Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 4
    • 2
Previous - Next

Click here to hide the links to concordance

(4.2.1) P II.271.2 - 5 R III.629 {1/6}           rāgāt iti kim .

(4.2.1) P II.271.2 - 5 R III.629 {2/6}       devadattena raktam vastram .

(4.2.1) P II.271.2 - 5 R III.629 {3/6}       <V>raktādīnām arthābhidhāne pratyayavidhānāt upādhyānarthakyam</V> .

(4.2.1) P II.271.2 - 5 R III.629 {4/6}       raktādīnām arthābhidhāne pratyayavidhānāt upādhigrahaṇam anarthakam .

(4.2.1) P II.271.2 - 5 R III.629 {5/6}       na hi arāgāt utpadyamānena pratyayena arthasya abhidhānam syāt .

(4.2.1) P II.271.2 - 5 R III.629 {6/6}       anabhidhānāt tataḥ utpattiḥ na bhaviṣyati .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {1/20}    ṭhakprakaraṇe śakalakardamābhyām upasaṅkhyānam</V> .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {2/20}    ṭhakprakaraṇe śakalakardamābhyām upasaṅkhyānam kartavyam .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {3/20}    śākalikam kārdamikam .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {4/20}    <V>nīlyāḥ an</V> .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {5/20}    nīlyāḥ an vaktavyaḥ .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {6/20}    nīlyā raktam nīlam .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {7/20}    <V>pītāt kan</V> .pītāt kan vaktavyaḥ .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {8/20}    pītena raktam pītakam .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {9/20}    pītakaśabdaḥ prakṛtyantaram .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {10/20}  tasmāt luk vaktavyaḥ .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {11/20}  <V>haridrāmahārajanābhyām </V> .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {12/20}  haridrāmahārajanābhyām vaktavyaḥ .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {13/20}  hāridram māhārajanam .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {14/20}  rāgāt iti ucyate .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {15/20}  tatra idam na sidhyati .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {16/20}  hāridrau kukkuṭasya pādau .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {17/20}  kāṣāyau gardabhasya karṇau iti .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {18/20}  upamānāt siddham .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {19/20}  haridrau iva haridrau .

(4.2.2) P II.271.7 - 17 R III.629 - 630 {20/20}  kāṣāyau iva kāṣāyau

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {1/26}      ayuktaḥ ayam nirdeśaḥ .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {2/26}      yogaḥ him nāma bhavati yayoḥ sannikarṣaviprakarṣau staḥ .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {3/26}      na ca kālanakṣatrayoḥ sannikarṣaviprakarṣau staḥ .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {4/26}      nitye hi kālanakṣatre .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {5/26}      katham tarhi nirdeśaḥ kartavyaḥ .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {6/26}      <V>nakṣatreṇa candramasaḥ yogāt tadyuktāt kāle pratyayavidhānam</V> .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {7/26}      nakṣatreṇa candramasaḥ yogāt tadyuktāt kāle pratyayaḥ bhavati iti vaktavyam .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {8/26}      puṣyeṇa yuktaḥ puṣyayuktaḥ , puṣyayuktaḥ candramāḥ asmin kāle : pauṣam ahaḥ , pauṣī rātriḥ .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {9/26}      <V>tatra uttarapadalopaḥ</V> .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {10/26}   tatra uttarapadalopaḥ vaktavyaḥ .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {11/26}   puṣyayuktaśabdāt hi pratyayaḥ vidhīyate .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {12/26}   <V>liṅgavacanānupapattiḥ ca</V> .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {13/26}   liṅgavacanayoḥ ca anupapattiḥ .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {14/26}   candramasaḥ yat liṅgam vacanam ca tat yuktavadbhāvena prāpnoti .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {15/26}   <V>kālayogāt siddham</V> .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {16/26}   astu nakṣtreṇa yuktaḥ kālaḥ iti eva .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {17/26}   nan ca uktam ayuktaḥ ayam nirdeśaḥ .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {18/26}   yogaḥ him nāma bhavati yayoḥ sannikarṣaviprakarṣau staḥ na ca kālanakṣatrayoḥ sannikarṣaviprakarṣau staḥ .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {19/26}   nitye hi kālanakṣatre iti .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {20/26}   na eṣaḥ doṣaḥ .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {21/26}   puṣyasamīpagate candramasi puṣyaśabdaḥ vartate .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {22/26}   tena tatsañjñakena kālaḥ viśeṣyate .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {23/26}   <V>tathā ca sampratyayaḥ</V> .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {24/26}   evam ca kṛtvā loke sampratyayaḥ bhavati .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {25/26}   puṣyasamīpagate candramasi vaktāraḥ bhavanti puṣyeṇa adya .

(4.2.3) P II.271.19 - 272.17 R III.630 - 631 {26/26}   maghābhiḥ adya iti .

(4.2.4) P II.272.19 - 273.2 R III.632 {1/20}      iha kasmāt na bhavati .

(4.2.4) P II.272.19 - 273.2 R III.632 {2/20}      pauṣī rātriḥ pauṣam ahaḥ .

(4.2.4) P II.272.19 - 273.2 R III.632 {3/20}      aviśeṣe iti ucyate .

(4.2.4) P II.272.19 - 273.2 R III.632 {4/20}      viśeṣaḥ ca atra gamyate .

(4.2.4) P II.272.19 - 273.2 R III.632 {5/20}      rātriḥ iti ukte ahaḥ na iti gamyate .

(4.2.4) P II.272.19 - 273.2 R III.632 {6/20}      ahaḥ iti ukte rātriḥ na iti gamyate .

(4.2.4) P II.272.19 - 273.2 R III.632 {7/20}      iha api tarhi na prāpnoti .

(4.2.4) P II.272.19 - 273.2 R III.632 {8/20}      adya puṣyaḥ iti .

(4.2.4) P II.272.19 - 273.2 R III.632 {9/20}      atra api hi viśeṣaḥ gamyate .

(4.2.4) P II.272.19 - 273.2 R III.632 {10/20}    adya iti ukte na hyaḥ na śvaḥ iti .

(4.2.4) P II.272.19 - 273.2 R III.632 {11/20}    yadi api atra viśeṣaḥ gamyate aviśeṣaḥ api gamyate .

(4.2.4) P II.272.19 - 273.2 R III.632 {12/20}    adya iti ukte na jñāyate rātrau divā iti .

(4.2.4) P II.272.19 - 273.2 R III.632 {13/20}    yataḥ aviśeṣaḥ tadāśrayaḥ lup bhaviṣyati .

(4.2.4) P II.272.19 - 273.2 R III.632 {14/20}    iha api tarhi yadi api viśeṣaḥ gamyate aviśeṣaḥ api tu gamyate .

(4.2.4) P II.272.19 - 273.2 R III.632 {15/20}    rātriḥ iti ukte na jñāyate kadā iti .

(4.2.4) P II.272.19 - 273.2 R III.632 {16/20}    yataḥ aviśeṣaḥ tadāśrayaḥ lup prāpnoti .

(4.2.4) P II.272.19 - 273.2 R III.632 {17/20}    evam tarhi nakṣatreṇa yuktaḥ kālaḥ iti anuvartate .

(4.2.4) P II.272.19 - 273.2 R III.632 {18/20}    nakṣatreṇa yuktasya kālasya aviśeṣe .

(4.2.4) P II.272.19 - 273.2 R III.632 {19/20}    kaḥ punaḥ kālaḥ nakṣatreṇa yujyate .

(4.2.4) P II.272.19 - 273.2 R III.632 {20/20}    ahorātraḥ .

(4.2.5) P II.273.4 - 5 R III.632 - 633 {1/5}        iha kasmāt na yuktavadbhāvaḥ bhavati .

(4.2.5) P II.273.4 - 5 R III.632 - 633 {2/5}        śravaṇā rātriḥ .

(4.2.5) P II.273.4 - 5 R III.632 - 633 {3/5}        nipātanāt etat siddham .

(4.2.5) P II.273.4 - 5 R III.632 - 633 {4/5}        kim nipātanam .

(4.2.5) P II.273.4 - 5 R III.632 - 633 {5/5}        phālgunīśravaṇākārttikīcaitrībhyaḥ iti .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {1/29}    <V>dṛṣṭam sāma kaleḥ ḍhak</V> .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {2/29}    dṛṣṭam sāma iti atra kaleḥ ḍhak vaktavyaḥ .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {3/29}    kalinā dṛṣṭam sāma kāleyam sāma gīyate .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {4/29}    aparaḥ āha : sarvatra agnikalibhyām ḍhak .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {5/29}    sarvatra agnikalibhyām ḍhak vaktavyaḥ .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {6/29}    agninā dṛṣṭam sāma āgneyam .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {7/29}    agnau bhavam āgneyam .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {8/29}    agneḥ āgatam āgneyam .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {9/29}    agneḥ svam āgneyam .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {10/29}  agniḥ devatā asya āgneyam .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {11/29}  kalinā dṛṣṭam sāma kāleyam .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {12/29}  kaleḥ āgatam kāleyam .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {13/29}  kalau bhavam kāleyam .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {14/29}  kaleḥ svam kāleyam .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {15/29}  kaliḥ devatā asya kāleyaḥ caruḥ .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {16/29}  <V>dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vidhīyate</V> .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {17/29}  dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vaktavyaḥ .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {18/29}  uśanasā dṛṣṭam sāma auśanasam auśanam .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {19/29}  śatabhiṣaji jātaḥ śātabhiṣajaḥ śātabhiṣaḥ .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {20/29}  <V>tīyāt īkak</V> .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {21/29}  tīyāt īkak vaktavyaḥ .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {22/29}  dvaitīyikaḥ tārtīyikaḥ .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {23/29}  <V>na vidyāyāḥ</V> .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {24/29}  vidyāyāḥ na bhavati iti vaktavyam .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {25/29}  dvitīyā vidyā tṛtīyā vidyā iti eva .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {26/29}  <V>gotrāt aṅkavat iṣyate</V> .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {27/29}  aupagavakam .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {28/29}  <V>dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vidhīyate .

(4.2.7) P II.273.7 - 23 R III.633 - 634 {29/29}  tīyāt īkak na vidyāyāḥ gotrāt aṅkavat iṣyate .</V>

(4.2.9) P II.274.2 - 8 R III.634 {1/10}    kimarthaḥ ḍakāraḥ .

(4.2.9) P II.274.2 - 8 R III.634 {2/10}    ḍiti iti lopaḥ yathā syāt .

(4.2.9) P II.274.2 - 8 R III.634 {3/10}    na etat asti prayojanam .

(4.2.9) P II.274.2 - 8 R III.634 {4/10}    yasyetilopena api etat siddham .

(4.2.9) P II.274.2 - 8 R III.634 {5/10}    evam tarhi siddhe sati yat yayatau ḍitau karoti tat jñāpayati ācāryaḥ bhavataḥ ete paribhāṣe .

(4.2.9) P II.274.2 - 8 R III.634 {6/10}    ananubandhakagrahaṇe na sānubandhakasya tadanubandhakagrahaṇe na atadanubandhakasya grahaṇam iti .

(4.2.9) P II.274.2 - 8 R III.634 {7/10}    kim etasya jñāpane prayojanam .

(4.2.9) P II.274.2 - 8 R III.634 {8/10}    avāmadevyam iti etat siddham bhavati .

(4.2.9) P II.274.2 - 8 R III.634 {9/10}    <V>siddhe yasyetilopena kimartham yayatau ḍitau .

(4.2.9) P II.274.2 - 8 R III.634 {10/10}  grahaṇam atadarthe bhūt vāmadevasya nañsvare .</V>

(4.2.10) P II.274.10 - 14 R III.635 {1/9}            <V>parivṛtaḥ rathaḥ iti tadekāntagrahaṇam</V> .

(4.2.10) P II.274.10 - 14 R III.635 {2/9}            parivṛtaḥ rathaḥ iti atra tadekāntagrahaṇam kartavyam .

(4.2.10) P II.274.10 - 14 R III.635 {3/9}            yena parivṛtaḥ rathaḥ rathaikāntaḥ cet saḥ bhavati iti vaktavyam .

(4.2.10) P II.274.10 - 14 R III.635 {4/9}            iha bhūt : putraiḥ parivṛtaḥ rathaḥ .

(4.2.10) P II.274.10 - 14 R III.635 {5/9}            chātraiḥ parivṛtaḥ rathaḥ iti .

(4.2.10) P II.274.10 - 14 R III.635 {6/9}            tat tarhi vaktavyam .

(4.2.10) P II.274.10 - 14 R III.635 {7/9}            na vaktavyam .

(4.2.10) P II.274.10 - 14 R III.635 {8/9}            kasmāt na bhavati : putraiḥ parivṛtaḥ rathaḥ , chātraiḥ parivṛtaḥ rathaḥ iti .

(4.2.10) P II.274.10 - 14 R III.635 {9/9}            anabhidhānāt .

(4.2.11) P II.274.16 - 17 R III.635 {1/4}            ayam yogaḥ śakyaḥ avaktum .

(4.2.11) P II.274.16 - 17 R III.635 {2/4}            katham pāṇḍukambalī pāṇḍukambalinau pāṇḍukambalinaḥ iti .

(4.2.11) P II.274.16 - 17 R III.635 {3/4}            ininā etat matvarthīyena siddham .

(4.2.11) P II.274.16 - 17 R III.635 {4/4}            pāṇḍukambalaḥ asya asti iti pāṇḍukambalī .

(4.2.13) P II.274.19 - 275.5 R III.635 - 636 {1/10}      <V>kaumārāpūrvavacane iti ubhayataḥ striyāḥ apūrvatve</V> .

(4.2.13) P II.274.19 - 275.5 R III.635 - 636 {2/10}      kaumārāpūrvavacane iti atra ubhayataḥ striyāḥ apūrvatve iti vaktavyam .

(4.2.13) P II.274.19 - 275.5 R III.635 - 636 {3/10}      apūrvapatim kumārīm upapannaḥ kaumāraḥ bhartā .

(4.2.13) P II.274.19 - 275.5 R III.635 - 636 {4/10}      kumārī apūrvapatiḥ patim upapannā kaumārī bhāryā .

(4.2.13) P II.274.19 - 275.5 R III.635 - 636 {5/10}      <V>kaumārāpūrvavacane kumāryāḥ aṇ vidhīyate apūrvatvam yadā tasyāḥ kumāryām bhavati iti </V> .

(4.2.13) P II.274.19 - 275.5 R III.635 - 636 {6/10}      atha kumāryām bhavaḥ kaumāraḥ .

(4.2.13) P II.274.19 - 275.5 R III.635 - 636 {7/10}      yadi evam kaumārī bhāryā iti na sidhyati .

(4.2.13) P II.274.19 - 275.5 R III.635 - 636 {8/10}      <V>puṃyogāt stryabhidhānam</V> .

(4.2.13) P II.274.19 - 275.5 R III.635 - 636 {9/10}      puṃyogāt stryabhidhānam bhaviṣyati .

(4.2.13) P II.274.19 - 275.5 R III.635 - 636 {10/10}   kaumārasya bhāryā kaumārī iti .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {1/13}  <V> asmin paurṇamāsī iti sañjñāgrahaṇam</V> .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {2/13}  asmin paurṇamāsī iti sañjñāgrahaṇam kartavyam .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {3/13}  <V>asañjñāyām garīyān upsaṃyogaḥ</V> .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {4/13}  akriyamāṇe hi sañjñāgrahaṇe garīyān upsaṃyogaḥ kartavyaḥ syāt .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {5/13}  māsārdhamāsayoḥ iti vaktavyam syāt .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {6/13}  iha bhūt .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {7/13}  pauṣī paurṇamāsī asmin pañcadaśarātre daśarātre iti .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {8/13}  saṃvatsaraparvaṇi iti ca vaktavyam syāt .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {9/13}  bhṛtakamāse bhūt iti .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {10/13}           tat tarhi vaktavyam .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {11/13}           na vaktavyam .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {12/13}           itikaraṇaḥ kriyate .

(4.2.21) P II.275.7 - 13 R III.636 - 637 {13/13}           tataḥ cet vivakṣā .

(4.2.25) P II.275.15 - 21 R III.637 - 638 {1/11}           yasya iti lopaḥ kasmāt na bhavati .

(4.2.25) P II.275.15 - 21 R III.637 - 638 {2/11}           ikāroccāraṇasāmarthyāt .

(4.2.25) P II.275.15 - 21 R III.637 - 638 {3/11}           atha yat kāyam haviḥ katham tasya sampraiṣaḥ kartavyaḥ .

(4.2.25) P II.275.15 - 21 R III.637 - 638 {4/11}           yadi tāvat kimaḥ kādeśaḥ kasmai anubrūhi iti bhavitavyam .

(4.2.25) P II.275.15 - 21 R III.637 - 638 {5/11}           atha na kimaḥ kāya anubrūhi iti bhavitavyam .

(4.2.25) P II.275.15 - 21 R III.637 - 638 {6/11}           yadi api kimaḥ atha api na kimaḥ ubhayathā kasmai anubrūhi iti bhavitavyam .

(4.2.25) P II.275.15 - 21 R III.637 - 638 {7/11}           sarvasya hi sarvanāmasañjñā kriyate .

(4.2.25) P II.275.15 - 21 R III.637 - 638 {8/11}           sarvaḥ ca prajāpatiḥ prajāpatiḥ ca kaḥ .

(4.2.25) P II.275.15 - 21 R III.637 - 638 {9/11}           aparaḥ āha : yadi eva kimaḥ atha api na kimaḥ ubhayathā kāya anubrūhi iti bhavitavyam .

(4.2.25) P II.275.15 - 21 R III.637 - 638 {10/11}         sañjñopasarjanayoḥ hi sarvanāmasañjñā pratiṣidhyate .

(4.2.25) P II.275.15 - 21 R III.637 - 638 {11/11}         sañjñā ca eṣā tatrabhavataḥ .

(4.2.27) P II.276.2 - 4 R III.638 {1/6}    atha yat aponaptriyam apānnaptriyam haviḥ katham tasya sampraiṣaḥ kartavyaḥ .

(4.2.27) P II.276.2 - 4 R III.638 {2/6}    aponapāte anubrūhi .

(4.2.27) P II.276.2 - 4 R III.638 {3/6}    apānnapāte anubrūhi .

(4.2.27) P II.276.2 - 4 R III.638 {4/6}    aponaptrapānnaptṛbhāvaḥ kasmāt na bhavati .

(4.2.27) P II.276.2 - 4 R III.638 {5/6}    pratyayasanniyogena ṛkārāntatvam ucyate .

(4.2.27) P II.276.2 - 4 R III.638 {6/6}    tena asati pratyaye na bhavitavyam .

(4.2.28) P II.276.6 - 10 R III.639 {1/6}  <V>chaprakaraṇe paiṅgākṣīputrādibhyaḥ upasaṅkhyānam</V> .

(4.2.28) P II.276.6 - 10 R III.639 {2/6}  chaprakaraṇe paiṅgākṣīputrādibhyaḥ upasaṅkhyānam kartavyam .

(4.2.28) P II.276.6 - 10 R III.639 {3/6}  paiṅgākṣīputrīyam tārṇabindavīyam .

(4.2.28) P II.276.6 - 10 R III.639 {4/6}  <V>śatarudrāt gha ca</V> .

(4.2.28) P II.276.6 - 10 R III.639 {5/6}  śatarudrāt ghapratyayaḥ vaktavyaḥ chaḥ ca vaktavyaḥ .

(4.2.28) P II.276.6 - 10 R III.639 {6/6}  śatarudriyam śatarudrīyam .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {1/18}      katham idam vijñāyate : bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ asya devatā iti asmin arthe iti .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {2/18}      āhosvit kālebhyaḥ bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ asya devatā iti asmin arthe iti .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {3/18}      kaḥ ca atra viśeṣaḥ .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {4/18}      <V>kālebhyaḥ bhave pratyayamātraprasaṅgaḥ</V> .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {5/18}      yadi vijñāyate bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ asya devatā iti asmin arthe iti pratyayamātram prāpnoti .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {6/18}      <V>yaḥ kālebhyaḥ bhave tasya vidhāne prātipadikamātrāt prasaṅgaḥ</V> .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {7/18}      atha vijñāyate kālebhyaḥ bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ asya devatā iti asmin arthe iti prātipadikamātrāt prāpnuvanti .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {8/18}      <V>siddham tu ubhayanirdeśāt</V> .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {9/18}      siddham etat .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {10/18}   katham .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {11/18}   ubhayanirdeśāt .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {12/18}   ubhayanirdeśaḥ kartavyaḥ .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {13/18}   kālebhyaḥ bhavavat kālebhyaḥ iti .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {14/18}   saḥ tarhi ubhayanirdeśaḥ kartavyaḥ .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {15/18}   na kartavyaḥ .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {16/18}   bhavavat iti vatinā nirdeśaḥ ayam .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {17/18}   yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa bhave pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena viśeṣeṇa asya devatā iti asmin arthe bhavanti tataḥ amī bhavavat kṛtāḥ syuḥ .

(4.2.34) P II.276.12 - 277.5 R III.639 - 640 {18/18}   atha hi prakṛtimātrāt syuḥ pratyayamātram syāt na amī bhavavat kṛtāḥ syuḥ .

(4.2.35) P II.277.7 - 11 R III.640 {1/7}  ṭhañprakaraṇe tat asmin vartate iti navayajñādibhyaḥ upasaṅkhyānam</V> .

(4.2.35) P II.277.7 - 11 R III.640 {2/7}  ṭhañprakaraṇe tat asmin vartate iti navayajñādibhyaḥ upasaṅkhyānam kartavyam .

(4.2.35) P II.277.7 - 11 R III.640 {3/7}  navayajñaḥ vartate asmin kāle nāvayajñikaḥ .

(4.2.35) P II.277.7 - 11 R III.640 {4/7}  pākayajñikaḥ .

(4.2.35) P II.277.7 - 11 R III.640 {5/7}  <V>pūrṇamāsāt aṇ</V> .

(4.2.35) P II.277.7 - 11 R III.640 {6/7}  pūrṇamāsāt aṇ vaktavyaḥ .

(4.2.35) P II.277.7 - 11 R III.640 {7/7}  pūrṇamāsaḥ vartate asmin kāle paurṇamāsī tithiḥ .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {1/26}   pitṛvyamātula iti kim nipātyate .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {2/26}   <V>pitṛmātṛbhyām bhrātari vyaḍḍulacau</V> .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {3/26}   pitṛmātṛbhyām bhrātari vyaḍḍulacau pratyayau nipātyete .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {4/26}   pituḥ bhrātā pitṛvyaḥ .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {5/26}   mātuḥ bhrātā mātulaḥ .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {6/26}   mātāmahapitāmaheti kim nipātyate .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {7/26}   <V>mātṛpitṛbhyām pitari ḍāmahac</V> .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {8/26}   mātṛpitṛbhyām pitari ḍāmahacpratyayaḥ nipātyate .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {9/26}   mātuḥ pitā mātāmahaḥ .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {10/26} pituḥ pitā pitāmahaḥ .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {11/26} <V>mātari ṣit ca</V> .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {12/26} ṣit ca vaktavyaḥ .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {13/26} mātāmahī pitāmahī .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {14/26} <V>mahaḥ chandasi ānaṅaḥ avagrahadarśanāt</V> .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {15/26} mahaḥ punaḥ eṣaḥ bhaviṣyati chandasi ānaṅaḥ avagrahadarśanāt .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {16/26} chandasi ānaṅaḥ avagrahaḥ dṛśyate .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {17/26} pitā-mahaḥ iti .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {18/26} <V>aveḥ dugdhe soḍhadūsamarīsacaḥ</V> .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {19/26} aveḥ dugdhe soḍhadūsamarīsacaḥ iti ete pratyayāḥ vaktavyāḥ .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {20/26} avisoḍham avidūsam avimarīsam .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {21/26} <V>tilāt niṣphalāt piñjapejau</V> .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {22/26} tilāt niṣphalāt piñjapejau vaktavyau .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {23/26} tilapiñjaḥ tilapejaḥ .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {24/26} <V>piñjaḥ chandasi ḍit ca</V> .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {25/26} piñjaḥ chandasi ḍit ca vaktavyaḥ .

(4.2.36) P II.270.13 - 278.10 R III.640 - 641 {26/26} tilapiñjam daṇḍānatam .

(4.2.38) P II.278.12 - 17 R III.642 {1/11}         kimartham bhikṣādiṣu yuvatiśabdaḥ paṭhyate na tasya samūhaḥ iti eva siddham .

(4.2.38) P II.278.12 - 17 R III.642 {2/11}         na sidhyati .

(4.2.38) P II.278.12 - 17 R III.642 {3/11}         anudāttādilakṣaṇaḥ prāptaḥ .

(4.2.38) P II.278.12 - 17 R III.642 {4/11}         tadbādhanārtham .

(4.2.38) P II.278.12 - 17 R III.642 {5/11}         ataḥ uttaram paṭhati : <V>bhikṣādiṣu yuvatigrahaṇānarthakyam puṃvadbhāvasya siddhatvāt pratyayavidhau</V> .

(4.2.38) P II.278.12 - 17 R III.642 {6/11}         bhikṣādiṣu yuvatigrahaṇam anarthakam .

(4.2.38) P II.278.12 - 17 R III.642 {7/11}         kim kāraṇam .

(4.2.38) P II.278.12 - 17 R III.642 {8/11}         puṃvadbhāvasya siddhatvāt pratyayavidhau .

(4.2.38) P II.278.12 - 17 R III.642 {9/11}         puṃvadbhāvaḥ atra bhaviṣyate bhasa aḍhe taddhite puṃvat bhavati iti .

(4.2.38) P II.278.12 - 17 R III.642 {10/11}       siddhaḥ ca pratyayavidhau .

(4.2.38) P II.278.12 - 17 R III.642 {11/11}       saḥ ca siddhaḥ pratyayavidhau .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {1/19}      vṛddhāt ca iti vaktavyam .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {2/19}      vṛddhānām samūhaḥ vārdhakam .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {3/19}      <V>añaḥ vuñ pūrvavipratiṣiddham</V> .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {4/19}      añaḥ vuñ bhavati pūrvavipratiṣedhena .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {5/19}      añaḥ avakāśaḥ kapota kāpotam .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {6/19}      vuñaḥ avakāśaḥ glucukāyani glaucukāyanakam .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {7/19}      iha ubhayam prāpnoti aupagavakam kāpaṭavakam .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {8/19}      vuñ bhavati pūrvavipratiṣedhena .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {9/19}      saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {10/19}   na vaktavyaḥ .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {11/19}   vakṣyati etat pūrvaḥ api vuñ param añam bādhate iti .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {12/19}   atha iṣṭavācī paraśabdaḥ .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {13/19}   vipratiṣedhe param yat iṣṭam tat bhavati iti .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {14/19}   ṭhak tu vipratiṣedhāt</V> .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {15/19}   ṭhak tu bhavati vipratiṣedhena .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {16/19}   ṭhakaḥ avakāśaḥ saktu sāktukam .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {17/19}   añaḥ saḥ eva .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {18/19}   iha ubhayam prāpnoti āpūpikam śāṣkulikam maudikam .

(4.2.39) P II.278.20 - 279.7 R III.642 - 643 {19/19}   ṭhak bhavati vipratiṣedhena .

(4.2.40) P II.279.9 R III.643 {1/2}          gaṇikāyaḥ ca iti vaktavyam .

(4.2.40) P II.279.9 R III.643 {2/2}          gaṇikānām samūhaḥ gāṇikyam .

(4.2.42) P II.279.11 - 17 R III.643 {1/10}         kimartham brāhmaṇādibhyaḥ yan vidhīyate na yañ prakṛtaḥ saḥ anuvartiṣyate .

(4.2.42) P II.279.11 - 17 R III.643 {2/10}         na hi asti viśeṣaḥ brāhmaṇādibhyaḥ yanaḥ yañaḥ .

(4.2.42) P II.279.11 - 17 R III.643 {3/10}         tat eva rūpam saḥ eva svaraḥ .

(4.2.42) P II.279.11 - 17 R III.643 {4/10}         evam tarhi siddhe sati yat brāhmaṇādibhyaḥ yanam śāsti tat jñāpayati ācāryaḥ anyebhyaḥ api ayam bhavati iti .

(4.2.42) P II.279.11 - 17 R III.643 {5/10}         kim etasya jñāpane prayojanam .

(4.2.42) P II.279.11 - 17 R III.643 {6/10}         yanprakaraṇe pṛṣṭhāt upasaṅkhyānam iti codayiṣyati .

(4.2.42) P II.279.11 - 17 R III.643 {7/10}         tan na kartavyam bhavati .

(4.2.42) P II.279.11 - 17 R III.643 {8/10}         <V>yanprakaraṇe pṛṣṭhāt upasaṅkhyānam</V> .

(4.2.42) P II.279.11 - 17 R III.643 {9/10}         yanprakaraṇe pṛṣṭhāt upasaṅkhyānam kartavyam .

(4.2.42) P II.279.11 - 17 R III.643 {10/10}       pṛṣṭhānām samūhaḥ pṛṣṭhyaḥ ṣaḍahaḥ .

(4.2.43) P II.279.19 - 280.6 R III.644 {1/13}    gajasahāyābhyām ca iti vaktavyam .

(4.2.43) P II.279.19 - 280.6 R III.644 {2/13}    gajatā sahāyatā .

(4.2.43) P II.279.19 - 280.6 R III.644 {3/13}    <V>ahnaḥ khaḥ</V> .

(4.2.43) P II.279.19 - 280.6 R III.644 {4/13}    ahnaḥ khaḥ vaktavyaḥ .

(4.2.43) P II.279.19 - 280.6 R III.644 {5/13}    ahnām samūhaḥ ahīnaḥ .

(4.2.43) P II.279.19 - 280.6 R III.644 {6/13}    <V>kratau </V>. kratau iti vaktavyam .

(4.2.43) P II.279.19 - 280.6 R III.644 {7/13}    iha bhūt .

(4.2.43) P II.279.19 - 280.6 R III.644 {8/13}    āhnāya dhūtapāpmānaḥ bhāskarāḥ jātamṛtyavaḥ .

(4.2.43) P II.279.19 - 280.6 R III.644 {9/13}    parśvāḥ saṇ .

(4.2.43) P II.279.19 - 280.6 R III.644 {10/13}  parśvāḥ saṇ vaktavyaḥ .

(4.2.43) P II.279.19 - 280.6 R III.644 {11/13}  parśūnām samūhaḥ pārśvam .

(4.2.43) P II.279.19 - 280.6 R III.644 {12/13}  yadi saṇ kriyate itsañjñā na prāpnoti .

(4.2.43) P II.279.19 - 280.6 R III.644 {13/13}  evam tarhi ṇas vaktavyaḥ .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {1/52}   khaṇḍikā śuka ulūka .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {2/52}   kimartham kaṇḍikādiṣu ulūkaśabdaḥ paṭhyate na anudāttadeḥ iti eva siddham .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {3/52}   na sidhyati .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {4/52}   cāṣolūkayoḥ chandasi ādyudāttaḥ prayogaḥ dṛśyate .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {5/52}   caṣeṇa kikidīvinā .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {6/52}   yat ulūkaḥ vadati .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {7/52}   na etayoḥ chandasi sāmūhikaḥ dṛśyate .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {8/52}   yatra ca dṛśyate tatra etau anudāttādī .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {9/52}   idam tarhi prayojanam .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {10/52} ayam aulūkyaḥ gotram .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {11/52} tatra gotrāśrayaḥ vuñ prāptaḥ .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {12/52} tadbādhanārtham .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {13/52} etat api na asti prayojanam .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {14/52} bahuvacanāntānām sāmūhikaḥ bahuṣu ca luk .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {15/52} tatra luki kṛte anudāttādeḥ iti eva siddham .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {16/52} na sidhyati .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {17/52} gotre aluk aci iti aluk prāpnoti .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {18/52} <V>añsiddhiḥ anudāttādeḥ kaḥ arthaḥ kṣudrakamālavāt</V> .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {19/52} anudāttādeḥ iti eva siddhaḥ .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {20/52} kimartham kṣudramālavaśabdaḥ khaṇḍikādiṣu paṭhyate .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {21/52} gotrāśrayaḥ vuñ prāptaḥ tadbādhanārtham .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {22/52} <V>gotrāt vuñ na ca tat gotram</V> .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {23/52} gotrāt vuñ bhavati iti ucyate na ca kṣudramālavakaśabdaḥ gotram .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {24/52} na ca gotrasamudāyaḥ gotragrahaṇena gṛhyate .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {25/52} tat yathā janapadasamudāyaḥ janapadagrahaṇena na gṛhyate .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {26/52} kāśikosalīyāḥ iti vuñ na bhavati .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {27/52} tadantavidhinā prāpnoti .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {28/52} <V>tadantāt na saḥ sarvataḥ</V> .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {29/52} parigaṇiteṣu kāryeṣu tadantavidhiḥ .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {30/52} na ca idam tatra parigaṇyate .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {31/52} <V>jñāpakam syāt tadantatve</V> .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {32/52} evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {33/52} <V>tathā ca āpiśaleḥ vidhiḥ</V> .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {34/52} evam ca kṛtvā āpiśaleḥ ācāryasya vidhiḥ upapannaḥ bhavati .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {35/52} dhenuḥ anañi kam utpādayati .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {36/52} dhenūnām samūhaḥ dhainukam .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {37/52} anañi iti kim .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {38/52} adhenūnām samūhaḥ ādhenavam .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {39/52} <V>senāyām niyamārtham </V> .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {40/52} atha niyamārthaḥ ayam ārambhaḥ .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {41/52} kṣudrakamālavaśabdāt senāyām eva .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {42/52} kva bhūt .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {43/52} kṣaudrakamālavakam anyat iti .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {44/52} <V>yathā bādhyeta vuñā</V> .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {45/52} atha jñāpayati ācāryaḥ pūrvaḥ api vuñ param añam bādhate iti .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {46/52} nanu ca uktam gotrāt vuñ na ca tat gotram iti .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {47/52} tadantavidhinā prāpnoti .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {48/52} nanu ca uktam tadantāt na saḥ sarvataḥ iti .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {49/52} jñāpakam syāt tadantatve .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {50/52} evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {51/52} katham punaḥ etat ubhayam śakyam jñāpayitum bhavati ca tadantavidhiḥ pūrvaḥ ca vuñ param añam bādhate iti .

(4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {52/52} ubhayam jñāpyate .

(4.2.45.2) P II.281.15 - 17 R III.647 {1/5}        <V>añprakaraṇe kṣudrakamālavāt senāsañjñāyām</V> .

(4.2.45.2) P II.281.15 - 17 R III.647 {2/5}        añprakaraṇe kṣudrakamālavāt senāsañjñāyām iti vaktavyam .

(4.2.45.2) P II.281.15 - 17 R III.647 {3/5}        kṣaudrakamālavī senā cet .

(4.2.45.2) P II.281.15 - 17 R III.647 {4/5}        kva bhūt .

(4.2.45.2) P II.281.15 - 17 R III.647 {5/5}        kṣaudrakamālavakam anyat .

(4.2.49) P II.281.19 - 25 R III.647 - 648 {1/11}           pāśa tṛṇa dhūma vāta .

(4.2.49) P II.281.19 - 25 R III.647 - 648 {2/11}           <V>pṛthagvātādarśanāt asamūhaḥ</V> .

(4.2.49) P II.281.19 - 25 R III.647 - 648 {3/11}           pṛthagvātādarśanāt ayuktaḥ ayam sāmūhikaḥ .

(4.2.49) P II.281.19 - 25 R III.647 - 648 {4/11}           na hi pṛthak vātāḥ dṛśyante .

(4.2.49) P II.281.19 - 25 R III.647 - 648 {5/11}           na tarhi idānīm bhavati vātyā iti .

(4.2.49) P II.281.19 - 25 R III.647 - 648 {6/11}           bhavati .

(4.2.49) P II.281.19 - 25 R III.647 - 648 {7/11}           <V>śīghratve tu</V> .

(4.2.49) P II.281.19 - 25 R III.647 - 648 {8/11}           śīghraḥ vātaḥ vātyā .

(4.2.49) P II.281.19 - 25 R III.647 - 648 {9/11}           atha pṛthak vātāḥ api dṛśyante .

(4.2.49) P II.281.19 - 25 R III.647 - 648 {10/11}         tat yathā pūrvaḥ vātaḥ uttaraḥ vātaḥ sarvataḥ vātaḥ .

(4.2.49) P II.281.19 - 25 R III.647 - 648 {11/11}         vātāḥ vāntu diśaḥ daśa .

(4.2.50 - 51) P II.282.3 - 4 R III.648 {1/3}        <V>khalādibhaḥ iniḥ</V> .

(4.2.50 - 51) P II.282.3 - 4 R III.648 {2/3}        khalādibhaḥ iniḥ vaktavyaḥ .

(4.2.50 - 51) P II.282.3 - 4 R III.648 {3/3}        khalinī ūhinī kunduminī iti .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {1/25}        <V>viṣayābhidhāne janapade lu</V>P<V> bahuvacanaviṣayāt</V> .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {2/25}        viṣayābhidhāne janapade lup bahuvacanaviṣayāt vaktavyaḥ .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {3/25}        aṅgānām viṣayaḥ aṅgāḥ .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {4/25}        vaṅgāḥ suhmāḥ puṇḍrāḥ .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {5/25}        <V>gāndhāryādibhyaḥ </V> .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {6/25}        gāndhāryādibhyaḥ iti vaktavyam .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {7/25}        gāndhāraḥ gāndhārayaḥ vāsātaḥ vasātayaḥ śaibaḥ śibayaḥ .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {8/25}        <V>rājanyādibhyaḥ vuñ</V> .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {9/25}        rājanyādibhyaḥ vuñ vaktavyaḥ .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {10/25}      rājanyāḥ rājanyakaḥ daivayātavaḥ daivayātavakaḥ .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {11/25}      <V>bailvavanādibhyaḥ nityam</V> .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {12/25}      bailvavanādibhyaḥ nityam iti vaktavyam .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {13/25}      bailvavanakaḥ āmbarīṣaputrakaḥ ātmakāmeyakaḥ .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {14/25}      tat tarhi bahu vaktavyam .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {15/25}      <V>na abhidheyasya nivāsaviṣayatvāt nivāsavivakṣāyām lubviṣayavivakṣāyām pratyayaḥ</V> .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {16/25}      na vaktavyam .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {17/25}      kim kāraṇam .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {18/25}      abhidheyasya nivāsaviṣayatvāt .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {19/25}      yat abhidheyam saḥ nivāsaḥ ca viṣayaḥ ca .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {20/25}      abhidheyasya nivāsaviṣayatvāt nivāsavivakṣāyām lup viṣayavivakṣāyām pratyayaḥ bhaviṣyati .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {21/25}      idam tarhi prayojanam .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {22/25}      etat jñāsyāmi iha nityaḥ vidhiḥ iha vibhāṣā iti .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {23/25}      etat api na asti prayojanam .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {24/25}      yāvatā yat abhidheyam saḥ nivāsaḥ ca viṣayaḥ ca .

(4.2.52) P II.282.6 - 283.3 R III.648 - 650 {25/25}      abhidheyasya nivāsaviṣayatvāt nivāsavivakṣāyām lup viṣayavivakṣāyām pratyayaḥ .

(4.2.55) P II.283.5 - 7 R III.650 {1/3}    <V>chandasaḥ pratyayavidhāne napuṃsakāt svārthe upasaṅkhyānam</V> .

(4.2.55) P II.283.5 - 7 R III.650 {2/3}    chandasaḥ pratyayavidhāne napuṃsakāt svārthe upasaṅkhyānam kartavyam .

(4.2.55) P II.283.5 - 7 R III.650 {3/3}    triṣṭup eva traiṣṭubham anuṣṭup eva ānuṣṭubham jagatī eva jāgatam .

(4.2.59) P II.283.9 - 11 R III.650 - 651 {1/3}    kimartham imau ubhau arthau nirdiśyete na yaḥ adhīte vetti api asau yaḥ tu vetti adhīte api asau .

(4.2.59) P II.283.9 - 11 R III.650 - 651 {2/3}    na etayoḥ āvaśyakaḥ samāveśaḥ .

(4.2.59) P II.283.9 - 11 R III.650 - 651 {3/3}    bhavati hi kaḥ cit sampāṭham paṭhati na ca vetti kaḥ cit ca vetti na ca sampāṭham paṭhati .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {1/48}   ukthādi iti ucyate .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {2/48}   kāni ukthāni .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {3/48}   sāmāni .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {4/48}   yadi evam sāmagamātre aukthikaḥ iti prāpnoti .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {5/48}   na eṣaḥ doṣaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {6/48}   tādarthyāt tācchabdyam bhaviṣyati .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {7/48}   ukthārtham uktham .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {8/48}   iha ukthāni adhīte aukthikaḥ yajñam adhīte yājñikaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {9/48}   yaḥ idānīm aukthikyam yājñikam ca adhīte katham tatra bhavitavyam .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {10/48} aukthikaḥ yājñikaḥ iti eva bhavitavyam .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {11/48} katham .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {12/48} tasyedampratyayāt luk .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {13/48} tasyedampratyayāt luk .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {14/48} tasyedampratyayasya ca .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {15/48} saḥ tarhi vaktavyaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {16/48} na vaktavyaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {17/48} iha asmābhiḥ traiśabdyam sādhyam .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {18/48} ukthāni adhīte aukthikyam adhīte aukthikaḥ iti .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {19/48} tatra dvayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {20/48} tat yathā aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati āvikam iti .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {21/48} evam ukthāni adhīte iti vigṛhya aukthikaḥ iti bhaviṣyati .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {22/48} aukthikyam adhīte iti vigṛhya vākyam eva. vidyālakṣaṇakalpasūtrāntāt akalpādeḥ ikak smṛtaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {23/48} vidyā .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {24/48} vāyasavidyakaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {25/48} vidyā lakṣaṇa golakṣaṇikaḥ āśvalakṣaṇikaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {26/48} lakṣaṇa .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {27/48} kalpa .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {28/48} pārāśarakalpikaḥ pārakalpikaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {29/48} kalp .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {30/48} sūtra .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {31/48} vārttikasūtrikaḥ sāṅgrahasūtrikaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {32/48} akalpādeḥ iti kimartham .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {33/48} kālpasūtraḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {34/48} vidyā ca anaṅgakṣatradharmatripūrvā .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {35/48} vidyā ca anaṅgakṣatradharmatripūrvā iti vaktavyam .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {36/48} āṅgavidyaḥ kṣātravidyaḥ dhārmavidyaḥ traividyaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {37/48}            ākhyānākhyāyiketihāsapurāṇebhyaḥ ca ṭhak vaktavyaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {38/48} yāvakrītikaḥ praiyaṅgavikaḥ yāyātikaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {39/48} ākhyāna .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {40/48} ākhyāyikā .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {41/48} vāsavadattikaḥ saumanottarikaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {42/48} aitihāsikaḥ paurāṇikaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {43/48} <V>sarvasādeḥ dvigoḥ ca laḥ</V> .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {44/48} sarvasādeḥ dvigoḥ ca laḥ vaktavyaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {45/48} sarvavedaḥ sarvatantraḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {46/48} savārttikaḥ sasaṅgrahaḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {47/48} pañcakalpaḥ dvitantraḥ .

(4.2.60) P II.283.13 - 284.15 R III.651 - 653 {48/48} <V>anusūḥ lakṣyalakṣaṇe sarvasādeḥ dvigoḥ ca laḥ ikan padottarapadāt śataṣaṣṭeḥ ṣikan pathaḥ</V> .

(4.2.62) P II.284.17 - 18 R III.654 {1/3}            ayam yogaḥ śakyaḥ avaktum .

(4.2.62) P II.284.17 - 18 R III.654 {2/3}            katham anubrāhmaṇī anubrāhmaṇinau anubrāhmaṇinaḥ .

(4.2.62) P II.284.17 - 18 R III.654 {3/3}            ininā eva matvarthīyena siddham .

(4.2.63) P II.284.20 - 22 R III.654 {1/5}            ayuktaḥ ayam nirdeśaḥ .

(4.2.63) P II.284.20 - 22 R III.654 {2/5}            adhīte iti vartate na ca vasantaḥ nāma adhyayanam asti .

(4.2.63) P II.284.20 - 22 R III.654 {3/5}            na eṣaḥ doṣaḥ .

(4.2.63) P II.284.20 - 22 R III.654 {4/5}            sāhacaryāt tācchabdyam bhaviṣyati .

(4.2.63) P II.284.20 - 22 R III.654 {5/5}            vasantasahacaritam adhyayanam vasante adhyayanam iti .

(4.2.64) P II.284.24 R III.654 {1/3}        ayuktaḥ ayam nirdeśaḥ .

(4.2.64) P II.284.24 R III.654 {2/3}        prauktāt iti bhavitavyam .

(4.2.64) P II.284.24 R III.654 {3/3}        sautraḥ nirdeśaḥ .

(4.2.65) P II.285.2 R III.655 {1/3}          saṅkhyāprakṛteḥ iti vaktavyam .

(4.2.65) P II.285.2 R III.655 {2/3}          iha bhūt .

(4.2.65) P II.285.2 R III.655 {3/3}          māhāvārttikaḥ kālapakaḥ .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {1/31}          kimartham idam ucyate .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {2/31}          <V>anyatra abhidheyasya anityatvāt chandobrāhmaṇānām tadviṣayavacanam</V> .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {3/31}          anyatra abhidheyam anityam bhavati .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {4/31}          pāṇinīyam iti bhavati pāṇinīyāḥ iti .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {5/31}          anyatra abhidheyasya anityatvāt chandobrāhmaṇānām api anityatā prāpnoti .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {6/31}          iṣyate ca tadviṣayatā eva syāt iti .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {7/31}          tat ca antareṇa yatnam na sidhyati iti chandobrāhmaṇānām tadviṣayavacanam .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {8/31}          evamartham idam ucyate .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {9/31}          asti prayojanam etat .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {10/31}        kim tarhi iti .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {11/31}        <V>tatra yathādhikāram tadviṣayaprasaṅgaḥ</V> .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {12/31}        tatra yathādhikāram tadviṣayatā prāpnoti .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {13/31}        adhīte veda iti vartate .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {14/31}        tena adhyetṛveditroḥ eva tadviṣayatā syāt .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {15/31}        ye anye upacārāḥ tatra na syāt .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {16/31}        yathā iha bhavati pāṇinīyam mahat suvihitam iti evam iha api syāt kaṭham mahat suvihitam iti .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {17/31}        <V>siddham tu proktādhikāre tadviṣayavacanāt</V> .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {18/31}        siddham etat .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {19/31}        katham .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {20/31}        proktādhikāre eva tadviṣayatā vaktavyā .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {21/31}        tena proktam .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {22/31}        chandobrāhmaṇāni adhyetṛveditroḥ eva iti .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {23/31}        tat tarhi adhyetṛveditṛgrahaṇam kartavyam .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {24/31}        nanu ca iha api kriyate .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {25/31}        parārtham etad bhavati tat adhīte tat veda iti .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {26/31}        evam tarhi yāvat iha chandobrāhmaṇagrahaṇam tāvat atra adhyetṛveditṛgrahaṇam .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {27/31}        nanu ca tatra api kriyate .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {28/31}        parārtham tat bhaviṣyati .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {29/31}        purāṇprokteṣu brāhmaṇakalpeṣu śaunakādibhyaḥ chandasi iti .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {30/31}        iha chandobrāhmaṇagrahaṇam kriyate tatra adhyetṛveditṛgrahaṇam .

(4.2.66.1) P II.285.4 - 20 R III.655 - 657 {31/31}        kaḥ nu atra viśeṣaḥ .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {1/34}            <V>yājñavakkyādibhyaḥ pratiṣedhaḥ</V> .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {2/34}            yājñavakyādibhyaḥ pratiṣedhaḥ vaktavyaḥ .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {3/34}            yājñavalkāni brāhmaṇāni .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {4/34}            saulabhāni .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {5/34}            kim proktādhikāre tadviṣayatā kriyate iti ataḥ yājñavakkyādibhyaḥ pratiṣedhaḥ vaktavyaḥ .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {6/34}            na iti āha .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {7/34}            sarvathā yājñavakkyādibhyaḥ pratiṣedhaḥ vaktavyaḥ .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {8/34}            <V>iniḥ prokte tadviṣayaḥ</V> .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {9/34}            atha iniḥ prokte tadviṣayaḥ bhavati iti vaktavyam .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {10/34}          yadi iniḥ prokte tadviṣayaḥ bhavati iti ucyate paiṅgī kalpaḥ atra api prāpnoti .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {11/34}            <V>kāśyapakauśikagrahaṇam ca kalpe niyamārtham</V> .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {12/34}            kāśyapakauśikagrahaṇam ca kalpe niyamārtham draṣṭavyam .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {13/34}          kāśyapakauśikābhyām eva iniḥ kalpe tadviṣayaḥ bhavati na anyebhyaḥ iti .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {14/34}          evam api chaṇādīnām tadviṣayatā na prāpnoti .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {15/34}          taittirīyāḥ vāratantavīyāḥ .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {16/34}          yadi punaḥ chaṇādayaḥ prokte tadviṣayāḥ bhavanti iti ucyeta .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {17/34}          evam api paiṅgī kalpaḥ atra api prāpnoti .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {18/34}            kāśyapakauśikagrahaṇam ca kalpe niyamārtham iti eva .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {19/34}          evam api autsargikāṇām tadviṣayatā na prāpnoti .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {20/34}          krauḍāḥ kāṅkatāḥ maudāḥ paippalādāḥ .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {21/34}          chaṇādayaḥ ca api autsargikān adhyetṛveditroḥ eva bādheran .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {22/34}          ye anye upacārāḥ tatra na bādheran .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {23/34}          tittiriṇā proktāḥ ślokāḥ iti .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {24/34}          asti tarhi aviśeṣeṇa .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {25/34}          nanu ca uktam yājñavakyādibhyaḥ pratiṣedhaḥ iti .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {26/34}          vakṣyati etat .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {27/34}          yājñavakyādibhyaḥ pratiṣedhaḥ tulyakālatvāt iti .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {28/34}          tatra eva vaktavyam .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {29/34}          tadviṣayatā ca na bhavati iti .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {30/34}          katham kāśyapinaḥ kauśikinaḥ iti .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {31/34}          iniḥ prokte tadviṣayaḥ bhavati iti ucyamāne avaśyam kāśyapakauśikagrahaṇam kalpe niyamārtham draṣṭavyam .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {32/34}          tat eva idānīm vidhyartham bhaviṣyati .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {33/34}          katham pārāśariṇaḥ bhikṣavaḥ śailālinaḥ naṭāḥ .

(4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {34/34}          atra api tadviṣayatā ca iti anuvartiṣyate .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {1/21}       kim punaḥ ayam ekaḥ yogaḥ āhosvit nānāyogāḥ .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {2/21}       kim ca ataḥ .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {3/21}       yadi ekaḥ yogaḥ uttareṣu arthādeśaneṣu deśe tannāmni deśe tannāmni iti asya anuvṛttiḥ kartavyā .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {4/21}       na hi ekayoge anuvṛttiḥ bhavati .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {5/21}       katham jñāyate .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {6/21}       yat ayam tat adhīte tat veda iti dviḥ tadgrahaṇam karoti .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {7/21}       atha nānāyogāḥ oḥ iti evamādi anukramaṇam yat eva sarvāntyam arthādeśanam tasya eva viṣaye syāt .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {8/21}       yathā icchasi tathā astu .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {9/21}       astu tāvat ekaḥ yogaḥ .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {10/21}     nanu ca uktam uttareṣu arthādeśaneṣu deśe tannāmni deśe tannāmni iti asya anuvṛttiḥ kartavyā .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {11/21}     na hi ekayoge anuvṛttiḥ bhavati iti .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {12/21}     ekayoge api anuvṛttiḥ bhavati .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {13/21}     katham jñāyate .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {14/21}     yat ayam tat asya asti asmin iti matup iti dviḥ tadgrahaṇam na karoti .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {15/21}     katham tat adhīte tat veda iti .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {16/21}     pramādakṛtam ācāryasya śakyam akartum .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {17/21}     atha punaḥ santu nānāyogāḥ .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {18/21}     nanu ca uktam oḥ iti evamādi anukramaṇam yat eva sarvāntyam arthādeśanam tasya eva viṣaye syāt iti .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {19/21}     na eṣaḥ doṣaḥ .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {20/21}     goyūthavat adhikārāḥ .

(4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {21/21}     tat yathā goyūtham ekadaṇḍapraghaṭṭitam sarvam samam ghoṣam gacchati tadvat adhikārāḥ .

(4.2.71) P II.287.13 - 16 R III.661 {1/7}            <V>oḥ añvidheḥ nadyām matu</V>P<V> vipratiṣiddham</V> .

(4.2.71) P II.287.13 - 16 R III.661 {2/7}            oḥ añvidheḥ nadyām matup bhavati vipratiṣedhena .

(4.2.71) P II.287.13 - 16 R III.661 {3/7}            oḥ añaḥ avakāśahḥ kannatu kānnavatam .

(4.2.71) P II.287.13 - 16 R III.661 {4/7}            matupaḥ avakāśaḥ udumbarāvatī maśakāvatī .

(4.2.71) P II.287.13 - 16 R III.661 {5/7}            iha ubhayam prāpnoti .

(4.2.71) P II.287.13 - 16 R III.661 {6/7}            ikṣumatī drumatī .

(4.2.71) P II.287.13 - 16 R III.661 {7/7}            matup bhavati vipratiṣedhena .

(4.2.72) P II.287.18 - 21 R III.661 - 662 {1/10}           aṅgagrahaṇam kimartham .

(4.2.72) P II.287.18 - 21 R III.661 - 662 {2/10}           yathā bahvajgrahaṇam aṅgaviśeṣaṇam vijñāyeta .

(4.2.72) P II.287.18 - 21 R III.661 - 662 {3/10}           bahvacaḥ aṅgāt iti .

(4.2.72) P II.287.18 - 21 R III.661 - 662 {4/10}           atha akriyamāṇe aṅgagrahaṇe bahvajgrahaṇam kasya viśeṣaṇam syāt .

(4.2.72) P II.287.18 - 21 R III.661 - 662 {5/10}           matvantaviśeṣaṇam .

(4.2.72) P II.287.18 - 21 R III.661 - 662 {6/10}           tatra kaḥ doṣaḥ .

(4.2.72) P II.287.18 - 21 R III.661 - 662 {7/10}           iha api prasajyeta .

(4.2.72) P II.287.18 - 21 R III.661 - 662 {8/10}           mālāvatām ayam nivāsaḥ mālāvatam .

(4.2.72) P II.287.18 - 21 R III.661 - 662 {9/10}           asti ca idānīm abahvac matvantaḥ yadarthaḥ vidhiḥ syāt .

(4.2.72) P II.287.18 - 21 R III.661 - 662 {10/10}         asti iti āha : svavān , śvavān .

(4.2.85) P II.287.23 - 288.5 R III.662 {1/8}      kimartham nadyām matup vidhīyate na tat asya asti asmin iti matup iti eva siddham .

(4.2.85) P II.287.23 - 288.5 R III.662 {2/8}      n<V>adyām matubvacanam matvarthe aṇvidhānāt</V> .

(4.2.85) P II.287.23 - 288.5 R III.662 {3/8}      nadyām matubvacanam kriyate matvarthe aṇvidhānāt .

(4.2.85) P II.287.23 - 288.5 R III.662 {4/8}      ayam matvarthe aṇ vidhīyate .

(4.2.85) P II.287.23 - 288.5 R III.662 {5/8}      saḥ viśeṣavihitaḥ sāmānyavihitam matupam bādheta .

(4.2.85) P II.287.23 - 288.5 R III.662 {6/8}      <V>nirvṛttādyartham ca</V> .

(4.2.85) P II.287.23 - 288.5 R III.662 {7/8}      nirvṛttādyartham ca nadyām matubvacanam kriyate .

(4.2.85) P II.287.23 - 288.5 R III.662 {8/8}      nirvṛttādyartheṣu matup yathā syāt .

(4.2.87) P II.288.7 R III.662 {1/2}          mahiṣāt ca iti vaktavyam .

(4.2.87) P II.288.7 R III.662 {2/2}          mahiṣmān .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {1/40}        yadi punaḥ ayam kuṭ parādiḥ kriyeta .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {2/40}        <V>kuṭi pratyayādeḥ ādeśānupapattiḥ anāditvāt</V> .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {3/40}        kuṭi sati pratyayādeḥ iti ādeśasya anupapattiḥ .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {4/40}        kuṭi kṛte anāditvāt ādeśaḥ na prāpnoti .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {5/40}        evam tarhi pūrvāntaḥ kariṣyate .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {6/40}        <V>pūrvānte hrasvatvam</V> .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {7/40}        yadi pūrvāntaḥ hrasvatvam vaktavyam .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {8/40}        kuñcakīyāḥ .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {9/40}        parādau punaḥ sati ke aṇaḥ iti hrasvatvam siddham bhavati .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {10/40}      astu tarhi parādiḥ .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {11/40}      nanu ca uktam kuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {12/40}      <V>siddham tu ādiṣṭasya kuḍvacanāt</V> .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {13/40}      siddham etat .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {14/40}      katham .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {15/40}      kuṭ ādiṣṭasya iti vaktavyam .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {16/40}      tat tarhi vaktavyam .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {17/40}      na vaktavyam .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {18/40}      <V>sanniyogāt siddham</V> .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {19/40}      sanniyogḥ kariṣyate .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {20/40}      kaḥ eṣaḥ yatnaḥ codyate sanniyogaḥ nāma .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {21/40}      cakāraḥ kartavyaḥ .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {22/40}      kuṭ ca .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {23/40}      yat ca anyat prāpnoti .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {24/40}      kim ca anyat prāpnoti .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {25/40}      ādeśaḥ .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {26/40}      sidhyati .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {27/40}      sūtram tarhi bhidyate .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {28/40}      yathānyāsam eva astu .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {29/40}      nanu ca uktam .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {30/40}      pūrvānte hrasvatvam iti .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {31/40}      nipātanāt etat siddham .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {32/40}      kim nipātanam .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {33/40}      kruñcāḥ hrasvatvam ca iti .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {34/40}      tat tarhi pūrvānte sati nipātanam kartavyam .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {35/40}      parādau api eṣaḥ doṣaḥ .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {36/40}      yat hi tat ke aṇaḥ iti hrasvatvam na tat kādimātre śakhyam vijñātum .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {37/40}      iha api prasajyeta .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {38/40}      nadīkalpaḥ parīvāhaḥ kumārīkāmyati iti .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {39/40}      tasmāt ubhābhyām etat vaktavyam .

(4.2.91) P II.288.9 - 289.6 R III.662 - 664 {40/40}      kruñcāḥ hrasvatvam ca iti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {1/53}        śeṣe iti ucyate .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {2/53}        kaḥ śeṣaḥ nāma .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {3/53}        apatyādibhyaḥ cāturarthparyantebhyaḥ ye anye arthāḥ saḥ śeṣaḥ .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {4/53}        kimartham punaḥ śeṣagrahaṇam .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {5/53}        śeṣe ghādayaḥ yathā syuḥ .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {6/53}        svārthe bhūvan iti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {7/53}        na etat asti prayojanam .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {8/53}        idam tāvat ayam praṣṭavyaḥ .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {9/53}        aṇādayaḥ svārthe kasmāt na bhavanti iti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {10/53}      apatyādiṣu artheṣu aṇādayaḥ vidhīyante .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {11/53}      tena svārthe na bhaviṣyanti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {12/53}      ime api tarhi jātādiṣu artheṣu vidhīyante .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {13/53}      tena svārthe na bhaviṣyanti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {14/53}      katham punaḥ iha ucyamānāḥ ghādayaḥ jātādiṣu śakyāḥ vijñātum .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {15/53}      anuvartiṣyante tatra ghādayaḥ .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {16/53}      yadi anuvartante ghādayaḥ parā prakṛtiḥ tasyāḥ tasyāḥ pūrve pūrve pratyayāḥ prāpnuvanti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {17/53}      evam tarhi jātādiṣu artheṣu ghādīn apekṣiṣyāmahe .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {18/53}      ayuktā evam bahunaḥ apekṣā .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {19/53}      apekṣamāṇaḥ ayam anantaram yogam apekṣeta .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {20/53}      bahunaḥ api apekṣā bhavati .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {21/53}      tat yathā kaṣādiṣu yathāvidhi anuprayogaḥ iti sāmānyakam saviśeṣakam sarvam apekṣyate .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {22/53}      atha punaḥ astu anuvṛttiḥ .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {23/53}      nanu ca uktam parā prakṛtiḥ tasyāḥ tasyāḥ pūrve pūrve pratyayāḥ prāpnuvanti iti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {24/53}      na eṣaḥ doṣaḥ .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {25/53}      sambandham anuvartiṣyate .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {26/53}      rāṣṭrāvārapārāt ghakhau .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {27/53}      grāmāt yakhañau rāṣṭrāvārapārāt ghakhau .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {28/53}      kattryādibhyaḥ ḍhakañ rāṣṭrāvārapārāt ghakhau grāmāt yakhañau iti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {29/53}      ataḥ uttaram paṭhati .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {30/53}      <V>śeṣavacanam ghādīnām apatyādiṣu aprasaṅgārtham</V> .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {31/53}      śeṣavacanam kriyate śeṣe ghādayaḥ yathā syuḥ .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {32/53}      apatyādiṣu bhūvan iti iti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {33/53}      katham ca prāpnuvanti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {34/53}      <V>tasyedaṃvacanāt prasaṅgaḥ</V> .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {35/53}      tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ nivāsaḥ vikāraḥ iti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {36/53}      <V>vipratiṣedhāt siddham</V> .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {37/53}      aṇādayaḥ kriyantām ghātayaḥ iti aṇādayaḥ bhavanti vipratiṣedhena .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {38/53}      <V>na paratvāt ghādīnām</V> .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {39/53}      na eṣaḥ yuktaḥ vipratiṣedhaḥ .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {40/53}      kim kāraṇam .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {41/53}      paratvāt ghādīnām .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {42/53}      vipratiṣedhe param iti ucyate .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {43/53}      pūrve ca aṇādayaḥ pare ghādayaḥ .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {44/53}      pare aṇādayaḥ kariṣyante .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {45/53}      sūtraviparyāsaḥ ca evam kṛtaḥ bhavati .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {46/53}      <V>aṇapavādatvāt ca aṇviṣaye ghādiprasaṅgaḥ</V> .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {47/53}      aṇapavādatvāt ca ghādīnām aṇviṣaye ghādayaḥ prāpnuvanti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {48/53}      na eṣaḥ doṣaḥ .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {49/53}      ācāryapravṛttiḥ jñāpayati na aṇviṣaye ghādayaḥ bhavanti iti yat ayam pheḥ cha ca iti phyantam cham śāsti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {50/53}      na etat asti jñāpakam .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {51/53}      phinartham etat syāt .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {52/53}      sauvīreṣu iti vartate na ca phinantam sauvīragotram asti .

(4.2.92) P II.290.2 - 291 8 R III.664 - 670 {53/53}      gotragrahaṇam sāmuhikeṣu jñāpakam daivayātavagrahaṇam vaiṣayikeṣu bhāstrāyaṇagrahaṇam naivāsikeṣu .

(4.2.93) P II.291.10 - 13 R III.670 {1/6}            <V>avārapārāt vigṛhītāt api</V> .

(4.2.93) P II.291.10 - 13 R III.670 {2/6}            avārapārāt vigṛhītāt api iti vaktavyam .

(4.2.93) P II.291.10 - 13 R III.670 {3/6}            avarīṇaḥ pārīṇaḥ avārapārīṇaḥ .

(4.2.93) P II.291.10 - 13 R III.670 {4/6}            <V>viparītāt ca</V> .

(4.2.93) P II.291.10 - 13 R III.670 {5/6}            viparītāt ca iti vaktavyam .

(4.2.93) P II.291.10 - 13 R III.670 {6/6}            pārāvārīṇaḥ .

(4.2.95) P II.291.15 - 16 R III.670 {1/5}            grāmāt ca iti vaktavyam .

(4.2.95) P II.291.15 - 16 R III.670 {2/5}            grāmeyakaḥ .

(4.2.95) P II.291.15 - 16 R III.670 {3/5}            tat tarhi vaktavyam .

(4.2.95) P II.291.15 - 16 R III.670 {4/5}            na vaktavyam .

(4.2.95) P II.291.15 - 16 R III.670 {5/5}            kattryādibhyaḥ ḍhakañ iti atra grāmāt iti anuvartiṣyate .

(4.2.96) P II.291.18 - 20 R III.670 - 671 {1/6}  ayam yogaḥ śakyaḥ avaktum .

(4.2.96) P II.291.18 - 20 R III.670 - 671 {2/6}  katham kauleyakaḥ .

(4.2.96) P II.291.18 - 20 R III.670 - 671 {3/6}  kulasya apatyam .

(4.2.96) P II.291.18 - 20 R III.670 - 671 {4/6}  <V>kukṣigrīvāt tu kan ḍhañaḥ</V> .

(4.2.96) P II.291.18 - 20 R III.670 - 671 {5/6}  kulasya apatyam  kauleyakaḥ iti bhaviṣyati .

(4.2.96) P II.291.18 - 20 R III.670 - 671 {6/6}  kukṣigrīvāt api ḍhañantāt kan bhaviṣyati .

(4.2.99) P II.292.2 R III.671 {1/2}          bāhlyurdipardibhyaḥ ca iti vaktavyam .

(4.2.99) P II.292.2 R III.671 {2/2}          bāhlāyanī aurdāyanī pārdāyanī .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {1/21}           amanuṣye iti kimartham .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {2/21}           rāṅkavakaḥ manuṣyaḥ .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {3/21}           <V>raṅkoḥ amanuṣyagrahaṇānarthakyam manuṣyatatsthayoḥ vuñvidhānāt</V> .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {4/21}           raṅkoḥ amanuṣyagrahaṇam anarthakam .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {5/21}           kim kāraṇam .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {6/21}           manuṣyatatsthayoḥ vuñvidhānāt .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {7/21}           ayam manuṣye manuṣyatatsthe ca vuñ vidhīyate .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {8/21}           saḥ bādhakaḥ bhaviṣyati .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {9/21}           evam tarhi jñāpayati ācāryaḥ amanuṣye manuṣyasthe ṣphagaṇau bhavataḥ iti .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {10/21}         <V>amanuṣye manuṣyasthe ṣphagaṇoḥ jñāpakam iti cet na aniṣṭatvāt</V> .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {11/21}         amanuṣye manuṣyasthe ṣphagaṇoḥ jñāpakam iti cet tat na .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {12/21}         kim kāraṇam .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {13/21}         aniṣṭatvāt .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {14/21}         na hi amanuṣye manuṣyasthe ṣphagaṇau iṣyete .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {15/21}         kim tarhi .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {16/21}         vuñ eva iṣyate .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {17/21}         <V>aṇgrahanam ca kacchādibhyaḥ aṇvacanāt</V> .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {18/21}         aṇgrahanam ca anarthakam .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {19/21}         kim kāraṇam .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {20/21}         kacchādibhyaḥ aṇvacanāt .

(4.2.100) P II.292.4 - 14 R III.671 - 672 {21/21}         kacchādipāṭhāt atra aṇ bhaviṣyati .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {1/26}           parigaṇanam kartavyam .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {2/26}            <V>amehakvatasitrebhyaḥ tyabvidhiḥ yo avyayāt smṛtaḥ</V> .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {3/26}           amā amātyaḥ amā .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {4/26}           iha ihatyaḥ iha .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {5/26}           kva kvatyaḥ kva .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {6/26}           tasi tatastyaḥ yatastyaḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {7/26}           tra tatratryaḥ yatratyaḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {8/26}           itarathā hi auttarāhaupariṣṭapāratānām pratiṣedhaḥ vaktavyaḥ syāt .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {9/26}           auttarāhaḥ aupariṣṭaḥ pārataḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {10/26}         tyap neḥ dhruve .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {11/26}         tyap neḥ dhruve vaktavyaḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {12/26}         nityaḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {13/26}         nisaḥ gate .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {14/26}         tyap vaktavyaḥ iti .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {15/26}         niṣṭyaḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {16/26}         araṇyāt ṇaḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {17/26}         araṇyāt ṇaḥ vaktavyaḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {18/26}         āraṇyāḥ sumanasaḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {19/26}         dūrāt etyaḥ ḍūrāt etyaḥ vaktavyaḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {20/26}         dūretyaḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {21/26}         uttarāt āhañ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {22/26}         uttarāt āhañ vaktavyaḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {23/26}         auttarāhaḥ .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {24/26}         <V>avyayāt tyapi āviṣṭasya upasaṅkhyānam chandasi</V> .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {25/26}         avyayāt tyap iti atra āviṣṭasya chandasi upasaṅkhyānam kartavyam .

(4.2.104.1) P II.292.16 - 293.7  R III.672 - 673 {26/26}         āviṣṭyaḥ vardhate cāruḥ [āsu (R)].

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {1/269}            <V>ayayatīrarūpyottarapadodīcyagrāmakopadhavidheḥ vṛddhāt chaḥ vipratiṣedhena</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {2/269}            ayayatīrarūpyottarapadodīcyagrāmakopadhavidheḥ vṛddhāt chaḥ bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {3/269}           avyayāt tyap bhavati iti asya avakāśaḥ amātyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {4/269}           chasya avakāśaḥ śālīyaḥ mālīyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {5/269}           ārāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {6/269}           ārātīyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {7/269}           tīrottarapadād bhavati iti asya avakāśaḥ kakhatīra kākhatīrī .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {8/269}           chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {9/269}           vāyastīrāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {10/269}         vāyasatīrīyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {11/269}         rūpyottarapadāt ñaḥ bhavati iti asya avakāśaḥ caṇārarūpya cāṇārarūpyā .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {12/269}         chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {13/269}         māṇirūpyāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {14/269}         tam ca api cham paratvāt yopadhalakṣaṇaḥ vuñ bādhate .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {15/269}         māṇirūpyakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {16/269}         udīcyagrāmāt ca bahvacaḥ antodāttāt bhavati iti asya avakāśaḥ śivapura śaivapuraḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {17/269}         chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {18/269}         vāḍavakarṣāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {19/269}         vāḍavakarṣīyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {20/269}         kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnakaḥ nailīnakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {21/269}         chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {22/269}         aulūkāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {23/269}         aulūkīyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {24/269}         <V>tebhyaḥ ṭhaññiṭhau</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {25/269}         tebhyaḥ tyabādibhyaḥ ṭhaññiṭhau bhavataḥ vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {26/269}         avyayāt tyap bhavati iti asya avakāśaḥ amātyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {27/269}         ṭhaññiṭhayoḥ avakāśaḥ kārantavikī kārantavikā [R: kāratantavikī kāratantavikā] .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {28/269}         ārāt nāma vāhīkagrāmaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {29/269}         tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {30/269}         ārātkī ārātkā .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {31/269}         tīrottarapadād bhavati iti asya avakāśaḥ kakhatīra kākhatīrī .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {32/269}         ṭhaññiṭhayoḥ saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {33/269}         kāstīraḥ [R: kāstīram] nāma vāhīkagrāmaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {34/269}         tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {35/269}         kāstīrikī kāstirikā .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {36/269}         rūpyottarapadāt ñaḥ bhavati iti asya avakāśaḥ caṇārarūpya cāṇārarūpyā .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {37/269}         ṭhaññiṭhayoḥ saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {38/269}         dāsarūpam nāma vāhīkagrāmaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {39/269}         tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {40/269}         tau ca api ṭhaññiṭhau paratvāt yopadhalakṣaṇaḥ vuñ bādhate .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {41/269}         dāsarūpyakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {42/269}         udīcyagrāmāt ca bahvacaḥ antodāttāt bhavati iti asya avakāśaḥ śivapura śaivapuraḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {43/269}         ṭhaññiṭhayoḥ saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {44/269}         śākalam nāma vāhīkagrāmaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {45/269}         tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {46/269}         śākalikī śākalikā .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {47/269}         kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnakaḥ nailīnakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {48/269}         ṭhaññiṭhayoḥ saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {49/269}         sausukam nāma vāhīkagrāmaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {50/269}         tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {51/269}         tau ca api ṭhaññiṭhau paratvāt kopadhalakṣaṇaḥ chaḥ bādhate .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {52/269}         sausukīyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {53/269}         <V>na ṭhañādīnām chāpavādatvāt tadviṣaye ca abhāvāt itareṣām</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {54/269}         na arthaḥ vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {55/269}         kim kāraṇam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {56/269}         ṭhañādīnām chāpavādatvāt .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {57/269}         ṭhañādayaḥ chāpavādāḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {58/269}         tadviṣaye ca abhāvāt itareṣām .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {59/269}         tadviṣaye chaviṣaye tyabādīnām abhāvaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {60/269}         <V>kopadhāt aṇaḥ punarvacanam anyanivṛttyartham</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {61/269}         ayam ca api ayuktaḥ vipratiṣedhaḥ yaḥ ayam kopadhāt aṇaḥ chasya ca .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {62/269}         kim kāraṇam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {63/269}         kopadhāt aṇaḥ punarvacanam anyanivṛttyartham .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {64/269}         siddhaḥ atra aṇ utsargeṇa eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {65/269}         tasya punarvacane etat prayojanam ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {66/269}         saḥ yathā eva tadapavādam añam bādhate evam cham api bādheta .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {67/269}         <V>tasmāt antodātte kopadhapratiṣedhaḥ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {68/269}         tasmāt antodātte kopadhāt añaḥ pratiṣedhaḥ vaktavyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {69/269}         na vaktavyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {70/269}         madhye apavādāḥ pūrvān vidhīn bādhante iti evam kopadhāt aṇ añam eva bādhiṣyate .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {71/269}         cham na bādhiṣyate .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {72/269}         <V>chāt oḥ deśe kālāt ṭhañ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {73/269}         chāt oḥ deśe ṭhañ kālāt ṭhañ iti etat bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {74/269}         chasya avakāśaḥ śālīyaḥ mālīyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {75/269}         oḥ deśe ṭhañ bhavati iti asya avakāśaḥ niṣāhakarṣū naiṣāhakarṣukaḥ [R: niṣādakarṣūḥ nāma deśaḥ naiṣādakarṣukaḥ ] .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {76/269}         iha ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {77/269}         dākṣikarṣukaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {78/269}         kālāt ṭhañ bhavati iti asya avakāśaḥ ārdhamāsikam sāṃvatsarikam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {79/269}         chasya saḥ eva. māsāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {80/269}         māsikam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {81/269}         <V>nakṣatrāt aṇ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {82/269}         nakṣatrāt aṇ chāt bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {83/269}         aṇaḥ avakāśaḥ taiṣaḥ pauṣaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {84/269}         chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {85/269}         svāteḥ ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {86/269}         sauvātaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {87/269}         <V>avyayāt ṭyuṭyulau</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {88/269}         avyayāt ṭyuṭyulau chāt bhavataḥ vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {89/269}         ṭyuṭyulayoḥ avakāśaḥ doṣāntanam divātanam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {90/269}         chasya saḥ eva. prātaḥśabdāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {91/269}         prātastanam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {92/269}         <V>śarīrāvayavāt yat</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {93/269}         śarīrāvayavāt yat chāt bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {94/269}         yataḥ avakāśaḥ dantyam oṣṭhyam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {95/269}         chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {96/269}         pādaśabdāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {97/269}         padyam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {98/269}         <V>vargāntāt ca aśabde yatkhau</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {99/269}         vargāntāt ca aśabde yatkhau chāt bhavataḥ vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {100/269}      yatkhayoḥ avakāśaḥ akrūravagyaḥ akrūravargīṇaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {101/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {102/269}      vāsudevavargāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {103/269}      vāsudevāvargyaḥ vāsudevavargīṇaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {104/269}      <V>bahvacaḥ antodāttāt vuñ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {105/269}      bahvacaḥ antodāttāt ṭhañ chāt bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {106/269}      ṭhañaḥ avakāśaḥ natānana nātānatikaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {107/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {108/269}      sāmastāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {109/269}      sāmastikaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {110/269}      <V>āyasthānebhyaḥ ṭhak</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {111/269}      āyasthānebhyaḥ ṭhak chāt bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {112/269}      ṭhakaḥ avakāśaḥ śaulkikam gaulkikam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {113/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {114/269}      āpaṇāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {115/269}      āpaṇikam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {116/269}            vidyāyonisambandhebhyaḥ vuñ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {117/269}            vidyāyonisambandhebhyaḥ vuñ chāt bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {118/269}      vuñaḥ avakāśaḥ aupādhyāyakam paitāmahakam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {119/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {120/269}      iha ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {121/269}      ācāryakam mātulakam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {122/269}      ṛtaḥ ṭhañ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {123/269}      ṛtaḥ ṭhañ chāt bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {124/269}      ṭhañaḥ avakāśaḥ hautṛkam svāsṛkam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {125/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {126/269}      iha ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {127/269}      śāstṛkam bhrātṛkam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {128/269}      <V>rūpyamayaṭau</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {129/269}      rūpyamayaṭau chāt bhavataḥ vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {130/269}      rūpyamayaṭoḥ avakāśaḥ devadattarūpyam devadattamayam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {131/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {132/269}      vāyudattāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {133/269}      vāyudattarūpam vāyudattamayam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {134/269}      <V>acittāt ṭhak</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {135/269}      acittāt ṭhak chāt bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {136/269}      ṭhakaḥ avakāśaḥ āpūpikaḥ śāṣkulikaḥ maudakikaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {137/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {138/269}      pāyasāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {139/269}      pāyasikaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {140/269}            <V>gotrakṣatriyākhyebhyaḥ bahulam vuñ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {141/269}      gotrakṣatriyākhyebhyaḥ bahulam vuñ chāt bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {142/269}      vuñaḥ avakāśaḥ glaucukāyanaḥ traigartakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {143/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {144/269}      iha ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {145/269}      gārgikaḥ vātsakaḥ mālavakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {146/269}      <V>ṇiniḥ antevāsibrāhmaṇebhyaḥ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {147/269}      ṇiniḥ antevāsibrāhmaṇebhyaḥ  chāt bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {148/269}      ṇineḥ avakāśaḥ hāridraviṇaḥ taumburaviṇaḥ bhāllavinaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {149/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {150/269}      iha ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {151/269}      āruṇinaḥ śāṭyāyaninaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {152/269}      <V>pattrapūrvāt </V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {153/269}      pattrapūrvāt chāt bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {154/269}      añaḥ avakāśaḥ uṣṭra auṣṭram auṣṭraratham .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {155/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {156/269}      iha ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {157/269}      vāmī vāmam vāmīratham .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {158/269}      <V>dvandvāt vun vairamaithunikayoḥ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {159/269}      dvandvāt vun vairamaithunikayoḥ chāt bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {160/269}      vunaḥ avakāśaḥ ahinakulikā .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {161/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {162/269}      iha ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {163/269}      kākolūkika śvāvarāhikā .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {164/269}      <V>gotracaraṇāt vuñ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {165/269}      gotracaraṇāt vuñ chāt bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {166/269}      vuñaḥ avakāśaḥ glaucukāyanakam mlaucukāyanakam kāṭhakam kālāpakam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {167/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {168/269}      iha ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {169/269}      gārgakam vātsakam maudakam paippalādakam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {170/269}      <V>kaṇvādīñaḥ aṇvidheḥ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {171/269}      kaṇvādibhyaḥ aṇ bhavati īñaḥ aṇ bhavati iti etasmāt vuñ bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {172/269}      kaṇvādibhyaḥ aṇ bhavati īñaḥ aṇ bhavati iti asya avakāśaḥ kāṇvāḥ daṇḍamāṇavāḥ dākṣāḥ daṇḍamāṇavāḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {173/269}      vuñaḥ saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {174/269}      iha ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {175/269}      kāṇvakam dākṣakam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {176/269}      <V>haññiṭhābhyām oḥ deśe ṭhañ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {177/269}      ṭhaññiṭhābhyām oḥ deśe ṭhañ iti etat bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {178/269}      ṭhaññiṭhayoḥ avakāśaḥ kārantavikī kārantavikā [R: kāratantavikī kāratantavikā] .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {179/269}      oḥ deśe ṭhañ bhavati iti asya avakāśaḥ niṣāhakarṣū naiṣāhakarṣukaḥ [R: niṣādakarṣūḥ nāma deśaḥ naiṣādakarṣukaḥ ] .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {180/269}      iha ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {181/269}      nāpitavāstukaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {182/269}      ṭhañ bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {183/269}      <V>na ṭhañaḥ anavakāśatvāt</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {184/269}      na arthaḥ vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {185/269}      kim kāraṇam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {186/269}      ṭhañaḥ anavakāśatvāt .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {187/269}      anavakāśaḥ ṭhañ ṭhaññiṭhau bādhiṣyate .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {188/269}      nanu ca idānīm eva avakāśaḥ prakḷptaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {189/269}      yat vṛddham anuvarṇāntam vāhīkagrāmaḥ saḥ ṭhaññiṭhayoḥ avakāśaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {190/269}      yat avṛddham uvarṇāntam saḥ ṭhañaḥ avakāśaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {191/269}      yat vṛddham uvarṇāntam vāhīkagrāmaḥ tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {192/269}      evam tarhi na ayam asya vipratiṣedhasya upālambhaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {193/269}      kasya tarhi .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {194/269}      chāt oḥ deśe kālāt ṭhañ iti etasya .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {195/269}      nanu ca tatra api avakāśaḥ prakḷptaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {196/269}      yat vṛddham uvarṇāntam saḥ chasya avakāśaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {197/269}      yat avṛddham uvarṇāntam saḥ ṭhañaḥ avakāśaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {198/269}      yat vṛddham uvarṇāntam deśaḥ ca tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {199/269}      evam tarhi vṛddhāt prācām iti anena vṛddhagrahaṇena kim kriyate .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {200/269}      yāvat brūyāt pūrvasmin yoge vṛddhāt ca avṛddhāt ca iti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {201/269}      yat etasmin yoge vṛddhagrahaṇam tat anavakāśam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {202/269}      tasya anavakāśatvāt ayuktaḥ vipratiṣedhaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {203/269}            <V>yopadhaprasthādīnām vuñ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {204/269}      yopadhaprasthādīnām vuñ ṭhaññiṭhābhyām bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {205/269}      yopadhāt vuñ bhavati iti asya avakāśaḥ sāṅkāśya sāṅkāsyakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {206/269}      ṭhaññiṭhayoḥ saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {207/269}      dāsarūpyam nāma vāhīkagrāmaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {208/269}      tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {209/269}      dāsarūpyakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {210/269}      prasthānāntāt vuñ bhavati iti asya avakāśaḥ mālāprastha pālāprasthakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {211/269}      ṭhaññiṭhayoḥ saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {212/269}      pātānaprastham nāma vāhīkagrāmaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {213/269}      tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {214/269}      pātānaprasthakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {215/269}      purāntāt vuñ bhavati iti asya avakāśaḥ kāñcīpura kāñcīpurakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {216/269}      ṭhaññiṭhayoḥ saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {217/269}      nāndīpuram nāma vāhīkagrāmaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {218/269}      tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {219/269}      nāndīpurakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {220/269}      vahāntāt vuñ bhavati iti asya avakāśaḥ vātavaha vātavahakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {221/269}      ṭhaññiṭhayoḥ saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {222/269}      kaukkuḍīvaham nāma vāhīkagrāmaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {223/269}      tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {224/269}      kaukkuḍīvahakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {225/269}      <V>oḥ ca ṭhañaḥ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {226/269}      oḥ ca ṭhañaḥ vuñ bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {227/269}      oḥ ṭhañaḥ avakāśaḥ naiṣāhakarṣukaḥ [R: naiṣādakarṣukaḥ ] .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {228/269}      vuñaḥ saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {229/269}      āprītamāyoḥ ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {230/269}      āprītamāyavakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {231/269}      <V>janapadānām akāṇau</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {232/269}      janapadānām akāṇau oḥ ṭhañaḥ bhavataḥ vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {233/269}      akasya avakāśaḥ aṅgāḥ āṅgakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {234/269}      oḥ ṭhañaḥ saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {235/269}      jihnavaḥ nāma janapadaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {236/269}      tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {237/269}      jaihnavakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {238/269}      aṇaḥ avakāśaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {239/269}      ṛṣika ārṣikaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {240/269}      oḥ ṭhañaḥ saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {241/269}      ikṣvākavaḥ nāma janapadaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {242/269}      tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {243/269}      ikṣvākaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {244/269}      <V>na vuñapavādatvāt aṇaḥ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {245/269}      na arthaḥ vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {246/269}      kim kāraṇam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {247/269}      vuñapavādatvāt aṇaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {248/269}      vuñapavādaḥ aṇ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {249/269}      vuñ ca oḥ ṭhañam bādhiṣyate .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {250/269}      <V>kopadhāt aṇaḥ akāntāt chaḥ</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {251/269}      kopadhāt aṇ bhavati iti etasmāt akāntāt chaḥ bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {252/269}      kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnaka nailīnakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {253/269}      akāntāt chaḥ bhavati iti asya avakāśaḥ ārīhaṇaka ārīhaṇakīyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {254/269}      brāhmaṇakaḥ nāma janapadaḥ tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {255/269}      brāhmaṇakīyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {256/269}      <V>dhanvavuñaḥ ca</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {257/269}      dhanvavuñaḥ ca chaḥ bhavati vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {258/269}      dhanvanaḥ vuñ bhavati iti asya avakāśaḥ pāredhanva pāredhanvakaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {259/269}      chasya saḥ eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {260/269}      āṣṭakam nāma dhanva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {261/269}      tasmāt ubhayam prāpnoti .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {262/269}      āṣṭakīyaḥ .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {263/269}      <V>na chasya punarvacanam chāpavādanivṛttyartham</V> .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {264/269}      na arthaḥ vipratiṣedhena .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {265/269}      kim kāraṇam .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {266/269}      chasya punarvacanam chāpavādanivṛttyartham .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {267/269}      siddhaḥ atra chaḥ vṛddhāt chaḥ iti eva .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {268/269}      tasya punarvacane etatprayojanam ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham .

(4.2.104.2) P II.293.8 - 299.5  R III.674 - 683 {269/269}      saḥ yathā eva anyān tadapavādān bādhate evam imam api bādhiṣyate .

(4.2.124) P II.299.7 - 14 R III.684 {1/15}         <V>janapadatadavahyoḥ vuñvidhāne avayavamātrāt prasaṅgaḥ</V> .

(4.2.124) P II.299.7 - 14 R III.684 {2/15}         janapadatadavahyoḥ vuñvidhāne avayavamātrāt prāpnoti .

(4.2.124) P II.299.7 - 14 R III.684 {3/15}         mauñjaḥ nāma vāhīkeṣu grāmaḥ .

(4.2.124) P II.299.7 - 14 R III.684 {4/15}         tasmin bhavaḥ mauñjīyaḥ .

(4.2.124) P II.299.7 - 14 R III.684 {5/15}         evam tarhi janapadāt eva janapadāvadheḥ .

(4.2.124) P II.299.7 - 14 R III.684 {6/15}         <V>janapadāt iti cet vacanānarthakyam</V> .

(4.2.124) P II.299.7 - 14 R III.684 {7/15}         janapadāt iti cet avadhigrahaṇam anarthakam .

(4.2.124) P II.299.7 - 14 R III.684 {8/15}         siddham janapadāt iti eva .

(4.2.124) P II.299.7 - 14 R III.684 {9/15}         idam tarhi prayojanam .

(4.2.124) P II.299.7 - 14 R III.684 {10/15}       janapadāt janapadāvadeḥ vuñ yathā syāt .

(4.2.124) P II.299.7 - 14 R III.684 {11/15}       yat anyat prāpnoti tat bhūt iti .

(4.2.124) P II.299.7 - 14 R III.684 {12/15}       kim ca anyat prāpnoti .

(4.2.124) P II.299.7 - 14 R III.684 {13/15}       chaḥ .

(4.2.124) P II.299.7 - 14 R III.684 {14/15}       gartottarapadāt chavidheḥ janapadāt vuñ pūrvavipratiṣiddham vakṣyati .

(4.2.124) P II.299.7 - 14 R III.684 {15/15}       saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati .

(4.2.129) P II.299.16 - 19 R III.684 - 685 {1/4}           atyalpam idam ucyate : manuṣye iti .

(4.2.129) P II.299.16 - 19 R III.684 - 685 {2/4}            pathyadhyāyanyāyavihāramanuṣyahastiṣu iti vaktavyam : āraṇyakaḥ panthāḥ āraṇyakaḥ adhyāyaḥ āraṇyakaḥ nyāyaḥ āraṇyakaḥ vihāraḥ āraṇyakaḥ manuṣyaḥ āraṇyakaḥ hastī .

(4.2.129) P II.299.16 - 19 R III.684 - 685 {3/4}           gomayeṣu iti vaktavyam .

(4.2.129) P II.299.16 - 19 R III.684 - 685 {4/4}           āraṇyakāḥ gomayāḥ āraṇyāḥ gomayāḥ .

(4.2.130) P II.299.21 - 300.8 R III.685 {1/14}  <V>kuruyugandharebhyaḥ vāvacanāt manuṣyatatsthayoḥ vuñvidhānam</V> .

(4.2.130) P II.299.21 - 300.8 R III.685 {2/14}  kuruyugandharebhyaḥ vāvacanāt manuṣyatatsthayoḥ vuñ iti etat bhavati vipratiṣedhena .

(4.2.130) P II.299.21 - 300.8 R III.685 {3/14}  kuruyugandharebhyaḥ vāvacanasya avakāśaḥ kauravaḥ kauravakaḥ yaugandharaḥ yaugandharakaḥ .

(4.2.130) P II.299.21 - 300.8 R III.685 {4/14}  manuṣyatatsthayoḥ vuñ bhavati iti asya avakāśaḥ anye kacchādayaḥ .

(4.2.130) P II.299.21 - 300.8 R III.685 {5/14}  kācchakaḥ manuṣyaḥ kācchakam asya īkṣitam jalpitam hasitam smitam .

(4.2.130) P II.299.21 - 300.8 R III.685 {6/14}  iha ubhayam prāpnoti .

(4.2.130) P II.299.21 - 300.8 R III.685 {7/14}  kauravkaḥ manuṣyaḥ kauravakam asya īkṣitam jalpitam hasitam smitam .

(4.2.130) P II.299.21 - 300.8 R III.685 {8/14}  vuñ bhavati vipratiṣedhena .

(4.2.130) P II.299.21 - 300.8 R III.685 {9/14}  na eṣaḥ yuktaḥ vipratiṣedhaḥ .

(4.2.130) P II.299.21 - 300.8 R III.685 {10/14}           na hi kuruśabdasya anye kacchādayaḥ avakāśaḥ .

(4.2.130) P II.299.21 - 300.8 R III.685 {11/14}           kuruśabdasya yaḥ kaccādiṣu pāṭhaḥ saḥ anavakāśaḥ .

(4.2.130) P II.299.21 - 300.8 R III.685 {12/14}           na khalu api kuruśabdaḥ vibhāṣām prayojayati .

(4.2.130) P II.299.21 - 300.8 R III.685 {13/14}           anena vuñ kacchādipāṭhāt aṇ bhaviṣyati .

(4.2.130) P II.299.21 - 300.8 R III.685 {14/14}           eṣā yugandharārthā vibhāṣā .

(4.2.133) P II.300.10 - 15 R III.686 {1/11}       kimartham sālvānām kacchādiṣu pāṭhaḥ kriyate .

(4.2.133) P II.300.10 - 15 R III.686 {2/11}       <V>sālvānām kacchādiṣu pāṭhaḥ aṇvidhānārthaḥ</V> .

(4.2.133) P II.300.10 - 15 R III.686 {3/11}       sālvānām kacchādiṣu pāṭhaḥ aṇvidhānārthaḥ kriyate .

(4.2.133) P II.300.10 - 15 R III.686 {4/11}       aṇ yathā syāt .

(4.2.133) P II.300.10 - 15 R III.686 {5/11}       vuñ bhūt iti .

(4.2.133) P II.300.10 - 15 R III.686 {6/11}       <V>na apadātiyogavāgrahaṇam avadhāraṇārtham</V> .

(4.2.133) P II.300.10 - 15 R III.686 {7/11}       na etat prayojanam .

(4.2.133) P II.300.10 - 15 R III.686 {8/11}       kim kāraṇam .

(4.2.133) P II.300.10 - 15 R III.686 {9/11}       apadātiyogavāgrahaṇam avadhāraṇārtham bhaviṣyati .

(4.2.133) P II.300.10 - 15 R III.686 {10/11}     apadātau eva sālvāt .

(4.2.133) P II.300.10 - 15 R III.686 {11/11}     goyavāgvoḥ eva ca sālvāt iti .

(4.2.137) P II.300.17 - 22 R III.686 {1/11}       <V>gartottarapadāt chavidheḥ janapadāt vuñ pūrvavipratiṣiddham</V> .

(4.2.137) P II.300.17 - 22 R III.686 {2/11}       garttottarapadāt chavidheḥ janapadāt vuñ bhavati pūrvavipratiṣedhena .

(4.2.137) P II.300.17 - 22 R III.686 {3/11}       garttottarapadāt chaḥ bhavati iti asya avakāśaḥ śvāvidgarta śvāvidgartīyaḥ .

(4.2.137) P II.300.17 - 22 R III.686 {4/11}       vuñaḥ avakāśaḥ aṅgāḥ āṅgakaḥ .

(4.2.137) P II.300.17 - 22 R III.686 {5/11}       iha ubhayam prāpnoti .

(4.2.137) P II.300.17 - 22 R III.686 {6/11}       traigartakaḥ .

(4.2.137) P II.300.17 - 22 R III.686 {7/11}       vuñ bhavati pūrvavipratiṣedhena .

(4.2.137) P II.300.17 - 22 R III.686 {8/11}       saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(4.2.137) P II.300.17 - 22 R III.686 {9/11}       na vaktavyaḥ .

(4.2.137) P II.300.17 - 22 R III.686 {10/11}     uktam eva avadhigrahaṇasya prayojanam janapadāt janapadāvadeḥ vuñ yathā syāt .

(4.2.137) P II.300.17 - 22 R III.686 {11/11}     yat anyat prāpnoti tat bhūt iti

(4.2.138) P II.301.2 - 6 R III.687 {1/7}  <V>gahādiṣu pṛthivīmadhyasya madhyamabhāvaḥ</V> .

(4.2.138) P II.301.2 - 6 R III.687 {2/7}  gahādiṣu pṛthivīmadhyasya madhyamabhāvaḥ vaktavyaḥ .

(4.2.138) P II.301.2 - 6 R III.687 {3/7}  pṛthivīmadhye bhavaḥ madhyamīyaḥ .

(4.2.138) P II.301.2 - 6 R III.687 {4/7}  <V>caraṇasambandhena nivāsalakṣaṇaḥ aṇ</V> .

(4.2.138) P II.301.2 - 6 R III.687 {5/7}  caraṇasambandhena nivāsalakṣaṇaḥ aṇ vaktavyaḥ .

(4.2.138) P II.301.2 - 6 R III.687 {6/7}  trayaḥ prācyāḥ trayaḥ mādhyamāḥ .

(4.2.138) P II.301.2 - 6 R III.687 {7/7}  sarve nivāsalakṣaṇāḥ .

(4.2.141) {1/1}       P II.301.8 - 12 R III.687 - 688




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License