Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 3
    • 3
Previous - Next

Click here to hide the links to concordance

(3.3.3) P II.139.2 - 21  R III.312 - 313 {1/40}           <V>bhaviṣyati iti anadyatane upasaṅkhyānam</V> .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {2/40}   bhaviṣyati iti anadyatane upasaṅkhyānam kartavyam .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {3/40}   śvaḥ grāmam gamī .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {4/40}   kim punaḥ kāraṇam na sidhyati .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {5/40}   lṛṭā ayam nirdeśaḥ kṛiyate .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {6/40}   lṛṭ ca anadyatane luṭā bādhyate .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {7/40}   tena lṛṭaḥ eva viṣaye ete pratyayāḥ syuḥ .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {8/40}   luṭaḥ viṣaye na syuḥ .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {9/40}   <V>itaretarāśrayam ca</V> .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {10/40} itaretarāśrayam ca bhavati .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {11/40} itaretarāśrayatā .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {12/40} bhaviṣyatkālena śabdena nirdeśaḥ kriyate .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {13/40} nirdeśottarakālam ca bhbhaviṣyatkālatā .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {14/40} tat etat itaretarāśrayam bhavati .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {15/40} itaretarāśrayāṇi ca na prakalpante .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {16/40} <V>uktam </V> .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {17/40} kim uktam .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {18/40} ekam tāvat uktam na apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam iti .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {19/40} aparam api uktam avyayanirdeśāt siddham  iti. avyayavatā śabdena nirdeśaḥ kariṣyate .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {20/40} avartamāne abhūte iti .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {21/40} saḥ tarhi avyayavatā śabdena nirdeśaḥ kartavyaḥ .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {22/40} na kartavyaḥ .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {23/40} avyayam eṣaḥ bhaviṣyatiśabdaḥ na eṣā bhavateḥ lṛṭ .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {24/40} katham avyayatvam .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {25/40} vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {26/40} nipātam avyayam iti avayayasañjñā .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {27/40} atha api bhavateḥ lṛṭ evam api avayayam eva .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {28/40} katham na vyeti iti avyayam .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {29/40} kva punaḥ na vyeti .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {30/40} etau kālaviśeṣau bhūtavartamānau .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {31/40} svabhāvataḥ bhaviṣyati eva vartate .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {32/40} yadi tatri na vyeti iti avyayam .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {33/40} na tadvidhānasya anyatra abhāvāt .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {34/40} na bhaviṣyadādhikāreṇa arthaḥ .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {35/40} kim kāraṇam .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {36/40} tadvidhānasya anyatra abhāvāt .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {37/40} ye api ete itaḥ uttaram pratyayāḥ śiṣyante ete api etau kālaviśeṣau na viyanti bhūtavartamānau .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {38/40} svabhāvataḥ eva te bhaviṣyati eva vartante .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {39/40} ataḥ uttaram paṭhati .

(3.3.3) P II.139.2 - 21  R III.312 - 313 {40/40} <V>bhaviṣyadadhikārasya prayojanam yāvat pacati purā pacati iti anapaśabdatvāya</V> .

(3.3.4) P II.139.23 - 140.4  R III.314 {1/14}     <V>yāvatpurādiṣu laḍvidhiḥ luṭaḥ pūrvavipratiṣiddham </V>. yāvatpurādiṣu laḍvidhiḥ bhavati luṭaḥ pūrvavipratiṣedhena .

(3.3.4) P II.139.23 - 140.4  R III.314 {2/14}     yāvatpurānipātayoḥ laṭ bhavati iti asya avakāśaḥ .

(3.3.4) P II.139.23 - 140.4  R III.314 {3/14}     yāvat bhuṅkte .

(3.3.4) P II.139.23 - 140.4  R III.314 {4/14}     purā bhuṅkte .

(3.3.4) P II.139.23 - 140.4  R III.314 {5/14}     luṭaḥ avakāśaḥ .

(3.3.4) P II.139.23 - 140.4  R III.314 {6/14}     śvaḥ kartā .

(3.3.4) P II.139.23 - 140.4  R III.314 {7/14}     śvaḥ adhyetā .

(3.3.4) P II.139.23 - 140.4  R III.314 {8/14}     iha ubhayam prāpnoti .

(3.3.4) P II.139.23 - 140.4  R III.314 {9/14}     yāvat śvaḥ bhuṅkte .

(3.3.4) P II.139.23 - 140.4  R III.314 {10/14}   purā śvaḥ bhuṅkte .

(3.3.4) P II.139.23 - 140.4  R III.314 {11/14}   laṭ bhavati vipratiṣedhena .

(3.3.4) P II.139.23 - 140.4  R III.314 {12/14}   saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(3.3.4) P II.139.23 - 140.4  R III.314 {13/14}   na vaktavyaḥ .

(3.3.4) P II.139.23 - 140.4  R III.314 {14/14}   anadyatane luṭ iti atra yāvatpurānipātayoḥ laṭ iti anuvartiṣyate .

(3.3.7) P II.140.6 - 8  R III.314 {1/4}      kimartham idam ucyate na lipsyamānasiddhiḥ api lipsā eva tatra kiṃvṛtte lipsāyām iti eva siddham .

(3.3.7) P II.140.6 - 8  R III.314 {2/4}      akiṃvṛttārthaḥ ayam ārambhaḥ .

(3.3.7) P II.140.6 - 8  R III.314 {3/4}      yaḥ bhavatām odanam dadāti saḥ svargam lokam gacchati .

(3.3.7) P II.140.6 - 8  R III.314 {4/4}      yaḥ bhavatām odanam dāsyati saḥ svargam lokam gamiṣyati .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {1/45}     kimartham kriyāyām upapade kriyārthāyām ṇvul vidhīyate na aviśeṣeṇa vihitaḥ ṇvul saḥ kriyāyām upapade kriyārthāyām anyatra ca bhaviṣyati .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {2/45}     ṇvuli sakarmakagrahaṇam coditam .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {3/45}     akaramakārthaḥ ayam ārambhaḥ .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {4/45}     āsakaḥ vrajati .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {5/45}     śāyakaḥ vrajati .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {6/45}     pratyākhyātam tat na dhātumātrāt darśanāt ṇvulaḥ iti .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {7/45}     evam tarhi tṛjādiṣu vartamānakālopādānam coditam .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {8/45}     avartamānakālārthaḥ ayam ārambhaḥ .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {9/45}     tat api pratyākhyātam na kālamātre darśanāt anyeṣām iti .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {10/45}  idam tarhi prayojanam. akenoḥ bhaviṣyadādhamrṇyayoḥ iti atra ṣaṣṭhyāḥ pratiṣedhaḥ uktaḥ .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {11/45}  saḥ yathā syāt .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {12/45}  etat api na asti prayojanam .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {13/45}  yaḥ eva asau aviśeṣavihitaḥ saḥ yadā bhaviṣyati bhaviṣyati tadā asya pratiṣedhaḥ bhaviṣyati .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {14/45}  evam tarhi bhaviṣyadadhikāravihitasya pratiṣedhaḥ yathā syāt .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {15/45}  iha bhūt : aṅga yajatām .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {16/45}  lapsyante asya yājakāḥ .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {17/45}  ye enam yājayayiṣyanti iti .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {18/45}  na eṣaḥ bhaviṣyatkālaḥ .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {19/45}  kaḥ tarhi .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {20/45}  bhūtakālaḥ .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {21/45}  katham tarhi bhaviṣyatkālatā gamyate .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {22/45}  dhātusambandhe pratyayāḥ iti .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {23/45}  yaḥ tarhi na dhātusambandhaḥ .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {24/45}  ime asya yājakāḥ .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {25/45}  ime asya lāvakāḥ iti .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {26/45}  eṣaḥ api bhūtakālaḥ .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {27/45}  katham tarhi bhaviṣyatkālatā gamyate .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {28/45}  sambandhāt .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {29/45}  saḥ ca tāvat taiḥ ayājitaḥ bhavati .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {30/45}  tasya ca tāvat taiḥ yavāḥ alūnāḥ bhavanti .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {31/45}  ucyate ca .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {32/45}  idam tarhi prayojanam .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {33/45}  ayam kriyāyām upapde kriyārthāyām tumun vidhīyate .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {34/45}  saḥ viśeṣavihitaḥ sāmānyavihitam ṇvulam bādheta .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {35/45}  etat api na asti prayojanam .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {36/45}  bhāve tumun vidhīyate kartari ṇvul .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {37/45}  tatra kaḥ prasaṅgaḥ yat bhāve vihitaḥ tumun kartari vihitam ṇvulam bādheta .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {38/45}  lṛṭ tarhi bādheta .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {39/45}  vāsarūpeṇa bhaviṣyati .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {40/45}  ataḥ uttaram paṭhati .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {41/45}  ṇvulaḥ kriyārthopapadasya punarvidhānam tṛjādipratiṣedhārtham</V> .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {42/45}  ṇvulaḥ kriyārthopapadasya punarvidhānam kriyate jñāpakārtham .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {43/45}  kim jñāpyam .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {44/45}  etat jñāpayati ācāryaḥ kriyāyām upapade kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti .

(3.3.10) P II.140.10 - 141.6  R III.314 - 316 {45/45}  ṇvul api tṛjādiḥ .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {1/17} kimartham idam ucyate na aviśeṣeṇa bhāve pratyayāḥ ye vihitāḥ te kriyāyām upapade kriyārthāyām anyatra ca bhaviṣyanti .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {2/17} <V>bhāvavacanānām yathāvihitānām pratipadavidhyartham</V> .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {3/17} bhāvavacanānām yathāvihitānām pratipadavidhyarthaḥ ayam ārambhaḥ .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {4/17} idānīm eva hi uktam kriyāyām upapde kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {5/17} bhāvavacanāḥ ca api tṛjādayaḥ .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {6/17} asti prayojanam etat .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {7/17} kim tarhi iti .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {8/17} yathāvihitāḥ iti tu vaktavyam .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {9/17} kim prayojanam .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {10/17}          iha yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa bhāve pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena eva viśeṣeṇa kriyāyām upapde kriyārthāyām yathā syuḥ .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {11/17}          vyatikaraḥ bhūt iti .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {12/17}          tat tarhi vaktavyam .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {13/17}          na vaktavyam .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {14/17}          iha bhāve pratyayāḥ bhavanti iti iyaṭa siddham .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {15/17}          saḥ ayam evam siddhe sati yat vacanagrahaṇam karoti  tasya etat prayojanam vācakāḥ yathā syuḥ iti .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {16/17}          yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa bhāve pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena eva viśeṣeṇa kriyāyām upapde kriyārthāyām bhavanti tataḥ amī vācakāḥ kṛtāḥ syuḥ .

(3.3.11) P II.141.8 - 20  R III.316 - 317 {17/17}          atha hi prakṛtimātrāt syuḥ pratyayamātram syāt na amīvācakāḥ kṛtāḥ syuḥ .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {1/29}  kimartham idam ucyate na aviśeṣeṇa karmaṇi aṇ vihitaḥ saḥ kriyāyām upapade kriyārthāyām anyatra ca bhaviṣyati .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {2/29}  <V>aṇaḥ punarvacanam apavādaviṣaye anivṛttyartham</V> .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {3/29}  aṇaḥ punarvacanam kriyate apavādaviṣaye anivṛttiḥ yathā syāt .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {4/29}  godāyaḥ vrajati .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {5/29}  kambaladāyaḥ vrajati iti .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {6/29}  kim ucyate apavādaviṣaye anivṛttiḥ yathā syāt iti na punaḥ utsargaviṣaye pratipadavidhyartham syāt .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {7/29}  idānīm eva hi uktam kriyāyām upapde kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {8/29}  aṇ ca api tṛjādiḥ .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {9/29}  evam tarhi ubhayam anena kriyate .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {10/29}            apavādaviṣaye cānivṛttiḥ utsargaviṣaye pratipadavidhānam .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {11/29}            katham punaḥ ekena yatnena ubhayam labhyam .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {12/29}            labhyam iti āha .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {13/29}            katham .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {14/29}            karmagrahaṇasāmarthyāt .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {15/29}            katham punaḥ antareṇa karmagrahaṇam karmaṇi aṇ labhyaḥ .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {16/29}            vacanagrahaṇam prakṛtam anuvartate .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {17/29}            asti prayojanam etat .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {18/29}            kim tarhi iti .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {19/29}            aparyāyeṇa iti tu vaktavyam .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {20/29}            kadā cit hi karmaṇi syāt kadā cit kriyāyām upapade kriyārthāyām iti .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {21/29}            tat tarhi vaktavyam .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {22/29}            na vaktavyam .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {23/29}            cena sanniyogaḥ kariṣyate .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {24/29}            aṇ karmaṇi ca .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {25/29}            kim ca anyat .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {26/29}            kriyāyām upapade kriyārthāyām iti .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {27/29}            evam api pratyekam upapadasañjñā na prāpnoti .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {28/29}            cena eva sanniyogaḥ kariṣyate .

(3.3.12) P II.141.22 - 142.13  R III.317 - 318 {29/29}            pratyekam vākyaparisamāptiḥ dṛṣṭā iti pratyekam upapadasañjña bhaviṣyati .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {1/33}     śeṣavacanam kimartham .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {2/33}     <V>lṛṭi śeṣavacanam kriyāyām pratipadavidhyartham </V>. lṛṭi śeṣavacanam kriyate kriyāyām pratipadavidhyartham .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {3/33}     pratipadavidhiḥ yathā syāt .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {4/33}     <V>aviśeṣeṇa vidhāne lṛṭaḥ abhāvaḥ pratiṣiddhatvāt</V> .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {5/33}     aviśeṣeṇa vidhāne lṛṭaḥ abhāvaḥ syāt .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {6/33}     kariṣyāmi iti vrajati .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {7/33}     hariṣyāmi iti vrajati iti .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {8/33}     kim kāraṇam .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {9/33}     pratiṣiddhatvāt .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {10/33}  idānīm eva hi uktam kriyāyām upapade kriyārthāyām vāsarūpeṇa tṛjādayaḥ na bhavanti iti .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {11/33}  lṛṭ ca api tṛjādiḥ .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {12/33}  asti prayojanam etat .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {13/33}  kim tarhi iti .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {14/33}  sādhīyaḥ tu khalu śeṣagrahaṇena kriyārthopapadāt lṛṭ nirbhajyate .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {15/33}  kim kāraṇam .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {16/33}  akriyārthopapadatvāt .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {17/33}  śeṣe iti ucyate .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {18/33}  śeṣaḥ ca kaḥ .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {19/33}  yat anyat kriyāyāḥ kriyārthāyāḥ .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {20/33}  evam tarhi lṛṭi śeṣavacanam kriyāyām pratipadavidhyartham .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {21/33}  lṛṭi śeṣavacanam kriyate kriyāyām pratipadavidhiḥ yathā syāt .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {22/33}  lṛṭ śeṣe ca .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {23/33}  kariṣyati hariṣyati iti .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {24/33}  kva ca .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {25/33}  kriyāyām upapade kriyārthāyām iti .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {26/33}  saḥ tarhi cakāraḥ kartavyaḥ .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {27/33}  na kartavyaḥ .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {28/33}  iha lṛṭ bhavati iti iyatā siddham .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {29/33}  saḥ ayam evam siddhe sati yat śeṣagrahaṇam karoti tasya etat prayojanam yogāṅgam yathā upajāyeta .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {30/33}  sati ca yogāṅge yogavibhāgaḥ kariṣyate .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {31/33}  lṛṭ bhavati kriyāyām upapade kriyārthāyām iti .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {32/33}  tataḥ śeṣe .

(3.3.13) P II.142.15 - 143.5  R III.318 - 319 {33/33}  śeṣe ca lṛṭ bhavati iti .

(3.3.14) P II.143.7 - 10  R III.320 {1/8} <V>sadvidhiḥ nityam aprathamāsamānādhikaraṇe</V> .

(3.3.14) P II.143.7 - 10  R III.320 {2/8} sadvidhiḥ aprathamāsamānādhikaraṇe nityam iti vaktavyam .

(3.3.14) P II.143.7 - 10  R III.320 {3/8} pakṣyantam paśya .

(3.3.14) P II.143.7 - 10  R III.320 {4/8} pakṣyamāṇam paśya .

(3.3.14) P II.143.7 - 10  R III.320 {5/8} kva tarhi idānīm vibhāṣā .

(3.3.14) P II.143.7 - 10  R III.320 {6/8} prathamāsamānādhikaraṇe .

(3.3.14) P II.143.7 - 10  R III.320 {7/8} pākṣyan pakṣyati .

(3.3.14) P II.143.7 - 10  R III.320 {8/8} pakṣyamāṇaḥ pakṣyate .

(3.3.15.1) P II.143.12 - 16 R III.320 {1/11}      yogavibhāgaḥ kartavyaḥ .

(3.3.15.1) P II.143.12 - 16 R III.320 {2/11}      anadyatane lṛṭaḥ satsñjñau bhavataḥ .

(3.3.15.1) P II.143.12 - 16 R III.320 {3/11}      śvaḥ agnīn ādhyāsyamānena .

(3.3.15.1) P II.143.12 - 16 R III.320 {4/11}      śvaḥ somena yakṣyamāṇena .

(3.3.15.1) P II.143.12 - 16 R III.320 {5/11}      tataḥ luṭ .

(3.3.15.1) P II.143.12 - 16 R III.320 {6/11}      luṭ bhavati anadyatane .

(3.3.15.1) P II.143.12 - 16 R III.320 {7/11}      śvaḥ kartā .

(3.3.15.1) P II.143.12 - 16 R III.320 {8/11}      śvaḥ adhyetā .

(3.3.15.1) P II.143.12 - 16 R III.320 {9/11}      kena vihitasya anadyatane lṛṭaḥ satsañjñau ucyete .

(3.3.15.1) P II.143.12 - 16 R III.320 {10/11}    etat eva jñāpayati bhavati anadyatane lṛṭ iti yat ayam anadyatane lṛṭaḥ satsñjñau śāsti .

(3.3.15.1) P II.143.12 - 16 R III.320 {11/11}    evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam bhaviṣyati iti anadyatane upasaṅkhyānam .

(3.3.15.2) P II.143.17 - 23  R III.320 - 321 {1/11}       <V>paridevane śvastanībhaviṣyantyarthe</V> .

(3.3.15.2) P II.143.17 - 23  R III.320 - 321 {2/11}       paridevane śvastanībhaviṣyantyāḥ arthe iti vaktavyam .

(3.3.15.2) P II.143.17 - 23  R III.320 - 321 {3/11}       iyam nu kadā gantā evam pādau nidadhāti .

(3.3.15.2) P II.143.17 - 23  R III.320 - 321 {4/11}       ayam nu kadā adhyetā yaḥ evam anabhiyuktaḥ iti .

(3.3.15.2) P II.143.17 - 23  R III.320 - 321 {5/11}       <V>kālaprakarṣāt tu upamānam</V> .

(3.3.15.2) P II.143.17 - 23  R III.320 - 321 {6/11}       kālaprakarṣāt tu upamānam .

(3.3.15.2) P II.143.17 - 23  R III.320 - 321 {7/11}       gantā iva iyam gantā .

(3.3.15.2) P II.143.17 - 23  R III.320 - 321 {8/11}       na iyam gamiṣyati .

(3.3.15.2) P II.143.17 - 23  R III.320 - 321 {9/11}       adhyetā iva ayam adhyetā .

(3.3.15.2) P II.143.17 - 23  R III.320 - 321 {10/11}     na vai tiṅantena upamānam asti .

(3.3.15.2) P II.143.17 - 23  R III.320 - 321 {11/11}     evam tarhi anadyatane iva anadyatane iti .

(3.3.16) P II.144.2 - 3  R III.321 {1/4}   <V>spṛśaḥ upatāpe</V> .

(3.3.16) P II.144.2 - 3  R III.321 {2/4}   spṛśaḥ upatāpe iti vaktavyam .

(3.3.16) P II.144.2 - 3  R III.321 {3/4}   iha bhūt .

(3.3.16) P II.144.2 - 3  R III.321 {4/4}   kambalasparśaḥ iti

(3.3.17) P II.144.5 - 6  R III.321 {1/5}   vādhimatsyabaleṣu iti vaktavyam .

(3.3.17) P II.144.5 - 6  R III.321 {2/5}   atīsāraḥ vyādhiḥ .

(3.3.17) P II.144.5 - 6  R III.321 {3/5}   visāraḥ matsyaḥ .

(3.3.17) P II.144.5 - 6  R III.321 {4/5}   bale .

(3.3.17) P II.144.5 - 6  R III.321 {5/5}   śālasāraḥ khadirasāraḥ .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {1/35}       <V>bhāve sarvaliṅganirdeśaḥ</V> .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {2/35}       bhāve sarvaliṅganirdeśaḥ kartavyaḥ .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {3/35}       bhūtau bhavane bhāve iti .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {4/35}       kim prayojanam .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {5/35}       sarvaliṅge bhāṅe ete pratyayāḥ yathā syuḥ iti .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {6/35}       kim punaḥ kāraṇam na sidhyati .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {7/35}       puṃliṅgena ayam nirdeśaḥ kriyate ekavacanena ca .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {8/35}       ten puṃliṅge eva ekavacane ca ete prratyayāḥ syuḥ .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {9/35}       strīnapuṃsakayoḥ dvivacanabahuvacnayoḥ ca na syuḥ .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {10/35}     na atra nirdeśaḥ tantram .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {11/35}     katham punaḥ tena eva ca nāma nirdeśaḥ kriyate tat ca atantram syāt .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {12/35}     tatkārī ca bhavān taddveṣī ca .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {13/35}     nāntarīyakatvāt atra puṃliṅgena nirdeśaḥ kriyate ekavacanena ca .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {14/35}     avaśyam kayā cit vibhaktyā kena cit ca liṅgena nirdeśaḥ kartavyaḥ .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {15/35}     tat yathā kaḥ cit annārthī śālikalāpam satuṣam sapalālam āharati nāntarīyakatvāt .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {16/35}     saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {17/35}     tathā kaḥ cit māṃsārthī matsyān saśakalān sakaṇṭakān āharati nāntarīyakatvāt .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {18/35}     saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {19/35}     evam iha api nāntarīyakatvāt puṃliṅgena nirdeśaḥ kriyate ekavacanāntena ca .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {20/35}     na hi atra nirdeśaḥ tantram .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {21/35}     kayā cit vibhaktyā kena cit ca liṅgena nirdeśaḥ kartavyaḥ .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {22/35}     atha kṛbhvastayaḥ kriyāsāmānyavācinaḥ kriyāviśeṣavācinaḥ pacādayaḥ .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {23/35}     yat ca atra pacateḥ bhavatiḥ bhavati na tat bhavateḥ pacatiḥ bhavati .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {24/35}     yat ca bhavateḥ pacatiḥ bhavati na tat pacateḥ bhavatiḥ bhavati .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {25/35}     kim ca pacateḥ bhavatiḥ bhavati .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {26/35}     sāmānyam .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {27/35}     kim ca bhavateḥ pacatiḥ bhavati .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {28/35}     viśeṣaḥ .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {29/35}     tat yathā upādhyāyasya śiṣyaḥ mātulasya bhāgineyam gatvā āha .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {30/35}     upādhyāyam bhavān abhivādayatām iti .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {31/35}     saḥ gatvā mātulam abhivādayate .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {32/35}     tathā mātulasya bhāgineyaḥ upādhyāyasya śiṣyam gatvā āha .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {33/35}     mātulam bhavān abhivādayatām iti .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {34/35}     saḥ gatvā upādhyāyam abhivādayate .

(3.3.18) P II.144.8 - 145.3  R III.323 - 324 {35/35}     evam iha api pacateḥ bhavatau yat tat nirdiśyate .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {1/60}       kārakagrahaṇam kimartham .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {2/60}       <V>kārakagrahaṇam anādeśe svārthavijñānāt</V> .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {3/60}       kārakagrahaṇam anādeśe svārthavijñānāt .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {4/60}       anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti iti .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {5/60}       tat yathā .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {6/60}       guptijkidbhyaḥ san yāvādibhyaḥ kan iti .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {7/60}       evam ime api pratyayāḥ svārthe syuḥ .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {8/60}       svārthe bhūvan kārake yathā syuḥ iti evamartham idam ucyate .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {9/60}       na etat asti prayojanam .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {10/60}     vihitaḥ pratyayaḥ svārthe bhāve ghañ iti .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {11/60}     tena atriprasaktam iti kṛtvā niyamārthaḥ ayam vijñāyeta .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {12/60}     akartari sañjñāyām eva iti .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {13/60}     asti ca idānīm kaḥ cit sañjñābhūtaḥ bhāvaḥ yadarthaḥ vidhiḥ syāt .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {14/60}     asti iti āha : āvāhaḥ , vivāhaḥ iti .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {15/60}     kaimarthakyāt niyamaḥ bhavati .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {16/60}     vidheyam na asti iti kṛtvā .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {17/60}     iha ca asti vidheyam .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {18/60}     akartari ca kārake sañjñāyām ghañ vidheyaḥ .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {19/60}     tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {20/60}     tat eva tarhi prayojanam svārthe bhūvan iti .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {21/60}     nanu ca uktam vihitaḥ pratyayaḥ svārthe bhāve ghañ iti iti .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {22/60}     anyaḥ saḥ bhāvaḥ bāhyaḥ prakṛtyarthāt .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {23/60}     anena idānīm ābhyantare bhāve syāt .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {24/60}     kaḥ punaḥ etayoḥ bhāvayoḥ viśeṣaḥ .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {25/60}     uktaḥ bhāvabhedaḥ bhāṣye .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {26/60}     etat api na asti prayojanam .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {27/60}     nañivayuktam anyasadṛśādhikaraṇe .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {28/60}     tathā hi arthagatiḥ .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {29/60}     nañyuktam ivayuktam ca asnyasmin tatsadṛśe kāryam vijñayate .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {30/60}     tathā hi arthaḥ gamyate .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {31/60}     tat yathā .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {32/60}     abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam puruṣam ānayati .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {33/60}     na asau loṣṭam ānīya kṛtī bhavati .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {34/60}     evam iha api akartari iti kartṛpratiṣedhāt anyasmin akartari kartṛsadṛśe kāryam vijñasyate .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {35/60}     kim ca anyat akartṛ kartṛsadṛśam .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {36/60}     kārakam .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {37/60}     uttarārtham tarhi kārakagrahaṇam kartavyam .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {38/60}     parimāṇākhyāyām sarvebhyaḥ kārake yathā syāt .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {39/60}     iha bhūt .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {40/60}     ekā tilocchritiḥ .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {41/60}     deve sṛtī iti .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {42/60}     ghañanukramaṇam ajabviṣaye avacane hi strīpratyayānām api avādavijñānam iti vakṣyati .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {43/60}     tat na vaktavyam bhavati .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {44/60}     etat api na asti prayojanam .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {45/60}     atra api akartari iti eva anuvartiṣyate .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {46/60}     <V>sañjñāgrahaṇānarthakyam ca sarvatra ghañaḥ darśanāt</V> .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {47/60}     sañjñāgrahaṇam ca anarthakam .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {48/60}     kim kāraṇam .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {49/60}     sarvatra ghañaḥ darśanāt .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {50/60}     asañjñāyām api hi ghañ dṛśyate .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {51/60}     kaḥ bhavatā dāyaḥ dattaḥ .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {52/60}     kaḥ bhavatā lābhaḥ labdhaḥ iti .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {53/60}     yadi sañjñāgrahaṇam na kriyate atiprasaṅgaḥ bhavati .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {54/60}     kṛtaḥ kaṭaḥ iti atra kāraḥ kaṭa iti prāpnoti .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {55/60}     <V>atiprasaṅgaḥ iti cet abhidhānalakṣaṇatvāt pratyayasya siddham</V> .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {56/60}     atiprasaṅgaḥ iti cet tat na .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {57/60}     kim kāraṇam .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {58/60}     abhidhānalakṣaṇatvāt pratyayasya siddham .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {59/60}     abhidhānalakṣaṇāḥ kṛttaddhitasamādāḥ .

(3.3.19) P II.145.5 - 146.7  R III.325 - 327 {60/60}     anabhidhānāt na bhaviṣyanti .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {1/53}         sarvagrahaṇam kimartham .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {2/53}         sarvebhyaḥ dhātubhyaḥ ghañ yathā syāt ajapoḥ api viṣaye .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {3/53}         ekaḥ taṇḍulaniścāyaḥ .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {4/53}         dvau śūrpaniṣpāvau .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {5/53}         <V>sarvagrahaṇam anarthakam parimāṇākhyāyam iti siddhatvāt</V> .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {6/53}         sarvagrahaṇam anarthakam .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {7/53}         kim kāraṇam .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {8/53}         parimāṇākhyāyam iti siddhatvāt .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {9/53}         parimāṇākhyāyam iti eva ghañ siddhaḥ ajapoḥ api viṣaye .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {10/53}       na arthaḥ sarvagrahaṇena .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {11/53}       asti anyat etasya vacane prayojanam .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {12/53}       kim .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {13/53}       ekaḥ pākaḥ dvau pākau trayaḥ pākāḥ iti .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {14/53}       pūrveṇa api etat siddham .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {15/53}       na sidhyati .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {16/53}       sañjñāyām iti pūrvaḥ yogaḥ .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {17/53}       na ca eṣā sañjñā .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {18/53}       pratyākhyāyate sañjñāgrahaṇam .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {19/53}       atha api kriyate evam api na doṣaḥ .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {20/53}       ajau api sañjñāyām eva .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {21/53}       yathājātīyakaḥ utsargaḥ tathājātīyakena apavādena bhavitavyam .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {22/53}       uttarārtham tarhi .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {23/53}       iṅaḥ ca sarvebhyaḥ api yathā syāt .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {24/53}       nanu ca ayam iṅ ekaḥ eva vaṇṭaraṇḍākalpaḥ .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {25/53}       sarveṣu sādhaneṣu yathā syāt .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {26/53}       upetya adhīyate tasmāt adhyāyaḥ .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {27/53}       adhīyate tasmin adhyāyaḥ .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {28/53}            adhyāyanyāyāyodyāvasaṃhārāvāyāḥ ca iti etat nipātanam na kartavyam bhavati .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {29/53}       etat api na asti prayojanam .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {30/53}       kriyate nyāse eva .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {31/53}       uttarāṛtham eva tarhi vaktavyam .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {32/53}       karmavyatihāre ṇac striyām iti sarvebhyaḥ yathā syāt .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {33/53}       etat api na asti prayojanam .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {34/53}       vakṣyati etat .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {35/53}       karmavyatihāre strīgrahaṇam vyatipākārtham .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {36/53}       pṛthak grahaṇam bādhakabādhanārtham .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {37/53}       vyāvacorīvyāvacarcyartham .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {38/53}       tatra vyatīkṣādiṣu doṣaḥ .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {39/53}       siddham tu prakṛte strīgrahaṇe ṇajgrahaṇam ṇijgrahaṇam ca iti .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {40/53}       uttarārtham tarhi abhividhau bhāve inuṇ sarvebhyaḥ yathā syāt .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {41/53}       sāṃrāviṇam .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {42/53}       etat api na asti prayojanam .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {43/53}       vakṣyati etat .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {44/53}       abhividhau bhāvagrahaṇam napuṃsake ktādinivṛttyartham .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {45/53}       pṛthak grahaṇam bādhakabādhārtham .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {46/53}       na tu lyuṭ iti .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {47/53}       idam tarhi prayojanam .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {48/53}       prakṛtyāśrayaḥ yaḥ apavādaḥ tasya bādhanam yathā syāt .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {49/53}       arthāśrayaḥ yaḥ apavādaḥ tasya bādhanam bhūt .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {50/53}       ekā tilocchritiḥ dve sṛtī iti .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {51/53}       ghañanukramaṇam ajabviṣaye .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {52/53}       avacane hi strīpratyayānām api apavādavijñānam  iti codayiṣyati .

(3.3.20.1) P II.146.147.6  R III.327 - 329 {53/53}       tat na vaktavyam bhavati .

(3.3.20.2) P II.147.7 - 16  R III.329 - 330 {1/12}         <V>ghañanukramaṇam ajabviṣaye</V> .

(3.3.20.2) P II.147.7 - 16  R III.329 - 330 {2/12}         ghañanukramaṇam ajabviṣaye iti vaktavyam .

(3.3.20.2) P II.147.7 - 16  R III.329 - 330 {3/12}         <V>avacane hi strīpratyayānām api apavādavijñānam</V> .

(3.3.20.2) P II.147.7 - 16  R III.329 - 330 {4/12}         anucyamāne hi etasmin strīpratyayānām api apavādaḥ ayam vijñayeta .

(3.3.20.2) P II.147.7 - 16  R III.329 - 330 {5/12}         ekā tilocchritiḥ dve sṛtī iti .<V> dārajārau kartari ṇiluk ca</V> .

(3.3.20.2) P II.147.7 - 16  R III.329 - 330 {6/12}         dārajārau kartari vaktavyau ṇiluk ca vaktavyaḥ .

(3.3.20.2) P II.147.7 - 16  R III.329 - 330 {7/12}         dārayanti iti dārāḥ .

(3.3.20.2) P II.147.7 - 16  R III.329 - 330 {8/12}         jarayanti iti jārāḥ .

(3.3.20.2) P II.147.7 - 16  R III.329 - 330 {9/12}         <V>karaṇe </V> .

(3.3.20.2) P II.147.7 - 16  R III.329 - 330 {10/12}       karaṇe vaktavyau .

(3.3.20.2) P II.147.7 - 16  R III.329 - 330 {11/12}       dīryate taiḥ dārāḥ .

(3.3.20.2) P II.147.7 - 16  R III.329 - 330 {12/12}       jīryanti taiḥ jārāḥ .

(3.3.21) P II.147.18 - 23  R III.330 {1/8}           <V>iṅaḥ ca iti apādāne striyām upasaṅkhyānam tadantāt ca ṅīṣ</V> .

(3.3.21) P II.147.18 - 23  R III.330 {2/8}           iṅaḥ ca iti atra apādāne striyām upasaṅkhyānam kartavyam tadantāt ca ṅīṣ vaktavyaḥ .

(3.3.21) P II.147.18 - 23  R III.330 {3/8}           upetya adhīyate tasyāḥ uapādhyāyī upādhyāyā .

(3.3.21) P II.147.18 - 23  R III.330 {4/8}           <V>śṛṛ vāyuvarṇanivṛteṣu</V> .

(3.3.21) P II.147.18 - 23  R III.330 {5/8}           śṛṛ  iti etasmāt vāyuvarṇanivṛteṣu ghañ vaktavyaḥ .

(3.3.21) P II.147.18 - 23  R III.330 {6/8}           śāraḥ vāyuḥ .

(3.3.21) P II.147.18 - 23  R III.330 {7/8}           śāraḥ varṇaḥ .

(3.3.21) P II.147.18 - 23  R III.330 {8/8}           gauḥ iva akṛtanīśāraḥ prāyeṇa śiśire kṛśaḥ .

(3.3.36) P II.148.2 - 9  R III.331 {1/11} <V>sami muṣṭau iti anarthakam vacanam parimāṇākhyāyām iti siddhatvāt</V> .

(3.3.36) P II.148.2 - 9  R III.331 {2/11} sami muṣṭau iti etat vacanam anarthakam .

(3.3.36) P II.148.2 - 9  R III.331 {3/11} kim kāraṇam .

(3.3.36) P II.148.2 - 9  R III.331 {4/11} parimāṇākhyāyām iti siddhatvāt .

(3.3.36) P II.148.2 - 9  R III.331 {5/11} parimāṇākhyāyām iti eva siddham .

(3.3.36) P II.148.2 - 9  R III.331 {6/11} <V>aparimāṇārtham tu</V> .

(3.3.36) P II.148.2 - 9  R III.331 {7/11} aparimāṇārtham tu ayam ārambhaḥ .

(3.3.36) P II.148.2 - 9  R III.331 {8/11} mallasya saṅgrāhaḥ muṣṭikasya saṅgāhaḥ iti .

(3.3.36) P II.148.2 - 9  R III.331 {9/11} <V>udgrābhinigrābhau ca chandasi srugudyamananipātanayoḥ</V> .

(3.3.36) P II.148.2 - 9  R III.331 {10/11}           udgrābhaḥ nibrābhaḥ iti imau śabdau chandasi vaktavyau srugudyamananipātanayoḥ .

(3.3.36) P II.148.2 - 9  R III.331 {11/11}           udgr.Mābham ca nigr.Mābham ca brahma dev.Māḥ avīvṛdhan .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {1/22}    strīgrahaṇam kimartham .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {2/22}    <V>karmavyatihāre strīgrahaṇam vyatipākārtham </V>. karmavyatihāre strīgrahaṇam kriyate vyatipākārtham .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {3/22}    iha bhūt .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {4/22}    vyatipākaḥ vartate iti .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {5/22}    atha kimartham pṛthak grahaṇam .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {6/22}    <V>pṛthak grahaṇam bādhakabādhanārtham</V> .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {7/22}    pṛthak grahaṇam kriyate bādhakabādhanārtham .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {8/22}    ye tasya bādhakāḥ tadbādhanārtham .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {9/22}    kim prayojanam .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {10/22} <V>vyāvacorīvyāvacarcyartham </V>. vyāvacorī vartate .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {11/22} vyāvacarcī vartate .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {12/22} <V>tatra vyatīkṣādiṣu doṣaḥ</V> .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {13/22} tatra vyatīkṣādiṣu doṣaḥ bhavati .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {14/22} vyatīkṣā vartate .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {15/22} vyatīhā vartate .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {16/22} <V>siddham tu prakṛte strīgrahaṇe ṇajgrahaṇam ṇijgrahaṇam ca</V> .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {17/22} siddham etat .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {18/22} katham .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {19/22} prakṛte eva strīgrahaṇe ayam yogaḥ kartavyaḥ .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {20/22} striyām ktin .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {21/22} tataḥ karmavyatihāre ṇac .

(3.3.43) P II.148.11 -  149.3  R III.331 - 332 {22/22} tataḥ ṇicaḥ .

(3.3.44) P II.149.5 - 12  R III.332 - 333 {1/9}   bhāvagrahaṇam kimartham .

(3.3.44) P II.149.5 - 12  R III.332 - 333 {2/9}   <V>abhividhau bhāvagrahaṇam napuṃsake ktādinivṛttyartham</V> .

(3.3.44) P II.149.5 - 12  R III.332 - 333 {3/9}   abhividhau bhāvagrahaṇam kriyate napuṃsake ktādinivṛttyartham .

(3.3.44) P II.149.5 - 12  R III.332 - 333 {4/9}   napuṃsakaliṅge ktādayaḥ bhūvan iti .

(3.3.44) P II.149.5 - 12  R III.332 - 333 {5/9}   atha kimartham pṛthak grahaṇam .

(3.3.44) P II.149.5 - 12  R III.332 - 333 {6/9}   <V>pṛthak grahaṇam bādhakabādhārtham</V> .

(3.3.44) P II.149.5 - 12  R III.332 - 333 {7/9}   pṛthak grahaṇam kriyate bādhakabādhārtham : ye tasya bādhakāḥ tadbādhanārtham .

(3.3.44) P II.149.5 - 12  R III.332 - 333 {8/9}   <V>na tu lyuṭaḥ </V>. lyuṭaḥ tu bādhanam na iṣyate .

(3.3.44) P II.149.5 - 12  R III.332 - 333 {9/9}   saṅkūṭanam iti eva bhavati .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {1/15}     <V>ajvidhau bhayasya upasaṅkhyānam</V> .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {2/15}     ajvidhau bhayasya upasaṅkhyānam kartavyam .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {3/15}     bhayam .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {4/15}     atyalpam idam ucyate : bhayasya iti .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {5/15}     bhayādīnām iti vaktavyam  iha api yathā syāt : bhayam varṣam .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {6/15}     kim prayojanam .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {7/15}     <V>napuṃsake ktādinivṛttyartham</V> .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {8/15}     napuṃsakaliṅge ktādayaḥ bhūvan iti .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {9/15}     <V>kalpādibhyaḥ ca pratiṣedhaḥ</V> .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {10/15}  kalpādibhyaḥ ca pratiṣedhaḥ vaktavyaḥ .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {11/15}  kalpaḥ arthaḥ mantraḥ .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {12/15}  <V>javasavau chandasi</V> .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {13/15}  javasavau chandasi vaktavyau .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {14/15}  ūrvoḥ astu me javaḥ .

(3.3.56) P II.149.14 - 150.2  R III.333 - 334 {15/15}  ayam me pañcaudanaḥ savaḥ .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {1/25}         kimartham niṣpūrvāt cinoteḥ ap vidhīyate na acā eva siddham .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {2/25}         na hi asti viśeṣaḥ niṣpūrvāt cinoteḥ apaḥ acaḥ .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {3/25}         tat eva rūpam saḥ eva svaraḥ .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {4/25}         na sidhyati .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {5/25}         hastādāne ceḥ ghañ prāptaḥ .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {6/25}         tadbādhanārtham .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {7/25}         ataḥ uttaram paṭhati .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {8/25}         <V>abvidhau niścigrahaṇam anarthakam steyasya ghañvidhau pratiṣedhāt</V> .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {9/25}         abvidhau niścigrahaṇam anarthakam .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {10/25}       kim kāraṇam .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {11/25}       steyasya ghañvidhau pratiṣedhāt .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {12/25}       steyasya ghañvidhau pratiṣedhaḥ ucyate .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {13/25}       niṣpūrvaḥ cinotiḥ steye vartate .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {14/25}       asteyārtham tarhi idam vaktavyam .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {15/25}       niṣpūrvāt cinoteḥ asteye yathā syāt .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {16/25}       <V>asteyārtham iti cet na aniṣṭatvāt</V> .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {17/25}       asteyārtham iti cet tat na .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {18/25}       kim kāraṇam .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {19/25}       aniṣṭatvāt .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {20/25}       na niṣpūrvāt cinoteḥ asteye ap iṣyate .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {21/25}       kim tarhi ghañ eva iṣyate .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {22/25}       evam tarhi siddhe sati yat niṣpūrvāt cinoteḥ apam śāsti tat jñāpayati ācāryaḥ yat tat antaḥ thāthaghañktājabitṛkāṇām iti tat niṣpūrvāt cinoteḥ na bhavati iti .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {23/25}       kim etasya jñāpane prayojanam .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {24/25}       niścayaḥ .

(3.3.58.1) P II.150.4 - 16  R III.334 - 335 {25/25}       eṣaḥ svaraḥ siddhaḥ bhavati .

(3.3.58.2) P II.150.17 - 24  R III.335 {1/26}     <V>vaśiraṇyoḥ ca upasaṅkhyānam</V> .

(3.3.58.2) P II.150.17 - 24  R III.335 {2/26}     vaśiraṇyoḥ ca upasaṅkhyānam .

(3.3.58.2) P II.150.17 - 24  R III.335 {3/26}     saḥ vaśam saindhavam .

(3.3.58.2) P II.150.17 - 24  R III.335 {4/26}     dhanañjayaḥ raṇe raṇe .

(3.3.58.2) P II.150.17 - 24  R III.335 {5/26}     <V>ghañarthe kavidhānam sthāsnāpāvyadhihaniyudhyartham</V> .

(3.3.58.2) P II.150.17 - 24  R III.335 {6/26}     ghañarthe kaḥ vidheyaḥ .

(3.3.58.2) P II.150.17 - 24  R III.335 {7/26}     kim prayojanam .

(3.3.58.2) P II.150.17 - 24  R III.335 {8/26}     sthāsnāpāvyadhihaniyudhyartham .

(3.3.58.2) P II.150.17 - 24  R III.335 {9/26}     sthā .

(3.3.58.2) P II.150.17 - 24  R III.335 {10/26}   pratiṣṭhante asmin dhānyāni iti prasthaḥ .

(3.3.58.2) P II.150.17 - 24  R III.335 {11/26}   prasthe himavataḥ śrṅge .

(3.3.58.2) P II.150.17 - 24  R III.335 {12/26}   sthā .

(3.3.58.2) P II.150.17 - 24  R III.335 {13/26}   snā .

(3.3.58.2) P II.150.17 - 24  R III.335 {14/26}   prasnānti tasmin iti prasnaḥ .

(3.3.58.2) P II.150.17 - 24  R III.335 {15/26}   snā .

(3.3.58.2) P II.150.17 - 24  R III.335 {16/26}   .

(3.3.58.2) P II.150.17 - 24  R III.335 {17/26}   prapibanti asyām iti prapā .

(3.3.58.2) P II.150.17 - 24  R III.335 {18/26}   .

(3.3.58.2) P II.150.17 - 24  R III.335 {19/26}   vyadhi .

(3.3.58.2) P II.150.17 - 24  R III.335 {20/26}   āvidhyanti tena āvidham .

(3.3.58.2) P II.150.17 - 24  R III.335 {21/26}   vyadhi .

(3.3.58.2) P II.150.17 - 24  R III.335 {22/26}   hani .

(3.3.58.2) P II.150.17 - 24  R III.335 {23/26}   vighnanti tasmin manāṃsi vighnaḥ .

(3.3.58.2) P II.150.17 - 24  R III.335 {24/26}   hani .

(3.3.58.2) P II.150.17 - 24  R III.335 {25/26}   yudhi .

(3.3.58.2) P II.150.17 - 24  R III.335 {26/26}   āyudhyante tena āyudham .

(3.3.83) P II.151.2 - 11  R III.336 {1/29}           kasmāt ayam kaḥ vidhīyate .

(3.3.83) P II.151.2 - 11  R III.336 {2/29}           hanteḥ iti āha .

(3.3.83) P II.151.2 - 11  R III.336 {3/29}           tat hantigrahaṇam kartavyam .

(3.3.83) P II.151.2 - 11  R III.336 {4/29}           na kartavyam .

(3.3.83) P II.151.2 - 11  R III.336 {5/29}           prakṛtam anuvartate .

(3.3.83) P II.151.2 - 11  R III.336 {6/29}           kva prakṛtam .

(3.3.83) P II.151.2 - 11  R III.336 {7/29}           hanaḥ ca vadhaḥ .

(3.3.83) P II.151.2 - 11  R III.336 {8/29}           tat vai anekena nipātanena vyavacchinnam na śakyam anuvartayitum .

(3.3.83) P II.151.2 - 11  R III.336 {9/29}           na etāni nipātanāni .

(3.3.83) P II.151.2 - 11  R III.336 {10/29}        hanteḥ ete ādeśāḥ .

(3.3.83) P II.151.2 - 11  R III.336 {11/29}        yadi ādeśāḥ ghanasvaraḥ na sidhyati .

(3.3.83) P II.151.2 - 11  R III.336 {12/29}        ghanaḥ .

(3.3.83) P II.151.2 - 11  R III.336 {13/29}        santu tarhi nipātanāni .

(3.3.83) P II.151.2 - 11  R III.336 {14/29}        nanu ca uktam tat vai anekena nipātanena vyavacchinnam na śakyam anuvartayitum iti .

(3.3.83) P II.151.2 - 11  R III.336 {15/29}        sambandham anuvartiṣyate .

(3.3.83) P II.151.2 - 11  R III.336 {16/29}        atha punaḥ santu ādeśāḥ .

(3.3.83) P II.151.2 - 11  R III.336 {17/29}        nanu ca uktam svaraḥ na sidhyati iti .

(3.3.83) P II.151.2 - 11  R III.336 {18/29}        na eṣaḥ doṣaḥ .

(3.3.83) P II.151.2 - 11  R III.336 {19/29}        akārāntaḥ ādeśaḥ .

(3.3.83) P II.151.2 - 11  R III.336 {20/29}        atha yadā iṣīkayā stambaḥ hanyate katham tatra bhavitavyam .

(3.3.83) P II.151.2 - 11  R III.336 {21/29}        ke cid tāvat āhuḥ .

(3.3.83) P II.151.2 - 11  R III.336 {22/29}        stambaghnā iti bhavitavyam .

(3.3.83) P II.151.2 - 11  R III.336 {23/29}        apare āhuḥ : stambahetiḥ iti bhavitavyam .

(3.3.83) P II.151.2 - 11  R III.336 {24/29}        ūtiyūtijūtisātihetikīrtayaḥ ca iti nipātanam iti .

(3.3.83) P II.151.2 - 11  R III.336 {25/29}        apare āhuḥ .

(3.3.83) P II.151.2 - 11  R III.336 {26/29}        stambahananīiti bhavitavyam iti .

(3.3.83) P II.151.2 - 11  R III.336 {27/29}        vakṣyati etat .

(3.3.83) P II.151.2 - 11  R III.336 {28/29}        ajabbhyām strīīkhalanāḥ .

(3.3.83) P II.151.2 - 11  R III.336 {29/29}        striyāḥ khalanau vipratiṣedhena iti .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {1/14}        <V>yajādibhyaḥ nasya ṅittve samprasāraṇapratiṣedhaḥ</V> .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {2/14}        yajādibhyaḥ nasya ṅittve samprasāraṇapratiṣedhaḥ vaktavyaḥ .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {3/14}        praśnaḥ iti .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {4/14}        evan tarhi āṅit kariṣyate .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {5/14}        <V>aṅiti guṇapratiṣedhaḥ</V> .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {6/14}        yadi aṅit guṇapratiṣedhaḥ vaktavyaḥ .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {7/14}        viśnaḥ iti .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {8/14}        sūtram ca bhidyate .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {9/14}        yathānyāsam eva astu .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {10/14}      nanu ca uktam yajādibhyaḥ nasya ṅittve samprasāraṇapratiṣedhaḥ iti .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {11/14}      na eṣaḥ doṣaḥ .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {12/14}      nipātanāt etat siddham .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {13/14}      kim nipātanam .

(3.3.90) P II.1551.13 - 19  R III.336 - 337 {14/14}      praśne ca āsannakāle iti .

(3.3.94) P II.151.21 - 152.6  R III.337 {1/12}   <V>striyām ktin ābādibhyaḥ ca</V> .

(3.3.94) P II.151.21 - 152.6  R III.337 {2/12}   striyām ktin iti atra ābādibhyaḥ ca iti vaktavyam .

(3.3.94) P II.151.21 - 152.6  R III.337 {3/12}   āptiḥ rāddhiḥ dīptiḥ .

(3.3.94) P II.151.21 - 152.6  R III.337 {4/12}   <V>niṣṭhāyām seṭaḥ akāravacanāt siddham</V> .

(3.3.94) P II.151.21 - 152.6  R III.337 {5/12}   atha niṣṭhāyām seṭaḥ akāraḥ bhavati iti vaktavyam .

(3.3.94) P II.151.21 - 152.6  R III.337 {6/12}   yadi niṣṭhāyām seṭaḥ akāraḥ bhavati iti ucyate sraṃsā dhvaṃsā iti na sidhyati .

(3.3.94) P II.151.21 - 152.6  R III.337 {7/12}   srastiḥ dhvastiḥ iti prāpnoti .

(3.3.94) P II.151.21 - 152.6  R III.337 {8/12}   kim punaḥ idam parigaṇanam trayaḥ eva ābādayaḥ āhosvit udāharaṇamātram .

(3.3.94) P II.151.21 - 152.6  R III.337 {9/12}   kim ca ataḥ .

(3.3.94) P II.151.21 - 152.6  R III.337 {10/12} yadi parigaṇanam bhedaḥ bhavati .

(3.3.94) P II.151.21 - 152.6  R III.337 {11/12} atha udāharaṇamātram na asti bhedaḥ .

(3.3.94) P II.151.21 - 152.6  R III.337 {12/12} srasti dhvastiḥ iti eva bhavitavyam .

(3.3.95) P II.152.8 - 20  R III.338 {1/26}           <V>sthādibhyaḥ sarvāpavādaprasaṅgaḥ</V> .

(3.3.95) P II.152.8 - 20  R III.338 {2/26}           sthādibhyaḥ sarvāpavādaḥ ktin prāpnoti .

(3.3.95) P II.152.8 - 20  R III.338 {3/26}           saḥ yathā eva aṅam bādhate evam ṇvuliñau api bādheta .

(3.3.95) P II.152.8 - 20  R III.338 {4/26}           kām tvam sthāyikām asthāḥ .

(3.3.95) P II.152.8 - 20  R III.338 {5/26}           kām sthāyim .

(3.3.95) P II.152.8 - 20  R III.338 {6/26}           <V>siddham tu aṅvidhāne sthādipratiṣedhāt</V> .

(3.3.95) P II.152.8 - 20  R III.338 {7/26}           siddham etat .

(3.3.95) P II.152.8 - 20  R III.338 {8/26}           katham .

(3.3.95) P II.152.8 - 20  R III.338 {9/26}           aṅvidhāne eva sthādipratiṣedhaḥ vaktavyaḥ .

(3.3.95) P II.152.8 - 20  R III.338 {10/26}        pratiṣiddhe tasmin ktin eva bhaviṣyati .

(3.3.95) P II.152.8 - 20  R III.338 {11/26}        sidhyati .

(3.3.95) P II.152.8 - 20  R III.338 {12/26}        sūtram tarhi bhidyate .

(3.3.95) P II.152.8 - 20  R III.338 {13/26}        yathānyāsam eva astu .

(3.3.95) P II.152.8 - 20  R III.338 {14/26}        nanu ca uktam sthādibhyaḥ sarvāpavādaprasaṅgaḥ iti .

(3.3.95) P II.152.8 - 20  R III.338 {15/26}        na eṣaḥ doṣaḥ .

(3.3.95) P II.152.8 - 20  R III.338 {16/26}        purastāt apavādāḥ anantarān vidhīn bādhante iti evam ayam striyām ktin aṅam bādhiṣyate .

(3.3.95) P II.152.8 - 20  R III.338 {17/26}        ṇvuliñau na bādhiṣyate .

(3.3.95) P II.152.8 - 20  R III.338 {18/26}        <V>śrutijiṣistubhyaḥ karaṇe</V> .

(3.3.95) P II.152.8 - 20  R III.338 {19/26}        śrutijiṣistubhyaḥ karaṇe ktin vaktavyaḥ .

(3.3.95) P II.152.8 - 20  R III.338 {20/26}        śrūyate anayā śrutiḥ .

(3.3.95) P II.152.8 - 20  R III.338 {21/26}        ijyate anayā iṣṭiḥ .

(3.3.95) P II.152.8 - 20  R III.338 {22/26}        iṣyate anayā iṣṭiḥ .

(3.3.95) P II.152.8 - 20  R III.338 {23/26}        stūyate anayā stutiḥ .

(3.3.95) P II.152.8 - 20  R III.338 {24/26}        <V>glājyāhābhyaḥ niḥ</V> .

(3.3.95) P II.152.8 - 20  R III.338 {25/26}        glājyāhābhyaḥ niḥ vaktavyaḥ .

(3.3.95) P II.152.8 - 20  R III.338 {26/26}        glāniḥ jyāniḥ hāniḥ .

(3.3.98) P II.152.22 - 23  R III.339 {1/3}           <V>kyabvidhiḥ adhikaraṇe ca</V> .

(3.3.98) P II.152.22 - 23  R III.339 {2/3}           kyabvidhiḥ adhikaraṇe ca iti vaktavyam .

(3.3.98) P II.152.22 - 23  R III.339 {3/3}           samajanti tasyām samajyā .

(3.3.100) P II.153.2 - 3  R III.339 {1/3} <V>kṛñaḥ śa ca iti vāvacanam ktinartham</V> .

(3.3.100) P II.153.2 - 3  R III.339 {2/3} kṛñaḥ śa ca iti vāvacanam kartavyam ktin api yathā syāt .

(3.3.100) P II.153.2 - 3  R III.339 {3/3} kṛtiḥ .

(3.3.102) P II.153.5 - 7  R III.339 {1/6} kim nipātyate .

(3.3.102) P II.153.5 - 7  R III.339 {2/6} iṣeḥ śe yagabhāvaḥ .

(3.3.102) P II.153.5 - 7  R III.339 {3/6} atyalpam idam ucyate  icchā iti .

(3.3.102) P II.153.5 - 7  R III.339 {4/6} icchāparicaryāparisaryāmṛgayāṭāṭyānām nipātanam kartavyam .

(3.3.102) P II.153.5 - 7  R III.339 {5/6} jāgarteḥ akāraḥ .

(3.3.102) P II.153.5 - 7  R III.339 {6/6} jāgarya jāgarā .

(3.3.104) P II.153.9 - 18  R III.340 {1/14}        <V>bhidā vidāraṇe</V> .

(3.3.104) P II.153.9 - 18  R III.340 {2/14}        bhidā vidāraṇe iti vaktavyam .

(3.3.104) P II.153.9 - 18  R III.340 {3/14}        bhittiḥ anyā .

(3.3.104) P II.153.9 - 18  R III.340 {4/14}        <V>chidhā dvaidhīkaraṇe</V> .

(3.3.104) P II.153.9 - 18  R III.340 {5/14}        chidhā dvaidhīkaraṇe iti vaktavyam .

(3.3.104) P II.153.9 - 18  R III.340 {6/14}        chittiḥ anyā .

(3.3.104) P II.153.9 - 18  R III.340 {7/14}        <V>ārā śastryām</V> .

(3.3.104) P II.153.9 - 18  R III.340 {8/14}        ārā śastryām iti vaktavyam .

(3.3.104) P II.153.9 - 18  R III.340 {9/14}        ārtiḥ anyā .

(3.3.104) P II.153.9 - 18  R III.340 {10/14}      <V>dhārā prapāte</V> .

(3.3.104) P II.153.9 - 18  R III.340 {11/14}      dhārā prapāte iti vaktavyam .

(3.3.104) P II.153.9 - 18  R III.340 {12/14}      dhṛtiḥ anyā .

(3.3.104) P II.153.9 - 18  R III.340 {13/14}      <V>guhā giryoṣadhyoḥ </V>. guhā giryoṣadhyoḥ iti vaktavyam .

(3.3.104) P II.153.9 - 18  R III.340 {14/14}      gūḍhiḥ anyā

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {1/19}           kimarthaḥ cakāraḥ .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {2/19}           svarārthaḥ .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {3/19}           citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {4/19}           na etat asti prayojanam .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {5/19}           udāttaḥ iti vartate bhūvīrāḥ udāttaḥ iti .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {6/19}           yadi udāttaḥ iti vartate vajayajoḥ bhāve kyap kimarthaḥ pakāraḥ .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {7/19}           tugarthaḥ .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {8/19}           hrasvasya piti kṛti tuk iti .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {9/19}           udāttaḥ iti vartate .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {10/19}         evam api kutaḥ etat tadantasya udāttatvam bhaviṣyati na punaḥ ādeḥ iti .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {11/19}         udāttaḥ iti anuvartanasāmarthyāt yasya aprāptaḥ svaraḥ tasya bhavati .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {12/19}         kasya ca aprāptaḥ .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {13/19}         antyasya .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {14/19}            sāmānyagrahaṇāvighātārthaḥ tarhi .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {15/19}         kva sāmānyagrahaṇāvighātārthena arthaḥ .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {16/19}         yuvoḥ anākau iti .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {17/19}         etat api na asti prayojanam .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {18/19}         vakṣyati etat .

(3.3.107.1) P II.153.20 - 154.7  R III.340 - 341 {19/19}         siddham tu yuvoḥ anunāsikavacanāt iti .

(3.3.107.2) P II.154.8 - 13  R III.341 {1/10}     <V>yucprakaraṇe ghaṭṭivandividhibhyaḥ ca upasaṅkhyānam</V> .

(3.3.107.2) P II.154.8 - 13  R III.341 {2/10}     yucprakaraṇe ghaṭṭivandividhibhyaḥ ca upasaṅkhyānam kartavyam .

(3.3.107.2) P II.154.8 - 13  R III.341 {3/10}     ghaṭṭanā vandanā vedanā .

(3.3.107.2) P II.154.8 - 13  R III.341 {4/10}     <V>iṣeḥ anicchārthasya</V> .

(3.3.107.2) P II.154.8 - 13  R III.341 {5/10}     iṣeḥ anicchārthasya iti vaktavyam .

(3.3.107.2) P II.154.8 - 13  R III.341 {6/10}     anviṣyate anveṣaṇā .

(3.3.107.2) P II.154.8 - 13  R III.341 {7/10}     <V>pareḥ </V> .

(3.3.107.2) P II.154.8 - 13  R III.341 {8/10}     pareḥ iti vaktavyam .

(3.3.107.2) P II.154.8 - 13  R III.341 {9/10}     anyām parīṣṭim cara .

(3.3.107.2) P II.154.8 - 13  R III.341 {10/10}   anyām paryeṣaṇām cara .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {1/30}       <V>dhātvartanirdeśe ṇvul</V> .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {2/30}       dhātvartanirdeśe ṇvul vaktavyaḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {3/30}       nāma āsikā anyeṣu īhamāneṣu .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {4/30}       nām śāyikā anyeṣu adhīyāneṣu .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {5/30}       <V>ikśtipau dhātunirdeśe</V> .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {6/30}       ikśtipau iti etau pratyayau dhātunirdeśe vaktavyau .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {7/30}       paceḥ brūhi .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {8/30}       pacateḥ brūhi .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {9/30}       <V>varṇāt kāraḥ</V> .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {10/30}     varṇāt kārapratyayaḥ vaktavyaḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {11/30}     akāraḥ ikāraḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {12/30}     <V>rāt iphaḥ</V> .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {13/30}     rāt iphaḥ vaktavyaḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {14/30}     rephaḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {15/30}     <V>matvarthāt chaḥ</V> .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {16/30}     matvarthāt chaḥ vaktavyaḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {17/30}     matvarthīyaḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {18/30}     <V>iṇ ajādibhyaḥ</V> .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {19/30}     iṇ ajādibhyaḥ vaktavyaḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {20/30}     ājiḥ ātiḥ ādiḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {21/30}     <V> vapādibhyaḥ</V> .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {22/30}     vapādibhyaḥ vaktavyaḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {23/30}     vāpiḥ vāsiḥ vādiḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {24/30}     <V>ik kṛṣyādibhyaḥ</V> .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {25/30}     ik kṛṣyādibhyaḥ vaktavyaḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {26/30}     kṛṣiḥ kiriḥ giriḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {27/30}     <V>sampadādibhyaḥ kvip</V> .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {28/30}     sampadādibhyaḥ kvip vaktavyaḥ .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {29/30}     sampat vipat pratipat āpat pariṣat .

(3.3.108) P II.154.15 - 155.10  R III.34341 - 342 {30/30}    

(3.3.113) P II.155.12 - 13  R III.343 {1/5}        kṛtaḥ bahulam iti vaktavyam pādahārakādyartham .

(3.3.113) P II.155.12 - 13  R III.343 {2/5}        pādābhyām hriyate pādahārakaḥ .

(3.3.113) P II.155.12 - 13  R III.343 {3/5}        gale copyate galecopakaḥ .

(3.3.113) P II.155.12 - 13  R III.343 {4/5}        śvaḥ agnīn ādhāsyamānena .

(3.3.113) P II.155.12 - 13  R III.343 {5/5}        śvaḥ somena yakṣyamāṇena .

(3.3.119) P II.155.15 - 17  R III.343 {1/4}        <V>gocarādīnām agrahaṇam prāyavacanāt yathā kaṣaḥ nikaṣaḥ iti</V> .

(3.3.119) P II.155.15 - 17  R III.343 {2/4}        gocarādīnām grahaṇam śakyam akartum .

(3.3.119) P II.155.15 - 17  R III.343 {3/4}        ghañ kasmāt na bhavati .

(3.3.119) P II.155.15 - 17  R III.343 {4/4}        prāyavacanāt yathā kaṣaḥ nikaṣaḥ iti prāyavacanāt ghañ na bhavati .

(3.3.121) P II.155.19 - 21  R III.344 {1/5}        <V>ghañvidhau avahārādhārāvāyānām upasaṅkhyānam</V> .

(3.3.121) P II.155.19 - 21  R III.344 {2/5}        ghañvidhau avahārādhārāvāyānām upasaṅkhyānam kartavyam .

(3.3.121) P II.155.19 - 21  R III.344 {3/5}        avahriyante asmin avahāraḥ .

(3.3.121) P II.155.19 - 21  R III.344 {4/5}        ādhriyante asmin ādhāraḥ .

(3.3.121) P II.155.19 - 21  R III.344 {5/5}        etya etasmin vayanti āvāyaḥ .

(3.3.123) P II.156.2 - 7  R III.344 {1/8} kimartham idam ucyate na halaḥ ca iti eva siddham .

(3.3.123) P II.156.2 - 7  R III.344 {2/8} anudake it vakṣyāmi iti .

(3.3.123) P II.156.2 - 7  R III.344 {3/8} iha bhūt .

(3.3.123) P II.156.2 - 7  R III.344 {4/8} udakodañcanaḥ .

(3.3.123) P II.156.2 - 7  R III.344 {5/8} <V>udaṅkaḥ anudakagrahaṇānarthakyam ca prāyavacanāt yathā godohanaḥ prasādhanaḥ iti</V> .

(3.3.123) P II.156.2 - 7  R III.344 {6/8} udaṅkaḥ anudakagrahaṇam ca anarthakam .

(3.3.123) P II.156.2 - 7  R III.344 {7/8} ghañ kasmāt na bhavati .

(3.3.123) P II.156.2 - 7  R III.344 {8/8} prāyavacanāt yathā godohanaḥ prasādhanaḥ iti .

(3.3.125) P II.156.9 - 10  R III.344 {1/8}           ḍaḥ vaktavyaḥ .

(3.3.125) P II.156.9 - 10  R III.344 {2/8}           ākhaḥ .

(3.3.125) P II.156.9 - 10  R III.344 {3/8}           ḍaraḥ vaktavyaḥ .

(3.3.125) P II.156.9 - 10  R III.344 {4/8}           ākharaḥ .

(3.3.125) P II.156.9 - 10  R III.344 {5/8}           ikaḥ vaktavyaḥ .

(3.3.125) P II.156.9 - 10  R III.344 {6/8}           ākhanikaḥ .

(3.3.125) P II.156.9 - 10  R III.344 {7/8}           ikavakaḥ vaktavyaḥ .

(3.3.125) P II.156.9 - 10  R III.344 {8/8}           ākhanikavakaḥ .

(3.3.126) P II.156.12 - 22  R III.345 {1/26}      <V>ajabbhyām strīkhalanāḥ</V> .

(3.3.126) P II.156.12 - 22  R III.345 {2/26}      ajabbhyām strīkhalanāḥ bhavanti vipratiṣedhena .

(3.3.126) P II.156.12 - 22  R III.345 {3/26}      ajapoḥ avakāśaḥ cayaḥ lavaḥ .

(3.3.126) P II.156.12 - 22  R III.345 {4/26}      strīpratyayānām avakāśaḥ kṛtiḥ hṛtiḥ .

(3.3.126) P II.156.12 - 22  R III.345 {5/26}      iha ubhayam prāpnoti .

(3.3.126) P II.156.12 - 22  R III.345 {6/26}      citiḥ stutiḥ .

(3.3.126) P II.156.12 - 22  R III.345 {7/26}      khalaḥ avakāśaḥ īṣadbhedaḥ subhedaḥ .

(3.3.126) P II.156.12 - 22  R III.345 {8/26}      ajapoḥ saḥ eva .

(3.3.126) P II.156.12 - 22  R III.345 {9/26}      iha ubhayam prāpnoti .

(3.3.126) P II.156.12 - 22  R III.345 {10/26}    īṣaccayaḥ sucayaḥ īṣallavaḥ sulavaḥ .

(3.3.126) P II.156.12 - 22  R III.345 {11/26}    anasya avakāśaḥ idhmapravraścanaḥ .

(3.3.126) P II.156.12 - 22  R III.345 {12/26}    ajapoḥ saḥ eva .

(3.3.126) P II.156.12 - 22  R III.345 {13/26}    iha ubhayam prāpnoti .

(3.3.126) P II.156.12 - 22  R III.345 {14/26}    palāśacayanaḥ avilavanaḥ .

(3.3.126) P II.156.12 - 22  R III.345 {15/26}    strīkhalanāḥ bhavanti vipratiṣedhena .

(3.3.126) P II.156.12 - 22  R III.345 {16/26}    <V>striyāḥ khalanau vipratiṣedhena</V> .

(3.3.126) P II.156.12 - 22  R III.345 {17/26}    striyāḥ khalanau bhavataḥ vipratiṣedhena .

(3.3.126) P II.156.12 - 22  R III.345 {18/26}    strīpratyayānām avakāśaḥ kṛtiḥ hṛtiḥ .

(3.3.126) P II.156.12 - 22  R III.345 {19/26}    khalaḥ avakāśaḥ īṣadbhedaḥ subhedaḥ .

(3.3.126) P II.156.12 - 22  R III.345 {20/26}    iha ubhayam prāpnoti .

(3.3.126) P II.156.12 - 22  R III.345 {21/26}    īṣadbhedā subhedā .

(3.3.126) P II.156.12 - 22  R III.345 {22/26}    anasya avakāśaḥ idhmapravraścanaḥ .

(3.3.126) P II.156.12 - 22  R III.345 {23/26}    strīpratyayānām saḥ eva .

(3.3.126) P II.156.12 - 22  R III.345 {24/26}    iha ubhayam prāpnoti .

(3.3.126) P II.156.12 - 22  R III.345 {25/26}    saktudhānī tilapīḍanī .

(3.3.126) P II.156.12 - 22  R III.345 {26/26}    khalanau bhavataḥ vipratiṣedhena .

(3.3.127) P 157.2 - 7  R III.345 - 346 {1/7}      <V>khal kartṛkaraṇayoḥ cvyarthayoḥ</V> .

(3.3.127) P 157.2 - 7  R III.345 - 346 {2/7}      khal kartṛkaraṇayoḥ cvyarthayoḥ iti vaktavyam .

(3.3.127) P 157.2 - 7  R III.345 - 346 {3/7}      anāḍhyena bhavatā īṣadāḍhyena śakyam bhavitum īṣadāḍhyambhavam bhavatā .

(3.3.127) P 157.2 - 7  R III.345 - 346 {4/7}      durāḍhyambhavam svāḍhyambhavam .

(3.3.127) P 157.2 - 7  R III.345 - 346 {5/7}      <V>kartṛkarmagrahaṇam ca upapadasañjñārtham </V>. kartṛkarmagrahaṇam ca upapadasañjñārtham draṣṭavyam .

(3.3.127) P 157.2 - 7  R III.345 - 346 {6/7}      dveṣyam vijānīyāt : abhidheyayoḥ iti .

(3.3.127) P 157.2 - 7  R III.345 - 346 {7/7}      tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : kartṛkarmagrahaṇam ca upapadasañjñārtham iti

(3.3.130) P II.157.9 - 12  R III.346 {1/5}           <V>bhāṣāyām śāsiyudhidṛśidhṛṣibhyaḥ yuc</V> .

(3.3.130) P II.157.9 - 12  R III.346 {2/5}           bhāṣāyām śāsiyudhidṛśidhṛṣibhyaḥ yuc vaktavyaḥ .

(3.3.130) P II.157.9 - 12  R III.346 {3/5}           duḥśāsanaḥ duryodhanaḥ durdarśanaḥ durdharṣaṇaḥ .

(3.3.130) P II.157.9 - 12  R III.346 {4/5}           mṛṣeḥ ca iti vaktavyam .

(3.3.130) P II.157.9 - 12  R III.346 {5/5}           durmarṣaṇaḥ .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {1/26}          vatkaraṇam kimartham .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {2/26}          vartamānasāmīpye vartmānāḥ iti iyati ucyamāne vartamāne ye pratyayāḥ vihitāḥ vartamānasāmīpye dhātumātrāt syuḥ .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {3/26}          vatkaraṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {4/26}          yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa vartamāne pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena eva viśeṣeṇa vartamānasāmīpye bhavanti tataḥ amīvartamānavat kṛtāḥ syuḥ .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {5/26}          atha hi prakṛtimātrāt syuḥ pratyayamātram syāt na amīvartamānavat kṛtāḥ syuḥ .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {6/26}          iha vartamānasāmīpye vartamānavat iti uktvā loṭ eva udāhriyate .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {7/26}          yadi punaḥ laṭ bhavati iti eva ucyeta .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {8/26}          ataḥ uttaram paṭhati .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {9/26}          <V>vartamānasāmīpye vartamānavadvacanam śatrādyartham</V> .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {10/26}        vartamānasāmīpye vartamānavadvacanam kriyate śatrādyartham .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {11/26}        śatrādyarthaḥ ayam ārambhaḥ .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {12/26}        eṣaḥ asmi pacan .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {13/26}        eṣaḥ asmi pacamānaḥ iti .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {14/26}        na etat asti prayojanam .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {15/26}        laḍādeśau śatṛśānacau .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {16/26}        tatra laṭ bhavati iti eva siddham .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {17/26}        yau tarhi alaḍādeśau .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {18/26}        eṣaḥ asmi pavamānaḥ .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {19/26}        eṣaḥ asmi yajamānaḥ .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {20/26}        yau ca api laḍādeśau tau api prayojayataḥ .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {21/26}        vartamānavihitasya laṭaḥ śatṛśānacau ucyete .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {22/26}        aviśeṣeṇa vihitaḥ ca ayam yogaḥ .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {23/26}        śatrādyartham iti khalu api ucyate .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {24/26}        bahavaḥ ca śatrādayaḥ .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {25/26}        eṣaḥ asmi alaṅkariṣṇuḥ .

(3.3.131) P II.158.2 - 16  R III.346 - 348 {26/26}        eṣaḥ asmi prajaniṣṇuḥ .

(3.3.132.1) P II.158.18 - 24  R III.347 {1/14}   āśaṃsā nāma bhaviṣyatkālā .

(3.3.132.1) P II.158.18 - 24  R III.347 {2/14}   <V>āśaṃsāyām bhūtavadatideśe laṅliṭoḥ pratiṣedhaḥ</V> .

(3.3.132.1) P II.158.18 - 24  R III.347 {3/14}   āśaṃsāyām bhūtavadatideśe laṅliṭoḥ pratiṣedhaḥ vaktavyaḥ .

(3.3.132.1) P II.158.18 - 24  R III.347 {4/14}   <V>na apavādasya nimittābhāvāt anadyatane hi tayoḥ vidhānam</V> .

(3.3.132.1) P II.158.18 - 24  R III.347 {5/14}   na vaktavyaḥ .

(3.3.132.1) P II.158.18 - 24  R III.347 {6/14}   kim kāraṇam .

(3.3.132.1) P II.158.18 - 24  R III.347 {7/14}   apavādasya nimittābhāvāt .

(3.3.132.1) P II.158.18 - 24  R III.347 {8/14}   na atra apavādasya nimittam asti .

(3.3.132.1) P II.158.18 - 24  R III.347 {9/14}   katham .

(3.3.132.1) P II.158.18 - 24  R III.347 {10/14} anadyatane hi tayoḥ vidhānam .

(3.3.132.1) P II.158.18 - 24  R III.347 {11/14} anadyatane hi tau vidhīyete laṅliṭau .

(3.3.132.1) P II.158.18 - 24  R III.347 {12/14} na ca atra anadyatanaḥ kālaḥ vivakṣitaḥ .

(3.3.132.1) P II.158.18 - 24  R III.347 {13/14} kaḥ tarhi .

(3.3.132.1) P II.158.18 - 24  R III.347 {14/14} bhūtakālasāmānyam

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {1/21}       <V>āśaṃsāsambhāvanayoḥ aviśeṣāt tadvidhānasya aprāptiḥ </V>. āśaṃsā sambhāvanam iti aviśiṣṭau etau arthau .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {2/21}       āśaṃsāsambhāvanayoḥ aviśeṣāt tadvidhānasya aprāptiḥ .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {3/21}       āśaṃsāyām ye vidhīyante te sambhāvane api prāpnuvanti .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {4/21}       ye ca sambhāvane vidhīyante te āśaṃsāyām api prāpnuvanti .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {5/21}       kim tarhi ucyate aprāptiḥ iti .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {6/21}       na sādhīyaḥ prāptiḥ bhavati .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {7/21}       iṣṭā vyavasthā na prakalpeta .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {8/21}       na sarve sarvatra iṣyante .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {9/21}       <V>na sambhāvanāvayavatvāt āśaṃsāyāḥ</V> .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {10/21}     na eṣaḥ doṣaḥ .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {11/21}     kim kāraṇam .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {12/21}     sambhāvanāvayavatvāt āśaṃsāyāḥ .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {13/21}     sambhāvanāvayavātmikā āśaṃsā .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {14/21}     āśaṃsā nāma pradhāritaḥ arthaḥ abhinītaḥ ca anabhinītaḥ ca .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {15/21}     sambhāvanam nāma pradhāritaḥ arthaḥ abhinītaḥ eva. <V>arthāsandehaḥ alamarthatvāt sambhāvanasya</V> .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {16/21}     atha arthāsandehaḥ eva punaḥ asya .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {17/21}     kim kāraṇam .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {18/21}     alamarthatvāt sambhāvanasya .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {19/21}     sambhāvane ālamarthyam gamyate āsaṃśāyām punaḥ anālamarthyam .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {20/21}     ācāryapravṛttiḥ jñāpayati sambhāvane api anālamarthyam gamyate iti yat ayam sambhāvane alam iti āha .

(3.3.132.2) P II.159.1 - 14  R III.348 - 350 {21/21}     tasmāt suṣṭhu ucyate na sambhāvanāvayavatvāt āśaṃsāyāḥ iti .

(3.3.133.1) P II.159.16 - 201.2  R III.350  {1/9}          <V>kṣipravacane lṛaḥ āśaṃsāvacane liṅ vipratiṣedhena</V> .

(3.3.133.1) P II.159.16 - 201.2  R III.350  {2/9}          kṣipravacane lṛaḥ āśaṃsāvacane liṅ  bhavati vipratiṣedhena .

(3.3.133.1) P II.159.16 - 201.2  R III.350  {3/9}          kṣipravacane lṛṭ bhavati iti asya avakāśaḥ .

(3.3.133.1) P II.159.16 - 201.2  R III.350  {4/9}          upādhyāyaḥ cet āgataḥ kṣipram adhyeṣyāmahe .

(3.3.133.1) P II.159.16 - 201.2  R III.350  {5/9}          āśaṃsāvacabe liṅ bhavati iti asya avakāśaḥ .

(3.3.133.1) P II.159.16 - 201.2  R III.350  {6/9}          upādhyāyaḥ cet āgataḥ āśaṃse yuktaḥ adhīyīya .

(3.3.133.1) P II.159.16 - 201.2  R III.350  {7/9}          iha ubhayam prāpnoti .

(3.3.133.1) P II.159.16 - 201.2  R III.350  {8/9}          upādhyāyaḥ cet āgataḥ āśaṃse kṣipram adhīyīya .

(3.3.133.1) P II.159.16 - 201.2  R III.350  {9/9}          liṅ bhavati vipratiṣedhena .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {1/28}           <V>aniṣpanne niṣpannaśabdaḥ śiṣyaḥ aniṣpannatvāt</V> .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {2/28}           aniṣpanne niṣpannaśabdaḥ śiṣyaḥ śāsitavyaḥ .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {3/28}           kim kāraṇam .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {4/28}           aniṣpannatvāt .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {5/28}           devaḥ cet vṛṣṭaḥ niṣpannāḥ śālayaḥ .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {6/28}           tatra bhavitavyam sampatsyante śālayaḥ iti .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {7/28}           <V>siddham tu bhaviṣyatpratiṣedhāt</V> .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {8/28}           siddham etat .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {9/28}           katham .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {10/28}         bhaviṣyatpratiṣedhāt .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {11/28}         yat lokaḥ bhaviṣyadvācinaḥ śabdasya prayogam na mṛṣyati .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {12/28}         kaḥ cit āha .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {13/28}         devaḥ cet vṛṣṭaḥ sampatsyante śālayaḥ iti .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {14/28}         saḥ ucyate .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {15/28}         evam vocaḥ .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {16/28}         sampannāḥ śālayaḥ iti evam brūhi .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {17/28}            <V>hetubhūtakālasamprekṣitatvāt </V> .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {18/28}            hetubhūtakālasamprekṣitatvāt punaḥ siddham etat .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {19/28}         hetubhūtakālam varṣam varṣākālā ca kriyā .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {20/28}         yadi tarhi niṣpannaḥ arthaḥ kim niṣpannakāryāṇi na kriyante .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {21/28}         kāni .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {22/28}         bhojanādīni .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {23/28}         anyat idānīm etat ucyate kim niṣpannakāryāṇi na kriyante iti .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {24/28}         yat tu tat niṣpannaḥ arthaḥ na niṣpannaḥ iti .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {25/28}         saḥ niṣpannaḥ arthaḥ .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {26/28}         avaśyam khalu api koṣṭhagateṣu api śāliṣu avahananādīni pratīkṣyāṇi .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {27/28}         evam iha api niṣpannaḥ arthaḥ .

(3.3.133.2) P II.159.21 - 160.9  R III.350 - 351 {28/28}         avaśyam tu jananādīni pratīkṣyāṇi .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {1/34}           <V>astyarthānām bhavantyarthe sarvāḥ vibhaktayaḥ </V>. astyarthānām bhavantyarthe sarvāḥ vibhaktayaḥ .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {2/34}           kūpaḥ asti .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {3/34}           kūpaḥ bhaviṣyati .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {4/34}           kūpaḥ bhavitā .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {5/34}           kūpaḥ abhūt .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {6/34}           kūpaḥ  āsīt .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {7/34}           kūpaḥ babhūva iti .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {8/34}           katham punaḥ jñāyate bhavantyāḥ eṣaḥ arthaḥ iti .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {9/34}           kartuḥ vidyamānatvāt .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {10/34}         kartā atra vidyate .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {11/34}         katham punaḥ jñāyate kartā atra vidyate iti .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {12/34}         kūpaḥ anena kadā cit dṛṣṭaḥ .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {13/34}         na ca asya kam cid api apāyam paśyati .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {14/34}         saḥ tu tatra buddhyā nityām sattām adhyavasyati .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {15/34}         kūpaḥ asti iti .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {16/34}         <V>siddham tu yathāsvam kālasamuccāraṇāt</V> .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {17/34}         siddham etat .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {18/34}         katham .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {19/34}         yathāsvam etāḥ vibhaktayaḥ sveṣu sveṣu kāleṣu prayujyante iti .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {20/34}         katham punaḥ jñāyate yathāsvam etāḥ vibhaktayaḥ sveṣu sveṣu kāleṣu prayujyante iti .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {21/34}         <V>avātvāt</V> .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {22/34}         yat na bhāṣyante .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {23/34}         <V>asiddhaviparyāsaḥ ca </V>. asiddhaḥ ca viparyāsaḥ .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {24/34}         na hi kaḥ cit kūpaḥ asti iti prayoktavye kūpaḥ abhūt iti prayuṅkte .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {25/34}         kim punaḥ kāraṇam .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {26/34}         na bhāṣyante asiddhaḥ ca viparyāsaḥ .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {27/34}         iha kim cit indriyakarma kim cit buddhikarma .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {28/34}         indriyakarma samāsādanam buddhikarmavyavasāyaḥ .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {29/34}         evam hi kaḥ cit pāṭaliputram jigamiṣuḥ āha .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {30/34}         yaḥ ayam adhvā gantavyaḥ ā pāṭaliputrāt etasmin kūpaḥ bhaviṣyati .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {31/34}         samāsādya atikramya uṣitvā kūpaḥ āsīt iti .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {32/34}         samāsādya atikramya uṣitvā vismṛtya kūpaḥ babhūva iti .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {33/34}         tat yadā indriyakarma tadā etāḥ vibhaktayaḥ .

(3.3.133.3) P II.160.10 - 161.2  R III.351 - 352 {34/34}         yadā hi buddhikarma tadā vartamānā bhaviṣyati .

(3.3.135) P II.161.4 - 14  R III.353 - 354 {1/12}          kimartham imau dvau pratiṣedhau ucyete na adyatanavat iti eva ucyeta .

(3.3.135) P II.161.4 - 14  R III.353 - 354 {2/12}          <V>na anadyatanavatpratiṣedhe laṅluṭoḥ pratiṣedhaḥ</V> .

(3.3.135) P II.161.4 - 14  R III.353 - 354 {3/12}          na anadyatanavatpratiṣedhe laṅluṭoḥ pratiṣedhaḥ draṣṭavyaḥ .

(3.3.135) P II.161.4 - 14  R III.353 - 354 {4/12}          <V>adyatanavadvacane hi vidhānam</V> .

(3.3.135) P II.161.4 - 14  R III.353 - 354 {5/12}          adyatanavadvacane hi sati vidhiḥ iyam vijñāyeta .

(3.3.135) P II.161.4 - 14  R III.353 - 354 {6/12}          tatra kaḥ doṣaḥ .

(3.3.135) P II.161.4 - 14  R III.353 - 354 {7/12}          <V>tatra laḍvidhiprasaṅgaḥ</V> .

(3.3.135) P II.161.4 - 14  R III.353 - 354 {8/12}          tatra laḍvidhiḥ prasajyeta .

(3.3.135) P II.161.4 - 14  R III.353 - 354 {9/12}          <V>luṅlṛṭoḥ ca ayathākālam </V>. luṅlṛṭoḥ ca ayathākālam prayogaḥ prasajyeta .

(3.3.135) P II.161.4 - 14  R III.353 - 354 {10/12}        luṅaḥ api viṣaye lṛṭ syāt lṛṭaḥ ca viṣaye luṅ syāt .

(3.3.135) P II.161.4 - 14  R III.353 - 354 {11/12}        adya punaḥ ayam dvau pratiṣedhau uktvā tūṣṇīm āste .

(3.3.135) P II.161.4 - 14  R III.353 - 354 {12/12}        yathāprāptem eva adyatane bhaviṣyati iti .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {1/28}            kimartham idam ucyate na na anadyatanavat iti eva siddham .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {2/28}            <V>bhaviṣyati maryādāvacane avarasmin iti akriyāprabandhārtham</V> .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {3/28}            akriyāprabandhārthaḥ ayam ārambhaḥ .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {4/28}            kim ucyate akriyāprabandhaḥ .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {5/28}            na punaḥ kriyāprabandhārthaḥ api syāt .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {6/28}            <V>kriyāprabandhārtham iti cet vacanānarthakyam</V> .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {7/28}            kriyāprabandhārtham iti cet vacanam anarthakam .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {8/28}            siddham kriyāprabandhe pūrveṇa eva .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {9/28}            idam tarhi prayojanam .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {10/28}          anahorātrāṇām iti vakṣyāmi iti .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {11/28}          iha bhūt .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {12/28}          yaḥ ayam triṃśadrātraḥ āgāmī tasya yaḥ avaraḥ pañcadaśarātraḥ iti .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {13/28}            <V>ahorātrapratiṣedhārtham iti cet na aniṣṭatvāt</V> .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {14/28}          ahorātrapratiṣedhārtham iti cet tat na aniṣṭatvāt .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {15/28}          kim kāraṇam .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {16/28}          aniṣṭatvāt .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {17/28}          atra api na anadyatanavat iti eva iṣyate .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {18/28}          idam tarhi prayojanam : bhaviṣyati iti vakṣyāmi iti .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {19/28}          iha ma bhūt .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {20/28}          yaḥ ayam adhvā gataḥ ā pāṭaliputrāt tasya yat avaram sāketāt iti .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {21/28}          na aniṣṭatvāt .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {22/28}          atra api na anadyatanavat iti eva iṣyate .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {23/28}          idam tarhi prayojanam maryādāvacane iti vakṣyāmi iti .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {24/28}          iha bhūt .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {25/28}          yaḥ ayam adhvā aparimāṇaḥ gantavyaḥ tasya yat avaram sāketāt iti .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {26/28}          atra api na anadyatanavat iti eva iṣyate .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {27/28}          tasmāt suṣṭhu ucyate bhaviṣyati maryādāvacane avarasmin iti akriyāprabandhārtham .

(3.3.136) P II.161.16 - 162.13  R III.354 - 355 {28/28}          kriyāprabandhārtham iti cet vacanānarthakyam iti .

(3.3.137) P II.162.15 - 21  R III.356 {1/8}        <V>anahorātrāṇām iti tadvibhāge pratiṣedhaḥ</V> .

(3.3.137) P II.162.15 - 21  R III.356 {2/8}        anahorātrāṇām iti tadvibhāge pratiṣedhaḥ vaktavyaḥ .

(3.3.137) P II.162.15 - 21  R III.356 {3/8}        yaḥ ayam triṃśadrātraḥ āgāmītasya yaḥ avaraḥ ardhamāsaḥ .

(3.3.137) P II.162.15 - 21  R III.356 {4/8}        <V>taiḥ ca vibhāge</V> .

(3.3.137) P II.162.15 - 21  R III.356 {5/8}        taiḥ ca vibhāge iti vaktavyam : yaḥ ayam māsaḥ āgāmītasya yaḥ avaraḥ pañcadaśarātraḥ iti .

(3.3.137) P II.162.15 - 21  R III.356 {6/8}        dveṣyam vijānīyāt : ahorātrāṇām eva ahorātraiḥ vibhāge pratiṣedhaḥ iti .

(3.3.137) P II.162.15 - 21  R III.356 {7/8}        tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : anahorātrāṇām iti tadvibhāge pratiṣedhaḥ .

(3.3.137) P II.162.15 - 21  R III.356 {8/8}        taiḥ ca vibhāge iti .

(3.3.138) P II.162.23  R III.356) {1/4}   kasmin parasmin .

(3.3.138) P II.162.23  R III.356) {2/4}   kālavibhāge .

(3.3.138) P II.162.23  R III.356) {3/4}   kutaḥ etat .

(3.3.138) P II.162.23  R III.356) {4/4}   yogavibhāgakaraṇasāmarthyāt .

(3.3.139) P II.163.2 - 5  R III.357 {1/6} sādhanātipattau iti api vaktavyam iha api yathā syāt .

(3.3.139) P II.163.2 - 5  R III.357 {2/6} abhokṣyata bhavān māṃsena yadi matsamīpe āsiṣyata iti .

(3.3.139) P II.163.2 - 5  R III.357 {3/6} tat tarhi vaktavyam .

(3.3.139) P II.163.2 - 5  R III.357 {4/6} na vaktavyam .

(3.3.139) P II.163.2 - 5  R III.357 {5/6} na antareṇa sādhanam kriyāyāḥ pravṛttiḥ asti iti sādhanātipattiḥ cet kriyātipattiḥ api bhavati .

(3.3.139) P II.163.2 - 5  R III.357 {6/6} tatra kriyātipattau iti eva siddham .

(3.3.140) P II.163.7 - 8  R III.357 {1/4} <V>bhūte lṛṅ utāpyādiṣu</V> .

(3.3.140) P II.163.7 - 8  R III.357 {2/4} bhūte lṛṅ utāpyādiṣu draṣṭavyaḥ .

(3.3.140) P II.163.7 - 8  R III.357 {3/4} uta adhyāiṣyata .

(3.3.140) P II.163.7 - 8  R III.357 {4/4} api adhyaiṣyata .

(3.3.141) P II.163.10 - 13  R III.357- 358 {1/4}           <V>vibhāṣā garhāprabhṛtau prāk utāpibhyām</V> .

(3.3.141) P II.163.10 - 13  R III.357- 358 {2/4}           vibhāṣā garhāprabhṛtau prāk utāpibhyām iti vaktavyam .

(3.3.141) P II.163.10 - 13  R III.357- 358 {3/4}           ā utāpyoḥ iti hi ucyamāne sandehaḥ syāt : prāk utāpibhyām saha iti .

(3.3.141) P II.163.10 - 13  R III.357- 358 {4/4}           tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe vibhāṣā garhāprabhṛtau prāk utāpibhyām iti .

(3.3.142) P II.163.15 - 20  R III.358 {1/10}      <V>garhāyām laḍvidhānānarthakyam kriyāsamāptivivakṣitatvāt</V> .

(3.3.142) P II.163.15 - 20  R III.358 {2/10}      garhāyām laḍvidhiḥ narthakaḥ .

(3.3.142) P II.163.15 - 20  R III.358 {3/10}      kim kāraṇam .

(3.3.142) P II.163.15 - 20  R III.358 {4/10}      kriyāsamāptivivakṣitatvāt .

(3.3.142) P II.163.15 - 20  R III.358 {5/10}      kriyāyāḥ atra asamāptiḥ gamyate .

(3.3.142) P II.163.15 - 20  R III.358 {6/10}      eṣaḥ ca nāma nyāyyaḥ vartamānaḥ kālaḥ yatra kriyā aparisamāptā bhavati .

(3.3.142) P II.163.15 - 20  R III.358 {7/10}      tatra vartamāne laṭ iti eva siddham .

(3.3.142) P II.163.15 - 20  R III.358 {8/10}      yadi vartamāne laṭ iti evam atra laṭ bhavati śatṛśānacau prāpnutaḥ .

(3.3.142) P II.163.15 - 20  R III.358 {9/10}      iṣyete ca śatṛśānacau : api mām yājayantam paśya .

(3.3.142) P II.163.15 - 20  R III.358 {10/10}    api mām yājayamānam paśya .

(3.3.145) P II.164.2 - 8  R III.358 - 359 {1/10} <V>kiṃvṛttasya anadhikārāt uttaratra akiṃvṛttagrahaṇānarthakyam</V> .

(3.3.145) P II.164.2 - 8  R III.358 - 359 {2/10} kiṃvṛttasya anadhikārāt uttaratra akiṃvṛttagrahaṇam anarthakam .

(3.3.145) P II.164.2 - 8  R III.358 - 359 {3/10} nivṛttam kiṃvṛtte iti .

(3.3.145) P II.164.2 - 8  R III.358 - 359 {4/10} tasmin nivṛtte aviśeṣeṇa kiṃvṛtte akiṃvṛtte ca bhaviṣyati .

(3.3.145) P II.164.2 - 8  R III.358 - 359 {5/10} idam tarhi prayojanam upapadasañjñām vakṣyāmi iti .

(3.3.145) P II.164.2 - 8  R III.358 - 359 {6/10} upapadasañjñāvacane kim prayojanam .

(3.3.145) P II.164.2 - 8  R III.358 - 359 {7/10} upapadam atiṅ iti samāsaḥ yathā syāt .

(3.3.145) P II.164.2 - 8  R III.358 - 359 {8/10} atiṅ iti pratiṣedhaḥ prāpnoti .

(3.3.145) P II.164.2 - 8  R III.358 - 359 {9/10} yadā tarhi lṛṭaḥ satsañjñau tadā upapadasañjñā bhaviṣyati .

(3.3.145) P II.164.2 - 8  R III.358 - 359 {10/10}          bhaviṣyadadhikāravihitasya lṛṭaḥ satsñjñau ucyete aviśeṣavihitaḥ ca ayam .

(3.3.147) P II.164.10 - 12  R III.359 {1/4}        <V>jātuyadoḥ liṅvidhāne yadāyadyoḥ upasaṅkhyānam</V> .

(3.3.147) P II.164.10 - 12  R III.359 {2/4}        jātuyadoḥ liṅvidhāne yadāyadyoḥ upasaṅkhyānam kartavyam .

(3.3.147) P II.164.10 - 12  R III.359 {3/4}        yadā bhavadvidhaḥ kṣatriyam yājayet .

(3.3.147) P II.164.10 - 12  R III.359 {4/4}        yadi bhavadvidhaḥ kṣatriyam yājayet .

(3.3.151) P II.164.14 - 16  R III.359 - 360 {1/7}          <V>citrīkaraṇe yadipratiṣedhānarthakyam arthānyatvāt</V> .

(3.3.151) P II.164.14 - 16  R III.359 - 360 {2/7}          citrīkaraṇe yadipratiṣedhaḥ anarthakaḥ .

(3.3.151) P II.164.14 - 16  R III.359 - 360 {3/7}          kim kāraṇam .

(3.3.151) P II.164.14 - 16  R III.359 - 360 {4/7}          arthānyatvāt .

(3.3.151) P II.164.14 - 16  R III.359 - 360 {5/7}          na hi yadau upapade citrīkaraṇam gamyate .

(3.3.151) P II.164.14 - 16  R III.359 - 360 {6/7}          kim tarhi .

(3.3.151) P II.164.14 - 16  R III.359 - 360 {7/7}          sambhāvanam .

(3.3.156) P II.164.18 - 165.5  R III.360 {1/13} <V>hetuhetumatoḥ liṅ </V> .

(3.3.156) P II.164.18 - 165.5  R III.360 {2/13} hetuhetumatoḥ liṅ iti vaktavyam .

(3.3.156) P II.164.18 - 165.5  R III.360 {3/13} anena cet yāyāt na śakaṭam paryābhavet .

(3.3.156) P II.164.18 - 165.5  R III.360 {4/13} anena cet yāsyati na śakaṭam paryābhaviṣyati .

(3.3.156) P II.164.18 - 165.5  R III.360 {5/13} <V>bhaviṣyadadhikāre</V> .

(3.3.156) P II.164.18 - 165.5  R III.360 {6/13} bhaviṣyadadhikāre iti vaktavyam .

(3.3.156) P II.164.18 - 165.5  R III.360 {7/13} iha bhūt .

(3.3.156) P II.164.18 - 165.5  R III.360 {8/13} varṣati iti dhāvati .

(3.3.156) P II.164.18 - 165.5  R III.360 {9/13} hanti iti palayate .

(3.3.156) P II.164.18 - 165.5  R III.360 {10/13}          atha idānīm śatṛśānacau atra kasmāt na bhavataḥ .

(3.3.156) P II.164.18 - 165.5  R III.360 {11/13}          <V>devatrātaḥ galaḥ grāhaḥ itiyoge ca sadvidhiḥ .

(3.3.156) P II.164.18 - 165.5  R III.360 {12/13}          mithaḥ te na vibhāṣyante .

(3.3.156) P II.164.18 - 165.5  R III.360 {13/13}          gavākṣaḥ saṃśitavrataḥ</V> .

(3.3.157) P II.165.7 - 8  R III.361 {1/4} <V>kāmapravedanam cet</V> .

(3.3.157) P II.165.7 - 8  R III.361 {2/4} kāmapravedanam cet gamyate iti vaktavyam .

(3.3.157) P II.165.7 - 8  R III.361 {3/4} iha bhūt .

(3.3.157) P II.165.7 - 8  R III.361 {4/4} icchan kaṭam karoti .

(3.3.161.1) P II.165.10 - 15  R III.361 {1/12}   vidhyadhīṣṭayoḥ kaḥ viśeṣaḥ .

(3.3.161.1) P II.165.10 - 15  R III.361 {2/12}   vidhiḥ nāma preṣaṇam .

(3.3.161.1) P II.165.10 - 15  R III.361 {3/12}   adhīṣṭam nām satkārpūrvikā vyāpāraṇā .

(3.3.161.1) P II.165.10 - 15  R III.361 {4/12}   atha nimantraṇāmantraṇayoḥ kaḥ viśeṣaḥ .

(3.3.161.1) P II.165.10 - 15  R III.361 {5/12}   sannihitena nimantraṇam bhavati asannihitena ca āmantraṇam .

(3.3.161.1) P II.165.10 - 15  R III.361 {6/12}   na eṣaḥ asti viśeṣaḥ .

(3.3.161.1) P II.165.10 - 15  R III.361 {7/12}   asannihitena api nimantraṇam bhavati sannihitena ca āmantraṇam .

(3.3.161.1) P II.165.10 - 15  R III.361 {8/12}   evam tarhi yat niyogataḥ kartavyam tat nimantraṇam .

(3.3.161.1) P II.165.10 - 15  R III.361 {9/12}   kim punaḥ tat .

(3.3.161.1) P II.165.10 - 15  R III.361 {10/12} havyam kavyam .

(3.3.161.1) P II.165.10 - 15  R III.361 {11/12} brāhmaṇena siddham bhujyatām iti ukte adharmaḥ pratyākhyātuḥ .

(3.3.161.1) P II.165.10 - 15  R III.361 {12/12} āmantraṇe kāmacāraḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {1/51}         katham punaḥ idam vijñāyate .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {2/51}         nimantraṇādīīnām arthe iti āhosvit nimantraṇādiṣu gamyamāneṣu iti .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {3/51}         kaḥ ca atra viśeṣaḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {4/51}         <V>nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ prakṛtyā abhihitatvāt</V> .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {5/51}         nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {6/51}         kim kāraṇam .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {7/51}         prakṛtyā abhihitatvāt .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {8/51}         prakṛtyā abhihitaḥ saḥ arthaḥ iti kṛtvā pratyayaḥ na prāpnoti .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {9/51}            <V>dvivacanabahuvanāprasiddhiḥ ca ekārthatvāt</V> .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {10/51}      dvivacanabahuvanayoḥ ca a prasiddhiḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {11/51}      kim kāraṇam .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {12/51}      ekārthatvāt .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {13/51}      ekaḥ ayam arthaḥ nimantraṇam nāma .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {14/51}      tasya ekatvāt ekavacanam eva prāpnoti .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {15/51}      astu tarhi nimantraṇādiṣu gamyamāneṣu .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {16/51}      iha api tarhi prāpnoti .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {17/51}      devadattaḥ bhavantam āmantrayate .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {18/51}      devadattaḥ bhavantam nimantrayate iti .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {19/51}      <V>siddham tu dvitīyākāṅkṣasya prakṛte pratyayārthe pratyayavidhānāt</V> .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {20/51}      siddham etat .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {21/51}      katham .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {22/51}      dvitīyākāṅkṣasya dhātoḥ prakṛte pratyayārthe pratyayaḥ bhavati iti vaktavyam .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {23/51}      ke ca prakṛtāḥ arthāḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {24/51}      bhāvakarmakartāraḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {25/51}      bhavet siddham prāpnotu bhavān āmantraṇam anubhavatu bhavān amantraṇam iti yatra dvitīyaḥ ākāṅkyate .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {26/51}      idam tu na sidhyati āmantrayai nimantrayai iti .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {27/51}      atra api dvitīyaḥ ākāṅkyate .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {28/51}      kaḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {29/51}      nimantriḥ eva .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {30/51}      āmantrayai āmantraṇam .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {31/51}      nimantrayai nimantraṇam .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {32/51}      katham punaḥ nimnatriḥ nimantraṇam ākāṅkṣet .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {33/51}      dṛṣṭaḥ ca bhāvena bhāvayogaḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {34/51}      tat yathā iṣiḥ iṣiṇā yujyate strītvam ca strītvena .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {35/51}      yāvatā atra dvitīyaḥ ākāṅkṣyate asti tarhi nimantraṇādīnām arthe iti .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {36/51}      nanu ca uktam nimantraṇādīīnām arthe iti cet āmantrayai nimantrayai bhavantam iti pratyayānupapattiḥ prakṛtyā abhihitatvāt iti .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {37/51}      na eṣaḥ doṣaḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {38/51}      yaḥ asau  dvitīyaḥ ākāṅkṣyate saḥ eva mama pratyayārthaḥ bhaviṣyati .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {39/51}      ayam tarhi doṣaḥ dvivacanabahuvanāprasiddhiḥ ca ekārthatvāt iti .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {40/51}      na eṣaḥ doṣaḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {41/51}      <V>supām karmādayaḥ api arthāḥ saṅkhyā ca eva tathā tiṅām </V>. supām saṅkhyā ca eva arthaḥ karmādayaḥ ca .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {42/51}      tathā tiṅām .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {43/51}      <V>prasiddhaḥ niyamaḥ tatra</V> .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {44/51}      prasiddhaḥ tatra niyamaḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {45/51}      <V>niyamaḥ prakṛteṣu </V> .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {46/51}      atha prakṛtān arthān apekṣya niyamaḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {47/51}      ke ca prakṛtāḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {48/51}      ekatvādayaḥ .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {49/51}      ekasmin eva ekavacanam na dvayoḥ na bahuṣu .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {50/51}      dvayoḥ eva dvivacanam naikasmin na bahuṣu .

(3.3.161.2) P II.165.16 - 166.22  R III.362 - 365 {51/51}      bahuṣu eva bahuvacanam na ekasmin na dvayoḥ iti .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {1/18}  kimartham praiṣādiṣu artheṣu kṛtyāḥ vidhīyante na aviśeṣeṇa vihitāḥ kṛtyāḥ te praiṣādiṣu bhaviṣyanti anyatra ca .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {2/18}  praiṣādiṣu kṛtyānām vidhānam niyamārtham .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {3/18}  niyamārthaḥ ayam ārambhaḥ .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {4/18}  praiṣādiṣu eva kṛtyāḥ yathā syuḥ iti .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {5/18}  <V>praiṣādiṣu kṛtyānām vacanam niyamārtham iti cet tat aniṣṭam </V>. praiṣādiṣu kṛtyānām vacanam niyamārtham iti cet tat aniṣṭam prāpnoti .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {6/18}  na hi praiṣādiṣu eva kṛtyāḥ iṣyante .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {7/18}  kim tarhi .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {8/18}  aviśeṣeṇa iṣyante .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {9/18}  busopendhyam tṛṇopendhyam ghanghātyam .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {10/18}            <V>vidhyartham tu striyāḥ prāk iti vacanāt</V> .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {11/18}            vidhyartham tu praiṣādiṣu kṛtyānām vacanam .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {12/18}            ayam praiṣādiṣu loṭ vidhīyate .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {13/18}            saḥ viśeṣavihitaḥ sāmānyavihitān kṛtyān bādheta .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {14/18}            vāsarūpeṇa kṛtyāḥ api bhaviṣyanti .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {15/18}            na syuḥ .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {16/18}            kim kāraṇam .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {17/18}            striyāḥ prāk iti vacanāt .

(3.3.163) P II.166.24 - 167.7  R III.365 - 366 {18/18}            prāk striyāḥ asarūpaḥ .

(3.3.167) P II.167.9 - 12  R III.366 {1/10}        prathamānteṣu iti vaktavyam .

(3.3.167) P II.167.9 - 12  R III.366 {2/10}        kim prayojanam .

(3.3.167) P II.167.9 - 12  R III.366 {3/10}        iha bhūt .

(3.3.167) P II.167.9 - 12  R III.366 {4/10}        kāle bhuṅkte .

(3.3.167) P II.167.9 - 12  R III.366 {5/10}        tat tarhi vaktavyam .

(3.3.167) P II.167.9 - 12  R III.366 {6/10}        na vaktavyam .

(3.3.167) P II.167.9 - 12  R III.366 {7/10}        praiṣādiṣu iti vartate .

(3.3.167) P II.167.9 - 12  R III.366 {8/10}        tat ca avaśyam praiṣādigrahaṇam anuvartyam .

(3.3.167) P II.167.9 - 12  R III.366 {9/10}        prathamānteṣu iti hi ucyamāne iha api prasajyeta .

(3.3.167) P II.167.9 - 12  R III.366 {10/10}      kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License