Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(3.4.2) P II.168.18 - 170.14 R III.369 - 373 {1/80} <V>hisvoḥ parasmaipadātmanepadagrahaṇam lādeśapratiṣedhārtham</V> . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {2/80} hisvoḥ parasmaipadātmanepadagrahaṇam kartavyam hiḥ parasmaipadānām yathā syāt svaḥ ātmanepadānām iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {3/80} kim prayojanam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {4/80} lādeśapratiṣedhārtham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {5/80} lādeśau hisvau mā bhūtām iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {6/80} kim ca syāt yadi lādeśau hisvau syātām . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {7/80} tiṅantam padam iti padasañjñā na syāt . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {8/80} māt bhūt evam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {9/80} subantam padam iti padasañjñā bhaviṣyati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {10/80} katham svādyutpattiḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {11/80} lakārasya kṛttvāt prātipadikatvam tadāśrayam pratyayavidhānam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {12/80} lakāraḥ kṛt . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {13/80} tasya kṛttvāt kṛt prātipadikam iti prātipadikasañjñā . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {14/80} prātipadikāśrayā svādyutpattiḥ api bhaviṣyati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {15/80} yadi svādyutpattiḥ supām śravaṇam prāpnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {16/80} avyayāt iti subluk bhaviṣyati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {17/80} katham avyayatvam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {18/80} vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {19/80} nipātam avyayam iti avyayasañjñā . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {20/80} iha tarhi saḥ bhavān lunīhi lunīhi iti eva ayam lunāti tiṅ atiṅaḥ iti nighātaḥ na prāpnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {21/80} <V>samasaṅkhyārtham ca</V> . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {22/80} samasaṅkhyārtham ca hisvoḥ parasmaipadātmanepadagrahaṇam kartavyam hiḥ parasmaipadānām yathā syāt svaḥ ātmanepadānām . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {23/80} vyatikaraḥ mā bhūt iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {24/80} <V>na vā tadhvamoḥ ādeśavacanam jñāpakam padādeśasya</V> . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {25/80} na vā hisvoḥ parasmaipadātmanepadagrahaṇam kartavyam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {26/80} kim kāraṇam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {27/80} tadhvamoḥ ādeśavacanam jñāpakam padādeśasya . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {28/80} yat ayam vā ca tadhvamoḥ iti āha tat jñāpayati ācāryaḥ padādeśau hisvau iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {29/80} <V>tatra padādeśe pittvāṭoḥ pratiṣedhaḥ</V> . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {30/80} tatra padādeśe pittvasya āṭaḥ ca pratiṣedhaḥ vaktavyaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {31/80} pittvasya tāvat . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {32/80} saḥ bhavān lunīhi lunīhi iti eva ayam lunāti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {33/80} āṭaḥ khalu api . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {34/80} saḥ aham lunīhi lunīhi iti evam lunāni . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {35/80} pittvasya tāvat na vaktavyaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {36/80} pitpratiṣedhe yogavibhāgaḥ kariṣyate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {37/80} iha seḥ hi bhavati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {38/80} tataḥ apit ca . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {39/80} apit ca bhavati yāvān hiḥ nāma . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {40/80} āṭaḥ ca api na vaktavyaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {41/80} āṭi kṛte sāṭkasya ādeśaḥ bhaviṣyati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {42/80} idam iha sampradhāryam : āṭ kriyatām ādeśaḥ iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {43/80} kim atra kartavyam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {44/80} paratvāt āḍāgamaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {45/80} nityaḥ ādeśaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {46/80} kṛte api āṭi prāpnoti akṛte api prāpnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {47/80} āṭ api nityaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {48/80} kṛte api ādeśe prāpnoti akṛte api prāpnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {49/80} anityaḥ āṭ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {50/80} anyasya kṛte api ādeśe prāpnoti anyasya akṛte api prāpnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {51/80} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {52/80} ādeśaḥ api anityaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {53/80} anyasya kṛte āṭi prāpnoti anyasya akṛte . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {54/80} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {55/80} ubhayoḥ anityayoḥ paratvāt āḍāgamaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {56/80} āṭi kṛte sāṭkasya ādeśaḥ bhaviṣyati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {57/80} idam tarhi saḥ aham bhuṅkṣva bhuṅkṣva iti evam bhunajai iti śnasoḥ allopaḥ iti akāralopaḥ na prāpnoti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {58/80} samasaṅkhyārthatvam ca api aparihṛtam eva. <V>siddham tu loḍmadhyamapuruṣaikavacanasya kriyāsamabhihāre dvirvacanāt</V> . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {59/80} siddham etat . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {60/80} katham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {61/80} loḍmadhyamapuruṣaikavacanasya kriyāsamabhihāre dve bhavataḥ iti vaktavyam . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {62/80} kena vihitasya kriyāsamabhihāre loḍmadhyamapuruṣaikavacanasya dvirvacanam ucyate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {63/80} etat eva jñāpayati ācāryaḥ bhavati kriyāsamabhihāre loṭ iti yat ayam kriyāsamabhihāre loḍmadhyamapuruṣaikavacanasya dvirvacanam śāsti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {64/80} kutaḥ nu khalu etat jñāpakāt atra loṭ bhaviṣyati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {65/80} na punaḥ yaḥ eva asau aviśeṣavihitaḥ saḥ yadā kriyāsamabhihāre bhavati tadā asya dvirvacanam bhavati iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {66/80} loḍmadhyamapuruṣaikavacane eva khalu api siddham syāt . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {67/80} imau ca anyau hisvau sarveṣām puruṣāṇām sarveṣām vacanānām iṣyete . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {68/80} sūtram ca bhidyate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {69/80} yathānyāsam eva astu . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {70/80} nanu ca uktam hisvoḥ parasmaipadātmanepadagrahaṇam lādeśapratiṣedhārtham . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {71/80} samasaṅkhyārtham ca iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {72/80} na eṣaḥ doṣaḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {73/80} <V>yogavibhāgāt siddham</V> . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {74/80} yogavibhāgaḥ kariṣyate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {75/80} kriyāsamabhihāre loṭ bhavati . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {76/80} tataḥ loṭaḥ hisvau bhavataḥ . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {77/80} loṭ iti eva anuvartate . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {78/80} loṭaḥ yau hisvau iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {79/80} katham vā ca tadhvamoḥ iti . (3.4.2) P II.168.18 - 170.14 R III.369 - 373 {80/80} vā ca tadhvambhāvinaḥ loṭaḥ iti evam etat vijñāyate . (3.4.4) P II.170.16 - 19 R III.373 {1/10} kimartham idam ucyate . (3.4.4) P II.170.16 - 19 R III.373 {2/10} anuprayogaḥ yathā syāt . (3.4.4) P II.170.16 - 19 R III.373 {3/10} na etat asti prayojanam . (3.4.4) P II.170.16 - 19 R III.373 {4/10} hisvāntam avyaktapadārthakam . (3.4.4) P II.170.16 - 19 R III.373 {5/10} tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati . (3.4.4) P II.170.16 - 19 R III.373 {6/10} idam tarhi prayojanam . (3.4.4) P II.170.16 - 19 R III.373 {7/10} yathāvidhi iti vakṣyāmi iti . (3.4.4) P II.170.16 - 19 R III.373 {8/10} etat api na asti prayojanam . (3.4.4) P II.170.16 - 19 R III.373 {9/10} samuccaye sāmānyavacanasya iti vakṣyati . (3.4.4) P II.170.16 - 19 R III.373 {10/10} tatra antareṇa vacanam yathāvidhi anuprayogaḥ bhaviṣyati . (3.4.5) P II.170.21 - 24 R III.373 - 374 {1/9} kimartham idam ucyate . (3.4.5) P II.170.21 - 24 R III.373 - 374 {2/9} anuprayogaḥ yathā syāt . (3.4.5) P II.170.21 - 24 R III.373 - 374 {3/9} na etat asti prayojanam . (3.4.5) P II.170.21 - 24 R III.373 - 374 {4/9} hisvāntam avyaktapadārthakam . (3.4.5) P II.170.21 - 24 R III.373 - 374 {5/9} tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati . (3.4.5) P II.170.21 - 24 R III.373 - 374 {6/9} idam tarhi prayojanam . (3.4.5) P II.170.21 - 24 R III.373 - 374 {7/9} sāmānyavacanasya iti vakṣyāmi iti . (3.4.5) P II.170.21 - 24 R III.373 - 374 {8/9} etat api na asti prayojanam . (3.4.5) P II.170.21 - 24 R III.373 - 374 {9/9} sāmānyavacanasya anuprayogaḥ astu viśeṣavacanasya iti sāmānyavacanasya anuprayogaḥ bhaviṣyati laghutvāt . (3.4.8) P II.171.2 - 6 R III.374 {1/10} <V>upasaṃvādāśaṅkayoḥ vacanānarthakyam liṅarthatvāt</V> . (3.4.8) P II.171.2 - 6 R III.374 {2/10} upasaṃvādāśaṅkayoḥ vacanam narthakam . (3.4.8) P II.171.2 - 6 R III.374 {3/10} kim kāraṇam . (3.4.8) P II.171.2 - 6 R III.374 {4/10} liṅarthatvāt . (3.4.8) P II.171.2 - 6 R III.374 {5/10} liṅarthe leṭ iti eva siddham . (3.4.8) P II.171.2 - 6 R III.374 {6/10} kaḥ punaḥ liṅarthaḥ . (3.4.8) P II.171.2 - 6 R III.374 {7/10} ke cit tāvat āhuḥ . (3.4.8) P II.171.2 - 6 R III.374 {8/10} hetuhetumatoḥ liṅ iti . (3.4.8) P II.171.2 - 6 R III.374 {9/10} apare āhuḥ : vaktavyaḥ eva etasmin viśeṣe liṅ . (3.4.8) P II.171.2 - 6 R III.374 {10/10} prayujyate hi loke yadi me bhavān idam kuryāt aham api te idam dadyām . (3.4.9) P II.171.9 - 17 R III.375 {1/16} tumarthe iti ucyate . (3.4.9) P II.171.9 - 17 R III.375 {2/16} kaḥ tumarthaḥ . (3.4.9) P II.171.9 - 17 R III.375 {3/16} kartā . (3.4.9) P II.171.9 - 17 R III.375 {4/16} yadi evam na arthaḥ tumarthagrahaṇena . (3.4.9) P II.171.9 - 17 R III.375 {5/16} yena eva khalu api hetunā kartari tumun bhavati tena eva hetunā sayādayaḥ api bhaviṣyanti . (3.4.9) P II.171.9 - 17 R III.375 {6/16} evam tarhi siddhe sati yat tumarthagrahaṇam karoti tat jñāpayati ācāryaḥ asti anyaḥ kartuḥ tumunaḥ arthaḥ iti . (3.4.9) P II.171.9 - 17 R III.375 {7/16} kaḥ punaḥ asau . (3.4.9) P II.171.9 - 17 R III.375 {8/16} bhāvaḥ . (3.4.9) P II.171.9 - 17 R III.375 {9/16} kutaḥ nu khalu etat bhāve tumun bhaviṣyati . (3.4.9) P II.171.9 - 17 R III.375 {10/16} na punaḥ karmādiṣu kārakeṣu iti . (3.4.9) P II.171.9 - 17 R III.375 {11/16} jñāpakāt ayam kartuḥ apakṛṣyate . (3.4.9) P II.171.9 - 17 R III.375 {12/16} na ca anyasmin arthe ādiśyate . (3.4.9) P II.171.9 - 17 R III.375 {13/16} anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti iti svārthe bhaviṣyati tat yathā guptijkidbhyaḥ san yāvādibhyaḥ kan iti . (3.4.9) P II.171.9 - 17 R III.375 {14/16} saḥ asau svārthe bhavan bhāve bhaviṣyati . (3.4.9) P II.171.9 - 17 R III.375 {15/16} kim etasya jñāpane prayojanam . (3.4.9) P II.171.9 - 17 R III.375 {16/16} avyayakṛtaḥ bhāve bhavanti iti etat na vaktavyam bhavati . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {1/12} kimartham meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam kriyate na udīcām meṅaḥ iti eva ucyeta . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {2/12} tatra ayam api arthaḥ . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {3/12} udīcām meṅaḥ iti vyatihāragrahaṇam na kartavyam bhavati . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {4/12} kim kāraṇam . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {5/12} tadviṣayaḥ hi saḥ . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {6/12} vaytihāraviṣayaḥ eva mayatiḥ . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {7/12} evam tarhi siddhe sati yat meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam karoti tat jñāpayati ācāryaḥ na anubandhakṛtam anejantatvam bhavati iti .kim etasya jñāpane prayojanam . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {8/12} tatra asarūpasarvādeśadāppratiṣedhe pṛthaktvanirdeśaḥ anākārāntatvāt iti uktam . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {9/12} tat na vaktavyam bhavati . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {10/12} kimartham punaḥ idam ucyate na samānakartṛkayoḥ pūrvakāle iti eva siddham . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {11/12} apūrvakālārthaḥ ayam ārambhaḥ . (3.4.19) P 171.19 - 172.4 R III.375 - 376 {12/12} pūrvam hi asau yācate paścāt apamayate . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {1/17} iha kasmāt na bhavati : pūrvam bhuṅkte paścāt vrajati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {2/17} svaśabdena uktatvāt na bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {3/17} na tarhi idānīm idam bhavati : pūrvam bhuktvā tataḥ vrajati iti . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {4/17} na etat kriyāpaurvakālyam . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {5/17} kim tarhi . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {6/17} kartṛpaurvakālyam . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {7/17} pūrvam hi asau bhuktvā anyebhyaḥ bhoktṛbhyaḥ tataḥ paścāt vrajati anyebhyaḥ vrajitṛbhyaḥ . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {8/17} iha kasmāt na bhavati : āsyate bhoktum iti . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {9/17} kutaḥ kasmāt na bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {10/17} kim āseḥ āhosvit bhujeḥ . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {11/17} bhujeḥ kasmāt na bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {12/17} apūrvakālatvāt . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {13/17} āseḥ tarhi kasmāt na bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {14/17} yasmāt atra laṭ bhavati . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {15/17} etat atra praṣṭavyam . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {16/17} laṭ atra katham bhavati iti . (3.4.21.1) P II.172.6 - 13 R III.376 - 377 {17/17} laṭ ca atra vāsarūpeṇa bhaviṣyati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {1/40} <V>samānakartṛkayoḥ iti bahuṣu aprāptiḥ</V> . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {2/40} samānakartṛkayoḥ iti bahuṣu ktvā na prāpnoti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {3/40} snātvā bhuktvā pītvā vrajati iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {4/40} kim puna kāraṇam na sidhyati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {5/40} dvivacananirdeśāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {6/40} dvivacanena ayam nirdeśaḥ kriyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {7/40} tena dvayoḥ eva paurvakālye syāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {8/40} bahūnām na syāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {9/40} <V>siddham tu kriyāpradhanatvāt</V> . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {10/40} siddham etat . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {11/40} katham . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {12/40} kriyāpradhanatvāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {13/40} kriyāpradhānaḥ ayam nirdeśaḥ . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {14/40} na atra nirdeśaḥ tantram . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {15/40} katham punaḥ tena eva nāma nirdeśaḥ kriyate tat ca atantram syāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {16/40} tatkārī ca bhavān taddveṣī ca . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {17/40} nāntarīyakatvāt atra dvivacanena nirdeśaḥ kriyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {18/40} avaśyam kayā cit vibhaktyā kena cit vacanena nirdeśaḥ kartavyaḥ . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {19/40} tat yathā kaḥ cit annārthī śālikalāpam satuṣam sapalālam āharati nāntarīyakatvāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {20/40} saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {21/40} tathā kaḥ cit māṃsārthī matsyān saśakalān sakaṇṭakān āharati nāntarīyakatvāt . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {22/40} saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {23/40} evam iha api nāntarīyakatvāt dvivacanena nirdeśaḥ kriyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {24/40} na hi atra nirdeśaḥ tantram . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {25/40} evam api <V>lokavijñānāt na sidhyati </V>. tat yathā . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {26/40} loke brāhmaṇānām pūrvam ānīyatām iti ukte sarvapūrvaḥ ānīyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {27/40} evam iha api sarvapūrvāyāḥ kriyāyāḥ prāpnoti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {28/40} <V>anantyavacanāt tu siddham</V> . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {29/40} samānakartṛkayoḥ anantyasya iti vaktavyam . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {30/40} sidhyati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {31/40} sūtram tarhi bhidyate . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {32/40} yathānyāsam eva astu . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {33/40} nanu ca uktam samānakartṛkayoḥ iti bahuṣu aprāptiḥ iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {34/40} parihṛtam etat siddham tu kriyāpradhanatvāt iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {35/40} nanu ca uktam evam api lokavijñānāt na sidhyati iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {36/40} na eṣaḥ doṣaḥ sarveṣām atra vrajikriyām prati paurvakālyam . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {37/40} snātvā vrajati bhuktvā vrajati pītvā vrajati iti . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {38/40} evam ca kṛtvā prayogaḥ aniyataḥ bhavati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {39/40} snātvā bhuktva pītvā vrajati . (3.4.21.2) P II.172.14 - 173.10 R III.377 - 378 {40/40} pītvā snātvā bhutvā vrajati iti . (3.4.21.3) P II.173.11 - 16 R III.379 {1/11} <V>vyādāya svapiti iti upasaṅkhyānam apūrvakālatvāt</V> . (3.4.21.3) P II.173.11 - 16 R III.379 {2/11} vyādāya svapiti iti upasaṅkhyānam kartavyam . (3.4.21.3) P II.173.11 - 16 R III.379 {3/11} kim punaḥ kāraṇam na sidhyati . (3.4.21.3) P II.173.11 - 16 R III.379 {4/11} apūrvakālatvāt . (3.4.21.3) P II.173.11 - 16 R III.379 {5/11} pūrvam hi asau svapiti paścāt vyādadāti . (3.4.21.3) P II.173.11 - 16 R III.379 {6/11} <V>na vā svapnasya avakālatvāt</V> . (3.4.21.3) P II.173.11 - 16 R III.379 {7/11} na vā kartavyam . (3.4.21.3) P II.173.11 - 16 R III.379 {8/11} kim kāraṇam . (3.4.21.3) P II.173.11 - 16 R III.379 {9/11} svapnasya avakālatvāt . (3.4.21.3) P II.173.11 - 16 R III.379 {10/11} avarakālaḥ svapnaḥ . (3.4.21.3) P II.173.11 - 16 R III.379 {11/11} avaśyam asau vyādāya muhurtam api svapiti . (3.4.24) P II.173.18 - 25 R III.379 - 381 {1/13} kim iyam prāpte vibhāṣā āhosvit aprāpte . (3.4.24) P II.173.18 - 25 R III.379 - 381 {2/13} katham ca prāpte katham vā aprāpte . (3.4.24) P II.173.18 - 25 R III.379 - 381 {3/13} ābhīkṣṇye iti vā nitye prāpte anyatra vā aprāpte . (3.4.24) P II.173.18 - 25 R III.379 - 381 {4/13} kim ca ataḥ . (3.4.24) P II.173.18 - 25 R III.379 - 381 {5/13} yadi prāpte ābhīkṣṇye aniṣṭā vibhāṣā prāpnoti anyatra ca iṣṭā na sidhyati . (3.4.24) P II.173.18 - 25 R III.379 - 381 {6/13} atha aprāpte . (3.4.24) P II.173.18 - 25 R III.379 - 381 {7/13} <V>agrādiṣu aprāptavidheḥ samāsapratiṣedhaḥ</V> . (3.4.24) P II.173.18 - 25 R III.379 - 381 {8/13} agrādiṣu aprāptavidheḥ samāsapratiṣedhaḥ vaktavyaḥ . (3.4.24) P II.173.18 - 25 R III.379 - 381 {9/13} saḥ tarhi vaktavyaḥ . (3.4.24) P II.173.18 - 25 R III.379 - 381 {10/13} na vaktavyaḥ . (3.4.24) P II.173.18 - 25 R III.379 - 381 {11/13} uktam etat amā eva avyayena iti atra evakārakaraṇasya prajojanam . (3.4.24) P II.173.18 - 25 R III.379 - 381 {12/13} amā eva avyayena yat tulyavidhānam upapadam tatra samāsaḥ yathā syāt . (3.4.24) P II.173.18 - 25 R III.379 - 381 {13/13} amā ca anyena ca yat tulyavidhānam upapadam tatra mā bhūt iti . (3.4.26.1) P II.174.2 - 8 R III.381 {1/10} kimartham svādumi makārāntatvam nipātyate na khamuñ prakṛtaḥ saḥ anuvartiṣyate . (3.4.26.1) P II.174.2 - 8 R III.381 {2/10} <V>svādumi māntanipātanam īkārābhāvārtham</V> . (3.4.26.1) P II.174.2 - 8 R III.381 {3/10} svādumi māntanipātanam kriyate īkārābhāvārtham . (3.4.26.1) P II.174.2 - 8 R III.381 {4/10} īkāraḥ mā bhūt iti . (3.4.26.1) P II.174.2 - 8 R III.381 {5/10} svādvīm kṛtvā yavāgūm bhuṅkte . (3.4.26.1) P II.174.2 - 8 R III.381 {6/10} svāduṅkāram yavāgūm bhuṅkte . (3.4.26.1) P II.174.2 - 8 R III.381 {7/10} <V>cvyantasya ca makārāntārtham</V> . (3.4.26.1) P II.174.2 - 8 R III.381 {8/10} cvyantasya ca makārāntatvam nipātyate . (3.4.26.1) P II.174.2 - 8 R III.381 {9/10} asvādu svādu kṛtvā bhuṅkte . (3.4.26.1) P II.174.2 - 8 R III.381 {10/10} svāduṅkāram bhuṅkte . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {1/71} <V>ā ca tumunaḥ samānādhikaraṇe</V> . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {2/71} ā ca tumunaḥ pratyayāḥ samānādhikaraṇe vaktavyāḥ . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {3/71} kena . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {4/71} anuprayogeṇa . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {5/71} kim prayojanam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {6/71} svāduṅkāram yavāgūḥ bhujyate devadattena iti devadatte tṛtīyā yathā syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {7/71} kim ca kāraṇam na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {8/71} ṇamulā abhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {9/71} nanu ca bhujipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {10/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā yavāgvām dvitīyā prāpnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {11/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {12/71} ṇamulā anabhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {13/71} yadi punaḥ ayam karmaṇi vijñāyeta ṇa evam śakyam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {14/71} iha hi svāduṅkāram yavāgūm bhuṅkte devadattaḥ iti yavāgvām dvitīyā na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {15/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {16/71} ṇamulā abhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {17/71} nanu ca bhujipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {18/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā devadatte tṛtīyā prāpnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {19/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {20/71} ṇamulā anabhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {21/71} atha anena ktvāyām arthaḥ : paktvā odanaḥ bhujyate devadattena iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {22/71} bāḍham arthaḥ . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {23/71} devadatte tṛtīyā yathā syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {24/71} kim ca kāraṇam na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {25/71} ktvayā abhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {26/71} nanu ca bhujipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {27/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā odane dvitīyā prāpnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {28/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {29/71} ktvayā anabhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {30/71} yadi punaḥ ayam karmaṇi vijñāyeta ṇa evam śakyam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {31/71} iha hi paktvā odanam bhuṅkte devadattaḥ iti odane dvitīyā na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {32/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {33/71} ktvayā abhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {34/71} nanu ca bhujipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {35/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā devadatte tṛtīyā prāpnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {36/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {37/71} ktvayā anabhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {38/71} atha anena tumuni arthaḥ . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {39/71} bhoktum odanaḥ pacyate devadattena . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {40/71} bāḍham arthaḥ . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {41/71} devadatte tṛtīyā yathā syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {42/71} kim ca kāraṇam na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {43/71} tumunā abhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {44/71} nanu ca pacipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {45/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā odane dvitīyā prāpnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {46/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {47/71} tumunā anabhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {48/71} yadi punaḥ ayam karmaṇi vijñāyeta ṇa evam śakyam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {49/71} iha hi bhoktum odanam pacati devadattaḥ iti odane dvitīyā na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {50/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {51/71} tumunā abhihitam karma iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {52/71} nanu ca pacipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {53/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā devadatte tṛtīyā prāpnoti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {54/71} kim kāraṇam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {55/71} tumunā anabhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {56/71} atha anena iha arthaḥ paktvā odanam grāmaḥ gamyate devadattena . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {57/71} bāḍham arthaḥ . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {58/71} devadatte tṛtīyā yathā syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {59/71} kim ca kāraṇam na syāt . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {60/71} ktvayā abhihitaḥ kartā iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {61/71} nanu ca gamipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {62/71} yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā yat uktam odane dvitīyā prāpnoti iti saḥ doṣaḥ na jāyate . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {63/71} tat tarhi vaktavyam ā ca tumunaḥ samānādhikaraṇe iti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {64/71} na vaktavyam . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {65/71} avyayakṛtaḥ bhāve bhavanti iti bhāve bhaviṣyanti . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {66/71} kim vaktavyam etat . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {67/71} na hi . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {68/71} katham anucyamānam gaṃsyate . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {69/71} tumarthe iti vartate . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {70/71} tumarthaḥ ca kaḥ . (3.4.26.2) P II.174.9 - 175.22 R III.382 - 385 {71/71} bhāvaḥ . (3.4.32) P II.175.24 - 26 R III.385 {1/7} ūlopaścāsyānyatarasyāṅgrahaṇam śakyam akartum . (3.4.32) P II.175.24 - 26 R III.385 {2/7} katham goṣpadam vṛṣṭaḥ devaḥ iti . (3.4.32) P II.175.24 - 26 R III.385 {3/7} prātiḥ pūraṇakarmā . (3.4.32) P II.175.24 - 26 R III.385 {4/7} tasmāt eṣaḥ kaḥ . (3.4.32) P II.175.24 - 26 R III.385 {5/7} yadi kaḥ vibhatīnām śravaṇam prāpnoti . (3.4.32) P II.175.24 - 26 R III.385 {6/7} śrūyante eva atra vibhaktayaḥ . (3.4.32) P II.175.24 - 26 R III.385 {7/7} tat yathā ekena goṣpadapreṇa . (3.4.37) P II.176.2 - 14 R III.386 {1/20} <V>hanaḥ karaṇe anarthakam vacanam hiṃsārthebhyaḥ ṇamulvidhānāt</V> . (3.4.37) P II.176.2 - 14 R III.386 {2/20} hanaḥ karaṇe anarthakam vacanam . (3.4.37) P II.176.2 - 14 R III.386 {3/20} kim kāraṇam . (3.4.37) P II.176.2 - 14 R III.386 {4/20} hiṃsārthebhyaḥ ṇamulvidhānāt . (3.4.37) P II.176.2 - 14 R III.386 {5/20} hiṃsārthebhyaḥ ṇamulvidhīyate . (3.4.37) P II.176.2 - 14 R III.386 {6/20} tena eva siddham . (3.4.37) P II.176.2 - 14 R III.386 {7/20} <V>arthavat tu ahiṃsārthasya vidhānāt</V> . (3.4.37) P II.176.2 - 14 R III.386 {8/20} arthavat tu hanteḥ ṇamulvacanam . (3.4.37) P II.176.2 - 14 R III.386 {9/20} kaḥ arthaḥ . (3.4.37) P II.176.2 - 14 R III.386 {10/20} ahiṃsārthasya vidhānāt . (3.4.37) P II.176.2 - 14 R III.386 {11/20} ahiṃsārthānām ṇamul yathā syāt . (3.4.37) P II.176.2 - 14 R III.386 {12/20} asti punaḥ ayam kva cit hantiḥ ahiṃsārthaḥ yadarthaḥ vidhiḥ syāt . (3.4.37) P II.176.2 - 14 R III.386 {13/20} asti iti āha . (3.4.37) P II.176.2 - 14 R III.386 {14/20} pāṇyupaghātam vedim hanti . (3.4.37) P II.176.2 - 14 R III.386 {15/20} <V>nityasamāsārtham ca</V> . (3.4.37) P II.176.2 - 14 R III.386 {16/20} nityasamāsārtham ca hiṃsārthāt api hanteḥ anena vidhiḥ eṣitavyaḥ . (3.4.37) P II.176.2 - 14 R III.386 {17/20} katham punaḥ icchatā api hiṃsārthāt hanteḥ anena vidhiḥ labhyaḥ . (3.4.37) P II.176.2 - 14 R III.386 {18/20} anena astu tena vā iti tena syāt vipratiṣedhena . (3.4.37) P II.176.2 - 14 R III.386 {19/20} <V>hanteḥ pūrvavipratiṣedhaḥ vārttikena eva jñāpitaḥ</V> . (3.4.37) P II.176.2 - 14 R III.386 {20/20} yat ayam nityasamāsārtham ca iti āha tat jñāpayati ācāryaḥ hiṃsārthāt api hanteḥ anena vidhiḥ bhavati iti . (3.4.41) P II.176.16 - 18 R III.387 {1/7} iha kasmāt na bhavati . (3.4.41) P II.176.16 - 18 R III.387 {2/7} grāme baddhaḥ iti . (3.4.41) P II.176.16 - 18 R III.387 {3/7} evam vakṣyāmi . (3.4.41) P II.176.16 - 18 R III.387 {4/7} adhikaraṇe bandhaḥ sañjñāyām . (3.4.41) P II.176.16 - 18 R III.387 {5/7} tataḥ kartroḥ jīvapuruṣayoḥ naśivahoḥ iti . (3.4.41) P II.176.16 - 18 R III.387 {6/7} katham aṭṭālikābandham baddhaḥ caṇḍālikābanadham baddhaḥ . (3.4.41) P II.176.16 - 18 R III.387 {7/7} upamāne karmaṇi ca iti evam bhaviṣyati . (3.4.60) P II.176.20 R III.387 {1/3} ayuktaḥ ayam nirdeśaḥ . (3.4.60) P II.176.20 R III.387 {2/3} tiraści iti bhavitavyam . (3.4.60) P II.176.20 R III.387 {3/3} sautraḥ ayam nirdeśaḥ . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {1/6} arthagrahaṇam kimartham . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {2/6} nādhāpratyaye iti iyati ucyamāne iha eva syāt dvidhākṛtya . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {3/6} iha na syāt dvaidhaṅkṛtya . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {4/6} arthagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {5/6} nādhāpratyaye siddham bhavati yaḥ ca anyaḥ tena samānārthaḥ . (3.4.62) P II.176.22 - 177.3 R III.387- 388 {6/6} atha pratyayagrahaṇam kimartham iha mā bhūt hiruk kṛtvā pṛthak kṛtvā (3.4.64) P II.177.5 R III.388 {1/3} ayuktaḥ ayam nirdeśaḥ . (3.4.64) P II.177.5 R III.388 {2/3} anūci iti bhavitavyam . (3.4.64) P II.177.5 R III.388 {3/3} sautraḥ ayam nirdeśaḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {1/86} kimartham idam ucyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {2/86} <V>kartari kṛdvacanam anādeśe svāṛthavijñānāt</V> . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {3/86} kartari kṛtaḥ bhavanti iti ucyate anādeśe svāṛthavijñānāt . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {4/86} anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {5/86} tat yathā . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {6/86} guptijkidbhyaḥ san yāvādibhyaḥ kan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {7/86} evam ime api pratyayāḥ svārthe syuḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {8/86} svārthe mā bhūvan kartari yathā syuḥ iti evamartham idam ucyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {9/86} na etat asti prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {10/86} yam icchati svārthe āha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {11/86} bhāve ghañ bhavati iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {12/86} karmaṇi tarhi mā bhūvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {13/86} karmaṇi api yam icchati āha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {14/86} dhaḥ karmaṇi ṣṭran iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {15/86} karaṇādhikaraṇayoḥ tarhi mā bhūvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {16/86} karaṇādhikaraṇayoḥ api yam icchati āha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {17/86} lyuṭ karaṇādhikaraṇayoḥ bhavati iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {18/86} sampradānāpādānayoḥ tarhi mā bhūvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {19/86} sampradānāpādānayoḥ api yam icchati āha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {20/86} dāśagoghnau sampradāne bhīmādayaḥ apādāne iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {21/86} yaḥ idānīm anyaḥ pratyayaḥ śeṣaḥ saḥ antareṇa vacanam kartari eva bhaviṣyati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {22/86} tat eva tarhi prayojanam svārthe mā bhūvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {23/86} nanu ca uktam yam icchati svārthe āha tam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {24/86} bhāve ghañ bhavati iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {25/86} anyaḥ saḥ bhāvaḥ bāhyaḥ prakṛtyarthāt . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {26/86} anena idānīm ābhyantare bhāve syuḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {27/86} tatra mā bhūvan iti kartṛgrahaṇam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {28/86} kaḥ punaḥ anayoḥ bhāvayoḥ viśeṣaḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {29/86} uktaḥ bhāvabhedaḥ bhāṣye . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {30/86} asti prayojanam etat . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {31/86} kim tarhi iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {32/86} <V>tatra khyunādipratiṣedhaḥ nānāvākyatvāt</V> . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {33/86} tatra khyunādīnām pratiṣedhaḥ vaktavyaḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {34/86} khyunādayaḥ kartari mā bhūvan iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {35/86} nanu ca karaṇe khunādayaḥ vidhīyante . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {36/86} te kartari na bhaviṣyanti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {37/86} tena ca karaṇe syuḥ anena ca kartari . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {38/86} nanu ca apavādatvāt khyunādayḥ bādhakāḥ syuḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {39/86} na syuḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {40/86} kim kāraṇam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {41/86} nānāvākyatvāt . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {42/86} nānāvākyam tat ca idam ca . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {43/86} samānavākye apavādaiḥ utsargāhḥ bādhyante . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {44/86} nānāvākyatvāt bādhanam na prāpnoti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {45/86} <V>tadvat ca kṛtyeṣu evakārakaraṇam</V> . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {46/86} evam ca kṛtvā kṛtyeṣu evakāraḥ kriyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {47/86} tayoḥ eva kṛtyaktakhalarthāḥ iti bhāve ca akarmakebhyaḥ iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {48/86} kim prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {49/86} <V>tat ca bhavyādyartham</V> . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {50/86} bhavyādiṣu samāveśaḥ siddhaḥ bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {51/86} geyaḥ māṇavakaḥ sāmnām . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {52/86} geyāni māṇavakena sāmāni iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {53/86} ṛṣidevatayoḥ tu kṛdbhiḥ samāveśavacanam jñāpakam asamāveśasya</V> . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {54/86} yat ayam kartari ca ṛṣidevatayoḥ iti siddhe sati samāveśe samāveśārtham cakāram śāsti tat jñāpayati ācāryaḥ na bhavati samāveśaḥ iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {55/86} kimartham tarhi kṛtyeṣu evakāraḥ kriyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {56/86} <V>evakārakaraṇam ca cārthe</V> . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {57/86} evakārakaraṇam ca cārthe draṣṭavyam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {58/86} tayoḥ bhāvakarmaṇoḥ kṛtyā bhavanti bhavyādīnām kartari ca iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {59/86} kim prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {60/86} <V>tat ca bhavyādyartham</V> . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {61/86} bhavyādiṣu samāveśaḥ siddhaḥ bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {62/86} geyaḥ māṇavakaḥ sāmnām . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {63/86} geyāni māṇavakena sāmāni iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {64/86} yat tāvat ucyate ṛṣidevatayoḥ tu kṛdbhiḥ samāveśavacanam jñāpakam asamāveśasya iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {65/86} na etat jñāpakasādhyam apavādaiḥ utsargāḥ apavādaiḥ bādhyante iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {66/86} eṣaḥ eva nyāyaḥ yat uta apavādaiḥ utsargāḥ bādhyeran . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {67/86} nanu ca uktam nānāvākyatvāt bādhanam na prāpnoti iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {68/86} na videśastham iti kṛtvā nānāvākyam bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {69/86} videśastham api sat ekavākyam bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {70/86} tat yathā dvitīye adhyāye luk ucyate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {71/86} tasya caturthaṣaṣṭhayoḥ aluk ucyate apavādaḥ . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {72/86} yat api ucyate evakārakaraṇam ca cārthe iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {73/86} katham punaḥ anyaḥ nāma anyasya arthe vartate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {74/86} katham evakāraḥ cārthe vartate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {75/86} saḥ eṣaḥ evakāraḥ svārthe vartate . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {76/86} kim prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {77/86} jñāpakārtham . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {78/86} etat jñāpayati acāryaḥ itaḥ uttaram samāveśaḥ bhavati iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {79/86} kim etasya jñapane prayojanam . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {80/86} tat ca bhavyādyartham . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {81/86} bhavyādiṣu samāveśaḥ siddhaḥ bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {82/86} geyaḥ māṇavakaḥ sāmnām . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {83/86} geyāni māṇavakena sāmāni iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {84/86} yadi etat jñapyate iha api samāveśaḥ prāpnoti dāśagoghnau sampradāne bhīmādayaḥ apādāne iti . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {85/86} atra api siddham bhavati . (3.4.67.1) P II.177.7 - 179.7 R III.388 - 393 {86/86} yat ayam ādikarmaṇi ktaḥ kartari ca iti siddhe samāveśe samāveśam śāsti tat jñapayati ācāryaḥ prāk amutaḥ samāveśaḥ bhavati iti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {1/27} kim punaḥ ayam pratyayaniyamaḥ : dhātoḥ paraḥ akāraḥ akaśabdaḥ vā niyogataḥ kartāram bruvan kṛtsañjñaḥ ca bhavati pratyayasañjñaḥ ca iti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {2/27} āhosvit sañjñāniyamaḥ : dhātoḥ paraḥ akāraḥ akaśabdaḥ vā svabhāvataḥ kartāram bruvan kṛtsañjñaḥ ca bhavati pratyayasañjñaḥ ca iti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {3/27} kaḥ ca atra viśeṣaḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {4/27} <V>tatra pratyayaniyame aniṣṭaprasaṅgaḥ</V> . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {5/27} tatra pratyayaniyame sati aniṣṭam prāpnoti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {6/27} kāṣṭhabhit abrāhmaṇaḥ , balabhit abrāhmaṇaḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {7/27} eṣaḥ api niyogataḥ kartāram bruvan kṛtsañjñaḥ ca syāt pratyayasañjñaḥ ca . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {8/27} <V>sañjñāniyame siddham</V> . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {9/27} sañjñāniyame sati siddham bhavati . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {10/27} yadi sañjñāniyamaḥ vibhaktādiṣu doṣaḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {11/27} vibhaktāḥ bhrātaraḥ pītāḥ gāvaḥ iti na sidhyati . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {12/27} pratyayaniyame punaḥ sati parigaṇitābhyaḥ prakṛtibhyaḥ paraḥ ktaḥ niyogataḥ kartāram āha . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {13/27} na ca imāḥ tatra parigaṇyante prakṛtayaḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {14/27} <V>vibhaktādiṣu ca aprāptiḥ prakṛteḥ pratyayaparavacanāt</V> . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {15/27} vibhaktādiṣu ca pratyayaniyamasya aprāptiḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {16/27} kim kāraṇam . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {17/27} prakṛteḥ pratyayaparavacanāt . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {18/27} parigaṇitābhyaḥ prakṛtibhyaḥ paraḥ ktaḥ svabhāvataḥ kartāram āha . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {19/27} na ca imāḥ tatra parigaṇyante . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {20/27} na tarhi idānīm ayam sādhuḥ bhavati . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {21/27} bhavati sādhuḥ na tu kartari . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {22/27} katham tarhi idānīm atra kartṛtvam gamyate . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {23/27} akāraḥ matvarthīyaḥ : vibhaktam eṣām asti vibhaktāḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {24/27} pītam eṣām asti pitāḥ iti . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {25/27} atha vā uttarapadalopaḥ atra draṣṭavyaḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {26/27} vibhaktadhanāḥ vibhaktāḥ . (3.4.67.2) P II.179.8 - 25 R III.393 - 396 {27/27} pītodakāḥ pitāḥ iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {1/70} kimartham idam ucyate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {2/70} laḥ eṣu sādhaneṣu yathā syāt kartari ca karmaṇi ca bhāve ca akarmakebhyaḥ iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {3/70} na etat asti prayojanam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {4/70} bhāvakarmaṇoḥ ātmanepadam vidhīyate śeṣāt kartari parasmaipadam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {5/70} etāvān ca laḥ yat uta parasmaipadam ātmanepadam ca . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {6/70} saḥ ca ayam evam vihitaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {7/70} ataḥ uttaram paṭhati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {8/70} <V>lagrahaṇam sakarmakanivṛttyartham</V> . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {9/70} lagrahaṇam kriyate sakarmakanivṛttyartham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {10/70} sakarmakāṇām bhāve laḥ mā bhūte iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {11/70} yadi punaḥ tatra eva akarmakagrahaṇam kriyeta . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {12/70} tatra akarmakagrahaṇam kartavyam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {13/70} nanu ca iha api kriyate bhāve ca akarmakebhyaḥ iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {14/70} parārtham etat bhaviṣyati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {15/70} tayoḥ eva kṛtyaktakhalarthāḥ bhāve ca akarmakebhyaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {16/70} yāvat iha lagrahaṇam tāvat tatra akarmakagrahaṇam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {17/70} iha vā lagrahaṇam kriyeta tatra vā akarmakagrahaṇam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {18/70} kaḥ nu atra viśeṣaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {19/70} ayam asti viśeṣaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {20/70} iha lagrahaṇe kriyamāṇe ānaḥ kartari siddhaḥ bhavati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {21/70} tatra punaḥ akarmakagrahaṇe kriyamāṇe ānaḥ kartari na prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {22/70} tatra api akarmakagrahaṇe kriyamāṇe ānaḥ kartari siddhaḥ bhavati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {23/70} katham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {24/70} bhāvakarmaṇoḥ iti ataḥ anyat yat ātmanepadānukramaṇam sarvam tat kartrartham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {25/70} vipratiṣedhāt vā ānaḥ kartari . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {26/70} vipratiṣedhāt vā ānaḥ kartari bhaviṣyati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {27/70} tatra bhāvakarmaṇoḥ iti etat astu kartari kṛt iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {28/70} kartari kṛt iti etat bhaviṣyati vipratiṣedhena . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {29/70} sarvaprasaṅgaḥ tu . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {30/70} sarvebhyaḥ tu dhātubhyaḥ ānaḥ kartari prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {31/70} parasmaipadibhyaḥ api . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {32/70} na eṣaḥ doṣaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {33/70} anudāttaṅitaḥ iti eṣaḥ yogaḥ niyamārthaḥ bhaviṣyati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {34/70} yadi eṣaḥ yogaḥ niyamārthaḥ vidhiḥ na prakalpate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {35/70} āste śete iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {36/70} atha vidhyarthaḥ ānasya niyamaḥ na prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {37/70} āsīnaḥ śayānaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {38/70} tathā neḥ viśaḥ iti evamādi anukramaṇam yadi niyamāṛthaḥ vidhiḥ na prakalpate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {39/70} atha vidhyarthaḥ ānasya niyamaḥ na prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {40/70} astu tarhi niyamārtham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {41/70} nanu ca uktam vidhiḥ na prakalpate iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {42/70} vidhiḥ ca prakḷptaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {43/70} katham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {44/70} bhāvakarmaṇoḥ iti atra anudāttaṅitaḥ iti etat anuvartiṣyate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {45/70} yadi anuvartate evam api anudāttaṅitaḥ eva bhāvakarmaṇoḥ ātmanepadam prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {46/70} evam tarhi yogavibhāgaḥ kariṣyate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {47/70} anudāttaṅitaḥ ātmanepadam bhavati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {48/70} tataḥ bhāvakarmaṇoḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {49/70} tataḥ kartari . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {50/70} kartari ca ātmanepadam bhavati anudāttaṅitaḥ iti eva . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {51/70} bhāvakarmaṇoḥ iti nivṛttam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {52/70} tataḥ karmavyatihāre . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {53/70} kartari iti eva anuvartate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {54/70} anudāttaṅitaḥ iti api nivṛttam . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {55/70} yat api ucyate neḥ viśaḥ iti evamādi anukramaṇam yadi niyamārtham vidhiḥ na prakalpate . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {56/70} atha vidhyarthaḥ ānasya niyamaḥ na prāpnoti iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {57/70} astu vidhyartham . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {58/70} nanu ca uktam ānasya niyamaḥ na prāpnoti iti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {59/70} na eṣaḥ doṣaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {60/70} yathā eva atra aprāptāḥ taṅaḥ bhavanti evam ānaḥ api bhaviṣyati . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {61/70} sarvatra aprasaṅgaḥ tu . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {62/70} sarveṣu tu sādhaneṣu ānaḥ na prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {63/70} vipratiṣedhāt vā ānaḥ kartari iti bhāvakarmaṇoḥ na syāt . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {64/70} kartari eva syāt . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {65/70} iha punaḥ lagrahaṇe kriyamāṇe kartari kṛt iti etat astu laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti etat bhaviṣyat vipratiṣedhena . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {66/70} sarvaprasaṅgaḥ tu . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {67/70} lādeśaḥ sarveṣu sādhaneṣu prāpnoti . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {68/70} śatṛkvasūca bhāvakarmaṇoḥ api prāpnutaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {69/70} na eṣaḥ doṣaḥ . (3.4.69) P II.179.27 - 181.7 R III.396 - 400 {70/70} śeṣāt parasmaipadam kartari iti evam tau kartāram hriyete . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {1/31} <V>lādeśe sarvaprasaṅgaḥ aviśeṣāt</V> ḷādeśe sarvaprasaṅgaḥ . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {2/31} sarvasya lakārasya ādeśaḥ prāpnoti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {3/31} asya api prāpnoti : lunāti labhate . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {4/31} kim kāraṇam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {5/31} aviśeṣāt . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {6/31} na hi kaḥ cit viśeṣaḥ upādīyate : evañjātīyakasya lakārasya ādeśaḥ bhavati iti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {7/31} anupādīyamāne viśeṣe sarvaprasaṅgaḥ . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {8/31} arthavadgrahaṇāt siddham . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {9/31} arthavataḥ lakārasya grahaṇam na ca eṣaḥ artahvat . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {10/31} <V>arthavadgrahaṇāt siddham iti cet na varṇagrahaṇeṣu </V>. arthavadgrahaṇāt siddham iti cet tat na . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {11/31} kim kāraṇam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {12/31} varṇagrahaṇam idam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {13/31} na ca etat varṇagrahaṇeṣu bhavati arthavadgrahaṇe na anarthakasya iti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {14/31} <V>tasmāt viśiṣtagrahaṇam</V> . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {15/31} tasmāt viśiṣtasya lakārasya grahaṇam kartavyam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {16/31} na kartavyam . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {17/31} dhātoḥ iti vartate . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {18/31} evam api śālā mālā mallaḥ iti atra prāpnoti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {19/31} uṇādayaḥ avyutpannāni prātipadikāni . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {20/31} evam api nandanaḥ atra prāpnoti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {21/31} itsañjñā atra bādhikā bhaviṣyati . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {22/31} iha api tarhi bādheta . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {23/31} pacati paṭhati iti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {24/31} itkāryābhāvāt atra itsañjñā na bhaviṣyati . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {25/31} idam asti itkāryam liti pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {26/31} liti iti ucyate . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {27/31} na ca atra litam paśyāmaḥ . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {28/31} atha api katham cit vacanāt vā anuvartanāt vā itsañjñkānām ādeśaḥ syāt evam api na doṣaḥ . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {29/31} ācāryapravṛttiḥ jñāpayati na lādeśe litkāryam bhavati iti yat ayam ṇalam litam karoti . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {30/31} atha api uṇādayaḥ vyutpādyante evam api no doṣaḥ . (3.4.77.1) P II.181.8 - 25 R III.400 - 402 {31/31} kriyate viśiṣṭagrahaṇam lasya iti . (3.4.77.2) P II.182.1 - 6 R III.402 {1/12} <V>lādeśaḥ varṇavidheḥ pūrvavipratiṣiddham </V>. lādeśaḥ varṇavidheḥ bhavati pūrvavipratiṣedhena . (3.4.77.2) P II.182.1 - 6 R III.402 {2/12} lādeśasya avakāśaḥ pacatu paṭhatu . (3.4.77.2) P II.182.1 - 6 R III.402 {3/12} varṇavidheḥ avakāśaḥ dadhyatra madhvatra . (3.4.77.2) P II.182.1 - 6 R III.402 {4/12} iha ubhayam prāpnoti . (3.4.77.2) P II.182.1 - 6 R III.402 {5/12} pacatu atra . (3.4.77.2) P II.182.1 - 6 R III.402 {6/12} paṭhatu atra . (3.4.77.2) P II.182.1 - 6 R III.402 {7/12} lādeśaḥ bhavati pūrvavipratiṣedhena . (3.4.77.2) P II.182.1 - 6 R III.402 {8/12} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (3.4.77.2) P II.182.1 - 6 R III.402 {9/12} na vaktavyaḥ . (3.4.77.2) P II.182.1 - 6 R III.402 {10/12} <V>uktam vā</V> . (3.4.77.2) P II.182.1 - 6 R III.402 {11/12} kim uktam . (3.4.77.2) P II.182.1 - 6 R III.402 {12/12} lādeśaḥ varṇavidheḥ iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {1/40} ṭitaḥ etve ātmanepadeṣu ānapratiṣedhaḥ</V> . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {2/40} ṭitaḥ etve ātmanepadeṣu ānapratiṣedhaḥ vaktavyaḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {3/40} pacamānaḥ yajamānaḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {4/40} ṭitaḥ iti etvam prāpnoti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {5/40} <V>uktam vā</V> . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {6/40} kim uktam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {7/40} jñāpakam vā sānubandhakasya ādeśavacane itkāryābhāvasya iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {8/40} na etat asti uktam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {9/40} evam kila tat uktam syāt yadi evam vijñāyeta . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {10/40} ṭit ātmanepadam ṭidātmanepadam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {11/40} ṭidātmanepadānām iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {12/40} tat ca na . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {13/40} ṭitaḥ lakārasya yāni ātmanepadāni iti evam etat vijñāyate . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {14/40} avaśyam ca etat evam vijñeyam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {15/40} ṭit ātmanepadam ṭidātmanepadam . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {16/40} ṭidātmanepadānām iti vijñāyamāne akurvi atra api prasajyeta . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {17/40} na eṣaḥ ṭit . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {18/40} kaḥ tarhi . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {19/40} ṭhit . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {20/40} saḥ ca avaśyam ṭhit kartavyaḥ ādiḥ mā bhūt iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {21/40} katham iṭaḥ at iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {22/40} iṭhaḥ at iti vakṣyāmi iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {23/40} tat ca avaśyam vaktavyam paryavapādyasya mā bhūt . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {24/40} laviṣīṣṭa . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {25/40} iha tarhi iṣam ūrjam aham itaḥ ādi ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {26/40} tasmāt ṭit eṣaḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {27/40} ādiḥ tarhi kasmāt na bhavati . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {28/40} saptadaśa ādeśāḥ sthāneyogatvam prayojayanti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {29/40} tān ekaḥ na utsahate vihantum iti kṛtvā ādiḥ na bhaviṣyati . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {30/40} paryavapādyasya kasmāt na bhavati . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {31/40} laviṣīṣṭa iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {32/40} asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {33/40} idam tarhi uktam prākṛtānām ātmanepadānām etvam bhavati iti . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {34/40} ke ca prakṛtāḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {35/40} tādayaḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {36/40} <V>āne muk jñāpakam tu etve ṭittaṅām . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {37/40} iśisīricaḥ ḍārauraḥsu . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {38/40} ṭit aṭitaḥ . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {39/40} prakṛte tat . (3.4.79) P II.182.8 - 183.1 R III.403 - 404 {40/40} guṇe katham </V>. (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {1/50} ṇalaḥ śitkaraṇam sarvādeśārtham</V> . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {2/50} ṇal śit kartavyaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {3/50} kim prayojanam . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {4/50} sarvādeśārtham . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {5/50} śit sarvasya iti sarvādeśaḥ yathā syāt . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {6/50} akriyamāṇe hi śakāre alaḥ antyasya vidhayaḥ bhavanti iti antyasya prasajyeta . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {7/50} <V>uktam vā</V> . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {8/50} kim uktam . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {9/50} anittvāt siddham iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {10/50} ṇakāraḥ kriyate . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {11/50} tasya anittvāt siddham . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {12/50} kaḥ eṣaḥ parihāraḥ nyāyyaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {13/50} śakāram asi coditaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {14/50} ṇakāram kariṣyāmi śakāram na kariṣyāmi iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {15/50} ṇakāraḥ atra kriyeta śakāraḥ vā kaḥ nu atra viśeṣaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {16/50} avaśyam atra ṇakāraḥ vṛddhyarthaḥ kartavyaḥ ṇiti iti vṛddhiḥ yathā syāt . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {17/50} na arthaḥ vṛddhyarthena ṇakāreṇa . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {18/50} ṇittve yogavibhāgaḥ kariṣyate . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {19/50} idam asti gotaḥ ṇit . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {20/50} tataḥ al . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {21/50} al ca ṇit bhavati . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {22/50} tataḥ uttamaḥ vā iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {23/50} evam tarhi lakāraḥ kriyate . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {24/50} tasya anittvāt siddham . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {25/50} kaḥ eṣaḥ parihāraḥ nyāyyaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {26/50} śakāram asi coditaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {27/50} lakāram kariṣyāmi śakāram na kariṣyāmi iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {28/50} lakāraḥ atra kriyeta śakāraḥ vā kaḥ nu atra viśeṣaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {29/50} avaśyam eva atra svarārthaḥ lakāraḥ kartavyaḥ liti pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {30/50} na etat asti prayojanam . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {31/50} dhātusvare kṛte dvirvacanam . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {32/50} tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ bhaviṣyati . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {33/50} katham punaḥ ayam antodāttaḥ syāt yadā ekāc . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {34/50} vyapadeśivadbhāvena . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {35/50} yathā eva tarhi vyapadeśivadbhāvena antodāttaḥ evam ādyudāttaḥ api . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {36/50} tatra āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ prasajyeta . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {37/50} satyam etat . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {38/50} na tu idam lakṣaṇam asti dhātoḥ ādiḥ udāttaḥ bhavati iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {39/50} idam punaḥ asti dhātoḥ antaḥ udāttaḥ bhavati iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {40/50} saḥ asau lakṣaṇena antodāttaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {41/50} tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ bhaviṣyati . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {42/50} etat api ādeśe na asti ādeśasya antaḥ udāttaḥ bhavati iti . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {43/50} prakṛtitaḥ anena svaraḥ labhyaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {44/50} prakṛtiḥ ca asya yathā eva antodāttā evam ādyudāttā api . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {45/50} dviḥprayoge ca api dvirvacane ubhayoḥ antodāttatvam prasajyeta . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {46/50} anudāttam padam ekavarjam iti na asti yaugapadyena sambhavaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {47/50} paryāyaḥ prasajyeta . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {48/50} tasmāt svarārthaḥ lakāraḥ kartavyaḥ . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {49/50} lakāraḥ kriyate . (3.4.82.1) P II.183.3 - 184.2 R III.405 - 407 {50/50} tasya anittvāt siddham . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {1/18} <V>akārasya śitkaraṇam sarvādeśārtham</V> . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {2/18} akāraḥ śitkartavyaḥ . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {3/18} kim prayojanam . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {4/18} sarvādeśārtham . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {5/18} śit sarvasya iti sarvādeśaḥ yathā syāt . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {6/18} akriyamāṇe hi śakāre alaḥ antyasya vidhayaḥ bhavanti iti antyasya prasajyeta . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {7/18} nanu ca akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa śakāram sarvādeśaḥ bhaviṣyati . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {8/18} asti anyat akārasya akāravacane prayojanam . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {9/18} kim . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {10/18} <V>akāravacanam samasaṅkhyārtham</V> . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {11/18} saṅkhyātānudeśaḥ yathā syāt . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {12/18} <V>tasmāt śitkaraṇam</V> . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {13/18} tasmāt śakāraḥ kartavyaḥ . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {14/18} na kartavyaḥ . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {15/18} kriyate nyāse eva . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {16/18} praśliṣṭanirdeśaḥ ayam . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {17/18} a* a* a . (3.4.82.2) P II.184.3 - 11 R III.407 - 408 {18/18} saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . (3.4.85) P II.184.14 - 24 R III.408 - 409 {1/21} <V>laṅvadatideśe jusbhāvapratiṣedhaḥ</V> . (3.4.85) P II.184.14 - 24 R III.408 - 409 {2/21} laṅvadatideśe jusbhāvasya pratiṣedhaḥ vaktavyaḥ . (3.4.85) P II.184.14 - 24 R III.408 - 409 {3/21} yāntu vāntu . (3.4.85) P II.184.14 - 24 R III.408 - 409 {4/21} laṅaḥ śākaṭāyanasya eva iti jusbhāvaḥ prāpnoti . (3.4.85) P II.184.14 - 24 R III.408 - 409 {5/21} <V>utvavacanāt siddham</V> . (3.4.85) P II.184.14 - 24 R III.408 - 409 {6/21} utvam atra bādhakam bhaviṣyati . (3.4.85) P II.184.14 - 24 R III.408 - 409 {7/21} anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti . (3.4.85) P II.184.14 - 24 R III.408 - 409 {8/21} sāvakāśam ca utvam . (3.4.85) P II.184.14 - 24 R III.408 - 409 {9/21} kaḥ avakāśaḥ . (3.4.85) P II.184.14 - 24 R III.408 - 409 {10/21} pacatu paṭhatu . (3.4.85) P II.184.14 - 24 R III.408 - 409 {11/21} atra api ikāralopaḥ prāpnoti . (3.4.85) P II.184.14 - 24 R III.408 - 409 {12/21} tat yathā eva utvam ikāralopam bādhate evam jusbhāvam api bādhate . (3.4.85) P II.184.14 - 24 R III.408 - 409 {13/21} na bādhate . (3.4.85) P II.184.14 - 24 R III.408 - 409 {14/21} kim kāraṇam . (3.4.85) P II.184.14 - 24 R III.408 - 409 {15/21} yena na aprāpte tasya bādhanam bhavati . (3.4.85) P II.184.14 - 24 R III.408 - 409 {16/21} na ca aprāpte ikāralope utvam ārabhyate . (3.4.85) P II.184.14 - 24 R III.408 - 409 {17/21} jusbhāve punaḥ prāpte ca aprāpte ca . (3.4.85) P II.184.14 - 24 R III.408 - 409 {18/21} atha vā purastāt apavādāḥ anantarān vidhīn bādhante iti evam utvam ikāralopam bādhate jubhāvam na bādhate . (3.4.85) P II.184.14 - 24 R III.408 - 409 {19/21} evam tarhi vakṣyati tatra laṅgrahaṇasya prayojanam . (3.4.85) P II.184.14 - 24 R III.408 - 409 {20/21} laṅ eva yaḥ laṅ tatra yathā syāt . (3.4.85) P II.184.14 - 24 R III.408 - 409 {21/21} laṅvadbhāvena yaḥ laṅ tatra mā bhūt iti . (3.4.87, 89) P II.185.3 - 9 R III.409 {1/11} <V>hinyoḥ utvapratiṣedhaḥ</V> . (3.4.87, 89) P II.185.3 - 9 R III.409 {2/11} hinyoḥ ukārasya pratiṣedhaḥ vaktavyaḥ . (3.4.87, 89) P II.185.3 - 9 R III.409 {3/11} lunīhi lunāni . (3.4.87, 89) P II.185.3 - 9 R III.409 {4/11} eḥ uḥ iti utvam prāpnoti . (3.4.87, 89) P II.185.3 - 9 R III.409 {5/11} <V>na vā uccāraṇasāmarthyāt</V> . (3.4.87, 89) P II.185.3 - 9 R III.409 {6/11} na vā vaktavyaḥ . (3.4.87, 89) P II.185.3 - 9 R III.409 {7/11} kim kāraṇam . (3.4.87, 89) P II.185.3 - 9 R III.409 {8/11} uccāraṇasāmarthyāt atra utvam na bhaviṣyati . (3.4.87, 89) P II.185.3 - 9 R III.409 {9/11} alaghīyaḥ ca eva hi ikāroccāraṇam ukāroccāraṇāt . (3.4.87, 89) P II.185.3 - 9 R III.409 {10/11} ikāram ca uccārayati ukāram ca na uccārayati . (3.4.87, 89) P II.185.3 - 9 R III.409 {11/11} tasya etat prayojanam utvam mā bhūt iti . (3.4.93) P II.185.11 - 16 R III.409 - 410 {1/11} <V>etaḥ aitve ādguṇapratiṣedhaḥ</V> . (3.4.93) P II.185.11 - 16 R III.409 - 410 {2/11} etaḥ aitve ādguṇasya pratiṣedhaḥ vaktavyaḥ . (3.4.93) P II.185.11 - 16 R III.409 - 410 {3/11} pacāva idam (pacāvedam) . (3.4.93) P II.185.11 - 16 R III.409 - 410 {4/11} pacāma idam (pacāmedam) . (3.4.93) P II.185.11 - 16 R III.409 - 410 {5/11} ādguṇe kṛte eta ait iti aitvam prāpnoti . (3.4.93) P II.185.11 - 16 R III.409 - 410 {6/11} <V>na vā bahiraṅgalakṣaṇatvāt</V> . (3.4.93) P II.185.11 - 16 R III.409 - 410 {7/11} na vā vaktavyaḥ . (3.4.93) P II.185.11 - 16 R III.409 - 410 {8/11} kim kāraṇam . (3.4.93) P II.185.11 - 16 R III.409 - 410 {9/11} bahiraṅgalakṣaṇatvāt . (3.4.93) P II.185.11 - 16 R III.409 - 410 {10/11} bahiraṅgalakṣaṇaḥ ādguṇaḥ antaraṅgalakṣaṇam aitvam . (3.4.93) P II.185.11 - 16 R III.409 - 410 {11/11} asiddham bahiraṅgam antaraṅge . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {1/26} <V>yāsuḍādeḥ sīyuṭpratiṣedhaḥ</V> . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {2/26} yāsuḍādeḥ sīyuṭaḥ pratiṣedhaḥ vaktavyaḥ . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {3/26} cinuyuḥ sunuyuḥ . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {4/26} liṅaḥ sīyuṭ iti sīyuṭ prāpnoti . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {5/26} <V>na vā vākyāpakarṣāt</V> . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {6/26} na vā vaktavyaḥ . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {7/26} kim kāraṇam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {8/26} vākyāpakarṣāt . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {9/26} vākyāpakarṣāt yāsuṭ sīyuṭam bādhiṣyate . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {10/26} <V>suṭtithoḥ tu apakarṣavijñānam</V> . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {11/26} suṭaḥ tithoḥ tu apakarṣaḥ vijñāyeta . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {12/26} kṛṣīṣṭa kṛṣīṣṭhāḥ . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {13/26} <V>anādeḥ ca suḍvacanam</V> . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {14/26} anādeḥ ca suṭ vaktavyaḥ . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {15/26} kṛṣīyāstām kṛṣīyāsthām . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {16/26} takārathakārādeḥ liṅaḥ iti suṭ na prāpnoti . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {17/26} <V>na vā tithoḥ pradhānabhāvāt tadviśeṣaṇam liṅgrahaṇam</V> . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {18/26} na vā vaktavyam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {19/26} kim kāraṇam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {20/26} tithoḥ pradhānabhāvāt . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {21/26} tithau eva tatra pradhānam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {22/26} tadviśeṣaṇam liṅgrahaṇam . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {23/26} na evam vijñāyate . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {24/26} takārathakārayoḥ liṅaḥ iti . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {25/26} katham tarhi . (3.4.102) P II.185.18 - 186.12 R III.410 - 411 {26/26} takārathakārayoḥ suṭ bhavati tau cet liṅaḥ iti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {1/13} kimartham yāsuṭaḥ ṅittvam ucyate . (3.4.103) P II.186.14 - 23 R III.411 - 412 {2/13} <V>yāsuṭaḥ ṅidvacanam pidartham</V> . (3.4.103) P II.186.14 - 23 R III.411 - 412 {3/13} piti vacanāni prayojayanti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {4/13} atha kimartham udāttavacanam kriyate . (3.4.103) P II.186.14 - 23 R III.411 - 412 {5/13} <V>udāttavacanam ca</V> . (3.4.103) P II.186.14 - 23 R III.411 - 412 {6/13} kim . (3.4.103) P II.186.14 - 23 R III.411 - 412 {7/13} pidartham eva . (3.4.103) P II.186.14 - 23 R III.411 - 412 {8/13} <V>āgamānudāttārtham vā</V> . (3.4.103) P II.186.14 - 23 R III.411 - 412 {9/13} atha vā etat jñāpayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti iti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {10/13} asati anyasmin prayojane jñāpakam bhavati . (3.4.103) P II.186.14 - 23 R III.411 - 412 {11/13} uktam ca etat yāsuṭaḥ ṅidvacanam pidartham udāttavacanam ca iti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {12/13} śakyam anena vaktum yāsuṭ parasmaipadeṣu bhavati apit ca liṅ bhavati iti . (3.4.103) P II.186.14 - 23 R III.411 - 412 {13/13} saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate tat jñāpayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {1/47} kim idam jusi ākāragrahaṇam niyamārtham āhosvit prāpakam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {2/47} katham ca niyamārtham syāt katham vā prāpakam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {3/47} yadi sijgrahaṇam anuvartate tataḥ niyamārtham . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {4/47} atha nivṛttam tataḥ prāpakam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {5/47} kaḥ ca atra viśeṣaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {6/47} <V>jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam</V> . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {7/47} jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {8/47} ātaḥ sijlugantāt iti vaktavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {9/47} iha mā bhūt . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {10/47} akārṣuḥ ahārṣuḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {11/47} astu tarhi prāpakam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {12/47} <V>prāpakam iti cet pratyayalakṣaṇapratiṣedhaḥ </V>. prāpakam iti cet pratyayalakṣaṇapratiṣedhaḥ vaktavyaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {13/47} abhūvan iti pratyayalakṣaṇena jusbhāvaḥ prāpnoti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {14/47} <V>evakārakaraṇam ca</V> . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {15/47} evakārakaraṇam ca kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {16/47} laṅaḥ śākaṭāyanasya eva iti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {17/47} niyamāṛthaḥ punaḥ sati na arthaḥ evakāreṇa . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {18/47} nanu ca prāpake api sati siddhi vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamārthaḥ bhaviṣyati . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {19/47} iṣṭataḥ avadhāraṇārthaḥ tarhi evakāraḥ kartavyaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {20/47} yathā evam vijñāyeta laṅaḥ śākaṭāyanasya eva . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {21/47} mā evam vijñāyi laṅaḥ eva śākaṭāyanasya iti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {22/47} kim ca syāt . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {23/47} luṅaḥ śākaṭāyanasya na syāt . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {24/47} aduḥ apuḥ adhuḥ asthuḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {25/47} <V>laṅgrahaṇam ca</V> . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {26/47} laṅgrahaṇam ca kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {27/47} laṅaḥ śākaṭāyanasya eva iti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {28/47} niyamārthe punaḥ sati na arthaḥ laṅgrahaṇena . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {29/47} ātaḥ ṅitaḥ iti vartate . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {30/47} na ca anyaḥ ākārāt anantaraḥ ṅit asti anyat ataḥ laṅaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {31/47} astu tarhi niyamārthaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {32/47} nanu ca uktam jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam iti . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {33/47} na eṣaḥ doṣaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {34/47} tulyajātīyasya niyamaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {35/47} kaḥ ca tulyajātīyaḥ . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {36/47} yaḥ dvābhyām anantaraḥ ātaḥ ca sicaḥ ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {37/47} atha tat evakārakaraṇam na eva kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {38/47} kartavyam ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {39/47} kim prayojanam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {40/47} uttarārtham . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {41/47} liṭ ca liṅ āśiṣi ārdhadhātukam eva yathā syāt . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {42/47} itarathā hi vacanāt ārdhadhātukasañjñā syāt tiṅgrahaṇena ca grahaṇāt sārvadhātukasañjñā . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {43/47} atha tat laṅgrahaṇam na eva kartavyam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {44/47} kartavyam ca . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {45/47} kim prayojanam . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {46/47} laṅ eva yaḥ laṅ tatra yathā syāt . (3.4.110) P II.187.2 - 188.2 R III.412 - 414 {47/47} laṅvadbhāvena yaḥ laṅ tatra mā bhūt iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {1/21} <V>ārdhadhātukasañjñāyām dhātugrahaṇam</V> . (3.4.114) P II.188.4 - 15 R III.414 - 415 {2/21} ārdhadhātukasañjñāyām dhātugrahaṇam kartavyam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {3/21} dhātoḥ parasya ārdhadhātukasañjñā yathā syāt . (3.4.114) P II.188.4 - 15 R III.414 - 415 {4/21} iha mā bhūt . (3.4.114) P II.188.4 - 15 R III.414 - 415 {5/21} vṛkṣatvam vṛkṣatā iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {6/21} kriyamāṇe ca api dhātugrahaṇe <V>svādipratiṣedhaḥ</V> . (3.4.114) P II.188.4 - 15 R III.414 - 415 {7/21} svādīnām pratiṣedhaḥ vaktavyaḥ . (3.4.114) P II.188.4 - 15 R III.414 - 415 {8/21} iha mā bhūt . (3.4.114) P II.188.4 - 15 R III.414 - 415 {9/21} lūbhyām lūbhiḥ iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {10/21} anukrāntāpekṣam śeṣagrahaṇam .evam api agnikāmpyati vāyukāmyati iti prāpnoti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {11/21} tasmāt dhātugrahaṇam kartavyam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {12/21} na kartavyam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {13/21} ā tṛtīyādhyāyaparisamāpteḥ dhātvadhikāraḥ prakṛtaḥ anuvartate . (3.4.114) P II.188.4 - 15 R III.414 - 415 {14/21} kva prakṛtaḥ . (3.4.114) P II.188.4 - 15 R III.414 - 415 {15/21} dhātoḥ ekācaḥ halādeḥ iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {16/21} evam api śrīkāmyati bhūkāmyati iti prāpnoti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {17/21} <V>tadvidhānāt siddham</V> . (3.4.114) P II.188.4 - 15 R III.414 - 415 {18/21} vihitaviśeṣaṇam dhātugrahaṇam . (3.4.114) P II.188.4 - 15 R III.414 - 415 {19/21} dhātoḥ yaḥ vihitaḥ iti . (3.4.114) P II.188.4 - 15 R III.414 - 415 {20/21} dhātoḥ eṣaḥ vihitaḥ . (3.4.114) P II.188.4 - 15 R III.414 - 415 {21/21} saṅkīrtya dhātoḥ iti evam yaḥ vihitaḥ iti. |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |