Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 3
    • 2
Previous - Next

Click here to hide the links to concordance

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {1/25}          karmaṇi nirvartyamāṇavikriyamāṇe iti vaktatvyam .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {2/25}  iha bhūt .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {3/25}  ādityam paśyati .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {4/25}  hivavantam śrṇoti .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {5/25}  grāmam gacchati iti .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {6/25}  <V>karmaṇi nirvartyamāṇavikriyamāṇe cet vedādhyāyādīnām upasaṅkhyānam</V> .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {7/25}  karmaṇi nirvartyamāṇavikriyamāṇe cet vedādhyāyādīnām upasaṅkhyānam kartavyam .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {8/25}  vedādhyāyaḥ carcāpāraḥ śamanīpāraḥ .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {9/25}  <V>yatra ca niyuktaḥ </V>. yatra ca niyuktaḥ tatra upasaṅkhyānam kartatvyam .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {10/25}           chatradhāraḥ dvārapālaḥ .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {11/25}           <V>hṛgrahinīvahibhyaḥ ca</V> .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {12/25}           hṛgrahinīvahibhyaḥ ca iti vaktavyam .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {13/25}           hṛ .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {14/25}           bhārahāraḥ .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {15/25}           grahi .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {16/25}           kamaṇḍalugrāhaḥ .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {17/25}           . uṣṭrapraṇāyaḥ .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {18/25}           vahi .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {19/25}           bhāravāhaḥ .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {20/25}           <V>aparigaṇanam </V> .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {21/25}           na arthaḥ parigaṇanena .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {22/25}           kasmāt na bhavati : ādityam paśyati , himavantam śrṇoti .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {23/25}           grāmam gacchati iti .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {24/25}           <V>anabhidhānāt</V> .

(3.2.1.1) P II.94.2 - 15  R III.220 - 221 {25/25}           anabhidhānāt eva na bhaviṣyati .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {1/51}      <V>akārāt anupapadāt karmopapadaḥ vipratiṣedhena</V> .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {2/51}      akārāt anupapadāt karmopapadaḥ bhavati vipratiṣedhena .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {3/51}      anupapadasya avakāśaḥ pacati iti pacaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {4/51}      karmopapadasya avakāśaḥ kumbhakāraḥ nagarakāraḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {5/51}      odanapāce ubhayam prāpnoti .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {6/51}      karmopadaḥ bhavati vipratiṣedhena .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {7/51}      anupapadasya avakāśaḥ vikṣipaḥ vilikhaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {8/51}      karmopapadasya saḥ eva .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {9/51}      kāṣṭhabhede ubhayam prāpnoti .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {10/51}    karmopadaḥ bhavati vipratiṣedhena .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {11/51}    anupapadasya avakāśaḥ jānāti iti jñaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {12/51}    karmopapadasya saḥ eva .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {13/51}    arthajñe ubhayam prāpnoti .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {14/51}    karmopadaḥ bhavati vipratiṣedhena .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {15/51}    na eṣaḥ yuktaḥ vipratiṣedhaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {16/51}    anupapadaḥ tṛtīyaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {17/51}    ṇvultṛjacaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {18/51}    teṣām ṇaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {19/51}    ṇasya kaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {20/51}    saḥ yathā eva kaḥ ṇam bādhate evam karmopapadam api bādheta .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {21/51}    karmopapadaḥ api tṛtīyaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {22/51}    ṇvultṛjacaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {23/51}    teṣām aṇ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {24/51}    aṇaḥ kaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {25/51}    ubhayoḥ tṛtīyayoḥ yuktaḥ vipratiṣedhaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {26/51}    anupapadasya avakāśaḥ limpati iti limpaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {27/51}    karmopapadasya saḥ eva .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {28/51}    kuḍyalepe ubhayam prāpnoti .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {29/51}    karmopadaḥ bhavati vipratiṣedhena .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {30/51}    na eṣaḥ yuktaḥ vipratiṣedhaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {31/51}    anupapadaḥ tṛtīyaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {32/51}    ṇvultṛjacaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {33/51}    teṣām kaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {34/51}    kasya kaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {35/51}    saḥ yathā eva śaḥ kam bādhate evam karmopapadam api bādheta .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {36/51}    tarhi gatiḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {37/51}    madhye apavādāḥ pūrvān vidhīn bādhante iti evam śaḥ kam bādhiṣyate .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {38/51}    karmopapadam na bādhiṣyate .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {39/51}    anupapadasya avakāśaḥ suglaḥ sumlaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {40/51}    karmopapadasya saḥ eva .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {41/51}    vaḍavāsandāye ubhayam prāpnoti .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {42/51}    karmopadaḥ bhavati vipratiṣedhena .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {43/51}    na eṣaḥ yuktaḥ vipratiṣedhaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {44/51}    anupapadaḥ tṛtīyaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {45/51}    ṇvultṛjacaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {46/51}    teṣām ṇaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {47/51}    ṇasya kaḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {48/51}    saḥ yathā eva kaḥ ṇam bādhate evam karmopapadam api bādheta .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {49/51}    tarhi gatiḥ .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {50/51}    purastād apavādāḥ anantarāñvidhīn bādhante iti evam ayam kaḥ ṇam bādhiṣyate .

(3.2.1.2) P II.94.16 - 95.15  R III.221 - 223 {51/51}    karmopapadam na bādhiṣyate .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {1/36}      <V>śīlikāmibhakṣyācaribhyaḥ ṇaḥ pūrvapadaprakṛtisvaratvam ca</V> .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {2/36}      śīlikāmibhakṣyācaribhyaḥ ṇaḥ vaktavyaḥ  pūrvapadaprakṛtisvaratvam ca vaktavyam .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {3/36}      śīli .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {4/36}      māṃsaśīlaḥ māṃsaśīlā .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {5/36}      śīli .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {6/36}      kāmi .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {7/36}      māṃsakāmaḥ māṃsakāmā .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {8/36}      kāmi .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {9/36}      bhakṣi .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {10/36}    māṃsabhakṣaḥ māṃsabhakṣā .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {11/36}    bhakṣi ācari .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {12/36}    kalyāṇācāraḥ kalyāṇācārā .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {13/36}    <V>īkṣikṣamibhyām ca </V>. īkṣikṣamibhyām ca iti vaktavyam .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {14/36}    sukhapratīkṣaḥ sukhapratīkṣā .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {15/36}    kalyāṇakṣamaḥ kalyāṇakṣamā .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {16/36}    kimartham idam ucyate .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {17/36}    pūrvapadaprakṛtsvaratvam ca vakṣyāmi īkāraḥ ca bhūt iti .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {18/36}    na etat asti prayojanam .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {19/36}    iha yaḥ māṃsam bhakṣayati māṃsam tasya bhakṣaḥ bhavati .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {20/36}    yaḥ asau bhakṣayateḥ ac tadantena bahuvrīhiḥ .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {21/36}    evam tarhi siddhe sati yat karmopapadam ṇam śāsti tat jñāpayati ācāryaḥ samāne arthe kevalam vigrahabhedāt yatra karmopapadaḥ ca prāpnoti bahuvrīhiḥ ca karmopapadaḥ tatra bhavati iti .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {22/36}    kim etasya jñāpane prayojanam .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {23/36}    kāṇḍalāvaḥ .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {24/36}    kāṇḍāni lāvaḥ asya iti bahuvrīhiḥ na bhavati .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {25/36}    bhavati tu bahurvīhiḥ api .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {26/36}    māṃse kāmaḥ asya māṃsakāmaḥ māṃsakāmakaḥ iti .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {27/36}    <V>na tu ambhobhigamā</V> .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {28/36}    na tu idam bhavati ambhaḥ abhigamaḥ asyāḥ iti .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {29/36}    kim tarhi .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {30/36}    ambhobhigāmī iti eva bhavati .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {31/36}    kāṇḍalāve api ca vigrahābhāvāt na jñāpakasya prayojanam bhavati iti .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {32/36}    na eṣaḥ asti vigrahaḥ kāṇḍāni lāvaḥ asya iti .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {33/36}    <V>ānnādāya iti ca kṛtām vyatyayaḥ chandasi</V> .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {34/36}    ānnādāya iti ca kṛtām vyatyayaḥ chandasi draṣṭavyaḥ .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {35/36}    annādāya annapataye .

(3.2.1.3) P II.95.16 - 96.11  R III.223 - 225 {36/36}    ye āhutim annādīm kṛtvā .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {1/91}         <V>kavidhau sarvatra prasāraṇibhyaḥ ḍaḥ</V> .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {2/91}         kavidhau sarvatra prasāraṇibhyaḥ ḍaḥ vaktavyaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {3/91}         brahmajyaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {4/91}         kim ucyate sarvatra iti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {5/91}         anyatra api na avaśyam iha eva .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {6/91}         hva anyatra .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {7/91}         āhvaḥ prahvaḥ iti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {8/91}         <V>ke hi samprasāraṇaprasaṅgaḥ</V> .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {9/91}         ke hi sati samprasāraṇam prasajyeta .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {10/91}       samprasāraṇe kṛte samprasāraṇapūrvatve ca uvaṅādeśe āhuvaḥ iti etat rūpam syāt .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {11/91}       saḥ tarhi vaktavyaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {12/91}       na vaktavyaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {13/91}       astu atra samprasāraṇam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {14/91}       samprasāraṇe kṛte ākāralopaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {15/91}       tasya sthānivadbhāvāt uvaṅādeśaḥ na bhaviṣyati .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {16/91}       pūrvatve kṛte prāpnoti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {17/91}       evam tarhi idam iha sampradhāryam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {18/91}       ākāralopaḥ kriyatām pūrvatvam iti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {19/91}       kim atra kartavyam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {20/91}       paratvāt ākāralopaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {21/91}       na sidhyati .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {22/91}       antaraṅgatvāt pūrvatvam prāpnoti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {23/91}       evam tarhi vārṇāt āṅgam balīyaḥ bhavati iti ākāralopaḥ bhaviṣyati .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {24/91}       evam tarhi idam iha sampradhāryam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {25/91}       ākāralopaḥ kriyatām samprasāraṇam iti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {26/91}       kim atra kartavyam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {27/91}       paratvāt ākāralopaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {28/91}       nityam samprasāraṇam  .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {29/91}       kṛte api ākāralope prāpnoti akṛte api prāpnoti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {30/91}       ākāralopaḥ api nityaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {31/91}       kṛte api samprasāraṇe prāpnoti akṛte api prāpnoti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {32/91}       anityaḥ ākāralopaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {33/91}       na hi kṛte samprasāraṇe prāpnoti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {34/91}       antaraṅgam hi pūrvatvam bhādhate .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {35/91}       yasya lakṣaṇāntareṇa nimittam vihanyate na tat anityam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {36/91}       na ca samprasāraṇam eva ākāralopasya nimittam hanti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {37/91}       avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {38/91}       ubhayoḥ nityayoḥ paratvāt ākāralopaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {39/91}       ākāralope kṛte samprasāraṇam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {40/91}       samprasāraṇe kṛte yaṇādeśe siddham rūpam āhvaḥ prahvaḥ iti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {41/91}       evam api na sidhyati .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {42/91}       yaḥ anādiṣṭād acaḥ pūrvaḥ tasya vidhim prati sthānivadbhāvaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {43/91}       ādiṣṭāt ca eṣaḥ acaḥ pūrvaḥ bhavati .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {44/91}       evam tarhi ākāralopasya asiddhatvāt uvaṅādeśaḥ na bhaviṣyati .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {45/91}       iha api tarhi ākāralopasya asiddhatvāt uvaṅādeśaḥ na syāt .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {46/91}       juhuvatuḥ jhuhuvuḥ iti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {47/91}       asti atra viśeṣaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {48/91}       akṛte atra āttve pūrvatvam bhavati .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {49/91}       idam iha sampradhāryam āttvam kriyatām pūrvatvam iti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {50/91}       kim atra kartavyam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {51/91}       paratvāt pūrvatvam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {52/91}       na sidhyati .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {53/91}       antaraṅgatvāt āttvam prāpnoti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {54/91}       evam tarhi idam iha sampradhāryam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {55/91}       āttvam kriyatām samprasāraṇam iti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {56/91}       kim atra kartavyam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {57/91}       paratvāt āttvam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {58/91}       nityam samprasāraṇam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {59/91}       kṛte api āttve prāpnoti akṛte api .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {60/91}       āttvam api nityam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {61/91}       kṛte api samprasāraṇe prāpnoti akṛte api prāpnoti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {62/91}       anityam āttvam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {63/91}       na hi samprasāraṇe kṛte prāpnoti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {64/91}       paratvāt pūrvatvena eva bhavitavyam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {65/91}       yasya lakṣaṇāntareṇa nimittam vihanyate na tat anityam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {66/91}       na ca samprasāraṇam eva āttvasya nimittam vihanti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {67/91}       avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {68/91}       ubhayoḥ nityayoḥ paratvāt ātttve kṛte samprasāraṇam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {69/91}       evam tarhi pūrvatve yogavibhāgaḥ kariṣyate .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {70/91}       samprasāraṇāt paraḥ pūrvaḥ bhavati .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {71/91}       tata eṅaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {72/91}       eṅaḥ ca samprasāraṇāt pūrvaḥ bhavati .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {73/91}       kimartham idam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {74/91}       akṛte āttve pūrvatvam yathā syāt .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {75/91}       tataḥ padāntāt ati .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {76/91}       eṅaḥ iti eva .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {77/91}       iha api tarhi akṛte āttve pūrvatvam syāt .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {78/91}       āhvaḥ prahvaḥ iti .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {79/91}       asti atra viśeṣaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {80/91}       ākārāntalakṣaṇaḥ kavidhiḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {81/91}       tena anena avaśyam āttvam pratīkṣyam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {82/91}       liṭ punaḥ aviśeṣeṇa dhātumātrāt vidhīyate .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {83/91}       <V>nityam prasāraṇam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {84/91}       hvaḥ yaṇ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {85/91}       vārṇāt āṅgam na pūrvatvam .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {86/91}       yaḥ anādiṣṭāt acaḥ pūrvaḥ tatkārye sthānivattvam hi provāca bhagavān kātyaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {87/91}       tena asiddhiḥ yaṇaḥ te .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {88/91}       ātaḥ kaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {89/91}       liṭ na .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {90/91}       eṅaḥ pūrvaḥ .

(3.2.3) P II.96.13 - 97.27  R III.225 - 228 {91/91}       siddhaḥ āhvaḥ tathā sati </V>.

(3.2.4)  P II.98.2 - 12  R III.229 {1/25}  <V>supi sthaḥ bhāve ca</V> .

(3.2.4)  P II.98.2 - 12  R III.229 {2/25}  supi sthaḥ iti atra bhāve ca iti vaktavyam .

(3.2.4)  P II.98.2 - 12  R III.229 {3/25}  iha api yathā syāt .

(3.2.4)  P II.98.2 - 12  R III.229 {4/25}  ākhūtthaḥ vartate .

(3.2.4)  P II.98.2 - 12  R III.229 {5/25}  śyenotthaḥ śalabhotthaḥ .

(3.2.4)  P II.98.2 - 12  R III.229 {6/25}  tat tarhi vaktavyam .

(3.2.4)  P II.98.2 - 12  R III.229 {7/25}  na vaktavyam .

(3.2.4)  P II.98.2 - 12  R III.229 {8/25}  <V>yogavibhāgāt siddham</V> .

(3.2.4)  P II.98.2 - 12  R III.229 {9/25}  yogavibhāgaḥ kariṣyate .

(3.2.4)  P II.98.2 - 12  R III.229 {10/25}            ātaḥ anupasarge kaḥ bhavati .

(3.2.4)  P II.98.2 - 12  R III.229 {11/25}            tataḥ supi .

(3.2.4)  P II.98.2 - 12  R III.229 {12/25}            supi ca ataḥ kaḥ bhavati .

(3.2.4)  P II.98.2 - 12  R III.229 {13/25}            kacchena pibati kacchapaḥ .

(3.2.4)  P II.98.2 - 12  R III.229 {14/25}            kaṭāhena pibati kaṭāhaḥ .

(3.2.4)  P II.98.2 - 12  R III.229 {15/25}            dvābhyām pibati dvipaḥ .

(3.2.4)  P II.98.2 - 12  R III.229 {16/25}            tataḥ sthaḥ .

(3.2.4)  P II.98.2 - 12  R III.229 {17/25}            sthaḥ ca kaḥ bhavati supi iti .

(3.2.4)  P II.98.2 - 12  R III.229 {18/25}            kimartham idam .

(3.2.4)  P II.98.2 - 12  R III.229 {19/25}            bhāve yathā syāt .

(3.2.4)  P II.98.2 - 12  R III.229 {20/25}            kutaḥ nu khalvu etat bhāve bhaviṣyati na punaḥ karmādiṣu kārakeṣu iti .

(3.2.4)  P II.98.2 - 12  R III.229 {21/25}            yogavibhāgāt ayam kartuḥ apakṛṣyate .

(3.2.4)  P II.98.2 - 12  R III.229 {22/25}            na ca anyasmin arthe ādiśyate .

(3.2.4)  P II.98.2 - 12  R III.229 {23/25}            anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti iti svārthe bhaviṣyanti .

(3.2.4)  P II.98.2 - 12  R III.229 {24/25}            tat yathā guptijkidbhyaḥ san yāvādibhyaḥ kan .

(3.2.4)  P II.98.2 - 12  R III.229 {25/25}            saḥ asau svārthe bhavan bhāve bhaviṣyati .

(3.2.5) P II.98.14 - 20  R III.230 {1/12} <V>tundaśokayoḥ parimṛjāpanudoḥ ālasyasukhāharaṇayoḥ</V> .

(3.2.5) P II.98.14 - 20  R III.230 {2/12} tundaśokayoḥ parimṛjāpanudoḥ iti atra ālasyasukhāharaṇayoḥ iti vaktavyam .

(3.2.5) P II.98.14 - 20  R III.230 {3/12} tundaparimṛjaḥ alasaḥ .

(3.2.5) P II.98.14 - 20  R III.230 {4/12} śokāpanudaḥ putraḥ jātaḥ .

(3.2.5) P II.98.14 - 20  R III.230 {5/12} yaḥ hi tundam parimārṣṭi tundaparimārjaḥ saḥ bhavati .

(3.2.5) P II.98.14 - 20  R III.230 {6/12} yaḥ ca śokam apanudati śokāpanodaḥ saḥ bhavati .

(3.2.5) P II.98.14 - 20  R III.230 {7/12} <V>kaprakaraṇe mūliavibhujādibhyaḥ upasaṅkhyānam</V> .

(3.2.5) P II.98.14 - 20  R III.230 {8/12} kaprakaraṇe mūliavibhujādibhyaḥ upasaṅkhyānam kartavyam .

(3.2.5) P II.98.14 - 20  R III.230 {9/12} mūlavibhujaḥ rathaḥ .

(3.2.5) P II.98.14 - 20  R III.230 {10/12}           nakhamucāni dhanūṃṣi .

(3.2.5) P II.98.14 - 20  R III.230 {11/12}           kākaguhāḥ tilāḥ .

(3.2.5) P II.98.14 - 20  R III.230 {12/12}           sarasīruham kumudam .

(3.2.8) P II.99.2 - 8  R III.230 - 231 {1/12}       <V>surāsīdhvoḥ pibateḥ</V> .

(3.2.8) P II.99.2 - 8  R III.230 - 231 {2/12}       surāsīdhvoḥ pibateḥ iti vaktavyam .

(3.2.8) P II.99.2 - 8  R III.230 - 231 {3/12}       iha bhūt .

(3.2.8) P II.99.2 - 8  R III.230 - 231 {4/12}       kṣīrapā brāhmaṇī iti .

(3.2.8) P II.99.2 - 8  R III.230 - 231 {5/12}       pibateḥ iti kimartham .

(3.2.8) P II.99.2 - 8  R III.230 - 231 {6/12}       hi surām pāti surāpā bhavati .

(3.2.8) P II.99.2 - 8  R III.230 - 231 {7/12}       <V>bahulam taṇi</V> .

(3.2.8) P II.99.2 - 8  R III.230 - 231 {8/12}       bahulam taṇi iti vaktavyam .

(3.2.8) P II.99.2 - 8  R III.230 - 231 {9/12}       kim idam taṇi iti .

(3.2.8) P II.99.2 - 8  R III.230 - 231 {10/12}     sañjñāchandasoḥ grahaṇam .

(3.2.8) P II.99.2 - 8  R III.230 - 231 {11/12}     brāhmaṇī surāpī bhavati na enām devāḥ patilokam nayanti .

(3.2.8) P II.99.2 - 8  R III.230 - 231 {12/12}     brāhmaṇī surāpā bhavati na enām devāḥ patilokam nayanti .

(3.2.9) P II.99.10 - 18  R III.231 {1/30} <V>acprakaraṇe śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhanuḥṣu ghraheḥ upasaṅkhyānam</V> .

(3.2.9) P II.99.10 - 18  R III.231 {2/30} acprakaraṇe śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhanuḥṣu ghraheḥ upasaṅkhyānam kartavyam .

(3.2.9) P II.99.10 - 18  R III.231 {3/30} śaktigrahaḥ .

(3.2.9) P II.99.10 - 18  R III.231 {4/30} śakti .

(3.2.9) P II.99.10 - 18  R III.231 {5/30} lāṅgala .

(3.2.9) P II.99.10 - 18  R III.231 {6/30} lāṅgalagrahaḥ .

(3.2.9) P II.99.10 - 18  R III.231 {7/30} lāṅgala .

(3.2.9) P II.99.10 - 18  R III.231 {8/30} āṅkuśa .

(3.2.9) P II.99.10 - 18  R III.231 {9/30} āṅkuśagrahaḥ .

(3.2.9) P II.99.10 - 18  R III.231 {10/30}           āṅkuśa .

(3.2.9) P II.99.10 - 18  R III.231 {11/30}           yaṣṭi .

(3.2.9) P II.99.10 - 18  R III.231 {12/30}           yaṣṭigrahaḥ .

(3.2.9) P II.99.10 - 18  R III.231 {13/30}           yaṣṭi .

(3.2.9) P II.99.10 - 18  R III.231 {14/30}           tomara .

(3.2.9) P II.99.10 - 18  R III.231 {15/30}           tomaragrahaḥ .

(3.2.9) P II.99.10 - 18  R III.231 {16/30}           tomara .

(3.2.9) P II.99.10 - 18  R III.231 {17/30}           ghaṭa .

(3.2.9) P II.99.10 - 18  R III.231 {18/30}           ghaṭagrahaḥ .

(3.2.9) P II.99.10 - 18  R III.231 {19/30}           ghaṭa .

(3.2.9) P II.99.10 - 18  R III.231 {20/30}           ghaṭī .

(3.2.9) P II.99.10 - 18  R III.231 {21/30}           ghaṭīgrahaḥ .

(3.2.9) P II.99.10 - 18  R III.231 {22/30}           ghaṭī .

(3.2.9) P II.99.10 - 18  R III.231 {23/30}           dhanus .

(3.2.9) P II.99.10 - 18  R III.231 {24/30}           dhanurgrahaḥ .

(3.2.9) P II.99.10 - 18  R III.231 {25/30}           dhanus .

(3.2.9) P II.99.10 - 18  R III.231 {26/30}           <V>sūtre ca dhāryarthe</V> .

(3.2.9) P II.99.10 - 18  R III.231 {27/30}           sūtre ca dhāryarthe graheḥ upasaṅkhyānam .

(3.2.9) P II.99.10 - 18  R III.231 {28/30}           sūtragrahaḥ .

(3.2.9) P II.99.10 - 18  R III.231 {29/30}           dhāryarthe iti kimartham .

(3.2.9) P II.99.10 - 18  R III.231 {30/30}           yaḥ hi sūtram gṛhṇāti sūtragrāhaṇ saḥ bhavati .

(3.2.13) P II.99.20 - 22  R III.231 {1/5} <V>stambakarṇayoḥ hastisūcakayoḥ</V> .

(3.2.13) P II.99.20 - 22  R III.231 {2/5} stambakarṇayoḥ iti atra hastisūcakayoḥ iti vaktavyam .

(3.2.13) P II.99.20 - 22  R III.231 {3/5} stamberamaḥ hastī .

(3.2.13) P II.99.20 - 22  R III.231 {4/5} karṇejapaḥ sūcakaḥ .

(3.2.13) P II.99.20 - 22  R III.231 {5/5} sambe rantā karṇe japitā iti eva anyatra .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {1/15}   dhātugrahaṇam kimartham .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {2/15}   <V>śami sañjñayām dhātugrahaṇam kṛñaḥ hetvādiṣu ṭapratiṣedhārtham</V> .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {3/15}   śami sañjñayām dhātugrahaṇam kriyate kṛñaḥ hetvādiṣu ṭaḥ bhūt iti .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {4/15}   śami sañjñayām ac bhavati iti asya avakāśaḥ śamvadaḥ śambhavaḥ .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {5/15}   ṭasya avakāśaḥ śrāddhakaraḥ piṇḍakaraḥ .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {6/15}   śaṅkarā nāma parivrājikā .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {7/15}   śaṅkarā śakunikā tacchilā ca .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {8/15}   tasyām ubhayam prāpnoti .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {9/15}   paratvāt ṭaḥ syāt .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {10/15} dhātugrahaṇasāmarthyāt ac eva bhavati .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {11/15} kuṇaravāḍavaḥ tu āha .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {12/15} na eṣā śaṅkarā .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {13/15} śaṅgarā eṣā .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {14/15} gṛṇātiḥ śabdakarmā .

(3.2.14) P II.100.2 - 9  R III.231 - 232 {15/15} tasya eṣaḥ prayogaḥ .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {1/14}          <V>adhikaraṇe śeteḥ pārśvādiṣu upasaṅkhyānam</V>. adhikaraṇe śeteḥ pārśvādiṣu upasaṅkhyānam kartavyam .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {2/14}          pārśvaśayaḥ pṛṣṭhaśayaḥ udaraśayaḥ .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {3/14}          <V>digdhasahapūrvāt ca</V> .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {4/14}          didghasahapūrvāt ca iti vaktavyam .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {5/14}          digdhasahaśayaḥ .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {6/14}          <V>uttānādiṣu kartṛṣu</V> .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {7/14}          uttānādiṣu kartṛṣu iti vaktavyam .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {8/14}          uttānaśayaḥ avamūrdhaśayaḥ .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {9/14}          <V>girau ḍaḥ chandasi</V> .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {10/14}        girau upapade ḍaḥ chandasi vaktavyaḥ .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {11/14}        girau śete giriśaḥ .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {12/14}        <V>taddhitaḥ </V> .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {13/14}        taddhitaḥ punaḥ eṣaḥ bhavati .

(3.2.15) P II.100.11 - 21  R III.232 - 233 {14/14}        girau śete giriśaḥ iti .

(3.2.16) P II.101.2 - 6 R III.233 {1/8}    iha kasmāt na bhavati .

(3.2.16) P II.101.2 - 6 R III.233 {2/8}    kurūn carati .

(3.2.16) P II.101.2 - 6 R III.233 {3/8}    pañcālān carati iti .

(3.2.16) P II.101.2 - 6 R III.233 {4/8}    adhikaraṇe iti vartate .

(3.2.16) P II.101.2 - 6 R III.233 {5/8}    nanu ca karmaṇi iti api vartate .

(3.2.16) P II.101.2 - 6 R III.233 {6/8}    tatra kutaḥ etat .

(3.2.16) P II.101.2 - 6 R III.233 {7/8}    adhikaraṇe bhaviṣyati na punaḥ karmaṇi iti .

(3.2.16) P II.101.2 - 6 R III.233 {8/8}    <V>careḥ bhikṣāgrahaṇam jñapakam karmaṇi aprasaṅgaḥ </V>. yat ayam bhikṣāsenādāyeṣu ca iti careḥ bhikṣāgrahaṇam karoti tat jñāpayati ācāryaḥ na bhavati karmaṇi iti .

(3.2.21) P II.101.9 - 11  R III.234 {1/12}           <V>kiṃyattadbahuṣu kṛñaḥ ajvidhānam</V> .

(3.2.21) P II.101.9 - 11  R III.234 {2/12}           kiṃyattadbahuṣu kṛñaḥ ajvidhānam kartavyam .

(3.2.21) P II.101.9 - 11  R III.234 {3/12}           kiṅkarā .

(3.2.21) P II.101.9 - 11  R III.234 {4/12}           kim .

(3.2.21) P II.101.9 - 11  R III.234 {5/12}           yat .

(3.2.21) P II.101.9 - 11  R III.234 {6/12}           yatkarā .

(3.2.21) P II.101.9 - 11  R III.234 {7/12}           yat .

(3.2.21) P II.101.9 - 11  R III.234 {8/12}           tat .

(3.2.21) P II.101.9 - 11  R III.234 {9/12}           tatkarā .

(3.2.21) P II.101.9 - 11  R III.234 {10/12}        tat .

(3.2.21) P II.101.9 - 11  R III.234 {11/12}        bahu .

(3.2.21) P II.101.9 - 11  R III.234 {12/12}        bahukarā .

(3.2.24) P II.101.13 - 14  R III.234 {1/4}           <V>stambaśakṛtoḥ vrīhivatsayoḥ</V> .

(3.2.24) P II.101.13 - 14  R III.234 {2/4}           vrīhivatsayoḥ iti vaktavyam .

(3.2.24) P II.101.13 - 14  R III.234 {3/4}           stambakariḥ vrīhiḥ .

(3.2.24) P II.101.13 - 14  R III.234 {4/4}           śakṛtkariḥ vatsaḥ .

(3.2.26) P II.101.16 - 102.3  R III.234 - 235 {1/7}       ātmambhariḥ iti kim nipātyate .

(3.2.26) P II.101.16 - 102.3  R III.234 - 235 {2/7}       ātmanaḥ mum bhṛñaḥ ca inpratyayaḥ .

(3.2.26) P II.101.16 - 102.3  R III.234 - 235 {3/7}       atyalpam idam ucyate .

(3.2.26) P II.101.16 - 102.3  R III.234 - 235 {4/7}       <V>bhṛñaḥ kukṣyātmanoḥ mum ca</V> .

(3.2.26) P II.101.16 - 102.3  R III.234 - 235 {5/7}       bhṛñaḥ kukṣyātmanoḥ mum ca iti vaktavyam .

(3.2.26) P II.101.16 - 102.3  R III.234 - 235 {6/7}       kukṣimbharaḥ .

(3.2.26) P II.101.16 - 102.3  R III.234 - 235 {7/7}       ātmambhariḥ carati yūtham asevamānaḥ .

(3.2.28) P II.102.5 - 8  R III.235 {1/11} <V>khaśprakaraṇe vātasunītilaśardheṣu ajadheṭtudajahātibhyaḥ </V>. khaśprakaraṇe vātasunītilaśardheṣu ajadheṭtudajahātibhyaḥ iti vaktavyam .

(3.2.28) P II.102.5 - 8  R III.235 {2/11} vātamajāḥ mṛgāḥ .

(3.2.28) P II.102.5 - 8  R III.235 {3/11} vāta .

(3.2.28) P II.102.5 - 8  R III.235 {4/11} śunī .

(3.2.28) P II.102.5 - 8  R III.235 {5/11} śunīndhayaḥ .

(3.2.28) P II.102.5 - 8  R III.235 {6/11} śunī .

(3.2.28) P II.102.5 - 8  R III.235 {7/11} tila .

(3.2.28) P II.102.5 - 8  R III.235 {8/11} tilandtudaḥ .

(3.2.28) P II.102.5 - 8  R III.235 {9/11} tila .

(3.2.28) P II.102.5 - 8  R III.235 {10/11}           śardha .

(3.2.28) P II.102.5 - 8  R III.235 {11/11}           śardhañjahāḥ māṣāḥ .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {1/22}          <V>stane dheṭaḥ</V> .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {2/22}          stane dheṭaḥ iti vaktavyam .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {3/22}          stanandhayaḥ .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {4/22}          tataḥ <V>muṣṭau dhmaḥ ca</V> .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {5/22}          muṣṭau dhmaḥ ca dheṭaḥ ca iti vaktavyam .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {6/22}          muṣṭindhamaḥ muṣṭidhayaḥ .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {7/22}          atayalpam idam ucyate .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {8/22}          nāsikānāḍīmuṣṭighaṭīkhārīṣu iti vaktavyam .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {9/22}          nāsikandhamaḥ nāsikandhayaḥ .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {10/22}        nāsika .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {11/22}        nāḍī .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {12/22}        nāḍindhamaḥ nāḍindhayaḥ .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {13/22}        nāḍī .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {14/22}        muṣṭi .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {15/22}        muṣṭindhamaḥ muṣṭidhayaḥ .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {16/22}        muṣṭi .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {17/22}        ghaṭī .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {18/22}        ghaṭindhamaḥ ghaṭindhayaḥ .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {19/22}        ghaṭī .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {20/22}        khārī .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {21/22}        khārindhamaḥ khārindhayaḥ .

(3.2.29) P II.102.10 - 17  R III.235 - 236 {22/22}        khārī .

(3.2.38) P II.102.19 - 103..4  R III.236 {1/14}  <V>khacprakaraṇe gameḥ supi upasaṅkhyānam</V> .

(3.2.38) P II.102.19 - 103..4  R III.236 {2/14}  khacprakaraṇe gameḥ supi upasaṅkhyānam .

(3.2.38) P II.102.19 - 103..4  R III.236 {3/14}  mitaṅgamaḥ .

(3.2.38) P II.102.19 - 103..4  R III.236 {4/14}  mitaṅgamā hastinī .

(3.2.38) P II.102.19 - 103..4  R III.236 {5/14}  <V>vihāyasaḥ viha ca</V> .

(3.2.38) P II.102.19 - 103..4  R III.236 {6/14}  vihāyasaḥ viha iti ayam ādeśaḥ vaktavyaḥ .

(3.2.38) P II.102.19 - 103..4  R III.236 {7/14}  khac ca .

(3.2.38) P II.102.19 - 103..4  R III.236 {8/14}  vihaṅgamaḥ .

(3.2.38) P II.102.19 - 103..4  R III.236 {9/14}  <V>khac ca ḍit </V> .

(3.2.38) P II.102.19 - 103..4  R III.236 {10/14}           khac ca ḍit vaktavyaḥ .

(3.2.38) P II.102.19 - 103..4  R III.236 {11/14}           vihaṅgaḥ .

(3.2.38) P II.102.19 - 103..4  R III.236 {12/14}           ḍe ca</V> .

(3.2.38) P II.102.19 - 103..4  R III.236 {13/14}           ḍe ca vihāyasaḥ viha iti ayam ādeśaḥ vaktavyaḥ .

(3.2.38) P II.102.19 - 103..4  R III.236 {14/14}           vihagaḥ .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {1/18} ḍaprakaraṇe sarvatrapannayoḥ upasaṅkhyānam</V> .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {2/18} ḍaprakaraṇe sarvatrapannayoḥ upasaṅkhyānam kartavyam .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {3/18} sarvatragaḥ pannagaḥ .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {4/18} <V>urasaḥ lopaḥ ca</V> .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {5/18} urasaḥ lopaḥ ca vaktavyaḥ .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {6/18} uragaḥ .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {7/18} <V>suduroḥ adhikaraṇe</V> .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {8/18} suduroḥ adhikaraṇe ḍaḥ vaktavyaḥ .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {9/18} sugaḥ durgaḥ .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {10/18}          <V>nisaḥ deśe</V> .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {11/18}          nisaḥ deśe ḍaḥ vaktavyaḥ .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {12/18}          nirgaḥ .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {13/18}          apara āha .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {14/18}          <V>ḍaprakaraṇe anyeṣu api dṛśyate</V> .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {15/18}          ḍaprakaraṇe anyeṣu api dṛśyate iti vaktavyam .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {16/18}          tataḥ stryagāragaḥ .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {17/18}          aśnute yāvat annāya grāmagaḥ .

(3.2.48) P II.103.6 - 15  R III.236 - 237 {18/18}          dhvaṃsate gurutalpagaḥ .

(3.2.49) P II.103.17 - 104.3  R III.237 {1/9}     <V>dārau āhanaḥ aṇ antyasya ca ṭaḥ sañjñāyām</V> .

(3.2.49) P II.103.17 - 104.3  R III.237 {2/9}     dārau upapade āṅpūrvāt hanteḥ aṇ vaktavyaḥ antyasya ca ṭaḥ vaktavyaḥ .

(3.2.49) P II.103.17 - 104.3  R III.237 {3/9}     dārvāghāṭaḥ te vanaspatīnām .

(3.2.49) P II.103.17 - 104.3  R III.237 {4/9}     <V>cārau </V> .

(3.2.49) P II.103.17 - 104.3  R III.237 {5/9}     cārau upapade āṅpūrvāt hanteḥ aṇ vaktavyaḥ antyasya ca ṭaḥ vaktavyaḥ .

(3.2.49) P II.103.17 - 104.3  R III.237 {6/9}     cārvāghāṭaḥ cārvāghātaḥ .

(3.2.49) P II.103.17 - 104.3  R III.237 {7/9}     <V>karmaṇi sami ca</V> .

(3.2.49) P II.103.17 - 104.3  R III.237 {8/9}     karmaṇi upapade sapūrvāt hanteḥ aṇ vaktavyaḥ antyasya ca ṭaḥ vaktavyaḥ .

(3.2.49) P II.103.17 - 104.3  R III.237 {9/9}     varṇasaṅghāṭaḥ varṇasaṅghātaḥ padasaṅghāṭaḥ padasaṅghātaḥ .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {1/16} katham idam vijñāyate .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {2/16} lakṣaṇe kartari iti āhosvit lakṣaṇavati kartari iti .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {3/16} kim ca ataḥ .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {4/16} yadi vijñāyate lakṣaṇe kartari iti siddham jāyāghnaḥ tilakālakaḥ patighnī pāṇilekhā iti .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {5/16} jāyāghnaḥ tilakālakaḥ patighnī pāṇirekhā iti .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {6/16} jāyāghnaḥ brāhmaṇaḥ patighnī vrṣalī iti na sidhyati .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {7/16} atha vijñāyate lakṣaṇavati kartari iti siddham jāyāghnaḥ brāhmaṇaḥ patighnī vrṣalī iti .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {8/16} jāyāghnaḥ tilakālakaḥ patighnī pāṇilekhā iti na sidhyati .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {9/16} astu lakṣaṇe kartari iti .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {10/16}          katham jāyāghnaḥ , brāhmaṇaḥ patighnī vrṣalī iti .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {11/16}          akāraḥ matvarthīyaḥ .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {12/16}          jāyāghnaḥ asmin asti iti saḥ ayam jāyāghnaḥ .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {13/16}          patighnīvṛṣalī iti na sidhyati .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {14/16}          astu tarhi lakṣaṇavati kartari iti .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {15/16}          katham jāyāghnaḥ tilakālakaḥ patighnī pāṇilekhā iti .

(3.2.52) P II.104.5 - 12  R III.237 - 238 {16/16}          amanuṣyakartṛke iti evam bhaviṣyati .

(3.2.53) P II.104.14 - 17  R III.238 {1/7}           apraṇikartṛke iti vaktavyam .

(3.2.53) P II.104.14 - 17  R III.238 {2/7}           iha bhūt .

(3.2.53) P II.104.14 - 17  R III.238 {3/7}           nagaraghātaḥ hastī .

(3.2.53) P II.104.14 - 17  R III.238 {4/7}           yadi apraṇikartṛke iti ucyate śaśaghnī śakuniḥ iti na sidhyati .

(3.2.53) P II.104.14 - 17  R III.238 {5/7}           astu tarhi amanuṣyakartṛke iti eva .

(3.2.53) P II.104.14 - 17  R III.238 {6/7}           katham nagaraghātaḥ hastī .

(3.2.53) P II.104.14 - 17  R III.238 {7/7}           kṛtyalyuṭaḥ bahulam iti evam atra aṇ bhaviṣyati .

(3.2.55) P II.104.19 - 20  R III.238 {1/3}           <V>rājaghe upasaṅkhyānam</V> .

(3.2.55) P II.104.19 - 20  R III.238 {2/3}           rājaghe upasaṅkhyānam kartavyam .

(3.2.55) P II.104.19 - 20  R III.238 {3/3}           rājaghaḥ .

(3.2.56) P II.105.3 -20  R III.238 - 240 {1/38}  <V>khyuni cvipratiṣedhānarthakyam lyuṭkhynoḥ aviśeṣāt</V> .

(3.2.56) P II.105.3 -20  R III.238 - 240 {2/38}  khyuni cvipratiṣedhaḥ anarthakaḥ .

(3.2.56) P II.105.3 -20  R III.238 - 240 {3/38}  kim kāraṇam .

(3.2.56) P II.105.3 -20  R III.238 - 240 {4/38}  lyuṭkhynoḥ aviśeṣāt .

(3.2.56) P II.105.3 -20  R III.238 - 240 {5/38}  khyunā mukte lyuṭā bhavitavyam .

(3.2.56) P II.105.3 -20  R III.238 - 240 {6/38}  na ca asti viśeṣaḥ cvyante upapade lyuṭaḥ khyunaḥ .

(3.2.56) P II.105.3 -20  R III.238 - 240 {7/38}  tat eva rūpam saḥ eva svaraḥ .

(3.2.56) P II.105.3 -20  R III.238 - 240 {8/38}  ayam asti viśeṣaḥ .

(3.2.56) P II.105.3 -20  R III.238 - 240 {9/38}  lyuṭi sati īkāreṇa bhavitavyam .

(3.2.56) P II.105.3 -20  R III.238 - 240 {10/38}           khyuni sati na bhavitavyam .

(3.2.56) P II.105.3 -20  R III.238 - 240 {11/38}           khyuni api sati bhavatavyam .

(3.2.56) P II.105.3 -20  R III.238 - 240 {12/38}           evam hi saunāgāḥ paṭhanti .

(3.2.56) P II.105.3 -20  R III.238 - 240 {13/38}            nañsnañīkkhyuṃstaruṇatalunānām upasaṅkhyānam iti .

(3.2.56) P II.105.3 -20  R III.238 - 240 {14/38}           ayam tarhi viśeṣaḥ .

(3.2.56) P II.105.3 -20  R III.238 - 240 {15/38}           khyuni sati nityasamāsena bhavitavyam .

(3.2.56) P II.105.3 -20  R III.238 - 240 {16/38}           upapadasamāsaḥ hi nityasamāsaḥ iti .

(3.2.56) P II.105.3 -20  R III.238 - 240 {17/38}           lyuṭi sati na bhavitavyam .

(3.2.56) P II.105.3 -20  R III.238 - 240 {18/38}           lyuṭi api bhavitavyam .

(3.2.56) P II.105.3 -20  R III.238 - 240 {19/38}           gatisamāsaḥ api hi nityasamāsaḥ .

(3.2.56) P II.105.3 -20  R III.238 - 240 {20/38}           cyvantam ca gatisañjñam bhavati .

(3.2.56) P II.105.3 -20  R III.238 - 240 {21/38}           mumartham tarhi pratiṣedhaḥ vaktavyaḥ .

(3.2.56) P II.105.3 -20  R III.238 - 240 {22/38}           khyuni sati mumā bhavitavyam .

(3.2.56) P II.105.3 -20  R III.238 - 240 {23/38}           lyuti sati na bhavitavyam .

(3.2.56) P II.105.3 -20  R III.238 - 240 {24/38}           <V>mumartham iti cet na avyayatvāt</V> .

(3.2.56) P II.105.3 -20  R III.238 - 240 {25/38}           mumartham iti cet tat na .

(3.2.56) P II.105.3 -20  R III.238 - 240 {26/38}           kim kāraṇam .

(3.2.56) P II.105.3 -20  R III.238 - 240 {27/38}           avyayatvāt .

(3.2.56) P II.105.3 -20  R III.238 - 240 {28/38}           anavyayasya mum ucyate .

(3.2.56) P II.105.3 -20  R III.238 - 240 {29/38}           cvyantam ca avyayasañjñam .

(3.2.56) P II.105.3 -20  R III.238 - 240 {30/38}           <V>uttarārtham tu</V> .

(3.2.56) P II.105.3 -20  R III.238 - 240 {31/38}           uttarārtham tarhi pratiṣedhaḥ vaktavyaḥ .

(3.2.56) P II.105.3 -20  R III.238 - 240 {32/38}           kartari bhuvaḥ khiṣṇuckhukañau acvau iti eva .

(3.2.56) P II.105.3 -20  R III.238 - 240 {33/38}           āḍhyībhavitā .

(3.2.56) P II.105.3 -20  R III.238 - 240 {34/38}           atha idānīm anena mukte tācchīlilaḥ iṣṇuc vidhīyate .

(3.2.56) P II.105.3 -20  R III.238 - 240 {35/38}           saḥ atra kasmāt na bhavati .

(3.2.56) P II.105.3 -20  R III.238 - 240 {36/38}           rūḍhiśabdaprakārāḥ tacchīlikāḥ .

(3.2.56) P II.105.3 -20  R III.238 - 240 {37/38}           na ca rūḍḥiśabdāḥ gatibhiḥ viśeṣyante .

(3.2.56) P II.105.3 -20  R III.238 - 240 {38/38}           na hi bhavati pradevadattaḥ iti .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {1/26} kimartham khiṣṇuc ikārādiḥ kriyate na ksnuḥ iti eva ucyeta .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {2/26} tatra ayam api arthaḥ .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {3/26} svarārthaḥ cakāraḥ na kartavyaḥ bhavati .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {4/26} kena idānīm ikārāditvam kriyate .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {5/26} <V>iṣṇucaḥ ikārāditvam udāttatvāt kṛtam bhuvaḥ</V> .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {6/26} bhavateḥ udāttatvāt ikārāditvam bhaviṣyati .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {7/26} idam tarhi prayojanam .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {8/26} khit ayam kriyate .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {9/26} tatra cartve kṛte syāt .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {10/26}           kit khit iti .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {11/26}           sandehamātram etat bhavati .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {12/26}           sarvasandeheṣu ca idam upatiṣṭhate .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {13/26}           vyākhyānataḥ viśeṣapratipattiḥ .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {14/26}           na hi sandehāt alakṣaṇam iti .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {15/26}           khit iti vyākhyāsyāmaḥ .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {16/26}           <V>nañaḥ tu svarasiddhyartham ikārāditvam iṣṇucaḥ</V> .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {17/26}           idam tarhi prayojanam .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {18/26}           kṛtyokeṣṇuccārvādayaḥ ca iti eṣaḥ svaraḥ yathā syāt .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {19/26}           etat api na asti prayojanam .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {20/26}           ayam api iṭi kṛte ṣatve ca iṣṇuc bhaviṣyati .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {21/26}           na sidhyati .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {22/26}           lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {23/26}           atha asiddham khalu api ṣatvam .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {24/26}           ṣatvasya asiddhatvāt isnuc eva bhavati .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {25/26}           <V>iṣṇucaḥ ikārāditvam udāttatvāt kṛtam bhuvaḥ .

(3.2.57) P II.105.22 - 106.11   R III.240 - 241 {26/26}           nañaḥ tu svarasiddhyartham ikārāditvam iṣṇucaḥ</V> .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {1/19}          kimarthaḥ nakāraḥ .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {2/19}          ñniti iti ādyudāttatvam yathā syāt .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {3/19}          na etat asti prayojanam .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {4/19}          ekācaḥ ayam vidhīyate .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {5/19}          tatra na arthaḥ svarārthena nakāreṇa anubandhena .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {6/19}          dhātusvareṇa eva siddham .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {7/19}          yaḥ tarhi anekāc .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {8/19}          dadhṛk iti .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {9/19}          vakṣyati etat dhṛṣeḥ dvirvacanam antodāttatvam ca nipātyate iti .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {10/19}        viśeṣaṇārthaḥ tarhi .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {11/19}        kva viśeṣanārthena arthaḥ .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {12/19}        kvinpratyayasya kuḥ iti .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {13/19}        kvipratyayasya kuḥ iti ucyamāne sandehaḥ syāt .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {14/19}        kviḥ eṣaḥ pratyayaḥ kvip iti .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {15/19}        sandehamātram etat bhavati .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {16/19}        sarvasandeheṣu ca idam upatiṣṭhate .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {17/19}        vyākhyānataḥ viśeṣapratipattiḥ .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {18/19}        na hi sandehāt alakṣaṇam iti .

(3.2.58) P II.106.13 - 19  R III.241 - 242 {19/19}        kkvipratyayasya iti vyākhyāsyāmaḥ .

(3.2.59)  P II.106.21 - 23  R III.242 {1/3}          dadhṛk iti kim nipātyate .

(3.2.59)  P II.106.21 - 23  R III.242 {2/3}          <V>dhṛṣeḥ dvirvacanam antodāttatvam ca</V> .

(3.2.59)  P II.106.21 - 23  R III.242 {3/3}          dhṛṣeḥ dvirvacanam antodāttatvam ca nipātyate .

(3.2.60.1) P II.107.2 - 5  R III.242 {1/9}            kimarthaḥ ñakāraḥ .

(3.2.60.1) P II.107.2 - 5  R III.242 {2/9}            svarārthaḥ .

(3.2.60.1) P II.107.2 - 5  R III.242 {3/9}            ñniti iti ādyudāttatvam yathā syāt .

(3.2.60.1) P II.107.2 - 5  R III.242 {4/9}            na etat asti prayojanam .

(3.2.60.1) P II.107.2 - 5  R III.242 {5/9}            nakāreṇa api eṣaḥ svaraḥ siddhaḥ .

(3.2.60.1) P II.107.2 - 5  R III.242 {6/9}            viśeṣaṇārthaḥ tarhi bhaviṣyati .

(3.2.60.1) P II.107.2 - 5  R III.242 {7/9}            kva viśeṣaṇārthena arthaḥ .

(3.2.60.1) P II.107.2 - 5  R III.242 {8/9}            kañkvarap iti .

(3.2.60.1) P II.107.2 - 5  R III.242 {9/9}            kankvarap iti ucyāmāne yācitikā atra api prasajyeta ..

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {1/18}         <V>dṛśeḥ samānānyayoḥ ca upasaṅkhyānam</V> .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {2/18}         dṛśeḥ samānānyayoḥ ca upasaṅkhyānam kartavyam .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {3/18}         sadṛk sadṛśaḥ anyādṛk anyādṛśaḥ .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {4/18}         <V>kṛdarthānupapattiḥ tu</V> .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {5/18}         kṛdarthaḥ tu na upapadyate .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {6/18}         dṛśeḥ kartari prāpnoti .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {7/18}         <V>ivārthe tu taddhitaḥ</V> .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {8/18}         ivārthe ayam taddhitaḥ draṣṭavyaḥ .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {9/18}         saḥ iva ayam tādṛk .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {10/18}       anya iva ayam anyādṛk .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {11/18}       atha yuktaḥ eva atra kṛdarthaḥ .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {12/18}       karmakartā ayam .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {13/18}       tam iva imam paśyanti janāḥ .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {14/18}       saḥ ayam saḥ iva dṛśyamānaḥ tam iva ātmānam paśyati .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {15/18}       tādṛk .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {16/18}       anyam iva imam paśyanti janāḥ .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {17/18}       saḥ ayam anyaḥ iva dṛśyamānaḥ anyam iva ātmānam paśyati .

(3.2.60.2) P II.107.6 - 15  R III.242 - 243 {18/18}       anyādṛk iti .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {1/14}          <V>sadādiṣu subgrahaṇam</V> .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {2/14}          sadādiṣu subgrahaṇam kartavyam .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {3/14}          hotā vediṣat .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {4/14}          atithiḥ curoṇasat .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {5/14}          na tarhi idānīm upasarge api iti vaktavyam .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {6/14}          vaktavyam ca .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {7/14}          kim prayojanam .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {8/14}          jñāpakārtham .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {9/14}          kim jñāpyam .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {10/14}        etat jñāpayati ācāryaḥ .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {11/14}        anyatra subgrahaṇe upasargagrahaṇam na bhavati iti .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {12/14}        kim etasya jñāpane prayojanam .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {13/14}        vadaḥ supi anupasargagrahaṇam coditam .

(3.2.61) P II.107.18 - 21  R III.243 - 244 {14/14}        tat na vaktavyam bhavati .

(3.2.68 - 69) P II.108.2 - 6  R III.244 {1/9}       kimartham idam ucyate na adaḥ ananne iti eva siddham .

(3.2.68 - 69) P II.108.2 - 6  R III.244 {2/9}       na sidhyati .

(3.2.68 - 69) P II.108.2 - 6  R III.244 {3/9}       chandasi iti etat anuvartate .

(3.2.68 - 69) P II.108.2 - 6  R III.244 {4/9}       bhāṣārthaḥ ayam ārambhaḥ .

(3.2.68 - 69) P II.108.2 - 6  R III.244 {5/9}       pūrvasmin eva yoge chandograhaṇam nivṛttam .

(3.2.68 - 69) P II.108.2 - 6  R III.244 {6/9}       tat ca avaśyam nivartyam amāt iti evamartham .

(3.2.68 - 69) P II.108.2 - 6  R III.244 {7/9}       ataḥ uttaram paṭhati .

(3.2.68 - 69) P II.108.2 - 6  R III.244 {8/9}       <V>adaḥ ananne kravyegrahaṇam vāsarūpanivṛttyartham</V> .

(3.2.68 - 69) P II.108.2 - 6  R III.244 {9/9}       adaḥ ananne kravyegrahaṇam kriyate vāsarūpaḥ bhūt .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {1/28} <V>śvetavahādīnāṃ ḍas</V> .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {2/28} śvetavahādīnāṃ ḍas vaktavyaḥ .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {3/28} śvetavāḥ indraḥ .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {4/28} <V>padasya ca</V> .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {5/28} padasya ca iti vaktavyam .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {6/28} iha bhūt .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {7/28} śvetavāhau śvetavāhaḥ .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {8/28} kim prayojanam .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {9/28} <V>rvartham</V> .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {10/28}          ruḥ yathā syāt .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {11/28}          kriyate rvartham nipātanam .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {12/28}          avayāḥ śvetavāḥ puroḍāḥ ca iti .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {13/28}          ātaḥ ca rvartham .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {14/28}          ukthaśasśabdasya sāmānyena ruḥ siddhaḥ .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {15/28}          na tasya nipātanam kriyate .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {16/28}          tat na vaktavyam .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {17/28}          avaśyam tat vaktavyam dīrghārtham .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {18/28}          na etat asti prayojanam .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {19/28}          siddham atra dīrghatvam atvasantasya ca adhātoḥ iti .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {20/28}          yatra tena na sidhyati tadartham .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {21/28}          kva ca tena na sidhyati .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {22/28}          sambuddhau .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {23/28}          he śvetavāḥ iti .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {24/28}          na tarhi idānīm ḍas vaktavyaḥ .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {25/28}          vaktavyaḥ ca .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {26/28}          kim prayojanam .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {27/28}          uttarāṛtham .

(3.2.71) P II.108.8 - 18  R III.245 - 246 {28/28}          śvetavobhyām śvetavobhiḥ .

(3.2.77) P II.108.20 - 109.3  R III.246 {1/7}     kimartham sthaḥ kakvipau ucyete na kvip siddhaḥ anyebhyaḥ api dṛśyate iti kaḥ ca ātaḥ anupasarge kaḥ iti .

(3.2.77) P II.108.20 - 109.3  R III.246 {2/7}     na sidhyati .

(3.2.77) P II.108.20 - 109.3  R III.246 {3/7}     viśeṣvihitaḥ kaḥ sāmānyavihitam kvipam bādhate. vāsarūpeṇa kvip api bhaviṣyati .

(3.2.77) P II.108.20 - 109.3  R III.246 {4/7}     idam tarhi śaṃsthaḥ śaṃsthāḥ .

(3.2.77) P II.108.20 - 109.3  R III.246 {5/7}     uktam etat .

(3.2.77) P II.108.20 - 109.3  R III.246 {6/7}     śami sañjñāyām dhātugrahaṇam kṛñaḥ hetvādiṣu ṭapratiṣedhārtham iti .

(3.2.77) P II.108.20 - 109.3  R III.246 {7/7}     saḥ yathā eva ac ṭam bādhate evam kakvipau api bādheta .

(3.2.78) P II.109.5 - 10  R III.247 {1/10}           supi iti vartamāne punaḥ subgrahaṇam kimartham .

(3.2.78) P II.109.5 - 10  R III.247 {2/10}           anupasarge iti evam tat abhūt .

(3.2.78) P II.109.5 - 10  R III.247 {3/10}           idam submātre yathā syāt .

(3.2.78) P II.109.5 - 10  R III.247 {4/10}           pratyāsāriṇyaḥ udāsāriṇyaḥ .

(3.2.78) P II.109.5 - 10  R III.247 {5/10}           ṇinvidhau sādhukāriṇi upasaṅkhyānam</V> .

(3.2.78) P II.109.5 - 10  R III.247 {6/10}           ṇinvidhau sādhukāriṇi upasaṅkhyānam kartavyam .

(3.2.78) P II.109.5 - 10  R III.247 {7/10}           sādhukārī sādhudāyī .

(3.2.78) P II.109.5 - 10  R III.247 {8/10}           <V>brahmaṇi vadaḥ</V> .

(3.2.78) P II.109.5 - 10  R III.247 {9/10}           brahmaṇi vadaḥ upasaṅkhyānam kartavyam .

(3.2.78) P II.109.5 - 10  R III.247 {10/10}        brahmavādinaḥ vadanti .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {1/19}          kim udāharaṇam .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {2/19}          aśrāddhabhojī .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {3/19}          kim yaḥ aśrāddham bhuṅkte saḥ aśrāddhabhojī .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {4/19}          kim ca ataḥ .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {5/19}          yadā asau aśrāddham na bhuṅkte tadā asya vratalopaḥ syāt .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {6/19}          tat yathā : sthāyī yadā na tiṣthati tadā asya vratalopaḥ bhavati .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {7/19}          evam tarhi ṇinyantena samāsaḥ bhaviṣyati : na śrāddhabhojī aśrāddhabhojī .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {8/19}          na evam śakyam .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {9/19}          svare hi doṣaḥ syāt .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {10/19}        aśrāddhabhojī iti evam svaraḥ prasajyeta .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {11/19}        aśrāddhabhojī iti ca iṣyate .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {12/19}        evam tarhi nañaḥ eva ayam bhujipratiṣedhavācinaḥ śrāddhaśabdena asamarthasamāsaḥ : na bhojī śrāddhasya iti .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {13/19}        saḥ tarhi asamarthasamāsaḥ vaktavyaḥ .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {14/19}        yadi api vaktavyaḥ atha etarhi bahūni prayojanāni .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {15/19}        kāni .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {16/19}        asūryampaśyāni mukhāni .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {17/19}        apūrvageyāḥ ślokāḥ .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {18/19}        aśrāddhabhojī brāhmaṇaḥ .

(3.2.80) P II.109.12 - 20  R III.247 - 248 {19/19}        suṭ anapuṃsakasya iti .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {1/33}  ātmagrahaṇam kimartham .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {2/33}  paramāne bhūt .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {3/33}  kriyamāṇe api ātmagrahaṇe paramāne prāpnoti .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {4/33}  kim kāraṇam .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {5/33}  ātmanaḥ iti iyam kartari ṣaṣṭhī mānaḥ iti akāraḥ bhāve .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {6/33}  saḥ yadi eva ātmānam manyate atha api param ātmanaḥ eva asau mānaḥ bhavati .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {7/33}  na eṣaḥ doṣaḥ .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {8/33}  ātmanaḥ iti karmaṇi ṣaṣṭhī .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {9/33}  katham .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {10/33}            kartṛkarmaṇoḥ kṛti iti .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {11/33}            nanu ca kartari api vai etena eva vidhīyate .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {12/33}            tatra kutaḥ etat karmaṇi bhaviṣyati na punaḥ kartari iti .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {13/33}            evam tarhi <V>karmakartari ca</V> .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {14/33}            karmakartari ca iti vaktavyam .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {15/33}            tat tarhi vaktavyam .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {16/33}            na vaktavyam .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {17/33}            ātmanaḥ iti karmaṇi ṣaṣṭhī .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {18/33}            katham .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {19/33}            kartṛkarmaṇoḥ kṛti iti .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {20/33}            nanu ca uktam kartari api vai etena eva vidhīyate .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {21/33}            tatra kutaḥ etat karmaṇi bhaviṣyati na punaḥ kartari iti .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {22/33}            ātmagrahaṇasāmarthyāt karmaṇi vijñāsyate .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {23/33}            evam api karmakartṛgrahaṇam kartavyam karmāpadiṣṭaḥ yak yathā syāt śyan bhūt iti .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {24/33}            kaḥ ca atra viśeṣaḥ yakaḥ śyanaḥ .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {25/33}            yaki sati antodāttatvena bhavitayam śyani sati ādyudāttatvena .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {26/33}            śyani api sati antodāttatvena eva bhavitavyam .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {27/33}            katham .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {28/33}            khaśaḥ svaraḥ śyanaḥ svaram bādhiṣyate .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {29/33}            sati śiṣṭatvāt śyanaḥ svaraḥ prāpnoti .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {30/33}            ācāryapravṛttiḥ jñāpayati sati śiṣṭaḥ api vikaraṇasvaraḥ sārvadhātukasvaram na bādhate iti yat ayam tāseḥ parasya lasārvadhātukasya anudāttatvam śāsti .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {31/33}            lasārvadhātuke etat jñāpakam syāt .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {32/33}            na iti āha .

(3.2.83) P II.109.22 - 110.16  R III.248 - 250 {33/33}            aviśeṣeṇa jñāpakam .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {1/55}       bhūte iti ucyate .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {2/55}       kasmin bhūte .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {3/55}       kāle .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {4/55}       na vai kālādhikāraḥ asti .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {5/55}       evam tarhi dhātoḥ iti vartate .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {6/55}       dhātau bhūte .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {7/55}       dhātuḥ vai śabdaḥ .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {8/55}       na ca śabdasya bhūtabhaviṣyadvartamānatāyām sambhavaḥ asti .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {9/55}       śabde asambhavāt arthe kāryam vijñāsyate .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {10/55}     kaḥ punaḥ dhātvarthaḥ .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {11/55}     kriyā .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {12/55}     kriyāyām bhūtāyām .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {13/55}     yadi evam <V>niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ</V> .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {14/55}     niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {15/55}     itaretarāśrayatā .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {16/55}     bhūtakālena śabdena nirdeśaḥ kriyate .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {17/55}     nirdeśottarakālam ca bhūtakālatā .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {18/55}     tat etat itaretarāśrayam bhavati .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {19/55}     itaretarāśrayāṇi ca na prakalpante .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {20/55}     <V>avyayanirdeśāt siddham</V> .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {21/55}     avyayavatā śabdena nirdeśaḥ kariṣyate .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {22/55}     avartamāne abhaviṣyati iti .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {23/55}     saḥ tarhi avyayavatā śabdena nirdeśaḥ kartavyaḥ .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {24/55}     na kartavyaḥ .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {25/55}     avyayam eṣaḥ bhūteśabdaḥ na bhavateḥ niṣṭhā .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {26/55}     katham avyayatvam .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {27/55}     vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {28/55}     nipātam avyayam iti avayayasañjñā .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {29/55}     atha api bhavateḥ niṣṭhā evam api avayayam eva .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {30/55}     katham na vyeti iti avyayam .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {31/55}     kva punaḥ na vyeti .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {32/55}     etau kālaviśeṣau vartamānabhaviṣyantau .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {33/55}     svabhāvataḥ bhūte eva vartate .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {34/55}     yadi tatri na vyeti iti avyayam .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {35/55}     <V>na tadvidhānasya anyatra abhāvāt</V> .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {36/55}     na bhūtādhikāreṇa arthaḥ .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {37/55}     kim kāraṇam .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {38/55}     tadvidhānasya anyatra abhāvāt .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {39/55}     ye api ete itaḥ uttaram pratyayāḥ śiṣyante ete api etau kālaviśeṣau na viyanti vartamānabhaviṣyantau .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {40/55}     svabhāvataḥ eva te bhūte eva vartante .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {41/55}     ataḥ uttaram paṭhati .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {42/55}     <V>bhūtādhikārasya prayojanam kumāraghātī śīrṣaghātī ākhuhā biḍālaḥ sutvānaḥ sunavantaḥ suṣupuṣaḥ anehāḥ agnim ādadhānasya</V> .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {43/55}     kumāraghātī śīrṣaghātī iti bhaviṣyadvartamānārthaḥ bhūtanivṛttyarthaḥ .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {44/55}     ākhuhā biḍālaḥ iti bhaviṣyadvartamānārthaḥ .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {45/55}     itarathā hi brahmādiṣu niyamaḥ triṣu kāleṣu nivartakaḥ syāt .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {46/55}     sutvānaḥ sunvantaḥ .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {47/55}     yajñasaṃyoge ṅvanipaḥ triṣu kāleṣu śatā apavādaḥ bhūt .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {48/55}     suṣupuṣaḥ .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {49/55}     najiṅ sarvakālapavādaḥ bhūt .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {50/55}     anehāḥ iti vartamānakālaḥ eva .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {51/55}     anyatra anāhantā .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {52/55}     ādadhānasya .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {53/55}     kānacaḥ cānaś tācchīlādiṣu sarvakālāpavādaḥ bhūt .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {54/55}     agnim ādadhānasya .

(3.2.84) P II.111.2 - 112.4  R III.250 - 254 {55/55}     ādadhānasya iti eva anyatra .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {1/13} kimartham brahmādiṣu hanteḥ kvip vidhīyate .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {2/13} na kvip ca anyebhyaḥ api dṛśyate iti eva siddham .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {3/13} <V>brahmādiṣu hanteḥ kvibvacanam niyamārtham </V>. niyamārthaḥ ayam ārambhaḥ .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {4/13} brahmādiṣu eva hanteḥ kvip yathā syāt .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {5/13} kim aviśeṣeṇa .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {6/13} na iti āha .upapadaviśeṣe etasmin ca viśeṣe .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {7/13} atha brahmādiṣu hanteḥ ṇininā bhavitavyam .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {8/13} na bhavitavyam .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {9/13} kim kāraṇam .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {10/13}          ubhayataḥ niyamāt .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {11/13}          ubhayataḥ niyamaḥ ayam .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {12/13}          brahmādiṣu eva hanteḥ kvip bhavati .

(3.2.87) P II.112.6 - 15  R III.254 - 255 {13/13}          kvip eva ca brahmādiṣu iti .

(3.2.93) P II.112.17 - 18  R III.255 {1/4}           <V>karmaṇi kutsite</V> .

(3.2.93) P II.112.17 - 18  R III.255 {2/4}           karmaṇi kutsite iti vaktavyam .

(3.2.93) P II.112.17 - 18  R III.255 {3/4}           iha bhūt .

(3.2.93) P II.112.17 - 18  R III.255 {4/4}           dhānyavikrāyaḥ .

(3.2.101) P II.112.20 - 21  R III.256 {1/2}        anyebhyaḥ api dṛśyate iti vaktavyam , iha api yathā syāt .

(3.2.101) P II.112.20 - 21  R III.256 {2/2}        ākhā utkhā parikhā .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {1/38}       <V>niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ</V> .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {2/38}       niṣṭhāyām itaretarāśrayatvāt aprasiddhiḥ .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {3/38}       itaretarāśrayatā .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {4/38}       satoḥ ktaktavatvoḥ sañjñayā bhavitavyam sañjñayā ca ktaktavatū bhāvyete .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {5/38}       tat etat itaretarāśrayam bhavati .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {6/38}       itaretarāśrayāṇi ca na prakalpante .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {7/38}       <V>dviḥ ktaktavtugrahaṇam</V> .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {8/38}       dviḥ ktaktavtugrahaṇam kartavyam .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {9/38}       ktaktavtū bhūte .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {10/38}     ktaktavatū niṣṭhā iti .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {11/38}     yadi punaḥ iha eva niṣṭhāsañjñā api ucyeta : ktaktavtū bhūte .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {12/38}     tataḥ niṣṭhā .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {13/38}     niṣṭhāsañjñau ca ktaktavtū bhavataḥ iti .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {14/38}     kim kṛtam bhavati .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {15/38}     dviḥ ktaktavtugrahaṇam na kartavyam bhavati .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {16/38}     evam api tau iti vaktavyam syāt .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {17/38}     vakṣyati hi etat .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {18/38}     tau sat iti vacanam asaṃsargārtham iti .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {19/38}     asaṃsaktayoḥ bhūtena kālena niṣṭhāsañjñā yathā syāt .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {20/38}     ñimidā minnaḥ ñikṣvidā kṣvinnaḥ .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {21/38}     yadi punaḥ adṛṣṭaśrutau eva ktaktavatū gṛhītvā niṣṭhāsañjñā ucyeta .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {22/38}     na evam śakyam .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {23/38}     dṛṣṭaśrutayoḥ na syāt .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {24/38}     ñimidā minnaḥ .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {25/38}     tasmāt na evam śakyam .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {26/38}     na cet evam dviḥ ktaktavtugrahaṇam kartavyam itaretarāśrayam bhavati .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {27/38}     na eṣaḥ doṣaḥ .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {28/38}     itaretarāśrayamātram etat bhavati .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {29/38}     sarvāṇi ca itaretarāśrayāṇi ekatvena parihṛtāni siddham tu nityaśabdatvāt iti .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {30/38}     na idam tulyam anyaiḥ itaretarāśrayaiḥ .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {31/38}     na hi sañjñā nityā .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {32/38}     evam tarhi bhāvinī sañjñā vijñāsyate .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {33/38}     tat yathā : kaḥ cit kam cit tantuvāyam āha : asya sūtrasya śāṭakam vaya iti .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {34/38}     saḥ paśyati .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {35/38}     yadi śāṭakaḥ na vātavyaḥ atha vātavyaḥ na śāṭakaḥ .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {36/38}     śāṭakaḥ vātavyaḥ iti vipratiṣiddham. bhāvinī khalu asya sañjñā abhipretā .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {37/38}     saḥ manye vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti .

(3.2.102.1) P II.113.2 - 22  R III.256 - 257 {38/38}     evam iha api tau bhūte kāle bhavataḥ yayoḥ abhinirvṛtayoḥ niṣṭhā iti eṣā sañjñā bhaviṣyati .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {1/28}         <V>ādikarmaṇi niṣṭhā</V> .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {2/28}         ādikarmaṇi niṣṭhā vaktavyā .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {3/28}         prakṛtaḥ kaṭam devadattaḥ .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {4/28}         kim punaḥ kāraṇam na sidhyati .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {5/28}         <V>yat bhavantyarthe</V> .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {6/28}         yat bhavantyarthe bhāṣyate .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {7/28}         prakṛtaḥ kaṭam devadattaḥ .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {8/28}         prakaroti kaṭam devadattaḥ iti .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {9/28}         <V>nyāyyā tu ādyapavargāt</V> .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {10/28}      nyāyyā tu eṣā bhūtakālatā .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {11/28}      kutaḥ .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {12/28}      ādyapavargāt .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {13/28}      ādiḥ atra apavṛktaḥ .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {14/28}      eṣaḥ ca nāma nyāyyaḥ bhūtakālaḥ yatra kim cit apavṛktam dṛśyate .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {15/28}      <V> ca adyatanyām</V> .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {16/28}      ca adyatanyām bhāṣyate .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {17/28}      prakṛtaḥ kaṭam devadattaḥ .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {18/28}      prākārṣīt kaṭam devadattaḥ iti .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {19/28}      kim śakyante ete śabdāḥ prayoktum iti ataḥ nyāyyā eṣā bhūtakālatā .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {20/28}      na avaśyam prayogāt eva .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {21/28}      kriyā nāma iyam atyantāparidṛṣṭā anumānagamyā aśakyā piṇḍībhūtā nidarśayitum yathā garbhaḥ nirluṭhitaḥ .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {22/28}      asau yena yena śabdena abhisambadhyate tāvati tāvati parisampāpyate .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {23/28}      tat yathā .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {24/28}      kaḥ cit pāṭaliputram jigamiṣuḥ ekam ahaḥ gatvā āha idam adya gatam iti .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {25/28}      na ca tāvatā asya vrajikriyā parisamāptā bhavati .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {26/28}      yat tu gatam tat abhisamīkṣya etat prayujyate idam adya gatam iti .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {27/28}      evam iha api yat kṛtam tat abhisamīkṣya etat prayujyate prakṛtaḥ kaṭam devadattaḥ iti .

(3.2.102.2) P II.113.24 - 114.15  R III.258 - 259 {28/28}      yadā hi veṇikāntaḥ kaṭaḥ abhisamīkṣitaḥ bhavati prakaroti kaṭam iti eva tadā bhavati .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {1/14}           kimartham kānackvasoḥ vāvacanam kriyate .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {2/14}           <V>kānackvasoḥ vāvacanam chandasi tiṅaḥ darśanāt</V> .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {3/14}           kānackvasoḥ vāvacanam kriyate chandasi tiṅaḥ darśanāt .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {4/14}           chandasi tiṅ api dṛśyate .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {5/14}           aham sūram ubhayataḥ dadarśa .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {6/14}           aham dyāvāpṛthivī ātatāna .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {7/14}           <V>na anena vihitasya ādeśavacanāt</V> .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {8/14}           na etat prayojanam  asti .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {9/14}           kim kāraṇam .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {10/14}         anena vihitasya ādeśavacanāt .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {11/14}         astu anena vihitasya ādeśaḥ .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {12/14}         kena idānīm chandasi vihitasya liṭaḥ śravaṇam bhaviṣyati .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {13/14}         chandasi luṅlaṅliṭaḥ iti anena .

(3.2.106 - 107.1) P II.114.19 - 115.2  R III.260 {14/14}         tat etat vāvacanam tiṣṭhatu tāvat sānnyāsikam .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {1/14}           atha kitkaraṇam kimartham na asaṃyogāt liṭ kit iti eva siddham .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {2/14}           <V>kitkararaṇam saṃyogārtham</V> .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {3/14}           kitkararaṇam kriyate saṃyogārtham .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {4/14}           saṃyogāntāḥ prayojayanti .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {5/14}           vṛtrasya yat badbadhānasya rodasī .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {6/14}           tvam arṇav.Mān badbadhān.Māṃ aramṇāḥ .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {7/14}           añjeḥ ājivān iti .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {8/14}           chāndasau kānackvasū .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {9/14}           liṭ ca chandasi sārvadhātukam api bhavati .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {10/14}         tatra sārvadhātukam apit ṅit bhavati iti ṅittvāt lupadhālopaḥ bhaviṣyati .<V> ṛṛkārāntaguṇapratiṣedhārtham </V> .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {11/14}         ṛṛkārāntaguṇapratiṣedhārtham tarhi kitkaraṇam kartavyam .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {12/14}         ayam liṭi ṛṛkārāntānām pratiṣedhaviṣaye guṇaḥ ārabhyate .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {13/14}         saḥ yathā eva iha pratiṣedham bādhitvā guṇaḥ bhavati teratuḥ teruḥ evam iha api syāt titīrvān tirirāṇaḥ .

(3.2.106 - 107.2) P II.115.3 - 8  R III.260 - 261 {14/14}         punaḥ kitkaraṇā pratiṣidhyate .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {1/36}            <V>bhāṣāyām sadādibhyaḥ liṭ</V> .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {2/36}            bhāṣāyām sadādibhyaḥ liṭ vaktavyaḥ .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {3/36}            kim prayojanam .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {4/36}            <V>tadviṣaye luṅaḥ anivṛttyartham</V> .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {5/36}            tasya liṭaḥ viṣaye luṅaḥ anivṛttiḥ yathā syāt .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {6/36}            upasedivān kautsaḥ pāṇinim .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {7/36}            upāsadat .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {8/36}            <V>anadyatanaparokṣayoḥ ca</V> .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {9/36}            anadyatanaparokṣayoḥ ca liṭ vaktavyaḥ .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {10/36}          upasedivān kautsaḥ pāṇinim .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {11/36}          upāsīdat .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {12/36}          upasasāda .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {13/36}          <V>apavādavipratiṣedhāt hi tayoḥ bhāvaḥ</V> .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {14/36}          apavādavipratiṣedhāt hi tau syātām .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {15/36}          kau .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {16/36}          laṅliṭau .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {17/36}          <V>tasya kvasuḥ aparokṣe nityam</V> .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {18/36}          tasya liṭaḥ bhāṣāyām kvasuḥ aparokṣe nityam iti vaktavyam .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {19/36}          aparokṣagrahaṇena na arthaḥ .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {20/36}          tasya kvasuḥ nityam iti eva .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {21/36}          kena idānīm liṭaḥ parokṣe śravaṇam bhaviṣyati .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {22/36}          parokṣe liṭ iti anena .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {23/36}          tat tarhi vaktavyam .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {24/36}          na vaktavyam .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {25/36}          anuvṛttiḥ kariṣyate .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {26/36}          bhāṣāyām sadādibhyaḥ liṭ bhavati liṭaḥ ca kvasuḥ bhavati .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {27/36}          tataḥ luṅ .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {28/36}          luṅ bhavati bhūte kāle .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {29/36}          bhāṣāyām sadādibhyaḥ liṭ bhavati liṭaḥ ca kvasuḥ bhavati .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {30/36}          tataḥ anadyatane laṅ .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {31/36}          anadyatane bhūte kāle laṅ bhavati .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {32/36}          bhāṣāyām sadādibhyaḥ liṭ bhavati liṭaḥ ca kvasuḥ bhavati .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {33/36}          parokṣe liṭ bhavati .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {34/36}          bhāṣāyām sadādibhyaḥ liṭ bhavati liṭaḥ ca kvasuḥ bhavati .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {35/36}          tatra ayam api arthaḥ .

(3.2.108) P II.115.14 - 116.10  R III.261 - 263 {36/36}          tasya kvasuḥ aparokṣe nityam iti etat na vaktavyam bhavati .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {1/60}            kim upeyivān iti nipātanam kriyate .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {2/60}            upeyuṣi nipātanam iḍartham .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {3/60}            upeyuṣi nipātanam kriyate iḍartham .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {4/60}            iṭ yathā syāt .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {5/60}            na etat asti prayojanam .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {6/60}            siddhaḥ atra iṭ vasvekākādghasām iti .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {7/60}            dvirvacane kṛte anekāctvāt na prāpnoti .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {8/60}            idam iha sampradhāryam .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {9/60}            dvirvacanam kriyatām iṭ iti .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {10/60}          kim atra kartavyam .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {11/60}          paratvāt iḍāgamaḥ .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {12/60}          nityam dvirvacanam .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {13/60}          kṛte api iṭi prāpnoti akṛte api prāpnoti .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {14/60}          iṭ api nityaḥ .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {15/60}          kṛte api dvirvacane ekādeśe ca prāpnoti akṛte api prāpnoti .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {16/60}          na atra ekādeśaḥ prāpnoti .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {17/60}          kim kāraṇam .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {18/60}          dīrghaḥ iṇaḥ kiti iti dīrghatvena bādhate .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {19/60}          tat etat upeyuṣi nipātanam iḍartham kriyate .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {20/60}          <V>upeyuṣi nipātanam iḍartham iti cet ajādau atiprasaṅgaḥ </V>. upeyuṣi nipātanam iḍartham iti cet ajādau atiprasaṅgaḥ bhavati .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {21/60}          upeyuṣā upeyuṣe upeyuṣaḥ upeyuṣi iti .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {22/60}          <V>ekādiṣṭasya īybhāvārtham tu</V> .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {23/60}          ekādiṣṭasya īybhāvārtham tu nipātanam kriyate .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {24/60}          ekādiṣṭasya īy iti etat rūpam nipātyate .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {25/60}          nanu ca uktam na atra ekādeśaḥ prāpnoti .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {26/60}          kim kāraṇam .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {27/60}          dīrghaḥ iṇaḥ kiti iti dīrghatvena bādhate iti .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {28/60}          tat hi na suṣṭhu ucyate .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {29/60}          na hi dīrghatvam ekādeśam bādhate .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {30/60}          kaḥ tarhi bādhate .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {31/60}          yaṇādeśaḥ .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {32/60}          saḥ ca kva bādhate .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {33/60}          yatra asya nimittam asti .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {34/60}          yatra hi nimittam na asti niṣpratidvandvaḥ tatra ekādeśaḥ .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {35/60}          <V>vyañjane yaṇādeśārtham </V> .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {36/60}          atha vyañjane eva yaṇādeśaḥ nipātyate .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {37/60}          yaṇādeśe kṛte ekācaḥ iti iṭ siddhaḥ bhavati .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {38/60}          aparaḥ āha : <V>na upeyivān nipātyaḥ .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {39/60}          dvirvacanād iṭ bhaviṣyati paratvāt</V> .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {40/60}          dvirvacanam kriyatām iṭ iti iṭ bhaviṣyati vipratiṣedhena .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {41/60}          iha api tarhi dvirvacanāt iṭ syāt bibhidvān cicchidvān .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {42/60}          <V>anyeṣām ekācām dvirvacanam nityam iti āhuḥ </V>. anyeṣām ekācām nityam dvirvacanam .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {43/60}          kṛte api iṭi prāpnoti akṛte api prāpnoti .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {44/60}          <V>asya punaḥ iṭ ca nityaḥ dvivracanam ca </V>. asya punaḥ iṭ ca eva nityaḥ dvivracanam ca .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {45/60}          dvirvacane ca kṛte ekāc bhavati .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {46/60}          katham .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {47/60}          ekādeśe kṛte .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {48/60}          <V>tasmāt iṭ bādhate dvitvam</V> .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {49/60}          tasmāt iṭ dvirvacanam bādhate .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {50/60}          <V>anūcānaḥ kartari</V> .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {51/60}          anūcānaḥ kartarīti vaktavyam .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {52/60}          anūktavān anūcānaḥ .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {53/60}          anūktam iti eva anyatra .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {54/60}          <V>na upeyivān nipātyaḥ .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {55/60}          dvirvacanād iṭ bhaviṣyati paratvāt .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {56/60}          anyeṣām ekācām dvirvacanam nityam iti āhuḥ .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {57/60}          asya punaḥ iṭ ca nityaḥ dvivracanam ca .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {58/60}          na vihanyate hi asya .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {59/60}          dvirvacane ca ekāctvāt .

(3.2.109) P II.116.11 - 117.23  R III.263 - 266 {60/60}          tasmāt iṭ bādhate dvitvam</V> .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {1/35}         <V>luṅlṛṭoḥ apavādaprasaṅgaḥ bhūtabhaviṣyatoḥ aviśeṣavacanāt</V> .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {2/35}         luṅlṛṭoḥ apavādaḥ prāpnoti .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {3/35}         agāma ghoṣān .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {4/35}         apāma payaḥ .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {5/35}         aśayiṣmahi pūtīkatṛṇeṣu .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {6/35}         gamiṣyāmaḥ ghoṣān .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {7/35}         pāsyāmaḥ payaḥ .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {8/35}         śayiṣyāmahe pūtīkatṛṇeṣu .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {9/35}         kim kāraṇam .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {10/35}      bhūtabhaviṣyatoḥ aviśeṣavacanāt .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {11/35}      bhūtabhaviṣyatoḥ aviśeṣeṇa vidhīyete luṅlṛṭau .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {12/35}      tayoḥ viśeṣavihitau lanluṭau apavādau prāpnutaḥ .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {13/35}      <V>na apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam</V> .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {14/35}      na eṣaḥ doṣaḥ .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {15/35}      kim kāraṇam .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {16/35}      apavādasya nimittābhāvāt .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {17/35}      na atra apavādasya nimittam asti .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {18/35}      kim kāraṇam .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {19/35}      anadyatane hi tayoḥ vidhānam .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {20/35}      anadyatane hi tau vidhīyete laṅluṭau .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {21/35}      na ca atra anadyatanaḥ kālaḥ vivakṣitaḥ .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {22/35}      kim tarhi .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {23/35}      bhūtakālasāmānyam bhaviṣyatkālasāmānyam ca .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {24/35}      yadi api tāvat atra etat śakyate vaktum gamiṣyāmaḥ ghoṣān pāsyāmaḥ payaḥ śayiṣyāmahe pūtīkatṛṇeṣu iti yatra etat na jñāyate kim kadā iti .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {25/35}      iha tu katham agāma ghoṣān apāma payaḥ aśayiṣmahi pūtīkatṛṇeṣu yatra etat nirjñātam bhavati amuṣmin ahani gatam iti .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {26/35}      atra api na apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam iti eva .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {27/35}      katham punaḥ sataḥ nāma avivakṣā syāt .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {28/35}      sataḥ api avivakṣā bhavati .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {29/35}      tat yathā .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {30/35}      alomikā eḍakā .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {31/35}      anudarā kanyā .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {32/35}      asataḥ ca vivakṣā bhavati .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {33/35}      tat yathā .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {34/35}      samudraḥ kuṇḍikā .

(3.2.110.1) P II.117.25 - 111.14  R III.266 - 267 {35/35}      vindhyaḥ vardhitakam iti .

(3.2.110.2) P II.118.15 - 20  R III.268 {1/10}   <V>vaseḥ luṅ rātriśeṣe</V> .

(3.2.110.2) P II.118.15 - 20  R III.268 {2/10}   vaseḥ luṅ rātriśeṣe vaktavyaḥ .

(3.2.110.2) P II.118.15 - 20  R III.268 {3/10}   nyāyye pratyutthāne pratyutthitam kaḥ cit kam cit pṛcchati .

(3.2.110.2) P II.118.15 - 20  R III.268 {4/10}   kva bhavān uṣitaḥ iti .

(3.2.110.2) P II.118.15 - 20  R III.268 {5/10}   saḥ āha .

(3.2.110.2) P II.118.15 - 20  R III.268 {6/10}   amutra avātsam iti .

(3.2.110.2) P II.118.15 - 20  R III.268 {7/10}   amutra avasam iti prāpnoti .

(3.2.110.2) P II.118.15 - 20  R III.268 {8/10}   <V>jāgaraṇasantatau</V> .

(3.2.110.2) P II.118.15 - 20  R III.268 {9/10}   jāgaraṇasantatau iti vaktavyam .

(3.2.110.2) P II.118.15 - 20  R III.268 {10/10} yaḥ hi muhūrtamātram api svapiti tatra amutra avasam iti eva bhavitavyam .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {1/21}  <V>anadyatane iti bahuvrīhinirdeśaḥ adya hyaḥ abhukṣmahi iti</V> .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {2/21}  anadyatane iti bahuvrīhinirdeśaḥ kartavyaḥ .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {3/21}  avidyamānādyatane anadyatane iti .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {4/21}  kim prayojanam .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {5/21}  adya hyaḥ abhukṣmahi iti .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {6/21}  adya ca hyaḥ ca abhukṣmahi iti vyāmiśre luṅ eva yathā syāt .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {7/21}  yadi evam adyatane api laṅ prāpnoti .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {8/21}  na hi adyatane adyatanaḥ vidyate .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {9/21}  adyatane api adyatanaḥ vidyate .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {10/21}            katham .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {11/21}            vyapadeśivadbhāvena .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {12/21}            <V>parokṣe ca lokavijñāte prayoktuḥ darśanaviṣaye</V> .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {13/21}            parokṣe ca lokavijñāte prayoktuḥ darśanaviṣaye laṅ vaktavyaḥ .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {14/21}            aruṇat yavanaḥ sāketam .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {15/21}            aruṇat yavanaḥ madhamikām .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {16/21}            parokṣe iti kimartham .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {17/21}            udagāt ādityaḥ .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {18/21}            lokavijñate iti kimartham .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {19/21}            cakāra kaṭam devadattaḥ .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {20/21}            prayoktuḥ darśanaviṣaye iti kimartham .

(3.2.111) P II.118.22 - 119.7  R III.268 - 269 {21/21}            jaghāna kaṃsam kila vāsudevaḥ .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {1/14}          kim udāharaṇam .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {2/14}          tatra saktūn pāsyāmaḥ .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {3/14}          abhijānāsi devadatta  tatra saktūn apibāma .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {4/14}          bhavet pūrvam param ākāṅkṣati iti sākāṅkṣam syāt .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {5/14}          param tu katham sākāṅkṣam .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {6/14}          param api sākāṅkṣam .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {7/14}          katham asti asmin ākāṅkṣā iti ataḥ sākāṅkṣam .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {8/14}          <V>vibhāṣā sākāṅkṣe sarvatra</V> .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {9/14}          vibhāṣā sākāṅkṣe sarvatra iti vaktavyam .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {10/14}        kva sarvatra .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {11/14}        yadi ca ayadi ca .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {12/14}        yadi tāvat .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {13/14}        abhijānāsi devadatta yat kaśmīrān gamiṣyāmaḥ yat kaśmīrān agacchāma yat tatra odanam bhokṣyāmahe yat tatra odanam abhuñjmahi .

(3.2.114) P II.119.9 - 17  R III.269 - 270 {14/14}        abhijānāsi devadatta kaśmīrān gamiṣyāmaḥ kaśmīrān agacchāma tatra odanam bhokṣyāmahe tatra odanam abhuñjmahi .

(3.2.115.1) P II.119.19 - 120.4  R III.270 - 271 {1/11}           parokṣe iti ucyate .

(3.2.115.1) P II.119.19 - 120.4  R III.270 - 271 {2/11}           kim parokṣam nāma .

(3.2.115.1) P II.119.19 - 120.4  R III.270 - 271 {3/11}           param akṣṇaḥ parokṣam .

(3.2.115.1) P II.119.19 - 120.4  R III.270 - 271 {4/11}           akṣi punaḥ kim .

(3.2.115.1) P II.119.19 - 120.4  R III.270 - 271 {5/11}           aśnoteḥ ayam auṇādikaḥ karaṇasādhanaḥ si pratyayaḥ .

(3.2.115.1) P II.119.19 - 120.4  R III.270 - 271 {6/11}           anute anena iti akṣi .

(3.2.115.1) P II.119.19 - 120.4  R III.270 - 271 {7/11}           yadi evam parākṣam iti prāpnoti .

(3.2.115.1) P II.119.19 - 120.4  R III.270 - 271 {8/11}           na eṣaḥ doṣaḥ .

(3.2.115.1) P II.119.19 - 120.4  R III.270 - 271 {9/11}           <V>parobhāvaḥ parasya akṣe parokṣe liṭi dṛśyatām </V>. paraśabdasya akṣaśabde uttarapade parobhāvaḥ vaktavyaḥ .

(3.2.115.1) P II.119.19 - 120.4  R III.270 - 271 {10/11}         <V>utvam ādeḥ parāt akṣṇaḥ </V>'tha paraśabdāt uttarasya akṣiśabdasya utvam vaktavyam .

(3.2.115.1) P II.119.19 - 120.4  R III.270 - 271 {11/11}         <V>siddham asmāt nipātanāt</V> .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {1/41}       kasmin punaḥ parokṣe .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {2/41}       kāle .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {3/41}       na vai kālādhikāraḥ asti .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {4/41}       evam tarhi dhātoḥ iti vartate .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {5/41}       dhātau parokṣe .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {6/41}       dhātuḥ vai śabdaḥ .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {7/41}       na ca śabdasya pratyakṣaparokṣatāyām sambhavaḥ asti .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {8/41}       śabde asambhavāt arthe kāryam vijñāsyate .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {9/41}       parokṣe dhātau parokṣe dhātvarthe iti .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {10/41}     kaḥ punaḥ dhātvarthaḥ .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {11/41}     kriyā .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {12/41}     kriyāyām parokṣāyām .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {13/41}     yadi evam hyaḥ apacat iti atra api liṭ prāpnoti .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {14/41}     kim kāraṇam .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {15/41}     kriyā nāma iyam atyantāparidṛṣṭā  anumānagamyā aśakyā piṇḍībhūtā nidarśayitum yathā garbhaḥ nirluṭhitaḥ .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {16/41}     evam tarhi sādhaneṣu parokṣeṣu .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {17/41}     sādhaneṣu ca bhavataḥ kaḥ sampratyayaḥ .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {18/41}     yadi sāvad guṇasamudāyaḥ sādhanam sādhanam api anumānagamyam .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {19/41}     atha anyat guṇebhyaḥ sādhanam bhavati prtayakṣaparokṣatāyām sambhavaḥ .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {20/41}     atha yadā anena rathyāyām taṇḍulodakam dṛṣṭam katham tatra bhavitavyam .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {21/41}     yadi tāvat sādhaneṣu parokṣeṣu papāca iti bhavitavyam .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {22/41}     bhavanti hi tasya sādhanāni parokṣāṇi .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {23/41}     atha ye ete kriyākṛtāḥ viśeṣāḥ cītkārāḥ phūtkārāḥ ca teṣu parokṣeṣu evam api papāca iti bhavitavyam .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {24/41}     kathañjātīyakam punaḥ parokṣam nāma .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {25/41}     ke cit tāvat āhuḥ .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {26/41}     varṣaśatavṛttam parokṣam iti .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {27/41}     apare āhuḥ .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {28/41}     kaṭāntaritam parokṣam iti .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {29/41}     apare āhūḥ .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {30/41}     dvyahavṛttam tryahvṛttam ca iti .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {31/41}     sarvathā uttamaḥ na sidhyati .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {32/41}     suptamattoyoḥ iti vaktavyam .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {33/41}     suptaḥ aham kila vilalāpa .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {34/41}     mattaḥ aham kila vilalāpa .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {35/41}     suptaḥ nu aham kila vilalāpa .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {36/41}     mattaḥ nu aham kila vilalāpa .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {37/41}     atha bhavati vai kaḥ cit jāgarat api vartamānakālam na upalabhate .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {38/41}     tat yathā vaiyākaraṇānām śākaṭāyanaḥ rathamārge āsīnaḥ śakaṭasāṛtham yāntam na upalabhate .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {39/41}     kim punaḥ kāraṇam jāgarat api vartamānakālam na upalabhate .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {40/41}     manasā saṃyuktāni indriyāṇi upalabdhau kāraṇāni bhavanti .

(3.2.115.2) P II.120.5 - 23  R III.271 - 273 {41/41}     manasaḥ asānnidhyāt .

(3.2.115.3) P II.120.24 - 29  R III.274 {1/9}     parokṣe liṭ atyantāapahnave ca .

(3.2.115.3) P II.120.24 - 29  R III.274 {2/9}     parokṣe liṭ iti atra atyantāapahnave ca iti vaktavyam .

(3.2.115.3) P II.120.24 - 29  R III.274 {3/9}     no khaṇḍikān jagāma no kaliṅgān jagāma .

(3.2.115.3) P II.120.24 - 29  R III.274 {4/9}     na kārisomam prapau .

(3.2.115.3) P II.120.24 - 29  R III.274 {5/9}     na dārvajasya pratijagrāha .

(3.2.115.3) P II.120.24 - 29  R III.274 {6/9}     kaḥ me manuṣyaḥ praharet vadhāya .

(3.2.115.3) P II.120.24 - 29  R III.274 {7/9}     <V>parobhāvaḥ parasya akṣe parokṣe liṭi dṛśyatām .

(3.2.115.3) P II.120.24 - 29  R III.274 {8/9}     utvam ādeḥ parāt akṣṇaḥ .

(3.2.115.3) P II.120.24 - 29  R III.274 {9/9}     siddham asmāt nipātanāt</V> .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {1/23}     <V>sma purā bhūtamātre na sma purā adyatane</V> .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {2/23}     sma purā bhūtamātre na sma purā adyatane iti vaktavyam .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {3/23}     kim ayam smādividhiḥ purāntaḥ aviśeṣeṇa bhūtamātre bhavati .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {4/23}     tatra vaktavyam smalakṣaṇaḥ purālakṣaṇaḥ ca adyatane na bhavataḥ iti .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {5/23}     āhosvit smalakṣaṇaḥ purālakṣaṇaḥ ca aviśeṣeṇa bhūtamātre bhavataḥ iti .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {6/23}     tatra smādyartham na sma purā adyatane iti vaktavyam .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {7/23}     kim ca ataḥ .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {8/23}     <V>smādividhiḥ purāntaḥ yadi aviśeṣeṇa kim kṛtam bhavati na sma purā adyatane iti bruvatā kātyāyanena iha</V> .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {9/23}     smādividhiḥ purāntaḥ yadi aviśeṣeṇa bhavati kim vārttikakāraḥ pratiṣedhena karoti na sma purā adyatane iti .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {10/23}  <V>anuvṛttiḥ anadyatanasya lāt sme iti tatra na asti nañkāryam </V>. laṭ sme iti atra anadyatane iti etat anuvartiṣyate .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {11/23}  <V>aparokṣānadyatanaḥ nanau ca nanvoḥ ca nivṛttau na purā adyatane iti bhavet etat vācyam </V>. tatra etāvat vaktavyam syāt na purā adyatane iti .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {12/23}  <V>tatra ca api laṅgrahaṇam </V>. tatra ca api laṅgrahaṇam jñapakam na purālakṣaṇaḥ adyatane bhavati iti .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {13/23}  <V>atha buddhiḥ aviśeṣād sma purā hetū</V> .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {14/23}  atha buddhiḥ aviśeṣeṇa sma purā hetū iti .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {15/23}  <V>tatra ca api śrṇu bhūyaḥ .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {16/23}  aparokṣe ce iti eṣaḥ prāk purisaṃśabdanāt avinivṛttaḥ sarvatra anadyatanaḥ  .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {17/23}  tathā sati nañā kim iha kāryam .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {18/23}  smādau aparokṣe ca iti akāryam iti śakyam etat api viddhi .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {19/23}  śakyam hi nivartayitum parokṣe iti lāt sme iti atra .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {20/23}  syāt eṣā tava buddhiḥ .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {21/23}  smalakṣaṇe api evam eva siddham iti .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {22/23}  laṭ sme iti bhavet na arthaḥ .

(3.2.118) P II.121.2 - 122.3  R III.275 - 278 {23/23}  tasmāt kāryam parārtham tu </V>. evam tarhi jñāpayati ācāryaḥ smalakṣaṇaḥ purālakṣaṇaḥ ca anadyatane bhavataḥ iti .

(3.2.120) P II.122.5 - 10  R III.278 {1/10}        <V>nanau pṛṣṭaprativacane iti aśiṣyam kriyāsamāpteḥ vivakṣitatvāt</V> .

(3.2.120) P II.122.5 - 10  R III.278 {2/10}        nanau pṛṣṭaprativacane iti aśiṣyaḥ laṭ .

(3.2.120) P II.122.5 - 10  R III.278 {3/10}        kim kāraṇam .

(3.2.120) P II.122.5 - 10  R III.278 {4/10}        kriyāsamāpteḥ vivakṣitatvāt .

(3.2.120) P II.122.5 - 10  R III.278 {5/10}        kriyāyāḥ atra asamāptiḥ vivakṣitā .

(3.2.120) P II.122.5 - 10  R III.278 {6/10}        eṣaḥ nāma nyāyyaḥ vartamānaḥ kālaḥ yatra kriyāyāḥ asamāptiḥ bhavat .

(3.2.120) P II.122.5 - 10  R III.278 {7/10}        tatra vartamāne laṭ iti eva siddham .

(3.2.120) P II.122.5 - 10  R III.278 {8/10}        yadi vartamāne laṭ iti eva laṭ bhavati śatṛśānacau api prāpnutaḥ .

(3.2.120) P II.122.5 - 10  R III.278 {9/10}        iṣyete śatṛśānacau : nanu mām kurvantam paśya .

(3.2.120) P II.122.5 - 10  R III.278 {10/10}      nanu mām kurvāṇam paśya iti .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {1/30}        <V>haśaśvadbhyām purā</V> .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {2/30}        haśaśvallakṣaṇāt purālakṣaṇaḥ bhavati vipratiṣedhena .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {3/30}        haśaśvallakṣaṇasya avakāśaḥ .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {4/30}        iti ha akarot .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {5/30}        iha ha cakāra .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {6/30}        śaśvat akarot .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {7/30}        śaśvat cakāra .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {8/30}        purālakṣaṇasya avakāśaḥ .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {9/30}        rathena ayam purā yāti .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {10/30}      rathena ayam purā ayāsīt .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {11/30}      iha ubhayam prāpnoti .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {12/30}      rathena ha śaśvat purā yāti .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {13/30}      rathena ha śaśvat purā ayāsīt .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {14/30}      purālakṣaṇaḥ bhavati vipratiṣedhena .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {15/30}      <V>smaḥ sarvebhyaḥ vipratiṣedhena</V> .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {16/30}      smalakṣaṇaḥ sarvebhyaḥ bhavati vipratiṣedhena .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {17/30}      haśaśvallakṣaṇāt purālakṣaṇāt ca .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {18/30}      haśaśvallakṣaṇasya avakāśaḥ .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {19/30}      iti ha akarot .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {20/30}      iha ha cakāra .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {21/30}      śaśvat akarot .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {22/30}      śaśvat cakāra .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {23/30}      purālakṣaṇasya avakāśaḥ .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {24/30}      rathena ayam purā yāti .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {25/30}      rathena ayam purā ayāsīt .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {26/30}      smalakṣaṇasya avakāśaḥ .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {27/30}      dharmeṇa sma kuravaḥ yudhyante .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {28/30}      iha sarvam prāpnoti .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {29/30}      na ha sma vai purā śaśvat aparaśuvṛkṇam dahati .

(3.2.122) P II.122.12 - 22  R III.278 - 279 {30/30}      smalakṣaṇaḥ laṭ bhavati vipratiṣedhena .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {1/60}  <V>pravṛttasya avirāme śiṣyā bhavantī avartamānatvāt</V> .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {2/60}  pravṛttasya avirāme śiṣyā bhavantī .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {3/60}  iha adhīmahe .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {4/60}  iha vasāmaḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {5/60}  iha puṣyamitram yājayāmaḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {6/60}  kim punaḥ kāraṇam na sidhyati .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {7/60}  avartamānatvāt .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {8/60}  <V>nityapravṛtte ca kālāvibhāgāt</V> .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {9/60}  nityapravṛtte ca śāsitavyā bhavantī .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {10/60}            tiṣṭhanti parvatāḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {11/60}            sravanti nadyaḥ iti .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {12/60}            kim punaḥ kāraṇam na sidhyati .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {13/60}            kālāvibhāgāt .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {14/60}            iha bhūtabhaviṣyatpratidvandvaḥ vartamānaḥ kālaḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {15/60}            na ca atra bhūtabhaviṣyantau kālau staḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {16/60}            <V>nyāyyā tu ārambhānapavargāt</V> .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {17/60}            nyāyyā tu eṣā vartamānakālatā .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {18/60}            kutaḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {19/60}            ārambhānapavargāt .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {20/60}            ārambhaḥ atra anapavṛktaḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {21/60}            eṣaḥ nām nyāyyaḥ vartamānaḥ kālaḥ yatra ārambhaḥ anapavṛktaḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {22/60}            <V>asti ca muktasaṃśaye virāmaḥ</V> .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {23/60}            yam khalu api bhavān muktasaṃśayam vartamānam kālam nyāyyam manyate bhuṅkte devadattaḥ iti tena etat tulyam .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {24/60}            saḥ api hi avaśyam bhuñjānaḥ hasati jalpati pānīyam pibati .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {25/60}            yadi atra yuktā vartamānakālatā dṛśyate iha api yuktā dṛśyatām .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {26/60}            <V>santi ca kālavibhāgāḥ</V> .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {27/60}            santi khalu api kālavibhāgāḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {28/60}            tiṣṭhanti parvatāḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {29/60}            sthāsyanti parvatāḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {30/60}            tasthuḥ parvatāḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {31/60}            kim śakyante ete śabdāḥ prayoktum iti ataḥ santi kālavibhāgāḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {32/60}            na avaśyam prayogāt eva .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {33/60}            iha bhūtabhaviṣyadvartamānānām rājñām yāḥ kriyāḥ tāḥ tiṣṭhateḥ adhikaraṇam .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {34/60}            iha tāvat tiṣṭhanti parvatāḥ iti .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {35/60}            samprati ye rājānaḥ teṣām yāḥ kriyāḥ tāsu vartamānāsu .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {36/60}            sthāsyanti parvatāḥ iti .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {37/60}            itaḥ uttaram ye rājānaḥ bhaviṣyanti teṣām yāḥ kriyāḥ tāsu bhaviṣyantīṣu .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {38/60}            tasthuḥ parvatāḥ iti .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {39/60}            ye rājānaḥ babhūvuḥ teṣām yāḥ kriyāḥ tāsu vbhūtāsu .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {40/60}            aparaḥ āha : na asti vartamānaḥ kālaḥ iti .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {41/60}            api ca atra ślokān udāharanti : na vartate cakram .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {42/60}            iṣuḥ na pātyate .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {43/60}            na syandante saritaḥ sāgarāya .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {44/60}            kūṭasthaḥ ayam lokaḥ na viceṣṭā asti .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {45/60}            yaḥ hi evam paśyati saḥ api anandhaḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {46/60}            mīmāṃsakaḥ manyamānaḥ yuvā medhāvisammataḥ kākam sma iha anupṛcchati : kim te patitalakṣaṇam .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {47/60}            anāgate na patasi atikrānte ca kāka na .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {48/60}            yadi samprati patasi sarvaḥ lokaḥ patati ayam .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {49/60}            himavān api gacchati .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {50/60}            anāgatam atikrāntam vartamānam iti trayam .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {51/60}            sarvatra gatiḥ na asti .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {52/60}            gacchati iti kim ucyate .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {53/60}            kriyāpravṛttau yaḥ hetuḥ tadartham yat viceṣṭitam tat samīkṣya prayuñjīta gacchati iti avicārayan .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {54/60}            apraḥ āha .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {55/60}            asti vartamānaḥ kālaḥ iti .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {56/60}            ādityagativat na upalabhyate .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {57/60}            api ca atra ślokam udāharanti .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {58/60}            bisasya vālāḥ iva dahyamānāḥ na lakṣyate vikṛtiḥ sannipāte .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {59/60}            asti iti tām vedayante tribhabhāvāḥ .

(3.2.123) P II.123.2 - 124.13  R III.279 - 285 {60/60}            sūkṣmaḥ hi bhāvaḥ anumitena gamyaḥ .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {1/27}       <V>lasya aprathamāsamānādhikaraṇena ayogāt adeśānupapattiḥ yathā anyatra</V> .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {2/27}       lasya aprathamāsamānādhikaraṇena ayogāt adeśayoḥ nupapattiḥ yathā anyatra .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {3/27}       tat yathā anyatra api lasya aprathamāsamānādhikaraṇena yogaḥ na bhavati .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {4/27}       kva anyatra .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {5/27}       laṅi .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {6/27}       apacat odanam devadattaḥ iti .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {7/27}       <V>yogaḥ iti cet anyatra api yogaḥ syāt</V> .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {8/27}       atha matam etat bhavati yogaḥ iti anyatra api yogaḥ syāt .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {9/27}       kva anyatra .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {10/27}     laṅi .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {11/27}     apacat odanam devadattaḥ iti .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {12/27}     na kva cit yogaḥ iti kṛtvā ataḥ sarvatra yogena bhavitavyam kva cit ayogaḥ iti kṛtvā sarvatra ayogena .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {13/27}     tat yathā .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {14/27}     samānam īhamānānām ca adhīyānānām ca ke cit arthaiḥ yujyante apare na .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {15/27}     na ca idānīm kaḥ cit arthavān iti ataḥ sarvaiḥ arthavadbhiḥ śakyam bhavitum kaḥ cit anarthakaḥ iti sarvaiḥ anarthakaiḥ .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {16/27}     tatra kim asmābhiḥ śakyam kartum .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {17/27}     yat loṭaḥ aprathamāsamānādhikaraṇena yogaḥ bhavati laṅaḥ na svābhāvikam etat .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {18/27}     atha ādeśe sāmānādhikaraṇyam dṛṣṭvā anumānāt gantavyam prakṛteḥ api sāmānādhikaraṇyam bhavati iti .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {19/27}     tat yathā dhūmam dṛṣṭvā agniḥ atra iti gamyate triviṣṭabdhakam dṛṣṭvā parivrājakaḥ iti .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {20/27}     viṣamaḥ upanyāsaḥ .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {21/27}     pratyakṣaḥ tena agnidhūmayoḥ abhisambandhaḥ kṛtaḥ bhavati triviṣṭabdhakaparivrājakayoḥ ca .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {22/27}     saḥ tadvideśastham api dṛṣṭvā jānāti agniḥ atra parivrājakaḥ atra iti .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {23/27}     bhavati vai pratyakṣāt api anumānabalīyastvam .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {24/27}     tat yathā alātacakram pratyakṣam dṛśyate anumānāt ca gamyate na etat asti iti .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {25/27}     kasya cit khalu api sakṛt kṛtaḥ abhisambandhaḥ atyantāya kṛtaḥ bhavati .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {26/27}     tat yathā vṛkṣaparṇayoḥ ayam vṛkṣaḥ idam parṇam iti .

(3.2.124.1) P II.125.2 - 20  R III.286 - 288 {27/27}     saḥ tadvideśastham api dṛṣṭvā jānāti vṛkṣasya idam parṇam iti .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {1/80}       kim punaḥ ayam paryudāsaḥ : yat anyat prathamāsamānādhikaraṇāt iti , āhosvit prasajyapratiṣedhaḥ : prathamāsamānādhikaraṇe na iti .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {2/80}       kaḥ ca atra viśeṣaḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {3/80}       <V>laṭaḥ śatṛśānacau aprathamāsamānādhikaraṇe iti cet pratyayottarapadayoḥ upasaṅkhyānam</V> .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {4/80}       laṭaḥ śatṛśānacau aprathamāsamānādhikaraṇe iti cet pratyayottarapadayoḥ upasaṅkhyānam kartavyam .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {5/80}       kaurvataḥ pācataḥ kurvadbhaktiḥ pacadbhaktiḥ kurvāṇabhaktiḥ pacamānabhaktiḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {6/80}       astu tarhi prasajyapratiṣedhaḥ .prathamāsamānādhikaraṇe na iti .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {7/80}            <V>prasajyapratiṣedheuttarapade ādeśānupapattiḥ</V> .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {8/80}       prasajyapratiṣedheuttarapade ādeśayoḥ anupapattiḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {9/80}       kurvatī ca asau bhaktiḥ ca kurvadbhaktiḥ  pacabhaktiḥ kurvāṇabhaktiḥ pacamānabhaktiḥ iti .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {10/80}     ye ca api ete samānādhikaraṇavṛttayaḥ taddhitāḥ tatra ca śatṛśānacau na prāpnutaḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {11/80}     kurvattaraḥ pacattaraḥ kurvāṇataraḥ pacamānataraḥ kurvadrūpaḥ pacadrūpaḥ kurvāṇarūpaḥ pacamānarūpaḥ kurvatkalpaḥ pacatkalpaḥ kurvāṇakalpaḥ pacamānakalpaḥ iti .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {12/80}     <V>siddham tu pratyayottarapadayoḥ ca iti vacanāt</V> .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {13/80}     siddham etat .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {14/80}     katham .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {15/80}     pratyayottarapadayoḥ ca śatṛśānacau bhavataḥ iti vaktavyam .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {16/80}     <V>tatra pratyayasya ādeśanimittatvāt aprasiddhiḥ</V> .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {17/80}     tatra pratyayasya ādeśanimittatvāt aprasiddhiḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {18/80}     ādeśanimittaḥ pratyayaḥ pratyayanimittaḥ ca ādeśaḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {19/80}     tat etat itaretarāśrayam bhavati .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {20/80}     itaretarāśrayāṇi ca na praklpante .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {21/80}     <V>uttarapadasya ca subantanimittatvāt śatṛśānacoḥ aprasiddhiḥ</V> .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {22/80}     uttarapadasya ca subantanimittatvāt śatṛśānacoḥ aprasiddhiḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {23/80}     uttarapadanimittaḥ sup subantanimittam ca uttarapadam .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {24/80}     tat etat itaretarāśrayam bhavati .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {25/80}     itaretarāśrayāṇi ca na praklpante .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {26/80}     <V>na lakārasya kṛttvāt prātipadikatvam tadāśrayam pratyayavidhānam</V> .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {27/80}     na eṣaḥ doṣaḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {28/80}     kim kāraṇam .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {29/80}     lakārasya kṛttvāt prātipadikatvam .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {30/80}     lakāraḥ kṛt kṛt prātipadikam iti prātipadikasañjñā .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {31/80}     tadāśrayam pratyayavidhānam .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {32/80}     prātipadikāśrayā svādyutpattiḥ bhaviṣyati .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {33/80}     <V>tiṅādeśāt subutpattiḥ </V>. tiṅādeśaḥ kriyatām subutpattiḥ iti paratvāt subutpattiḥ bhaviṣyati .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {34/80}     <V>tasmāt uttarapadaprasiddhiḥ</V> .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {35/80}     tasmāt uttarapadam prasiddham .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {36/80}     uttarapade prasiddhe uttarapade iti śatṛśānacau bhaviṣyataḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {37/80}     iha api tarhi tiṅādeśāt subutpattiḥ syāt pacati paṭhati iti .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {38/80}     asti atra viśeṣaḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {39/80}     nityaḥ atra tiṅādeśaḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {40/80}     utpanne api supi prāpnoti anutpanne api prāpnoti .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {41/80}     nityatvāt tiṅādeśe kṛte subutpattiḥ na bhaviṣyati .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {42/80}     iha api tarhi nityatvāt tiṅādeśaḥ syāt kurvadbhaktiḥ pacadbhaktiḥ pacamānabhaktiḥ iti .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {43/80}     asti atra viśeṣaḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {44/80}     śatṛśānacau tiṅapavādau tau ca nimittavantau .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {45/80}     na ca apavādaviṣaye utsargaḥ abhiniviśate .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {46/80}     pūrvam hi apavādāḥ abhiniviśante paścāt utsargaḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {47/80}     prakalpya apavādaviṣayam tataḥ utsargaḥ abhiniviśate .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {48/80}     na tāvat atra kadā cit tiṅ bhavati .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {49/80}     apavādau śatṛśānacau pratīkṣate .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {50/80}     tat etat kva siddham bhavati .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {51/80}     yatra sāmānyāt utpattiḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {52/80}     yatra hi viśeṣāt ataḥ iti itaretarāśrayam eva tatra bhavati .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {53/80}     vīkṣamāṇasya apatyam vaikṣamāṇiḥ iti .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {54/80}     iha ca śatṛśānacau prāpnutaḥ .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {55/80}     pacatitarām jalpatitarām pacatirūpam jalpatirūpam pacatikalpam jalpatikalpam pacati paṭhati iti .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {56/80}     tat etat katham kṛtvā siddham bhavati .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {57/80}     <V>śatṛśānacau yadi laṭaḥ </V> .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {58/80}     yadi śatṛśānacau yadi laṭaḥ bhavataḥ vyavasthitavibhāṣā ca .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {59/80}     tena iha ca bhaviṣyataḥ kaurvataḥ pācataḥ kurvadbhaktiḥ pacadbhaktiḥ pacamānabhaktiḥ kurvattaraḥ pacattaraḥ pacamānataraḥ kurvadrūpaḥ pacadrūpaḥ pacamānarūpaḥ kurvatkalpaḥ pacatkalpaḥ pacamānakalpaḥ pacan paṭhan iti ca laṭaḥ śatṛśānacau .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {60/80}     iha ca na bhaviṣyataḥ pacatitarām jalpatitarām pacatirūpam jalpatirūpam pacatikalpam jalpatikalpam pacati paṭhati iti ca laṭaḥ śatṛśānacau .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {61/80}     tat tarhi vāvacanam kartavyam .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {62/80}     na kartavyam .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {63/80}     prakṛtam anuvartate .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {64/80}     kva prakṛtam .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {65/80}     nanvoḥ vibhāṣā iti .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {66/80}     yadi tat anuvartate vartamāne laṭa iti laṭ api vibhāṣā prāpnoti .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {67/80}     sambandham anuvartiṣyate .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {68/80}     nanvoḥ vibhāṣā .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {69/80}     puri luṅ ca asme vibhāṣā .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {70/80}     vartamāne laṭ puri luṅ ca asme vibhāṣā .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {71/80}     laṭaḥ śatṛśānacau vibhāṣā .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {72/80}     puri luṅ ca asme iti nivṛttam .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {73/80}     na tarhi idānīm aprathamāsamānādhikaraṇe iti vaktavyam .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {74/80}     vaktavyam ca .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {75/80}     kim prayojanam .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {76/80}     nityāṛtham .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {77/80}     aprathamāsamānādhikaraṇe nityau yathā syātām .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {78/80}     kva tarhi idānīm vibhāṣā .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {79/80}     prathamāsamānādhikaraṇe .

(3.2.124.2) P II.125.21 - 127.24  R III.292 {80/80}     pacan pacati pacamānaḥ pacate iti .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {1/49}            <V>lakṣaṇahetvoḥ kriyāyāḥ guṇe upasaṅkhyānam</V> .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {2/49}            lakṣaṇahetvoḥ kriyāyāḥ guṇe upasaṅkhyānam kartavyam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {3/49}            tiṣṭhan mūtrayati .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {4/49}            gacchan bhakṣayati .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {5/49}            <V>kartuḥ ca lakṣaṇayoḥ paryāyeṇa acayoge</V> .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {6/49}            kartuḥ ca lakṣaṇayoḥ paryāyeṇa acayoge upasaṅkhyānam kartavyam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {7/49}            yaḥ adhīyānaḥ āste saḥ devadatttaḥ .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {8/49}            yaḥ āsīnaḥ adhīte saḥ devadattaḥ .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {9/49}            acayoge iti kimartham .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {10/49}          yaḥ āste ca adhīte ca saḥ caitraḥ .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {11/49}          <V>tattvānvākhyāne ca</V> .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {12/49}          tattvānvākhyāne ca upasaṅkhyānam kartavyam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {13/49}          śayānā vardhate dūrvā .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {14/49}          āsīnam vardhate bisam iti .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {15/49}          <V>sadādayaḥ ca bahulam</V> .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {16/49}          sadādayaḥ ca bahulam iti vaktavyam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {17/49}          san brāhmaṇaḥ asti brāhmaṇaḥ .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {18/49}          vidyate brāhmaṇaḥ vidyamānaḥ brāhmaṇaḥ iti .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {19/49}          <V>iṅjuhotyoḥ vāvacanam</V> .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {20/49}          iṅjuhotyoḥ iti vaktavyam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {21/49}          adhīte adhīyānaḥ .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {22/49}          juhoti juhvat .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {23/49}          <V>māṅi ākrośe </V>. māṅi ākrośe iti vaktavyam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {24/49}          pacan .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {25/49}          pacamānaḥ .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {26/49}          tat tarhi vaktavyam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {27/49}          na vaktavyam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {28/49}          lakṣaṇahetvoḥ kriyāyāḥ iti eva siddham .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {29/49}          iha tāvat tiṣṭhan mūtrayati iti .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {30/49}          tiṣṭhatikriyā mūtrayatikriyāyāḥ lakṣaṇam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {31/49}          gacchan bhakṣayati iti .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {32/49}          gacchatikriyā bhakṣayatikriyāyāḥ lakṣaṇam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {33/49}          yaḥ adhīyānaḥ āste saḥ devadatttaḥ iti .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {34/49}          adhyayanakriyā āsanakriyāyāḥ lakṣaṇam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {35/49}          yaḥ āsīnaḥ adhīte saḥ devadattaḥ iti .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {36/49}          āsikriyā adhyayanakriyāyāḥ lakṣaṇam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {37/49}          idam tarhi prayojanam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {38/49}          acayoge iti vakṣyāmi iti .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {39/49}          iha bhūt .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {40/49}          yaḥ āste ca adhīte ca saḥ caitraḥ iti .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {41/49}          etat api na asti prayojanam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {42/49}          na etat kriyāyāḥ lakṣaṇam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {43/49}          kim tarhi .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {44/49}          kartṛlakṣaṇam etat .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {45/49}          śayānā vardhate dūrvā iti .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {46/49}          śetikriyā vṛddhikriyāyāḥ lakṣaṇam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {47/49}          āsīnam vardhate bisam iti .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {48/49}          āsikriyā vṛddhikriyāyāḥ lakṣaṇam .

(3.2.126) P II.127.26 - 128.23  R III.292 - 294 {49/49}          sadādayaḥ ca bahulam iṅjuhotyoḥ māṅi ākrośe iti vaktavyam eva.

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {1/50}         taugrahaṇam kimartham .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {2/50}         śatṛśānacau pratinirdiśyete .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {3/50}         na etat asti prayojanam .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {4/50}         prakṛtau śatṛśānacau anuvartiṣyete .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {5/50}         kva prakṛtau .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {6/50}         laṭaḥ śatṛsānacau aprathamāsamānādhikaraṇe iti .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {7/50}         ataḥ uttaram paṭhati .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {8/50}         <V>tau sat iti vacanam asaṃsargārtham </V>ṭau grahaṇam kriyate asaṃsargārtham .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {9/50}         asaṃsaktayoḥ etaiḥ viśeṣaiḥ śatṛśānacoḥ sañjñā yathā syāt .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {10/50}      nanu ca ete viśeṣāḥ nivarteran .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {11/50}      yadi api ete viśeṣāḥ nivartante ayam tu khalu vartamānaḥ kālaḥ avaśyam uttarārthaḥ anuvartyaḥ .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {12/50}      tasmin anuvartamāne vartamānakālavihitayoḥ eva śatṛśānacoḥ satsñjñā syāt .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {13/50}            bhūtabhaviṣyakālavihitayoḥ na syāt .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {14/50}      kim punaḥ bhūtabhaviṣyakālavihitayoḥ satsñjñāvacane prayojanam .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {15/50}      pūraṇaguṇasuhitasat iti .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {16/50}      brāhmaṇasya pakṣyan .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {17/50}      brāhmaṇasya pakṣyamāṇaḥ .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {18/50}      atha kriyamāṇe api taugrahaṇe katham eva asaṃsaktayoḥ etaiḥ viśeṣaiḥ sañjñā labhyā .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {19/50}      labhyā iti āha .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {20/50}      katham .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {21/50}      tau iti śabdataḥ sat iti yoge kriyamāṇe tau grahaṇam yogāṅgam jāyate .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {22/50}      sati ca yogāṅge yogavibhāgaḥ kariṣyate .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {23/50}      tau .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {24/50}      tau etau śatṛśānacau dhātumātrāt parasya pratyayasya bhavataḥ .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {25/50}      tataḥ sat .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {26/50}      satsñjñau bhavatau śatṛśānacau .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {27/50}      iha api tarhi prāpnutaḥ .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {28/50}      kārakaḥ hārakaḥ iti .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {29/50}      <V>avadhāraṇam lṛṭi vidhānam</V> .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {30/50}      lṛtaḥ sat iti etat niyamārtham bhaviṣyati .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {31/50}      lṛṭaḥ eva dhātumātrāt parasya na anyasya iti .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {32/50}      kaimarthyakyāt niyamaḥ bhavati .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {33/50}      vidheyam na asti iti kṛtvā .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {34/50}      iha ca asti vidheyam .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {35/50}      kim .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {36/50}      nityau śatṛśānacau prāptau .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {37/50}      tau vibhāṣā vidheyau .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {38/50}      tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {39/50}      <V>yogavibhāgataḥ ca vihitam sat</V> .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {40/50}      evam tarhi yogavibhāgaḥ kariṣyate .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {41/50}      lṛṭaḥ sat .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {42/50}      lṛṭaḥ satsañjñau bhavataḥ .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {43/50}      kimartham idam .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {44/50}      niyamārtham .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {45/50}      lṛṭaḥ eva dhātumātrāt parasya na anyasya iti .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {46/50}      tataḥ .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {47/50}      ca lṛṭaḥ śatṛśānacau satsañjñau bhavataḥ .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {48/50}      tatra ayam api arthaḥ .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {49/50}      sadvidhiḥ nityam aprathamāsamānādhikaraṇe iti vakṣyati .

(3.2.127.1) P II.128.25 - 129.23  R III.294 - 296 {50/50}      tat na vaktavyam bhavati .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {1/37}         atha yau etau uttarau śatānau kim etau lādeśau āhosvit alādeśau .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {2/37}         kaḥ ca atra viśeṣaḥ .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {3/37}         <V>uttarayoḥ lādeśe vāvacanam</V> .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {4/37}         uttarayoḥ lādeśe iti vaktavyam .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {5/37}         pavamānaḥ yajamānaḥ .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {6/37}         pavate yajate iti api yathā syāt .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {7/37}            <V>sādhanābhidhānam</V> .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {8/37}         sādhanābhidhānam ca prāpnoti .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {9/37}         laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti bhāvakarmaṇoḥ api prāpnutaḥ .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {10/37}      <V>svaraḥ</V> .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {11/37}      svaraḥ ca sādhyaḥ .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {12/37}      kati iha pavamānāḥ .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {13/37}      adupadeśāt lasārvadhātukam anudāttam bhavati iti eṣaḥ svaraḥ prāpnoti .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {14/37}      <V>upagrahapratiṣedhaḥ ca</V> .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {15/37}      upagrahasya ca pratiṣedhaḥ vaktavyaḥ .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {16/37}      kati iha nighnānāḥ .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {17/37}      taṅānau ātmanepadam iti ātmanepadasañjñā prāpnoti .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {18/37}      stām tarhi alādeśau .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {19/37}      <V>alādeśe ṣaṣṭhīpratiṣedhaḥ</V> .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {20/37}      alādeśe ṣaṣṭhīpratiṣedhaḥ vaktavyaḥ .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {21/37}      somam pavamānaḥ .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {22/37}      naḍam āghnānaḥ .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {23/37}      adhīyan pārāyaṇam .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {24/37}      laprayoge na iti pratiṣedhaḥ na prāpnoti .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {25/37}      bhūt evam .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {26/37}      tṛn iti eva bhaviṣyati .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {27/37}      katham .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {28/37}      tṛn iti na idam pratyayagrahaṇam .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {29/37}      kim tarhi .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {30/37}      pratyāhāragrahaṇam .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {31/37}      kva sanniviṣṭāṇām pratyāhāraḥ .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {32/37}      laṭaḥ śatṛ iti ataḥ ārabhya ā tṛnaḥ nakārāt .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {33/37}      yadi pratyāhāragrahaṇam caurasya dviṣan vṛṣalasya dviṣan atra api prāpnoti .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {34/37}      <V>dviṣaḥ śatuḥ vāvacanam</V> .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {35/37}      dviṣaḥ śatuḥ iti vaktavyam .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {36/37}      tat ca avaśyam vaktavyam pratyayagrahaṇe sati pratiṣedhārtham .

(3.2.127.2) P II.129.24 - 130.19  R III.296 - 297 {37/37}      tat eva pratyāhāragrahaṇe sati vidhyartham bhaviṣyati.

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {1/30}            <V>tṛnvidhau ṛtvikṣu ca anupasargasya</V> .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {2/30}            tṛnvidhau ṛtvikṣu ca anupasargasya iti vaktavyam .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {3/30}            hotā potā .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {4/30}            anupasargasya iti kimartham .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {5/30}            praśāst. pratihart. .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {6/30}            <V>nayateḥ ṣuk ca</V> .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {7/30}            nayateḥ ṣuk vaktavyaḥ .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {8/30}            tṛn ca pratyayaḥ vaktavyañ. neṣṭā .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {9/30}            <V>na dhātvanyatvāt </V>. na vaktavyam .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {10/30}          kim kāraṇam .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {11/30}          dhātvanyatvāt .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {12/30}          dhātvantaram neṣatiḥ .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {13/30}          katham jñāyate .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {14/30}          <V>neṣatu neṣṭāt iti darśanāt</V> .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {15/30}          neṣatu neṣṭāt iti prayogaḥ dṛśyate .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {16/30}          indraḥ naḥ tena neṣatu .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {17/30}          gāḥ vaḥ neṣṭāt .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {18/30}          <V>tviṣeḥ devatāyām akāraḥ ca upadhāyāḥ aniṭvam ca</V> .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {19/30}          tviṣeḥ devatāyām tṛn vaktavyaḥ akāraḥ ca upadhāyāḥ aniṭvam ca iti .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {20/30}          tvaṣṭā .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {21/30}          kim punaḥ idam tviṣeḥ eva aniṭvam .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {22/30}          na iti āha .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {23/30}          yat ca anukrāntam yat ca anukraṃsyate sarvasya eṣaḥ śeṣaḥ aniṭvam iti .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {24/30}          <V>kṣadeḥ ca yukte</V> .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {25/30}          kṣadeḥ ca yukte tṛn vaktavyaḥ .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {26/30}          kṣattā .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {27/30}          <V>chandasi tṛc ca</V> .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {28/30}          chandasi tṛc ca tṛn ca vaktavyaḥ .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {29/30}          kṣattṛbhyaḥ saṅgrahītṛbhyaḥ .

(3.2.135) P II.130.21 - 131.13  R III.298 - 300 {30/30}          kṣattṛbhyaḥ saṅgrahītṛbhyaḥ .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {1/52}            <V>snoḥ kittve sthaḥ īkārpratiṣedhaḥ</V> .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {2/52}            snoḥ kittve sthaḥ īkārpratiṣedhaḥ vaktavyaḥ .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {3/52}            sthāsnuḥ iti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {4/52}            ghumāsthāgāpājahātisām hali iti īttvam prāpnoti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {5/52}            evam tarhi na kit kariṣyate .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {6/52}            <V>akiti guṇapratiṣedhaḥ</V> .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {7/52}            yadi akit guṇapratiṣedhaḥ vaktavyaḥ .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {8/52}            jiṣṇuḥ iti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {9/52}            <V>bhuvaḥ iṭpratiṣedhaḥ ca</V> .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {10/52}          bhuvaḥ iṭpratiṣedhaḥ ca vaktavyaḥ .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {11/52}          kim ca anyat .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {12/52}          guṇapratiṣedhaḥ ca .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {13/52}          bhūṣṇuḥ iti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {14/52}          astu tarhi kitnanu ca uktam snoḥ kittve sthaḥ īkārpratiṣedhaḥ vaktavyaḥ iti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {15/52}          na eṣaḥ doṣaḥ .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {16/52}          <V>sthādaṃśibhyām snuḥ chandasi</V> .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {17/52}          sthādaṃśibhyām snuḥ chandasi vaktavyaḥ .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {18/52}          sthāsnu jaṅgamam .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {19/52}          daṅkṣṇavaḥ paśavaḥ iti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {20/52}          saḥ idānīm sthaḥ aviśeṣeṇa vidhāsyate .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {21/52}          sūtram tarhi bhidyate .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {22/52}          yathānyāsam astu. nanu ca uktam snoḥ kittve sthaḥ īkārpratiṣedhaḥ vaktavyaḥ iti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {23/52}          evam tarhi git kariṣyate .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {24/52}          <V>sthoḥ gittvāt na sthaḥ īkāraḥ</V> .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {25/52}          sthoḥ gittvāt sthaḥ īkāraḥ na bhaviṣyati .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {26/52}          kim kāraṇam .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {27/52}          <V>kṅitoḥ īttvaśāsanāt</V> .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {28/52}          kṅitoḥ īttvam śiṣyate .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {29/52}          iha tarhi jiṣṇuḥ iti guṇaḥ prāpnoti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {30/52}          <V>guṇābhāvaḥ triṣu smāryaḥ</V> .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {31/52}          guṇābhāvaḥ triṣu smartavyaḥ .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {32/52}          giti kiti ṅiti iti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {33/52}          tat gakāragrahaṇam kartavyam .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {34/52}          na kartavyam .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {35/52}          kriyate nyāse eva .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {36/52}          kakāre gakāraḥ cartvabhūtaḥ nirdiśyate .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {37/52}          kkṅiti ca iti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {38/52}          iha tarhi bhūṣṇuḥ iti śryukaḥ kiti iti iṭpratiṣedhaḥ na prāpnoti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {39/52}          <V>śryuko aniṭtvam gakoḥ itoḥ</V> .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {40/52}          śryukaḥ aniṭtvam gakārakakārayoḥ iti vaktavyam .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {41/52}          tat gakāragrahaṇam kartavyam .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {42/52}          na kartavyam .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {43/52}          kriyate nyāsaḥ eva .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {44/52}          kakāre gakāraḥ cartvabhūtaḥ nirdiśyate .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {45/52}          śryukaḥ kkiti iti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {46/52}          yadi evam cartvasya asiddhatvāt haśi iti uttvam prāpnoti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {47/52}          sautraḥ nirdeśaḥ .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {48/52}          atha asaṃhitayā nirdeśaḥ kariṣyate .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {49/52}          śryukaḥ kkiti iti .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {50/52}          <V>sthoḥ gittvāt na sthaḥ īkāraḥ kṅitoḥ īttvaśāsanāt .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {51/52}          guṇābhāvaḥ triṣu smāryaḥ .

(3.2.139) P II.131.15 - 132.20  R III.299 - 300 {52/52}          śryuko aniṭtvam gakoḥ itoḥ </V>.

(3.2.141) P II.132.22 - 133.4  R III.301 {1/13} ghinaṇ ayam vaktavyaḥ .

(3.2.141) P II.132.22 - 133.4  R III.301 {2/13} ghinuṇi hi sati śaminau śaminaḥ taminau taminaḥ ugidacām sarvanāmasthāne adhātoḥ iti num prasajyeta .

(3.2.141) P II.132.22 - 133.4  R III.301 {3/13} na eṣaḥ doṣaḥ .

(3.2.141) P II.132.22 - 133.4  R III.301 {4/13} jhalgrahaṇam tatra codayiṣyati .

(3.2.141) P II.132.22 - 133.4  R III.301 {5/13} iha tarhi : śaminitarā śaminītarā taminitarā taminītarā : ugitaḥ ghādiṣu nadyāḥ anyatarasyām hrasvaḥ bhavati iti anyaratasyām hrasvatvam prasajyeta .

(3.2.141) P II.132.22 - 133.4  R III.301 {6/13} iṣyate eva hrasvatvam .

(3.2.141) P II.132.22 - 133.4  R III.301 {7/13} <V>ghinuṇ akarmakāṇām</V> .

(3.2.141) P II.132.22 - 133.4  R III.301 {8/13} ghinuṇ akarmakāṇām iti vaktavyam .

(3.2.141) P II.132.22 - 133.4  R III.301 {9/13} iha bhūt .

(3.2.141) P II.132.22 - 133.4  R III.301 {10/13}          sampṛṇakti śākam iti .

(3.2.141) P II.132.22 - 133.4  R III.301 {11/13}          <V>uktam </V> .

(3.2.141) P II.132.22 - 133.4  R III.301 {12/13}          kim uktam .

(3.2.141) P II.132.22 - 133.4  R III.301 {13/13}          anabhidhānāt iti .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {1/19}          kimartham nindādibhyaḥ vuñ vidhīyate na ṇvulā eva siddham .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {2/19}          na hi asti viśeṣaḥ nindādibhyaḥ ṇvulaḥ vuñaḥ .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {3/19}          tat eva rūpam saḥ eva svaraḥ .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {4/19}          <V>vuñm anekācaḥ</V> .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {5/19}          vuñm anekācaḥ prayojayanti .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {6/19}          asūyakaḥ .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {7/19}          atha ye atra ekācaḥ paṭhyante teṣām grahaṇam kimartham na teṣām ṇvulā eva siddham .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {8/19}          na sidhyati .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {9/19}          ayam tacchīlādiṣu tṛn vidhīyate .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {10/19}        saḥ viśeṣavihitaḥ sāmānyavihitam ṇvulam bādheta .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {11/19}        vāsarūpanyāyena ṇvul api bhaviṣyati .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {12/19}        ataḥ uttaram paṭhati .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {13/19}        <V>nindādibhyaḥ vuñvacanam anyebhyaḥ ṇvulaḥ pratiṣedhārtham</V> .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {14/19}        nindādibhyaḥ vuñvacanam kriyate jñāpakārtham .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {15/19}        kim jñāpyam .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {16/19}        etat jñāpayati ācāryaḥ tacchīlādiṣu vāsarūpanyāyena anyebhyaḥ ṇvul na bhavati iti .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {17/19}        <V>tṛjādipratiṣedhāṛtham </V> .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {18/19}        atha etat jñāpayati ācāryaḥ .

(3.2.146) P II.133.7 - 19  R III.301 - 302 {19/19}        tacchīlādiṣu sarve eva tṛjāsayaḥ vāsarūpeṇa na bhavanti iti .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {1/18}  <V>padigrahaṇam anarthakam anudāttetaḥ ca halādeḥ iti siddhatvāt</V> .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {2/18}  padigrahaṇam anarthakam .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {3/18}  kim kāraṇam .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {4/18}  anudāttetaḥ ca halādeḥ iti eva atra yuc siddhaḥ .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {5/18}  na sidhyati .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {6/18}  ayam padeḥ ukañ vidhīyate laṣapadapadsthābhūvṛṣahanakamagamaśṛṛbhyaḥ ukañ iti .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {7/18}  saḥ viśeṣavihitaḥ sāmānyavihitam yucam bādheta .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {8/18}  vāsarūpanyāyena yuc api bhaviṣyati .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {9/18}  <V>asarūpanivṛttyartham tu</V> .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {10/18}            asarūpanivṛttyartham tarhi padigrahaṇam kriyate .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {11/18}            etat jñāpayati ācāryaḥ tācchīlikeṣu tācchilikāḥ vāsarūpeṇa na bhavanti iti .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {12/18}            yadi etat jñāpyate dūdadīpadīkṣaḥ ca iti dīpagrahaṇam anarthakam .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {13/18}            ayam dīpeḥ raḥ vidhīyate .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {14/18}            namikampismyajasahiṃsadīpaḥ raḥ iti .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {15/18}            saḥ viśeṣavihitaḥ sāmānyavihitam yucam bādhiṣyate .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {16/18}            evam tarhi siddhe sati yat dīpagrahaṇam karoti tat jñāpayati ācāryaḥ bhavati yucaḥ reṇa samāveśaḥ iti .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {17/18}            kim etasya jñāpane prayojanam .

(3.2.150) P II.133.21 - 134.9  R III.302 - 303 {18/18}            kamrā kanyā kamanā kanyā iti etat siddham bhavati .

(3.2.158) P II.134.11 - 16  R III.303 - 304 {1/10}        kimartham āluc ucyate na luś eva ucyeta .

(3.2.158) P II.134.11 - 16  R III.303 - 304 {2/10}        rūpasiddhiḥ : spṛhayāluḥ gṛhayāluḥ .

(3.2.158) P II.134.11 - 16  R III.303 - 304 {3/10}        śapi kṛte ataḥ dīrghaḥ yañi iti dīrghatvam bhaviṣyati .

(3.2.158) P II.134.11 - 16  R III.303 - 304 {4/10}        evam tarhi siddhe sati yat ālucam śāsti tat jñāpayati ācāryaḥ anyebhyaḥ api ayam bhavati iti .

(3.2.158) P II.134.11 - 16  R III.303 - 304 {5/10}        kim etasya jñāpane prayojanam .

(3.2.158) P II.134.11 - 16  R III.303 - 304 {6/10}        āluci śīṅgrahaṇam codayiṣyati .

(3.2.158) P II.134.11 - 16  R III.303 - 304 {7/10}        tat na kartavyam bhavati .

(3.2.158) P II.134.11 - 16  R III.303 - 304 {8/10}        <V>āluci śīṅgrahaṇam</V> .

(3.2.158) P II.134.11 - 16  R III.303 - 304 {9/10}        āluci śīṅgrahaṇam kartavyam .

(3.2.158) P II.134.11 - 16  R III.303 - 304 {10/10}      śayāluḥ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {1/35}            kimartham kikinoḥ kittvam ucyate na asaṃyogāt liṭ kit iti eva siddham .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {2/35}            <V>kikinoḥ kittvam ṛṛkāraguṇapratiṣedhāṛtham</V> .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {3/35}            kikinoḥ kittvam kriyate  ṛṛkāraguṇapratiṣedhāṛtham .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {4/35}            ayam ṛṛkārārāntānām liṭi guṇaḥ pratiṣedhaviṣaye ārabhyate ṛcchatyṛṛtrām iti .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {5/35}            saḥ yathā iha bhavati ātastaratuḥ atastaruḥ iti evam iha api prasajyeta mitrāvaruṇau taturiḥ dūre hi adhvā jaguriḥ iti .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {6/35}            saḥ punaḥ kittve bādhyate .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {7/35}            <V>utsargaḥ chandasi sadādibhyaḥ darśanāt</V> .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {8/35}            utsargaḥ chandasi kikinau vaktavyau .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {9/35}            kim prayojanam .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {10/35}          sadādibhyaḥ darśanāt .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {11/35}          sadādibhyaḥ hi kikinau dṛśyete .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {12/35}          sadimaniraminamivicīnām sediḥ meniḥ remiḥ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {13/35}          nemiḥ cakram iva abhavat .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {14/35}          vivicim ratnadhātamam .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {15/35}          <V>bhāṣāyām dhāñkṛsṛjaninimibhyaḥ </V>. bhāṣāyām dhāñkṛsṛjaninimibhyaḥ kikinau vaktavyau .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {16/35}          dhāñ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {17/35}          dadhiḥ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {18/35}          dhāñ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {19/35}          kṛ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {20/35}          cakriḥ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {21/35}          kṛ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {22/35}          sṛ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {23/35}          sasriḥ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {24/35}          sṛ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {25/35}          jani .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {26/35}          jajñiḥ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {27/35}          jani .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {28/35}          nami .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {29/35}          nemiḥ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {30/35}            <V>sāsahivāvahicācalipāpatīnām nipātanam</V> .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {31/35}            sāsahivāvahicācalipāpatīnām nipātanam kartavyam .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {32/35}          vṛṣā sahamānam sāsahiḥ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {33/35}          vāvahiḥ cācaliḥ pāpatiḥ .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {34/35}          aparaḥ āha : sahivahicalipatibhyaḥ yaṅantebhyaḥ kikinau vaktavyau .

(3.2.171) P II.134.18 - 135.12  R III.304 - 305 {35/35}          etāni eva udāharaṇāni .

(3.2.174) P II.135.14  R III.305 {1/2}    bhiyaḥ krukan api vaktavyaḥ .

(3.2.174) P II.135.14  R III.305 {2/2}    bhīrukaḥ .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {1/20}           kimartham idam ucyate na kvip anyebhyaḥ api dṛśyate iti eva siddham .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {2/20}           <V>kvibvidhiḥ anupapadārthaḥ</V> .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {3/20}           anupapadārthaḥ ayam ārambhaḥ .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {4/20}           paceḥ pak .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {5/20}           bhideḥ bhit .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {6/20}           chideḥ chit .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {7/20}           atha yaḥ atra sopasargaḥ tasya grahaṇam kimartham na tena eva siddham .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {8/20}           na sidhyati .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {9/20}           iha ke cit ā kveḥ iti sūtram paṭhanti ke cit prāk kveḥ iti .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {10/20}         tatra ye ā kveḥ iti paṭhanti taiḥ kvip api ākṣiptaḥ bhavati .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {11/20}         tatra tacchīlādiṣu artheṣu kivp yathā syāt .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {12/20}         na etat asti prayojanam .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {13/20}         yaḥ eva asau aviśeṣavihitaḥ saḥ tacchīlādiṣu bhaviṣyati anyatra ca .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {14/20}         na sidhyati .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {15/20}         ayam tacchīlādiṣu tṛn vidhīyate .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {16/20}         saḥ viśeṣavihitaḥ sāmānyavihitam ṇvulam bādheta .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {17/20}         vāsarūpanyāyena ṇvul api bhaviṣyati .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {18/20}         na sidhyati .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {19/20}         idānīm eva hi uktam tacchīlādiṣu vartheṣu vāsarūpeṇa tṛjādayaḥ na bhavanti iti .

(3.2.178.1) P II.135.16 - 136.4  R III.305 - 306 {20/20}         kvip ca api tṛjādiḥ .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {1/49}            <V>vacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ ca</V> .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {2/49}            vacipracchyāyatastukaṭaprujuśrīṇām dīrghatvam ca vaktavyam kvip ca .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {3/49}       vaci .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {4/49}       vāk .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {5/49}       vaci .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {6/49}       pracchi .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {7/49}       śabdaprāṭ pracchi .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {8/49}       āyatastu .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {9/49}       āyatastūḥ .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {10/49}     āyatastu .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {11/49}     kaṭapru .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {12/49}     kaṭaprūḥ .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {13/49}     kaṭapru .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {14/49}     ju .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {15/49}     jūḥ .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {16/49}     ju .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {17/49}     śri .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {18/49}     śrīḥ .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {19/49}     aparaḥ āha : vacipracchyoḥ asamprasāraṇam ca iti vaktavyam .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {20/49}     tat tarhi vaktavyam .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {21/49}     na vaktavyam .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {22/49}     dīrghavacanasāmarthyāt samprasāraṇam na bhaviṣyati .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {23/49}     idam iha sampradhāryam .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {24/49}     dīrghatvam kriyatām samprasāraṇam iti .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {25/49}     kim atra kartavyam .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {26/49}     paratvāt samprasāraṇam .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {27/49}     antaraṅgam dīrghatvam .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {28/49}     antaraṅgatā .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {29/49}     pratyayotpattisanniyogena dīrghatvam ucyate utpanne pratyaye samprasāraṇam .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {30/49}     tatra antaraṅgatvāt dīrghatve kṛte samprasāraṇam .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {31/49}     prasāraṇaparapūrvatve kṛte kāryakṛtatvāt punaḥ dīrghatvam na syāt .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {32/49}     tasmāt suṣṭhu ucyate dīrghavacanasāmarthyāt samprasāraṇam na bhaviṣyati iti .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {33/49}     <V>dyutigamijuhotīnām dve ca</V> .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {34/49}     dyutigamijuhotīnām dve ca iti vaktavyam .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {35/49}     didyut. dyuti .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {36/49}     gami .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {37/49}     jagat .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {38/49}     gami .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {39/49}     juhoti .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {40/49}     juhoteḥ dīrghaḥ ca .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {41/49}     juhūḥ .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {42/49}     dṛṇāteḥ hrasvaḥ ca dve ca kvip ca iti vaktavyam .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {43/49}     dadṛt .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {44/49}     juhūḥ juhoteḥ hvayateḥ .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {45/49}     dadṛt dṛṇāteḥ dīryateḥ .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {46/49}     jūḥ jvarateḥ jīryateḥ .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {47/49}     <V>dhāyateḥ samprasāraṇam ca</V> .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {48/49}     dhāyateḥ samprasāraṇam ca kvip ca vaktavyaḥ .

(3.2.178.2) P II.136.4 - 20  R III.306 - 307 {49/49}     dhīḥ dhyāyateḥ dadhāteḥ .

(3.2.180) P II.136.21 - 137.2  R III.307 - 308 {1/11}  ḍuprakaraṇe mitadrvādibhyaḥ upasaṅkhyānam dhātuvidhitukpratiṣedhārtham</V> .

(3.2.180) P II.136.21 - 137.2  R III.307 - 308 {2/11}  ḍuprakaraṇe mitadrvādibhyaḥ upasaṅkhyānam kartavyam .

(3.2.180) P II.136.21 - 137.2  R III.307 - 308 {3/11}  kim prayojanam .

(3.2.180) P II.136.21 - 137.2  R III.307 - 308 {4/11}  dhātuvidhitukpratiṣedhārtham .

(3.2.180) P II.136.21 - 137.2  R III.307 - 308 {5/11}  dhātuvidheḥ tukaḥ ca pratiṣedhaḥ yathā syāt .

(3.2.180) P II.136.21 - 137.2  R III.307 - 308 {6/11}  mitradruḥ mitadrū mitadravaḥ .

(3.2.180) P II.136.21 - 137.2  R III.307 - 308 {7/11}  aci śnudhātubhruvām iti uvaṅādeśaḥ bhūt .

(3.2.180) P II.136.21 - 137.2  R III.307 - 308 {8/11}  iha ca mitadrvā mitadrve na ūṅdhātvoḥ iti pratiṣedhaḥ bhūt .

(3.2.180) P II.136.21 - 137.2  R III.307 - 308 {9/11}  tugvidhiḥ .

(3.2.180) P II.136.21 - 137.2  R III.307 - 308 {10/11}            mitadruḥ .

(3.2.180) P II.136.21 - 137.2  R III.307 - 308 {11/11}            hrasvasya piti kṛti tuk bhavati iti tuk bhūt .

(3.2.188) P II.137.4 - 8  R III.308 {1/3} <V>śīlitaḥ rakṣitaḥ kṣāntaḥ ākruṣṭaḥ juṣṭaḥ iti api ruṣṭaḥ ca ruṣitaḥ ca ubhau abhivyāhṛtaḥ iti api hṛṣṭatuṣṭau tathā kāntaḥ tathā ubhau saṃyotodyatau .

(3.2.188) P II.137.4 - 8  R III.308 {2/3} kaṣṭam bhaviṣyati iti āhuḥ .

(3.2.188) P II.137.4 - 8  R III.308 {3/3} amṛtāḥ pūrvavat smṛtāḥ </V>. na mriyante amṛtāḥ .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License