣu iti .

(3.1.94.1) P II.78.2 - 7  R III.192 - 193 {3/8}    kim ca ataḥ .

(3.1.94.1) P II.78.2 - 7  R III.192 - 193 {4/8}    yadi striyām abhidheyāyām iti lavyā lavitavyā atra asarūpaḥ na prāpnoti .

(3.1.94.1) P II.78.2 - 7  R III.192 - 193 {5/8}    atha vijñāyate strīpratyayeṣu iti vyāvakrośī vayatikruṣṭiḥ iti na sidhyati .

(3.1.94.1) P II.78.2 - 7  R III.192 - 193 {6/8}    evam tarhi na evam vijñāyate striyām abhidheyāyām na api strīpratyayeṣu iti .

(3.1.94.1) P II.78.2 - 7  R III.192 - 193 {7/8}    katham tarhi strīgrahaṇam svarayiṣyate .

(3.1.94.1) P II.78.2 - 7  R III.192 - 193 {8/8}    tatra svaritena adhikāragatiḥ bhavati iti striyām iti adhikṛtya ye pratayāḥ vihitāḥ teṣām pratiṣedhaḥ vijñāsyate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {1/117}   kimartham punaḥ idam ucyate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {2/117}   <V>asarūpasya vāvacanam utsargasya bādhakaviṣaye anivṛttyartham</V> .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {3/117}   asarūpasya vāvacanam kriyate utsargasya bādhakaviṣaye anivṛttiḥ yathā syāt .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {4/117}   tavyattavyānīyaraḥ utsargāḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {5/117}   teṣām ajantāt yat apavādaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {6/117}   ceyam , cetavyam iti api yathā syāt .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {7/117}   na etat asti prayojanam .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {8/117}   ajantāt yat vidhīyate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {9/117}   halantāt ṇyat vidhīyate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {10/117}            etāvantaḥ ca dhātavaḥ yat uta ajantāḥ halantāḥ ca .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {11/117}            ucyante ca tavyādayaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {12/117}            te vacanāt bhaviṣyanti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {13/117}            evam tarhi ṇvultṛcau utsargau .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {14/117}            tayoḥ pacādibhyaḥ ac apavādaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {15/117}            pacati iti pacaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {16/117}            paktā pācakaḥ iti api yathā syāt .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {17/117}            etat api na asti prayojanam .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {18/117}            vakṣyati etat .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {19/117}            ac api sarvadhātubhyaḥ vaktavyaḥ iti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {20/117}            evam tarhi ṇvultṛjacaḥ utsargāḥ teṣām igupadhāt kaḥ apavādaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {21/117}            vikṣipaḥ vilikhaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {22/117}            vikṣeptā vikṣepakaḥ iti api yathā syāt .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {23/117}            asti prayojanam etat .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {24/117}            kim tarhi iti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {25/117}            <V>tatra utpattivāprasaṅgaḥ yathā taddhite</V> .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {26/117}            tatra utpattiḥ vibhāṣā prāpnoti yathā taddhite .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {27/117}            astu .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {28/117}            yadā vikṣipaḥ vilikhaḥ iti etat na tadā vikṣeptā vikṣepakaḥ iti etat bhaviṣyati .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {29/117}            yadi etat labhyeta kṛtam syāt .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {30/117}            tat tu na labhyam .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {31/117}            kim kāraṇam .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {32/117}            yathā taddhite iti ucyate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {33/117}            tadditeṣu ca sarvam eva utsargāpavādam vibhāṣā .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {34/117}            utpadyate na .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {35/117}            <V>siddham tu asarūpasya bādhakasya vāvacanāt</V> .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {36/117}            siddham etat .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {37/117}            katham .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {38/117}            asarūpasya bādhakasya vāvacanāt .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {39/117}            asarūpaḥ bādhakaḥ bādhakaḥ bhavati iti vaktavyam .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {40/117}            sidhyati .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {41/117}            sūtram tarhi bhidyate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {42/117}            yathānyāsam eva astu .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {43/117}            nanu ca uktam tatra utpattivāprasaṅgaḥ yathā taddhite iti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {44/117}            na eṣaḥ doṣaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {45/117}            asti kāraṇam yena taddhite vibhāṣā utpattiḥ bhavati .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {46/117}            kim kāraṇam .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {47/117}            prakṛtiḥ tatra prakṛtyarthe vartate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {48/117}            anyena śabdena pratyayārthaḥ abhidhīyate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {49/117}            iha punaḥ na kevalā prakṛtiḥ prakṛtyarthe vartate na ca anyaḥ śabdaḥ asti yaḥ tam artham abhidadhīta iti kṛtvā anutpattiḥ na bhaviṣyati .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {50/117}            atha samayaḥ kṛtaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {51/117}            na kevalā prakṛtiḥ prayoktavyā na ca kevalaḥ pratyayaḥ iti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {52/117}            etasmāt samayāt anutpattiḥ na bhaviṣyati .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {53/117}            nanu ca yaḥ eva tasya samayasya kartā saḥ eva idam api āha .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {54/117}            yadi asau tatra pramāṇam iha api pramāṇam bhavitum arhati .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {55/117}            pramāṇam asau tatra ca iha ca .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {56/117}            sāmarthyam tu iha draṣṭavyam prayoge .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {57/117}            na ca anutpattau sāmarthyam asti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {58/117}            tena anutpattiḥ na bhaviṣyati .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {59/117}            katham tarhi taddhiteṣu anutpattau sāmarthyam bhavati .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {60/117}            anyena pratyayena sāmarthyam .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {61/117}            kena .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {62/117}            ṣaṣṭhyā .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {63/117}            atha rūpavattām āśritya vāvidhiḥ ucyate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {64/117}            na ca anutpattiḥ rūpavatī .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {65/117}            tena anutpattiḥ na bhaviṣyati .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {66/117}            evam api kutaḥ etat apavādaḥ vibhāṣā bhaviṣyati na punaḥ utsargaḥ iti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {67/117}            na ca eva asti viśeṣaḥ yat apavādaḥ vibhāṣā syāt utsargaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {68/117}            api ca sāpekṣaḥ ayam nirdeśaḥ kriyate asarūpaḥ iti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {69/117}            na ca utsargavelāyām kim cit apekṣyam asti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {70/117}            apavādavelāyām punaḥ utsargaḥ apekṣyate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {71/117}            tena yaḥ rūpavān anyapūrvakaḥ bādhakaḥ prāpnoti saḥ bādhakaḥ bhaviṣyati .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {72/117}            kaḥ punaḥ asau .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {73/117}            apavādaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {74/117}            yadi yaḥ rūpavān anyapūrvakaḥ bādhakaḥ prāpnoti saḥ bādhakaḥ bhavati iti ucyate kvibādiṣu samāveśaḥ na prāpnoti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {75/117}            grāmaṇīḥ grāmaṇāyaḥ iti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {76/117}            na hi ete rūpavantaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {77/117}            ete api rūpavantaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {78/117}            kasyām avasthāyām .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {79/117}            upadeśāvasthāyām .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {80/117}            yadi evam <V>anubandhabhinneṣu vibhāṣāprasaṅgaḥ</V> .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {81/117}            anubandhabhinneṣu vibhāṣā prāpnoti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {82/117}            karmaṇi aṇ ātaḥ anupasarge kaḥ iti kaviṣaye aṇ api prāpnoti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {83/117}            <V>siddham anubandhasya anekāntatvāt</V> .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {84/117}            siddham etat .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {85/117}            katham .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {86/117}            anubandhasya anekāntatvāt .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {87/117}            anekāntāḥ anubandhāḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {88/117}            atha prayoge asarūpāṇām vāvidhiḥ nyāyyaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {89/117}            <V>prayoge cet lādeśeṣu pratiṣedhaḥ</V> .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {90/117}            prayoge cet lādeśeṣu pratiṣedhaḥ vaktavyaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {91/117}            hyaḥ apacat iti atra luṅ api prāpnoti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {92/117}            śvaḥ paktā iti atra lṛṭ api prāpnoti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {93/117}            na eṣaḥ doṣaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {94/117}            ācāryapravṛttiḥ jñāpayati na lādeśeṣu asarūpaḥ bhavati iti yat ayam haśaśvatoḥ laṅ ca iti āha .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {95/117}            atha prayoge asarūpāṇām vāvidhau na sarvam iṣṭam saṅgṛhītam iti kṛtvā dvitīyaḥ prayogaḥ upāsyate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {96/117}            kaḥ asau .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {97/117}            upadeśaḥ nāma .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {98/117}            upadeśe ca ete sarūpāḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {99/117}            nanu ca uktam anubandhabhinneṣu vibhāṣāprasaṅgaḥ iti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {100/117}          parihṛtam etat .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {101/117}          katham .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {102/117}          siddham anubandhasya anekāntatvāt .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {103/117}          atha ekānte doṣaḥ eva .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {104/117}          ekānte ca na doṣaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {105/117}          ācāryapravṛttiḥ jñāpayati na anubandhakṛtam asārūpyam bhavati iti yat ayam dadādidadhātyoḥ vibhāṣā śam śāsti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {106/117}          atha asarūpaḥ bādhakaḥ bādhakaḥ bhavati iti ucyate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {107/117}          apavādaḥ nāma anubandhabhinnaḥ bhavati rūpānyatvena .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {108/117}          tena anena avaśyam kim cit tyājyam kim cit tu saṅgrahītavyam .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {109/117}          tat yat anubandhakṛtam asārūpyam tat na āśrayiṣyāmaḥ yat tu rūpānyatvena asārūpyam tat āśrayiṣyāmaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {110/117}          atha asarūpaḥ bādhakaḥ bādhakaḥ bhavati iti ucyate sarvaḥ ca asarūpaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {111/117}          tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ asarūpaḥ iti .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {112/117}          kaḥ ca sādhīyaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {113/117}          yaḥ prayoge ca prāk ca prayogāt .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {114/117}          atha asarūpaḥ bādhakaḥ bādhakaḥ bhavati iti ucyate .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {115/117}          na ca evam kaḥ cit api sarūpaḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {116/117}          te evam vijñāsyāmaḥ : kvat cit ye asarūpāḥ .

(3.1.94.2)  P II.78.8 - 80.14  R III.193 - 198 {117/117}          anubandhabhinnāḥ ca prayoge sarūpāḥ .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {1/25}         atha katham idam vijñāyate astriyām iti .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {2/25}         kim striyām na bhavati āhosvit prāk striyāḥ bhavati iti .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {3/25}         kaḥ ca atra viśeṣaḥ .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {4/25}         <V>striyām pratiṣedhe ktalyuṭtumunkhalartheṣu vibhāṣāprasaṅgaḥ</V> .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {5/25}         striyām pratiṣedhe ktalyuṭtumunkhalartheṣu vibhāṣā prāpnoti .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {6/25}         kta .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {7/25}         hasitam chātrasys śobhanam .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {8/25}         ghañ api prāpnoti .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {9/25}         lyuṭ .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {10/25}       hasanam chātrasys śobhanam .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {11/25}       ghañ api prāpnoti .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {12/25}       tumun .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {13/25}       icchati bhoktum .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {14/25}       liṅloṭau api prāpnutaḥ .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {15/25}       khalarthaḥ .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {16/25}       īṣatpānaḥ somaḥ bhavatā .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {17/25}       khal api prāpnoti .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {18/25}       evam tarhi striyāḥ prāk iti vakṣyāmi .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {19/25}       <V>striyāḥ prāk iti cet ktvāyām vāvacanam </V>. striyāḥ prāk iti cet ktvāyām vāvacanam kartavyam .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {20/25}       āsitvā bhuṅkte .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {21/25}       āsyate bhoktum iti api yathā syāt .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {22/25}       <V>kālādiṣu tumuni</V> .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {23/25}       kālādiṣu tumuni vāvacanam kartavyam .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {24/25}       kālaḥ bhoktum .

(3.1.94.3) P II.80.15 - 26  R III.199 - 200 {25/25}       kālaḥ bhojanasya iti api yathā syāt

(3.1.94.4) P II.81.1 - 6  R III.200 {1/11}            <V>arhe tṛjvidhānam</V> .

(3.1.94.4) P II.81.1 - 6  R III.200 {2/11}            arhe tṛc vidheyaḥ .

(3.1.94.4) P II.81.1 - 6  R III.200 {3/11}            ime arhe kṛtyāḥ vidhīyante .

(3.1.94.4) P II.81.1 - 6  R III.200 {4/11}            te viśeṣavihitāḥ sāmānyavihitam tṛcam bādheran .

(3.1.94.4) P II.81.1 - 6  R III.200 {5/11}            na eṣaḥ doṣaḥ .

(3.1.94.4) P II.81.1 - 6  R III.200 {6/11}            bhāvakarmaṇoḥ kṛtyāḥ vidhīyante kartari tṛc .

(3.1.94.4) P II.81.1 - 6  R III.200 {7/11}            kaḥ prasaṅgaḥ yat bhāvakarmaṇoḥ kṛtyāḥ kartari tṛcam bādheran .

(3.1.94.4) P II.81.1 - 6  R III.200 {8/11}            evam tarhi arhe kṛtyatṛjvidhānam .

(3.1.94.4) P II.81.1 - 6  R III.200 {9/11}            arhe kṛtyatṛcaḥ vidheyāḥ .

(3.1.94.4) P II.81.1 - 6  R III.200 {10/11}          ayam arhe liṅ vidhīyate .

(3.1.94.4) P II.81.1 - 6  R III.200 {11/11}          saḥ viśeṣavihitaḥ sāmānyavihitān kṛtyatṛcaḥ bādheta .

(3.1.95) P II.81.8 - 14  R III.200 {1/8}   <V>kṛtyasañjñāyām prāṅṇvulvacanam</V> .

(3.1.95) P II.81.8 - 14  R III.200 {2/8}   kṛtyasañjñāyām prāk ṇvulaḥ iti vaktavyam .

(3.1.95) P II.81.8 - 14  R III.200 {3/8}   kim prayojanam .

(3.1.95) P II.81.8 - 14  R III.200 {4/8}   ṇvulaḥ kṛtyasañjñā bhūt .

(3.1.95) P II.81.8 - 14  R III.200 {5/8}   <V>arhe kṛtyatrjvacanam tu jñāpakam prāṅṇvulavanānarthyasya</V> .

(3.1.95) P II.81.8 - 14  R III.200 {6/8}   yat ayam arhe kṛtyatṛcaḥ ca iti tṛjgrahaṇam karoti tat jñāpayati ācāryaḥ prāk ṇvulaḥ kṛtyasañjñā bhavati iti .

(3.1.95) P II.81.8 - 14  R III.200 {7/8}   evam api ṇvulaḥ kṛtyasañjñā prāpnoti .

(3.1.95) P II.81.8 - 14  R III.200 {8/8}   yogāpekṣam jñāpakam .

(3.1.96) P II.81.16 - 22  R III.201 {1/12}           <V>kelimaraḥ upasaṅkhyānam</V> .

(3.1.96) P II.81.16 - 22  R III.201 {2/12}           kelimaraḥ upasaṅkhyānam kartavyam .

(3.1.96) P II.81.16 - 22  R III.201 {3/12}           pacelimāḥ māṣāḥ .

(3.1.96) P II.81.16 - 22  R III.201 {4/12}           paktavyāḥ .

(3.1.96) P II.81.16 - 22  R III.201 {5/12}           bhidelimāḥ saralāḥ .

(3.1.96) P II.81.16 - 22  R III.201 {6/12}           bhettavyāḥ .

(3.1.96) P II.81.16 - 22  R III.201 {7/12}           <V>vaseḥ tavyat kartari ṇit ca</V> .

(3.1.96) P II.81.16 - 22  R III.201 {8/12}           vaseḥ tavyat kartari vaktavyaḥ .

(3.1.96) P II.81.16 - 22  R III.201 {9/12}           ṇit ca asau bhavati iti vaktavyam .

(3.1.96) P II.81.16 - 22  R III.201 {10/12}        vasati iti vāstavyaḥ .

(3.1.96) P II.81.16 - 22  R III.201 {11/12}        <V>taddhitaḥ </V>. taddhitaḥ punaḥ eṣaḥ bhaviṣyati .

(3.1.96) P II.81.16 - 22  R III.201 {12/12}        vāstuni bhavaḥ vāstavyaḥ .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {1/20}           ajgrahaṇam kimartham .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {2/20}           ajantāt yathā syāt .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {3/20}           halantāt bhūt iti .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {4/20}           na etat asti prayojanam .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {5/20}           halantāt ṇyat vidhīyate .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {6/20}           saḥ bādhakaḥ bhaviṣyati .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {7/20}           yathā eva tarhi ṇyat yatam bādhate evam tavyādīn api bādheta .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {8/20}           ajgrahaṇe punaḥ kriyamāṇe ajantāt yat vidhīyate halantāt ṇyat .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {9/20}           etāvantaḥ ca dhātavaḥ yat uta ajantāḥ halantāḥ ca .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {10/20}         ucyante ca tavyādayaḥ .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {11/20}         te vacanāt bhaviṣyanti .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {12/20}         na etat asti prayojanam .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {13/20}         vāsarūpeṇa tavyādayaḥ bhaviṣyanti .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {14/20}         idam tarhi prayojanam .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {15/20}         ajantabhūtapūrvamātrāt api yathā syāt .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {16/20}         lavyam pavyam .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {17/20}         ārdhadhātukasāmānye guṇe kṛte yi pratyayasāmānye ca vāntādeśe kṛte halantāt iti ṇyat prāpnoti .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {18/20}         tathā ditsyam dhitsyam .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {19/20}         ārdhadhātukasāmānye akāralope kṛte halantāt iti ṇyat prāpnoti .

(3.1.97.1) P II.82.2 - 10  R III.202 - 203 {20/20}         ajgrahaṇasāmarthyāt yat eva bhavati .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {1/21}         <V>yati jāteḥ upasaṅkhyānam</V> .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {2/21}         yati jāteḥ upasaṅkhyānam kartavyam .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {3/21}         janyam vatsena .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {4/21}         atyalpam idam ucyate .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {5/21}         takiśasicatiyatijanīnām upasaṅkhyānam iti vaktavyam .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {6/21}         taki takyam : śasi śasyam .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {7/21}         yati yatyam : jani : janyam .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {8/21}         <V>hanaḥ vadha ca</V> .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {9/21}         hanaḥ yat vaktavyaḥ vadha iti ayam ca ādeśaḥ vaktavyaḥ .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {10/21}       vadhyaḥ ghātyaḥ .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {11/21}       <V>taddhitaḥ </V> .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {12/21}       taddhitaḥ punaḥ eṣaḥ bhaviṣyati .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {13/21}       vadham arhati vadhyaḥ .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {14/21}       yadi taddhitaḥ samāsaḥ na prāpnoti : asivadhyaḥ , musalavadhyaḥ iti .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {15/21}       yadi punaḥ sati sādhanam kṛtā iti pādahārakādyartham iti samāsaḥ siddhaḥ bhavati .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {16/21}       yadi punaḥ asivadhaśabdāt utpattiḥ syāt .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {17/21}       asivadham arhati iti .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {18/21}       na evam śakyam .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {19/21}       svare hi doṣaḥ syāt .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {20/21}       asivadhyaḥ evam svaraḥ prasajyeta .

(3.1.97.2) P II.82.11 - 22  R III.202 - 203 {21/21}       asivadhyaḥ iti ca iṣyate .

(3.1.100) P II.83.2 - 4 R III.203 {1/5}    <V>anupasargāt careḥ āṅi ca agurau</V> .

(3.1.100) P II.83.2 - 4 R III.203 {2/5}    anupasargāt careḥ iti atra āṅi ca agurau iti vaktavyam .

(3.1.100) P II.83.2 - 4 R III.203 {3/5}    ācaryaḥ deśaḥ .

(3.1.100) P II.83.2 - 4 R III.203 {4/5}    agurau iti kimartham .

(3.1.100) P II.83.2 - 4 R III.203 {5/5}    ācāryaḥ upanayamānaḥ .

(3.1.103) P II.83.6 - 7  R III.203 {1/3}   <V>svāmini antodāttatvam ca</V> .

(3.1.103) P II.83.6 - 7  R III.203 {2/3}   svāmini antodāttatvam ca vaktavyam .

(3.1.103) P II.83.6 - 7  R III.203 {3/3}   āryaḥ svāmī .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {1/19} saṅgatam iti kim pratyudāhriyate .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {2/19} ajaraḥ kambalaḥ .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {3/19} ajaritā kambalaḥ iti .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {4/19} kim punaḥ kāraṇam kartṛsādhanaḥ pratyudāhriyate .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {5/19} na bhāvasādhanaḥ pratyudāhāryaḥ .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {6/19} evam tarhi <V>ajaryam kartari</V> .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {7/19} ajaryam kartari iti vaktavyam .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {8/19} tat tarhi vaktavyam .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {9/19} na vaktavyam .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {10/19}          gatyarthānām ktaḥ kartari vidhīyate .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {11/19}          tena yogāt ajaryam kartari bhaviṣyati .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {12/19}          gatyarthānām vai ktaḥ karmaṇi  api vidhīyate .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {13/19}          tena yogāt ajaryam karmaṇi api prāpnoti .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {14/19}          jīryatiḥ akarmakaḥ .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {15/19}          bhāve tarhi prāpnoti .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {16/19}          saṅgatagrahaṇam idānīm kimartham syāt .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {17/19}          kartṛviśeṣaṇam saṅgatagrahaṇam .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {18/19}          saṅgatam cet kartṛ bhavati iti .

(3.1.105) P II.83.9 - 16  R III.204 - 205 {19/19}          tat yathā hṛṣeḥ lomasu iti lomāni cet kartṛṛṇi bhavanti .

(3.1.106) P II.83.18 - 84.2 {1/10}           <V>vadaḥ supi anupasargagrahaṇam</V> .

(3.1.106) P II.83.18 - 84.2 {2/10}           vadaḥ supi anupasargagrahaṇam kartavyam .

(3.1.106) P II.83.18 - 84.2 {3/10}           iha bhūt .

(3.1.106) P II.83.18 - 84.2 {4/10}           pravādyam apavādyam iti .

(3.1.106) P II.83.18 - 84.2 {5/10}           tat tarhi vaktavyam .

(3.1.106) P II.83.18 - 84.2 {6/10}           na vaktavyam .

(3.1.106) P II.83.18 - 84.2 {7/10}           anupasarge iti vartate .

(3.1.106) P II.83.18 - 84.2 {8/10}           evam tarhi anvācaṣṭe anupasarge iti vartate .

(3.1.106) P II.83.18 - 84.2 {9/10}           na etat anvākhyeyam adhikārāḥ anuvartante iti .

(3.1.106) P II.83.18 - 84.2 {10/10}         eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran iti .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {1/13}   bhāvagrahaṇam kimartham .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {2/13}   karmaṇi bhūt iti .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {3/13}   na etat asti prayojanam .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {4/13}   bhavatiḥ ayam akarmaḥ .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {5/13}   akarmakāḥ api vai dhātavaḥ sopasargāḥ sakarmakāḥ bhavanti .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {6/13}   tena anubhavyam āmantraṇam iti atra api prāpnoti .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {7/13}   etat api na asti prayojanam .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {8/13}   anupasarge iti vartate .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {9/13}   uttarārtham tarhi bhāvagrahaṇam kartavyam .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {10/13} hanaḥ ta ca bhāve yathā syāt .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {11/13} śvahatyā vartate .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {12/13} kva bhūt .

(3.1.107) P II.84.4 - 8  R III.205 - 206 {13/13} śvaghātyaḥ vṛṣālaḥ iti

(3.1.108) P II.84.10 - 13  R III.206 {1/8}           <V>hanaḥ taḥ cit striyām chandasi</V> .

(3.1.108) P II.84.10 - 13  R III.206 {2/8}           hanaḥ taḥ ca iti atra cit striyām chandasi vaktavyaḥ .

(3.1.108) P II.84.10 - 13  R III.206 {3/8}           tām bhrūṇahatyām nigṛhya anucaraṇam .

(3.1.108) P II.84.10 - 13  R III.206 {4/8}           asyai tvām bhrūṇahatyāyai caturtham pratigṛhāṇa .

(3.1.108) P II.84.10 - 13  R III.206 {5/8}           striyām iti kimartham .

(3.1.108) P II.84.10 - 13  R III.206 {6/8}           āghnate dasyuhatyāya .

(3.1.108) P II.84.10 - 13  R III.206 {7/8}           chandasi iti kimartham .

(3.1.108) P II.84.10 - 13  R III.206 {8/8}           dasyuhatyā śvahatyā vartate .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {1/25}       kyap iti vartamāne punaḥ kyabgrahaṇam kimartham .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {2/25}       kyap eva yathā syāt .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {3/25}       anyat yat prāpnoti tat bhūt iti .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {4/25}       kim ca anyat prāpnoti .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {5/25}       ṇyat .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {6/25}       oḥ āvaśyake ṇyataḥ stoteḥ kyap pūrvavipratiṣiddham iti vakṣyati .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {7/25}       saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {8/25}       atha hanaḥ taḥ cit striyām chandasi coditaḥ .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {9/25}       saḥ na vaktavyaḥ bhavati .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {10/25}     <V>kyabvidhau vṛñgrahaṇam </V>. kyabvidhau vṛñgrahaṇam kartavyam .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {11/25}     iha bhūt .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {12/25}     vāryāḥ ṛtvijaḥ iti .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {13/25}     <V>añjeḥ ca upasaṅkhyānam sañjñāyām</V> .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {14/25}     sañjñāyām añjeḥ ca upasaṅkhyānam kartavyam .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {15/25}     ājyam .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {16/25}     yadi kyap vṛddhiḥ na prāpnoti .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {17/25}     tasmāt ṇyat eṣaḥ .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {18/25}     yadi ṇyat upadhālopaḥ na prāpnoti .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {19/25}     tasmāt kyap eṣaḥ .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {20/25}     nanu ca uktam vṛddhiḥ na prāpnoti iti .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {21/25}     āṅpūrvasya eṣaḥ prayogaḥ bhaviṣyati .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {22/25}     yadi evam avagrahaḥ prāpnoti .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {23/25}     na lakṣaṇena padakārāḥ anuvartyāḥ .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {24/25}     padkāraiḥ nāma lakṣaṇam anuvartyam .

(3.1.109) P II.84.15 - 85.5  R III.206 - 207 {25/25}     yathālakṣaṇam padam kartavyam .

(3.1.111) P II.85.7 - 10  R III.207 - 208 {1/9}   dīrghoccāraṇam kimartham na i ca khanaḥ iti eva ucyeta .

(3.1.111) P II.85.7 - 10  R III.207 - 208 {2/9}   rūpasiddhiḥ : kheyam .

(3.1.111) P II.85.7 - 10  R III.207 - 208 {3/9}   ādguṇena siddham .

(3.1.111) P II.85.7 - 10  R III.207 - 208 {4/9}   na sidhyati .

(3.1.111) P II.85.7 - 10  R III.207 - 208 {5/9}   ṣatvatukoḥ asiddhaḥ ekādeśaḥ iti ekādeśasya asiddhatvāt tuk prasajyeta .

(3.1.111) P II.85.7 - 10  R III.207 - 208 {6/9}   na etat asti .

(3.1.111) P II.85.7 - 10  R III.207 - 208 {7/9}   padāntapadādyoḥ ekādeśaḥ asiddhaḥ .

(3.1.111) P II.85.7 - 10  R III.207 - 208 {8/9}   na ca eṣaḥ padāntapadādyoḥ ekādeśaḥ .

(3.1.111) P II.85.7 - 10  R III.207 - 208 {9/9}   tasmāt i ca khanaḥ iti eva vaktavyam .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {1/40}     asañjñāyām iti kimartham .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {2/40}     bhāryā .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {3/40}     <V>bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ anyena vihitatvāt</V> .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {4/40}     bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {5/40}     anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {6/40}     kim kāraṇam .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {7/40}     anyena vihitatvāt .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {8/40}     anyena lakṣaṇena striyām kyap vidhīyate .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {9/40}     sañjñāyām samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ iti .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {10/40}  pratiṣedhaḥ idānīm kimarthaḥ syāt .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {11/40}  <V>pratiṣedhaḥ kimarthaḥ iti cet astrīsañjñāpratiṣedhārthaḥ</V> .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {12/40}  pratiṣedhaḥ kimarthaḥ iti cet astrīsañjñā asti tadarthaḥ pratiṣedhaḥ syāt .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {13/40}  bhāryāḥ nāma kṣatriyāḥ .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {14/40}  <V>siddham tu striyām sañjñāpratiṣedhāt</V> .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {15/40}  siddham etat .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {16/40}  katham .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {17/40}  striyām sañjñāpratiṣedhaḥ vaktavyaḥ .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {18/40}  sañjñāyām samajaniṣadanipatamanavidaṣuñśīṅbhṛñiṇaḥ  tataḥ na striyām bhṛñaḥ iti .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {19/40}  sidhyati .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {20/40}  sūtram tarhi bhidyate .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {21/40}  yathānyāsam eva astu .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {22/40}  nanu ca uktam bhṛñaḥ sañjñāpratiṣedhe striyām apratiṣedhaḥ anyena vihitatvāt iti .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {23/40}  na eṣaḥ doṣaḥ .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {24/40}  bhāve iti tatra anuvartate .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {25/40}  karmasādhanaḥ ca ayam .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {26/40}  atha ye ete sañjñāyām vidhīyante teṣu na evam vijñāyate sañjñāyām abhidheyāyām iti .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {27/40}  kim tarhi .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {28/40}  pratyayāntena cet sañjñā gamyate iti .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {29/40}  aparaḥ āha : <V>sañjñāyām puṃsi dṛṣṭatvāt na te bhāryā prasidhyati</V> .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {30/40}  sañjñāyām puṃsi dṛṣṭatvāt tava bhāryāśabdaḥ na sidhyati .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {31/40}  <V>striyām bhāvādhikāraḥ asti tena bhāryā prasidhyati</V> .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {32/40}  bhāve iti tatra vartate .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {33/40}  karmasādhanaḥ ca ayam .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {34/40}  <V>atha bahulam kṛtyāḥ sañjñāyām iti tat smṛtam</V> .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {35/40}  atha kṛtyalyuṭaḥ bahulam iti evam atra api ṇyat bhaviṣyati .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {36/40}  <V>yathā yatyam janyam yathā bhittiḥ tathā eva </V> .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {37/40}  <V>samaḥ ca bahulam</V> .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {38/40}  samaḥ ca bahulam upasaṅkhyānam kartavyam .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {39/40}  sambhṛtyāḥ eva sambhārāḥ .

(3.1.112) P II.85.12 - 86.14  R III.208 - 210 {40/40}  sambhāryāḥ eva sambhārāḥ .

(3.1.114) P II.86.16 - 25  R III.210 {1/16}        <V>sūryarucyāvyathyāḥ kartari</V> .

(3.1.114) P II.86.16 - 25  R III.210 {2/16}        sūrya ruci avyathya iti kartari nipātyante .

(3.1.114) P II.86.16 - 25  R III.210 {3/16}        kim nipātyate .

(3.1.114) P II.86.16 - 25  R III.210 {4/16}        sūryaḥ .

(3.1.114) P II.86.16 - 25  R III.210 {5/16}        <V>sūsartibhyām sarteḥ utvam suvateḥ ruḍāgamaḥ </V>. saraṇāt suvati karmaṇi iti sūryaḥ .

(3.1.114) P II.86.16 - 25  R III.210 {6/16}        rucya .

(3.1.114) P II.86.16 - 25  R III.210 {7/16}        rocate asau rucyaḥ .

(3.1.114) P II.86.16 - 25  R III.210 {8/16}        na vyathathe avyathyaḥ .

(3.1.114) P II.86.16 - 25  R III.210 {9/16}        <V>kupyam sañjñāyām</V> .

(3.1.114) P II.86.16 - 25  R III.210 {10/16}      kupyam sañjñāyām iti vaktavyam .

(3.1.114) P II.86.16 - 25  R III.210 {11/16}      gopyam anyat .

(3.1.114) P II.86.16 - 25  R III.210 {12/16}      <V>kṛṣṭapacyasya antodāttatvam ca karmakartari ca</V> .

(3.1.114) P II.86.16 - 25  R III.210 {13/16}      kṛṣṭapacyasya antodāttatvam ca karmakartari ca iti vaktavyam .

(3.1.114) P II.86.16 - 25  R III.210 {14/16}      kṛṣṭe pacyante svayam eva .

(3.1.114) P II.86.16 - 25  R III.210 {15/16}      kṛṣṭapacy.Māḥ ca me akṛṣṭapacy.Māḥ ca me .

(3.1.114) P II.86.16 - 25  R III.210 {16/16}      yaḥ hi kṛṣṭe paktavyaḥ kṣṭapākyaḥ sa bhavati .

(3.1.118) P II.87.2 - 4  R III.211 {1/6}   <V>pratyapibhyām graheḥ chandasi</V> .

(3.1.118) P II.87.2 - 4  R III.211 {2/6}   pratyapibhyām graheḥ chandasi iti vaktavyam .

(3.1.118) P II.87.2 - 4  R III.211 {3/6}   mattasya na pratigṛhyam .

(3.1.118) P II.87.2 - 4  R III.211 {4/6}   anṛtam hi mattaḥ bhavati .

(3.1.118) P II.87.2 - 4  R III.211 {5/6}   tasmāt na apigṛhyam .

(3.1.118) P II.87.2 - 4  R III.211 {6/6}   pratigrāhyam apigrāhyam iti eva anyatra .

(3.1.122) P II.87.6 - 11  R III.211 - 212 {1/9}   kasya ayam anubandhaḥ .

(3.1.122) P II.87.6 - 11  R III.211 - 212 {2/9}   pradhānasya .

(3.1.122) P II.87.6 - 11  R III.211 - 212 {3/9}   yadi pradhānasya amāvasyā evam svaraḥ prasajyeta .

(3.1.122) P II.87.6 - 11  R III.211 - 212 {4/9}   amāvasyā iti ca iṣyate .

(3.1.122) P II.87.6 - 11  R III.211 - 212 {5/9}   tathā amāvāsyāgrahaṇena amāvasyāgrahaṇam na prāpnoti .

(3.1.122) P II.87.6 - 11  R III.211 - 212 {6/9}   evam tarhi nipātanasya .

(3.1.122) P II.87.6 - 11  R III.211 - 212 {7/9}   yadi tarhi nipātanāni api evañjātīyakāni bhavanti śrotriyan chandaḥ adhīte iti vyapavargābhāvāt ñniti iti ādyudāttatvam na prāpnoti .

(3.1.122) P II.87.6 - 11  R III.211 - 212 {8/9}   evam tarhi <V>amāvasoḥ aham ṇyatoḥ nipātayāmi avṛddhitām .

(3.1.122) P II.87.6 - 11  R III.211 - 212 {9/9}   tathā ekavṛttitā tayoḥ svaraḥ ca me prasidhyati</V> .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {1/24}       niṣṭarkya iti kim nipātyate .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {2/24}       niṣṭarkye kṛteḥ ādyantaviparyayaḥ chandasi kṛtādyarthaḥ .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {3/24}       yathā kṛteḥ tarkuḥ kaseḥ sikatāḥ hiṃseḥ siṃhaḥ .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {4/24}       aparaḥ āha : <V>niṣṭarkye vyatyayam vidyāt nisaḥ ṣatvam nipātanāt .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {5/24}       ṇyat āyādeśaḥ iti etau upacāyye nipātitau </V>. niṣṭarkyam cinvīta paśukāmaḥ .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {6/24}       ṇyat ekasmāt caturbhyaḥ kya</V>P<V> caturbhyaḥ yataḥ vidhiḥ .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {7/24}       ṇyat ekasmāt yaśabdaḥ ca dvau kyapau ṇyadvidhiḥ catuḥ </V>. ṇyat ekasmāt .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {8/24}       niṣṭarkyaḥ .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {9/24}       caturbhyaḥ kyap .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {10/24}     devahūyaḥ praṇīyaḥ unnīyaḥ ucchiṣyaḥ .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {11/24}     caturbhyaḥ ca yataḥ vidhiḥ .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {12/24}     maryaḥ staryā dhvaryaḥ khanyaḥ .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {13/24}     ṇyat ekasmāt .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {14/24}     khānyaḥ .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {15/24}     yaśabdaḥ ca .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {16/24}     devayajyā .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {17/24}     dvau kyapau .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {18/24}     āpṛcchyaḥ pratiṣīvyaḥ .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {19/24}     ṇyadvidhiḥ catuḥ .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {20/24}     brahmavādyaḥ bhāvyaḥ stāvyaḥ upacāyyapṛḍam .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {21/24}     upapūrvāt cinoteḥ āyādeśaḥ nipātyate .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {22/24}     na hi ṇyatā eva sidhyati .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {23/24}     hiraṇye iti vaktavyam .

(3.1.123) P II.87.15 - 88.4  R III.212 - 213 {24/24}     upaceyapṛḍam eva anyatra .

(3.1.124) P II.88.6 - 11  R III.213 {1/8} <V>pāṇau sṛjeḥ ṇyadvidhiḥ</V> .

(3.1.124) P II.88.6 - 11  R III.213 {2/8} pāṇau sṛjeḥ ṇyat vidheyaḥ .

(3.1.124) P II.88.6 - 11  R III.213 {3/8} pāṇisargyā rajjuḥ .

(3.1.124) P II.88.6 - 11  R III.213 {4/8} <V>samavapūrvāt ca</V> .

(3.1.124) P II.88.6 - 11  R III.213 {5/8} samavapūrvāt ca iti vaktavyam .

(3.1.124) P II.88.6 - 11  R III.213 {6/8} samavasargyaḥ .

(3.1.124) P II.88.6 - 11  R III.213 {7/8} <V>lapidamibhyām ca</V>. lapidamibhyām ca iti vaktavyam .

(3.1.124) P II.88.6 - 11  R III.213 {8/8} apalapyam avadāmyam .

(3.1.125.1) P II.88.16 - 20  R III.214 {1/12}     katham idam vijñāyate .

(3.1.125.1) P II.88.16 - 20  R III.214 {2/12}     āvaśyake upapade āhosvit dhyotye iti .

(3.1.125.1) P II.88.16 - 20  R III.214 {3/12}     kaḥ ca atra viśeṣaḥ .

(3.1.125.1) P II.88.16 - 20  R III.214 {4/12}     <V>āvaśyake upapade iti cet dyotye upasaṅkhyānam</V> .

(3.1.125.1) P II.88.16 - 20  R III.214 {5/12}     āvaśyake upapade iti cet dyotye upasaṅkhyānam kartavyam .

(3.1.125.1) P II.88.16 - 20  R III.214 {6/12}     lāvyam pāvyam .

(3.1.125.1) P II.88.16 - 20  R III.214 {7/12}     astu tarhi dyotye .

(3.1.125.1) P II.88.16 - 20  R III.214 {8/12}     <V>dyotye iti cet svarasamāsānupapattiḥ</V> .

(3.1.125.1) P II.88.16 - 20  R III.214 {9/12}     dyotye iti cet svarasamāsānupapattiḥ .

(3.1.125.1) P II.88.16 - 20  R III.214 {10/12}   āvaśyalāvyam āvaśyapāvyam .

(3.1.125.1) P II.88.16 - 20  R III.214 {11/12}   na eṣaḥ doṣaḥ .

(3.1.125.1) P II.88.16 - 20  R III.214 {12/12}   mayūravyaṃsakāditvāt samāsaḥ viśpaṣṭādivat svaraḥ bhaviṣyati .

(3.1.125.2) P II.88.21 - 89.4  R III.214 {1/12}  <V>oḥ āvaśyake ṇyataḥ stauteḥ kya</V>P<V> pūrvavipratiṣiddham </V>. oḥ āvaśyake ṇyataḥ stauteḥ kyap bhavati pūrvavipratiṣdhena .

(3.1.125.2) P II.88.21 - 89.4  R III.214 {2/12}  oḥ āvaśyake ṇyat bhavati iti asya avakāśaḥ .

(3.1.125.2) P II.88.21 - 89.4  R III.214 {3/12}  avaśyalāvyam avaśyapāvyam .

(3.1.125.2) P II.88.21 - 89.4  R III.214 {4/12}  kyapaḥ avakāśaḥ .

(3.1.125.2) P II.88.21 - 89.4  R III.214 {5/12}  stutyaḥ .

(3.1.125.2) P II.88.21 - 89.4  R III.214 {6/12}  iha ubhayam prāpnoti .

(3.1.125.2) P II.88.21 - 89.4  R III.214 {7/12}  avaśyastutyaḥ .

(3.1.125.2) P II.88.21 - 89.4  R III.214 {8/12}  kyap bhavati pūrvavipratiṣdhena .

(3.1.125.2) P II.88.21 - 89.4  R III.214 {9/12}  saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(3.1.125.2) P II.88.21 - 89.4  R III.214 {10/12}           na vaktavyaḥ .

(3.1.125.2) P II.88.21 - 89.4  R III.214 {11/12}           uktam tatra  kyap iti vartamāne punaḥ kyabgrahaṇasya prayojanam kyap eva yathā syāt .

(3.1.125.2) P II.88.21 - 89.4  R III.214 {12/12}           anyat yat prāpnoti tat bhūt iti .

(3.1.127) P II.89.6 - 8 R III.215 {1/5}    dakṣiṇāgnau iti vaktavyam .

(3.1.127) P II.89.6 - 8 R III.215 {2/5}    āneyaḥ anyaḥ .

(3.1.127) P II.89.6 - 8 R III.215 {3/5}    <V>ānāyyaḥ anityaḥ iti cet dakṣiṇāgnau kṛtam bhavet .

(3.1.127) P II.89.6 - 8 R III.215 {4/5}    ekayonau tu tam vidyāt .

(3.1.127) P II.89.6 - 8 R III.215 {5/5}    āneyaḥ hi anyathā bhavet</V> .

(3.1.129) P II.89.11 - 13  R III.215 {1/3}           pāyyanikāyyayoḥ kim nipātyate .

(3.1.129) P II.89.11 - 13  R III.215 {2/3}           <V>pāyyanikāyyayoḥ ādipatvakatvanipātanam </V>. pāyyanikāyyayoḥ ādipatvam ādikatvam ca nipātyate .

(3.1.129) P II.89.11 - 13  R III.215 {3/3}           meyam niceyam iti eva anyatra .

(3.1.130) P II.89.15 - 16  R III.215 {1/3}           <V>kuṇḍapāyye yadvidhiḥ</V> .

(3.1.130) P II.89.15 - 16  R III.215 {2/3}           kuṇḍapāyye yat vidheyaḥ .

(3.1.130) P II.89.15 - 16  R III.215 {3/3}           kuṇḍapāyyaḥ kratuḥ .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {1/18}       <V>samūhyaḥ iti anarthakam vacanam sāmānyena kṛtatvāt</V> .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {2/18}       samūhyaḥ iti vacanam anarthakam .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {3/18}       kim kāraṇam  .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {4/18}       sāmānyena kṛtatvāt .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {5/18}       sāmānyena eva ṇyat bhaviṣyati : ṛhaloḥ ṇyat iti .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {6/18}       vahyartham tarhi nipātanam kartavyam .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {7/18}       vaheḥ ṇyat yathā syāt .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {8/18}       <V>vahyartham iti cet ūheḥ tadarthatvāt siddham</V> .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {9/18}       ūhiḥ api vahyarthe vartate .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {10/18}     katham punaḥ anyaḥ nāma anyasya arthe vartate .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {11/18}     katham ūhiḥ vahyarthe vartate .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {12/18}     bahvarthāḥ api dhātavaḥ bhavanti iti .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {13/18}     asti punaḥ kva cit anyatra api ūhiḥ vahyarthe vartate .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {14/18}     asti iti āha .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {15/18}     <V>ūhivigrahāt ca brāhmaṇe siddham </V>. ūhivigrahāt ca brāhmaṇe siddham etat .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {16/18}     samūhyam cinvīta paśukāmaḥ .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {17/18}     paśavaḥ vai purīṣam .

(3.1.131) P II.89.18 - 90.9  R III.215 - 216 {18/18}     paśūn eva asmai tat samūhati .

(3.1.132) P II.90.11 - 12  R III.216 {1/3}           <V>agnicityā bhāve antodāttaḥ</V> .

(3.1.132) P II.90.11 - 12  R III.216 {2/3}           agnicityā iti bhāve antodāttaḥ .

(3.1.132) P II.90.11 - 12  R III.216 {3/3}           agnicayanam eva agnicityā .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {1/18}       kimarthaḥ cakāraḥ .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {2/18}       svarārthaḥ .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {3/18}       citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {4/18}       na etat asti prayojanam .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {5/18}       ekāc ayam .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {6/18}       tatra na arthaḥ svarārthena cakāreṇa anubandhena .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {7/18}       pratyayasvareṇa eva siddham .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {8/18}       viśeṣaṇārthaḥ tarhi .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {9/18}       kva viśeṣaṇārthena arthaḥ : aptṛntṛc iti .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {10/18}     tṛ iti ucyamāne mātarau mātaraḥ pitarau pitaraḥ atra api prasajyeta .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {11/18}     svasṛnaptṛgrahaṇam niyamāṛtham bhaviṣyati .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {12/18}     etayoḥ eva yonisambandhayoḥ na anyeṣām yonisambandhānām iti .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {13/18}     sāmānyagrahaṇāvighātārthaḥ tarhi .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {14/18}     kva sāmānyagrahaṇāvighātārthena arthaḥ .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {15/18}     atra eva .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {16/18}     yat etat tṛntṛcoḥ grahaṇam etat tṛ iti vakṣyāmi .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {17/18}     yadi tṛ ici ucyate mātarau mātaraḥ pitarau pitaraḥ atra api prasajyeta .

(3.1.133.1) P II.90.14 - 22  R III.216 - 217 {18/18}     svasṛnaptṛgrahaṇam niyamāṛtham bhaviṣyati : etayoḥ eva yonisambandhayoḥ na anyeṣām yonisambandhānām iti .

(3.1.133.2) P II.91.1 - 11  R III.217 {1/22}       ṇvuli sakarmakagrahaṇam</V> .

(3.1.133.2) P II.91.1 - 11  R III.217 {2/22}       ṇvuli sakarmakagrahaṇam kartavyam .

(3.1.133.2) P II.91.1 - 11  R III.217 {3/22}       iha bhūt .

(3.1.133.2) P II.91.1 - 11  R III.217 {4/22}       āsitā śayitā iti .

(3.1.133.2) P II.91.1 - 11  R III.217 {5/22}       <V>na dhātumātrāt darśanāt ṇvulaḥ </V>. na vaktavyam .

(3.1.133.2) P II.91.1 - 11  R III.217 {6/22}       kim kāraṇam .

(3.1.133.2) P II.91.1 - 11  R III.217 {7/22}       dhātumātrāt ṇvul dṛśyate .

(3.1.133.2) P II.91.1 - 11  R III.217 {8/22}       ime asya āsakāḥ ime .

(3.1.133.2) P II.91.1 - 11  R III.217 {9/22}       asya śāyakāḥ .

(3.1.133.2) P II.91.1 - 11  R III.217 {10/22}     utthitāḥ āsakā vaiśravaṇasya iti .

(3.1.133.2) P II.91.1 - 11  R III.217 {11/22}     <V>tṛjādiṣu vartamānakālopādānam adhyāyakavedādhyāyakārtham</V> .

(3.1.133.2) P II.91.1 - 11  R III.217 {12/22}     tṛjādiṣu vartamānakālopādānam kartavyam .

(3.1.133.2) P II.91.1 - 11  R III.217 {13/22}     kim kāraṇam .

(3.1.133.2) P II.91.1 - 11  R III.217 {14/22}     adhyāyakavedādhyāyakārtham .

(3.1.133.2) P II.91.1 - 11  R III.217 {15/22}     adhyāyakaḥ vedādhyāyaḥ .

(3.1.133.2) P II.91.1 - 11  R III.217 {16/22}     adhītavati adhyeṣyamāṇe bhūt .

(3.1.133.2) P II.91.1 - 11  R III.217 {17/22}     <V>na kālamātre darśanāt anyeṣām</V> .

(3.1.133.2) P II.91.1 - 11  R III.217 {18/22}     na vaktavyam .

(3.1.133.2) P II.91.1 - 11  R III.217 {19/22}     kim kāraṇam .

(3.1.133.2) P II.91.1 - 11  R III.217 {20/22}     kālamātre darśanāt anyeṣām .

(3.1.133.2) P II.91.1 - 11  R III.217 {21/22}     kālamātre hi anye pratyayāḥ dṛśyante .

(3.1.133.2) P II.91.1 - 11  R III.217 {22/22}     carcāpāraḥ śamanīpāraḥ .

(3.1.134) P II.91.13 - 18  R III.217- 218 {1/12}           <V>ac api sarvadhātubhyaḥ</V> .

(3.1.134) P II.91.13 - 18  R III.217- 218 {2/12}           ac api sarvadhātubhyaḥ vaktavyaḥ .

(3.1.134) P II.91.13 - 18  R III.217- 218 {3/12}           iha api yathā syāt .

(3.1.134) P II.91.13 - 18  R III.217- 218 {4/12}           bhavaḥ śarvaḥ .

(3.1.134) P II.91.13 - 18  R III.217- 218 {5/12}           na tarhi idānīm idam pacādyanukramaṇam kartavyam .

(3.1.134) P II.91.13 - 18  R III.217- 218 {6/12}           kartavyam ca .

(3.1.134) P II.91.13 - 18  R III.217- 218 {7/12}           kim prayojanam .

(3.1.134) P II.91.13 - 18  R III.217- 218 {8/12}           <V>pacādyanukramaṇam anubandhāsañjārtham apavādabādhanārtham ca</V> .

(3.1.134) P II.91.13 - 18  R III.217- 218 {9/12}           anubandhāsañjanārtham tāvat .

(3.1.134) P II.91.13 - 18  R III.217- 218 {10/12}         nadaṭ nadī coraṭ corī .

(3.1.134) P II.91.13 - 18  R III.217- 218 {11/12}         apavādabādhanārtham .

(3.1.134) P II.91.13 - 18  R III.217- 218 {12/12}         jārabharā śvapacā iti .

(3.1.135) P II.91.20 - 92.3  R III.218 {1/11}     <V>igupadhebhyaḥ upasarge kavidhiḥ meṣādyarthaḥ</V> .igupadhebhyaḥ upasarge kaḥ vidheyaḥ .

(3.1.135) P II.91.20 - 92.3  R III.218 {2/11}     kim prayojanam .

(3.1.135) P II.91.20 - 92.3  R III.218 {3/11}     meṣādyarthaḥ .

(3.1.135) P II.91.20 - 92.3  R III.218 {4/11}     meṣaḥ devaḥ sevaḥ .

(3.1.135) P II.91.20 - 92.3  R III.218 {5/11}     <V>na budhādīnām darśanāt anupasarge api</V> .

(3.1.135) P II.91.20 - 92.3  R III.218 {6/11}     na vaktavyaḥ .

(3.1.135) P II.91.20 - 92.3  R III.218 {7/11}     kim kāraṇam .

(3.1.135) P II.91.20 - 92.3  R III.218 {8/11}     budhādīnām anupasarge api kaḥ dṛśyate .

(3.1.135) P II.91.20 - 92.3  R III.218 {9/11}     budhaḥ bhidaḥ yudhaḥ sivaḥ iti .

(3.1.135) P II.91.20 - 92.3  R III.218 {10/11}   katham meṣaḥ devaḥ sevaḥ iti .

(3.1.135) P II.91.20 - 92.3  R III.218 {11/11}   pacāciṣu pāṭhaḥ kariṣyate .

(3.1.137) P II.92.5 - 8  R III.218 {1/7}   <V>jighraḥ sañjñāyām pratiṣedhaḥ</V> .

(3.1.137) P II.92.5 - 8  R III.218 {2/7}   jighraḥ sañjñāyām pratiṣedhaḥ vaktavyaḥ .

(3.1.137) P II.92.5 - 8  R III.218 {3/7}   vyājighrati iti vyāghraḥ .

(3.1.137) P II.92.5 - 8  R III.218 {4/7}   iha ke cit śasya eva pratiṣedham āhuḥ ke cit jighrabhāvasya .

(3.1.137) P II.92.5 - 8  R III.218 {5/7}   kim punaḥ atra nyāyyam .

(3.1.137) P II.92.5 - 8  R III.218 {6/7}   śasya eva pratiṣedhaḥ nyāyyaḥ .

(3.1.137) P II.92.5 - 8  R III.218 {7/7}   jighrabhāve hi pratiṣiddhe kena śe ākāralopaḥ syāt .

(3.1.138) P II.92.11 - 15  R III.218 - 219 {1/9} <V>anupasargāt nau limpeḥ</V> .

(3.1.138) P II.92.11 - 15  R III.218 - 219 {2/9} anupasargāt nau limpeḥ iti vaktavyam .

(3.1.138) P II.92.11 - 15  R III.218 - 219 {3/9} nilimpāḥ nāma devāḥ .

(3.1.138) P II.92.11 - 15  R III.218 - 219 {4/9} <V>gavi ca vindeḥ sañjñāyām</V> .

(3.1.138) P II.92.11 - 15  R III.218 - 219 {5/9} gavi ca upapade vindeḥ sañjñāyām upasaṅkhyānam kartavyam .

(3.1.138) P II.92.11 - 15  R III.218 - 219 {6/9} govindaḥ iti .

(3.1.138) P II.92.11 - 15  R III.218 - 219 {7/9} atyalpam idam ucyate : gavi iti .

(3.1.138) P II.92.11 - 15  R III.218 - 219 {8/9} gavādiṣu iti vaktavyam .

(3.1.138) P II.92.11 - 15  R III.218 - 219 {9/9} govindaḥ aravindaḥ .

(3.1.140) P II.92.17 - 18  R III.219 {1/2}           <V>tanoteḥ ṇaḥ upasaṅkhyānam </V>. tanoteḥ ṇaḥ upasaṅkhyānam kartavyam .

(3.1.140) P II.92.17 - 18  R III.219 {2/2}           avatanoti iti avatānaḥ .

(3.1.145) P II.92.20  R III.219 {1/3}       nṛtikhanirañjibhyaḥ iti vaktavyam .

(3.1.145) P II.92.20  R III.219 {2/3}       iha bhūt .

(3.1.145) P II.92.20  R III.219 {3/3}       hvāyakaḥ iti .

(3.1.149) P II.93.2 - 4  R III.219 {1/4}   <V>prusṛlvaḥ sādhukāriṇi vunvidhānam</V> .

(3.1.149) P II.93.2 - 4  R III.219 {2/4}   prusṛlvaḥ sādhukāriṇi vun vidheyaḥ .

(3.1.149) P II.93.2 - 4  R III.219 {3/4}   sakṛt api yaḥ suṣṭhu karoti tatra yathā syāt .

(3.1.149) P II.93.2 - 4  R III.219 {4/4}   bahuśaḥ yaḥ duṣṭhu karoti tatra bhūt .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License