Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(4.2.1) P II.271.2 - 5 R III.629 {1/6} rāgāt iti kim . (4.2.1) P II.271.2 - 5 R III.629 {2/6} devadattena raktam vastram . (4.2.1) P II.271.2 - 5 R III.629 {3/6} <V>raktādīnām arthābhidhāne pratyayavidhānāt upādhyānarthakyam</V> . (4.2.1) P II.271.2 - 5 R III.629 {4/6} raktādīnām arthābhidhāne pratyayavidhānāt upādhigrahaṇam anarthakam . (4.2.1) P II.271.2 - 5 R III.629 {5/6} na hi arāgāt utpadyamānena pratyayena arthasya abhidhānam syāt . (4.2.1) P II.271.2 - 5 R III.629 {6/6} anabhidhānāt tataḥ utpattiḥ na bhaviṣyati . (4.2.2) P II.271.7 - 17 R III.629 - 630 {1/20} ṭhakprakaraṇe śakalakardamābhyām upasaṅkhyānam</V> . (4.2.2) P II.271.7 - 17 R III.629 - 630 {2/20} ṭhakprakaraṇe śakalakardamābhyām upasaṅkhyānam kartavyam . (4.2.2) P II.271.7 - 17 R III.629 - 630 {3/20} śākalikam kārdamikam . (4.2.2) P II.271.7 - 17 R III.629 - 630 {4/20} <V>nīlyāḥ an</V> . (4.2.2) P II.271.7 - 17 R III.629 - 630 {5/20} nīlyāḥ an vaktavyaḥ . (4.2.2) P II.271.7 - 17 R III.629 - 630 {6/20} nīlyā raktam nīlam . (4.2.2) P II.271.7 - 17 R III.629 - 630 {7/20} <V>pītāt kan</V> .pītāt kan vaktavyaḥ . (4.2.2) P II.271.7 - 17 R III.629 - 630 {8/20} pītena raktam pītakam . (4.2.2) P II.271.7 - 17 R III.629 - 630 {9/20} pītakaśabdaḥ vā prakṛtyantaram . (4.2.2) P II.271.7 - 17 R III.629 - 630 {10/20} tasmāt luk vaktavyaḥ . (4.2.2) P II.271.7 - 17 R III.629 - 630 {11/20} <V>haridrāmahārajanābhyām añ</V> . (4.2.2) P II.271.7 - 17 R III.629 - 630 {12/20} haridrāmahārajanābhyām añ vaktavyaḥ . (4.2.2) P II.271.7 - 17 R III.629 - 630 {13/20} hāridram māhārajanam . (4.2.2) P II.271.7 - 17 R III.629 - 630 {14/20} rāgāt iti ucyate . (4.2.2) P II.271.7 - 17 R III.629 - 630 {15/20} tatra idam na sidhyati . (4.2.2) P II.271.7 - 17 R III.629 - 630 {16/20} hāridrau kukkuṭasya pādau . (4.2.2) P II.271.7 - 17 R III.629 - 630 {17/20} kāṣāyau gardabhasya karṇau iti . (4.2.2) P II.271.7 - 17 R III.629 - 630 {18/20} upamānāt siddham . (4.2.2) P II.271.7 - 17 R III.629 - 630 {19/20} haridrau iva haridrau . (4.2.2) P II.271.7 - 17 R III.629 - 630 {20/20} kāṣāyau iva kāṣāyau (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {1/26} ayuktaḥ ayam nirdeśaḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {2/26} yogaḥ him nāma bhavati yayoḥ sannikarṣaviprakarṣau staḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {3/26} na ca kālanakṣatrayoḥ sannikarṣaviprakarṣau staḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {4/26} nitye hi kālanakṣatre . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {5/26} katham tarhi nirdeśaḥ kartavyaḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {6/26} <V>nakṣatreṇa candramasaḥ yogāt tadyuktāt kāle pratyayavidhānam</V> . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {7/26} nakṣatreṇa candramasaḥ yogāt tadyuktāt kāle pratyayaḥ bhavati iti vaktavyam . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {8/26} puṣyeṇa yuktaḥ puṣyayuktaḥ , puṣyayuktaḥ candramāḥ asmin kāle : pauṣam ahaḥ , pauṣī rātriḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {9/26} <V>tatra uttarapadalopaḥ</V> . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {10/26} tatra uttarapadalopaḥ vaktavyaḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {11/26} puṣyayuktaśabdāt hi pratyayaḥ vidhīyate . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {12/26} <V>liṅgavacanānupapattiḥ ca</V> . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {13/26} liṅgavacanayoḥ ca anupapattiḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {14/26} candramasaḥ yat liṅgam vacanam ca tat yuktavadbhāvena prāpnoti . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {15/26} <V>kālayogāt siddham</V> . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {16/26} astu nakṣtreṇa yuktaḥ kālaḥ iti eva . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {17/26} nan ca uktam ayuktaḥ ayam nirdeśaḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {18/26} yogaḥ him nāma bhavati yayoḥ sannikarṣaviprakarṣau staḥ na ca kālanakṣatrayoḥ sannikarṣaviprakarṣau staḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {19/26} nitye hi kālanakṣatre iti . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {20/26} na eṣaḥ doṣaḥ . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {21/26} puṣyasamīpagate candramasi puṣyaśabdaḥ vartate . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {22/26} tena tatsañjñakena kālaḥ viśeṣyate . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {23/26} <V>tathā ca sampratyayaḥ</V> . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {24/26} evam ca kṛtvā loke sampratyayaḥ bhavati . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {25/26} puṣyasamīpagate candramasi vaktāraḥ bhavanti puṣyeṇa adya . (4.2.3) P II.271.19 - 272.17 R III.630 - 631 {26/26} maghābhiḥ adya iti . (4.2.4) P II.272.19 - 273.2 R III.632 {1/20} iha kasmāt na bhavati . (4.2.4) P II.272.19 - 273.2 R III.632 {2/20} pauṣī rātriḥ pauṣam ahaḥ . (4.2.4) P II.272.19 - 273.2 R III.632 {3/20} aviśeṣe iti ucyate . (4.2.4) P II.272.19 - 273.2 R III.632 {4/20} viśeṣaḥ ca atra gamyate . (4.2.4) P II.272.19 - 273.2 R III.632 {5/20} rātriḥ iti ukte ahaḥ na iti gamyate . (4.2.4) P II.272.19 - 273.2 R III.632 {6/20} ahaḥ iti ukte rātriḥ na iti gamyate . (4.2.4) P II.272.19 - 273.2 R III.632 {7/20} iha api tarhi na prāpnoti . (4.2.4) P II.272.19 - 273.2 R III.632 {8/20} adya puṣyaḥ iti . (4.2.4) P II.272.19 - 273.2 R III.632 {9/20} atra api hi viśeṣaḥ gamyate . (4.2.4) P II.272.19 - 273.2 R III.632 {10/20} adya iti ukte na hyaḥ na śvaḥ iti . (4.2.4) P II.272.19 - 273.2 R III.632 {11/20} yadi api atra viśeṣaḥ gamyate aviśeṣaḥ api gamyate . (4.2.4) P II.272.19 - 273.2 R III.632 {12/20} adya iti ukte na jñāyate rātrau vā divā vā iti . (4.2.4) P II.272.19 - 273.2 R III.632 {13/20} yataḥ aviśeṣaḥ tadāśrayaḥ lup bhaviṣyati . (4.2.4) P II.272.19 - 273.2 R III.632 {14/20} iha api tarhi yadi api viśeṣaḥ gamyate aviśeṣaḥ api tu gamyate . (4.2.4) P II.272.19 - 273.2 R III.632 {15/20} rātriḥ iti ukte na jñāyate kadā iti . (4.2.4) P II.272.19 - 273.2 R III.632 {16/20} yataḥ aviśeṣaḥ tadāśrayaḥ lup prāpnoti . (4.2.4) P II.272.19 - 273.2 R III.632 {17/20} evam tarhi nakṣatreṇa yuktaḥ kālaḥ iti anuvartate . (4.2.4) P II.272.19 - 273.2 R III.632 {18/20} nakṣatreṇa yuktasya kālasya aviśeṣe . (4.2.4) P II.272.19 - 273.2 R III.632 {19/20} kaḥ punaḥ kālaḥ nakṣatreṇa yujyate . (4.2.4) P II.272.19 - 273.2 R III.632 {20/20} ahorātraḥ . (4.2.5) P II.273.4 - 5 R III.632 - 633 {1/5} iha kasmāt na yuktavadbhāvaḥ bhavati . (4.2.5) P II.273.4 - 5 R III.632 - 633 {2/5} śravaṇā rātriḥ . (4.2.5) P II.273.4 - 5 R III.632 - 633 {3/5} nipātanāt etat siddham . (4.2.5) P II.273.4 - 5 R III.632 - 633 {4/5} kim nipātanam . (4.2.5) P II.273.4 - 5 R III.632 - 633 {5/5} phālgunīśravaṇākārttikīcaitrībhyaḥ iti . (4.2.7) P II.273.7 - 23 R III.633 - 634 {1/29} <V>dṛṣṭam sāma kaleḥ ḍhak</V> . (4.2.7) P II.273.7 - 23 R III.633 - 634 {2/29} dṛṣṭam sāma iti atra kaleḥ ḍhak vaktavyaḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {3/29} kalinā dṛṣṭam sāma kāleyam sāma gīyate . (4.2.7) P II.273.7 - 23 R III.633 - 634 {4/29} aparaḥ āha : sarvatra agnikalibhyām ḍhak . (4.2.7) P II.273.7 - 23 R III.633 - 634 {5/29} sarvatra agnikalibhyām ḍhak vaktavyaḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {6/29} agninā dṛṣṭam sāma āgneyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {7/29} agnau bhavam āgneyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {8/29} agneḥ āgatam āgneyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {9/29} agneḥ svam āgneyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {10/29} agniḥ devatā asya āgneyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {11/29} kalinā dṛṣṭam sāma kāleyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {12/29} kaleḥ āgatam kāleyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {13/29} kalau bhavam kāleyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {14/29} kaleḥ svam kāleyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {15/29} kaliḥ devatā asya kāleyaḥ caruḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {16/29} <V>dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vā vidhīyate</V> . (4.2.7) P II.273.7 - 23 R III.633 - 634 {17/29} dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vā vaktavyaḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {18/29} uśanasā dṛṣṭam sāma auśanasam auśanam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {19/29} śatabhiṣaji jātaḥ śātabhiṣajaḥ śātabhiṣaḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {20/29} <V>tīyāt īkak</V> . (4.2.7) P II.273.7 - 23 R III.633 - 634 {21/29} tīyāt īkak vaktavyaḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {22/29} dvaitīyikaḥ tārtīyikaḥ . (4.2.7) P II.273.7 - 23 R III.633 - 634 {23/29} <V>na vidyāyāḥ</V> . (4.2.7) P II.273.7 - 23 R III.633 - 634 {24/29} vidyāyāḥ na bhavati iti vaktavyam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {25/29} dvitīyā vidyā tṛtīyā vidyā iti eva . (4.2.7) P II.273.7 - 23 R III.633 - 634 {26/29} <V>gotrāt aṅkavat iṣyate</V> . (4.2.7) P II.273.7 - 23 R III.633 - 634 {27/29} aupagavakam . (4.2.7) P II.273.7 - 23 R III.633 - 634 {28/29} <V>dṛṣṭe sāmani jāte ca api aṇ ḍit dviḥ vā vidhīyate . (4.2.7) P II.273.7 - 23 R III.633 - 634 {29/29} tīyāt īkak na vidyāyāḥ gotrāt aṅkavat iṣyate .</V> (4.2.9) P II.274.2 - 8 R III.634 {1/10} kimarthaḥ ḍakāraḥ . (4.2.9) P II.274.2 - 8 R III.634 {2/10} ḍiti iti lopaḥ yathā syāt . (4.2.9) P II.274.2 - 8 R III.634 {3/10} na etat asti prayojanam . (4.2.9) P II.274.2 - 8 R III.634 {4/10} yasyetilopena api etat siddham . (4.2.9) P II.274.2 - 8 R III.634 {5/10} evam tarhi siddhe sati yat yayatau ḍitau karoti tat jñāpayati ācāryaḥ bhavataḥ ete paribhāṣe . (4.2.9) P II.274.2 - 8 R III.634 {6/10} ananubandhakagrahaṇe na sānubandhakasya tadanubandhakagrahaṇe na atadanubandhakasya grahaṇam iti . (4.2.9) P II.274.2 - 8 R III.634 {7/10} kim etasya jñāpane prayojanam . (4.2.9) P II.274.2 - 8 R III.634 {8/10} avāmadevyam iti etat siddham bhavati . (4.2.9) P II.274.2 - 8 R III.634 {9/10} <V>siddhe yasyetilopena kimartham yayatau ḍitau . (4.2.9) P II.274.2 - 8 R III.634 {10/10} grahaṇam mā atadarthe bhūt vāmadevasya nañsvare .</V> (4.2.10) P II.274.10 - 14 R III.635 {1/9} <V>parivṛtaḥ rathaḥ iti tadekāntagrahaṇam</V> . (4.2.10) P II.274.10 - 14 R III.635 {2/9} parivṛtaḥ rathaḥ iti atra tadekāntagrahaṇam kartavyam . (4.2.10) P II.274.10 - 14 R III.635 {3/9} yena parivṛtaḥ rathaḥ rathaikāntaḥ cet saḥ bhavati iti vaktavyam . (4.2.10) P II.274.10 - 14 R III.635 {4/9} iha mā bhūt : putraiḥ parivṛtaḥ rathaḥ . (4.2.10) P II.274.10 - 14 R III.635 {5/9} chātraiḥ parivṛtaḥ rathaḥ iti . (4.2.10) P II.274.10 - 14 R III.635 {6/9} tat tarhi vaktavyam . (4.2.10) P II.274.10 - 14 R III.635 {7/9} na vaktavyam . (4.2.10) P II.274.10 - 14 R III.635 {8/9} kasmāt na bhavati : putraiḥ parivṛtaḥ rathaḥ , chātraiḥ parivṛtaḥ rathaḥ iti . (4.2.10) P II.274.10 - 14 R III.635 {9/9} anabhidhānāt . (4.2.11) P II.274.16 - 17 R III.635 {1/4} ayam yogaḥ śakyaḥ avaktum . (4.2.11) P II.274.16 - 17 R III.635 {2/4} katham pāṇḍukambalī pāṇḍukambalinau pāṇḍukambalinaḥ iti . (4.2.11) P II.274.16 - 17 R III.635 {3/4} ininā etat matvarthīyena siddham . (4.2.11) P II.274.16 - 17 R III.635 {4/4} pāṇḍukambalaḥ asya asti iti pāṇḍukambalī . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {1/10} <V>kaumārāpūrvavacane iti ubhayataḥ striyāḥ apūrvatve</V> . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {2/10} kaumārāpūrvavacane iti atra ubhayataḥ striyāḥ apūrvatve iti vaktavyam . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {3/10} apūrvapatim kumārīm upapannaḥ kaumāraḥ bhartā . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {4/10} kumārī apūrvapatiḥ patim upapannā kaumārī bhāryā . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {5/10} <V>kaumārāpūrvavacane kumāryāḥ aṇ vidhīyate apūrvatvam yadā tasyāḥ kumāryām bhavati iti vā</V> . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {6/10} atha vā kumāryām bhavaḥ kaumāraḥ . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {7/10} yadi evam kaumārī bhāryā iti na sidhyati . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {8/10} <V>puṃyogāt stryabhidhānam</V> . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {9/10} puṃyogāt stryabhidhānam bhaviṣyati . (4.2.13) P II.274.19 - 275.5 R III.635 - 636 {10/10} kaumārasya bhāryā kaumārī iti . (4.2.21) P II.275.7 - 13 R III.636 - 637 {1/13} <V>sā asmin paurṇamāsī iti sañjñāgrahaṇam</V> . (4.2.21) P II.275.7 - 13 R III.636 - 637 {2/13} sā asmin paurṇamāsī iti sañjñāgrahaṇam kartavyam . (4.2.21) P II.275.7 - 13 R III.636 - 637 {3/13} <V>asañjñāyām garīyān upsaṃyogaḥ</V> . (4.2.21) P II.275.7 - 13 R III.636 - 637 {4/13} akriyamāṇe hi sañjñāgrahaṇe garīyān upsaṃyogaḥ kartavyaḥ syāt . (4.2.21) P II.275.7 - 13 R III.636 - 637 {5/13} māsārdhamāsayoḥ iti vaktavyam syāt . (4.2.21) P II.275.7 - 13 R III.636 - 637 {6/13} iha mā bhūt . (4.2.21) P II.275.7 - 13 R III.636 - 637 {7/13} pauṣī paurṇamāsī asmin pañcadaśarātre daśarātre iti . (4.2.21) P II.275.7 - 13 R III.636 - 637 {8/13} saṃvatsaraparvaṇi iti ca vaktavyam syāt . (4.2.21) P II.275.7 - 13 R III.636 - 637 {9/13} bhṛtakamāse mā bhūt iti . (4.2.21) P II.275.7 - 13 R III.636 - 637 {10/13} tat tarhi vaktavyam . (4.2.21) P II.275.7 - 13 R III.636 - 637 {11/13} na vaktavyam . (4.2.21) P II.275.7 - 13 R III.636 - 637 {12/13} itikaraṇaḥ kriyate . (4.2.21) P II.275.7 - 13 R III.636 - 637 {13/13} tataḥ cet vivakṣā . (4.2.25) P II.275.15 - 21 R III.637 - 638 {1/11} yasya iti lopaḥ kasmāt na bhavati . (4.2.25) P II.275.15 - 21 R III.637 - 638 {2/11} ikāroccāraṇasāmarthyāt . (4.2.25) P II.275.15 - 21 R III.637 - 638 {3/11} atha yat kāyam haviḥ katham tasya sampraiṣaḥ kartavyaḥ . (4.2.25) P II.275.15 - 21 R III.637 - 638 {4/11} yadi tāvat kimaḥ kādeśaḥ kasmai anubrūhi iti bhavitavyam . (4.2.25) P II.275.15 - 21 R III.637 - 638 {5/11} atha na kimaḥ kāya anubrūhi iti bhavitavyam . (4.2.25) P II.275.15 - 21 R III.637 - 638 {6/11} yadi api kimaḥ atha api na kimaḥ ubhayathā kasmai anubrūhi iti bhavitavyam . (4.2.25) P II.275.15 - 21 R III.637 - 638 {7/11} sarvasya hi sarvanāmasañjñā kriyate . (4.2.25) P II.275.15 - 21 R III.637 - 638 {8/11} sarvaḥ ca prajāpatiḥ prajāpatiḥ ca kaḥ . (4.2.25) P II.275.15 - 21 R III.637 - 638 {9/11} aparaḥ āha : yadi eva kimaḥ atha api na kimaḥ ubhayathā kāya anubrūhi iti bhavitavyam . (4.2.25) P II.275.15 - 21 R III.637 - 638 {10/11} sañjñopasarjanayoḥ hi sarvanāmasañjñā pratiṣidhyate . (4.2.25) P II.275.15 - 21 R III.637 - 638 {11/11} sañjñā ca eṣā tatrabhavataḥ . (4.2.27) P II.276.2 - 4 R III.638 {1/6} atha yat aponaptriyam apānnaptriyam haviḥ katham tasya sampraiṣaḥ kartavyaḥ . (4.2.27) P II.276.2 - 4 R III.638 {2/6} aponapāte anubrūhi . (4.2.27) P II.276.2 - 4 R III.638 {3/6} apānnapāte anubrūhi . (4.2.27) P II.276.2 - 4 R III.638 {4/6} aponaptrapānnaptṛbhāvaḥ kasmāt na bhavati . (4.2.27) P II.276.2 - 4 R III.638 {5/6} pratyayasanniyogena ṛkārāntatvam ucyate . (4.2.27) P II.276.2 - 4 R III.638 {6/6} tena asati pratyaye na bhavitavyam . (4.2.28) P II.276.6 - 10 R III.639 {1/6} <V>chaprakaraṇe paiṅgākṣīputrādibhyaḥ upasaṅkhyānam</V> . (4.2.28) P II.276.6 - 10 R III.639 {2/6} chaprakaraṇe paiṅgākṣīputrādibhyaḥ upasaṅkhyānam kartavyam . (4.2.28) P II.276.6 - 10 R III.639 {3/6} paiṅgākṣīputrīyam tārṇabindavīyam . (4.2.28) P II.276.6 - 10 R III.639 {4/6} <V>śatarudrāt gha ca</V> . (4.2.28) P II.276.6 - 10 R III.639 {5/6} śatarudrāt ghapratyayaḥ vaktavyaḥ chaḥ ca vaktavyaḥ . (4.2.28) P II.276.6 - 10 R III.639 {6/6} śatarudriyam śatarudrīyam . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {1/18} katham idam vijñāyate : bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ sā asya devatā iti asmin arthe iti . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {2/18} āhosvit kālebhyaḥ bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ sā asya devatā iti asmin arthe iti . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {3/18} kaḥ ca atra viśeṣaḥ . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {4/18} <V>kālebhyaḥ bhave pratyayamātraprasaṅgaḥ</V> . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {5/18} yadi vijñāyate bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ sā asya devatā iti asmin arthe iti pratyayamātram prāpnoti . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {6/18} <V>yaḥ kālebhyaḥ bhave tasya vidhāne prātipadikamātrāt prasaṅgaḥ</V> . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {7/18} atha vijñāyate kālebhyaḥ bhave ye pratyayāḥ vihitāḥ te bhavanti kālebhyaḥ sā asya devatā iti asmin arthe iti prātipadikamātrāt prāpnuvanti . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {8/18} <V>siddham tu ubhayanirdeśāt</V> . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {9/18} siddham etat . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {10/18} katham . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {11/18} ubhayanirdeśāt . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {12/18} ubhayanirdeśaḥ kartavyaḥ . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {13/18} kālebhyaḥ bhavavat kālebhyaḥ iti . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {14/18} saḥ tarhi ubhayanirdeśaḥ kartavyaḥ . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {15/18} na kartavyaḥ . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {16/18} bhavavat iti vatinā nirdeśaḥ ayam . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {17/18} yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa bhave pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena viśeṣeṇa sā asya devatā iti asmin arthe bhavanti tataḥ amī bhavavat kṛtāḥ syuḥ . (4.2.34) P II.276.12 - 277.5 R III.639 - 640 {18/18} atha hi prakṛtimātrāt vā syuḥ pratyayamātram vā syāt na amī bhavavat kṛtāḥ syuḥ . (4.2.35) P II.277.7 - 11 R III.640 {1/7} ṭhañprakaraṇe tat asmin vartate iti navayajñādibhyaḥ upasaṅkhyānam</V> . (4.2.35) P II.277.7 - 11 R III.640 {2/7} ṭhañprakaraṇe tat asmin vartate iti navayajñādibhyaḥ upasaṅkhyānam kartavyam . (4.2.35) P II.277.7 - 11 R III.640 {3/7} navayajñaḥ vartate asmin kāle nāvayajñikaḥ . (4.2.35) P II.277.7 - 11 R III.640 {4/7} pākayajñikaḥ . (4.2.35) P II.277.7 - 11 R III.640 {5/7} <V>pūrṇamāsāt aṇ</V> . (4.2.35) P II.277.7 - 11 R III.640 {6/7} pūrṇamāsāt aṇ vaktavyaḥ . (4.2.35) P II.277.7 - 11 R III.640 {7/7} pūrṇamāsaḥ vartate asmin kāle paurṇamāsī tithiḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {1/26} pitṛvyamātula iti kim nipātyate . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {2/26} <V>pitṛmātṛbhyām bhrātari vyaḍḍulacau</V> . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {3/26} pitṛmātṛbhyām bhrātari vyaḍḍulacau pratyayau nipātyete . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {4/26} pituḥ bhrātā pitṛvyaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {5/26} mātuḥ bhrātā mātulaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {6/26} mātāmahapitāmaheti kim nipātyate . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {7/26} <V>mātṛpitṛbhyām pitari ḍāmahac</V> . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {8/26} mātṛpitṛbhyām pitari ḍāmahacpratyayaḥ nipātyate . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {9/26} mātuḥ pitā mātāmahaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {10/26} pituḥ pitā pitāmahaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {11/26} <V>mātari ṣit ca</V> . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {12/26} ṣit ca vaktavyaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {13/26} mātāmahī pitāmahī . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {14/26} <V>mahaḥ vā chandasi ānaṅaḥ avagrahadarśanāt</V> . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {15/26} mahaḥ vā punaḥ eṣaḥ bhaviṣyati chandasi ānaṅaḥ avagrahadarśanāt . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {16/26} chandasi ānaṅaḥ avagrahaḥ dṛśyate . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {17/26} pitā-mahaḥ iti . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {18/26} <V>aveḥ dugdhe soḍhadūsamarīsacaḥ</V> . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {19/26} aveḥ dugdhe soḍhadūsamarīsacaḥ iti ete pratyayāḥ vaktavyāḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {20/26} avisoḍham avidūsam avimarīsam . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {21/26} <V>tilāt niṣphalāt piñjapejau</V> . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {22/26} tilāt niṣphalāt piñjapejau vaktavyau . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {23/26} tilapiñjaḥ tilapejaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {24/26} <V>piñjaḥ chandasi ḍit ca</V> . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {25/26} piñjaḥ chandasi ḍit ca vaktavyaḥ . (4.2.36) P II.270.13 - 278.10 R III.640 - 641 {26/26} tilapiñjam daṇḍānatam . (4.2.38) P II.278.12 - 17 R III.642 {1/11} kimartham bhikṣādiṣu yuvatiśabdaḥ paṭhyate na tasya samūhaḥ iti eva siddham . (4.2.38) P II.278.12 - 17 R III.642 {2/11} na sidhyati . (4.2.38) P II.278.12 - 17 R III.642 {3/11} anudāttādilakṣaṇaḥ añ prāptaḥ . (4.2.38) P II.278.12 - 17 R III.642 {4/11} tadbādhanārtham . (4.2.38) P II.278.12 - 17 R III.642 {5/11} ataḥ uttaram paṭhati : <V>bhikṣādiṣu yuvatigrahaṇānarthakyam puṃvadbhāvasya siddhatvāt pratyayavidhau</V> . (4.2.38) P II.278.12 - 17 R III.642 {6/11} bhikṣādiṣu yuvatigrahaṇam anarthakam . (4.2.38) P II.278.12 - 17 R III.642 {7/11} kim kāraṇam . (4.2.38) P II.278.12 - 17 R III.642 {8/11} puṃvadbhāvasya siddhatvāt pratyayavidhau . (4.2.38) P II.278.12 - 17 R III.642 {9/11} puṃvadbhāvaḥ atra bhaviṣyate bhasa aḍhe taddhite puṃvat bhavati iti . (4.2.38) P II.278.12 - 17 R III.642 {10/11} siddhaḥ ca pratyayavidhau . (4.2.38) P II.278.12 - 17 R III.642 {11/11} saḥ ca siddhaḥ pratyayavidhau . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {1/19} vṛddhāt ca iti vaktavyam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {2/19} vṛddhānām samūhaḥ vārdhakam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {3/19} <V>añaḥ vuñ pūrvavipratiṣiddham</V> . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {4/19} añaḥ vuñ bhavati pūrvavipratiṣedhena . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {5/19} añaḥ avakāśaḥ kapota kāpotam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {6/19} vuñaḥ avakāśaḥ glucukāyani glaucukāyanakam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {7/19} iha ubhayam prāpnoti aupagavakam kāpaṭavakam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {8/19} vuñ bhavati pūrvavipratiṣedhena . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {9/19} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {10/19} na vaktavyaḥ . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {11/19} vakṣyati etat pūrvaḥ api vuñ param añam bādhate iti . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {12/19} atha vā iṣṭavācī paraśabdaḥ . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {13/19} vipratiṣedhe param yat iṣṭam tat bhavati iti . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {14/19} ṭhak tu vipratiṣedhāt</V> . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {15/19} ṭhak tu bhavati vipratiṣedhena . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {16/19} ṭhakaḥ avakāśaḥ saktu sāktukam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {17/19} añaḥ saḥ eva . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {18/19} iha ubhayam prāpnoti āpūpikam śāṣkulikam maudikam . (4.2.39) P II.278.20 - 279.7 R III.642 - 643 {19/19} ṭhak bhavati vipratiṣedhena . (4.2.40) P II.279.9 R III.643 {1/2} gaṇikāyaḥ ca iti vaktavyam . (4.2.40) P II.279.9 R III.643 {2/2} gaṇikānām samūhaḥ gāṇikyam . (4.2.42) P II.279.11 - 17 R III.643 {1/10} kimartham brāhmaṇādibhyaḥ yan vidhīyate na yañ prakṛtaḥ saḥ anuvartiṣyate . (4.2.42) P II.279.11 - 17 R III.643 {2/10} na hi asti viśeṣaḥ brāhmaṇādibhyaḥ yanaḥ vā yañaḥ vā . (4.2.42) P II.279.11 - 17 R III.643 {3/10} tat eva rūpam saḥ eva svaraḥ . (4.2.42) P II.279.11 - 17 R III.643 {4/10} evam tarhi siddhe sati yat brāhmaṇādibhyaḥ yanam śāsti tat jñāpayati ācāryaḥ anyebhyaḥ api ayam bhavati iti . (4.2.42) P II.279.11 - 17 R III.643 {5/10} kim etasya jñāpane prayojanam . (4.2.42) P II.279.11 - 17 R III.643 {6/10} yanprakaraṇe pṛṣṭhāt upasaṅkhyānam iti codayiṣyati . (4.2.42) P II.279.11 - 17 R III.643 {7/10} tan na kartavyam bhavati . (4.2.42) P II.279.11 - 17 R III.643 {8/10} <V>yanprakaraṇe pṛṣṭhāt upasaṅkhyānam</V> . (4.2.42) P II.279.11 - 17 R III.643 {9/10} yanprakaraṇe pṛṣṭhāt upasaṅkhyānam kartavyam . (4.2.42) P II.279.11 - 17 R III.643 {10/10} pṛṣṭhānām samūhaḥ pṛṣṭhyaḥ ṣaḍahaḥ . (4.2.43) P II.279.19 - 280.6 R III.644 {1/13} gajasahāyābhyām ca iti vaktavyam . (4.2.43) P II.279.19 - 280.6 R III.644 {2/13} gajatā sahāyatā . (4.2.43) P II.279.19 - 280.6 R III.644 {3/13} <V>ahnaḥ khaḥ</V> . (4.2.43) P II.279.19 - 280.6 R III.644 {4/13} ahnaḥ khaḥ vaktavyaḥ . (4.2.43) P II.279.19 - 280.6 R III.644 {5/13} ahnām samūhaḥ ahīnaḥ . (4.2.43) P II.279.19 - 280.6 R III.644 {6/13} <V>kratau </V>. kratau iti vaktavyam . (4.2.43) P II.279.19 - 280.6 R III.644 {7/13} iha mā bhūt . (4.2.43) P II.279.19 - 280.6 R III.644 {8/13} āhnāya dhūtapāpmānaḥ bhāskarāḥ jātamṛtyavaḥ . (4.2.43) P II.279.19 - 280.6 R III.644 {9/13} parśvāḥ saṇ . (4.2.43) P II.279.19 - 280.6 R III.644 {10/13} parśvāḥ saṇ vaktavyaḥ . (4.2.43) P II.279.19 - 280.6 R III.644 {11/13} parśūnām samūhaḥ pārśvam . (4.2.43) P II.279.19 - 280.6 R III.644 {12/13} yadi saṇ kriyate itsañjñā na prāpnoti . (4.2.43) P II.279.19 - 280.6 R III.644 {13/13} evam tarhi ṇas vaktavyaḥ . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {1/52} khaṇḍikā śuka ulūka . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {2/52} kimartham kaṇḍikādiṣu ulūkaśabdaḥ paṭhyate na anudāttadeḥ iti eva siddham . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {3/52} na sidhyati . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {4/52} cāṣolūkayoḥ chandasi ādyudāttaḥ prayogaḥ dṛśyate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {5/52} caṣeṇa kikidīvinā . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {6/52} yat ulūkaḥ vadati . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {7/52} na etayoḥ chandasi sāmūhikaḥ dṛśyate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {8/52} yatra ca dṛśyate tatra etau anudāttādī . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {9/52} idam tarhi prayojanam . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {10/52} ayam aulūkyaḥ gotram . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {11/52} tatra gotrāśrayaḥ vuñ prāptaḥ . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {12/52} tadbādhanārtham . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {13/52} etat api na asti prayojanam . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {14/52} bahuvacanāntānām sāmūhikaḥ bahuṣu ca luk . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {15/52} tatra luki kṛte anudāttādeḥ iti eva siddham . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {16/52} na sidhyati . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {17/52} gotre aluk aci iti aluk prāpnoti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {18/52} <V>añsiddhiḥ anudāttādeḥ kaḥ arthaḥ kṣudrakamālavāt</V> . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {19/52} anudāttādeḥ iti eva añ siddhaḥ . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {20/52} kimartham kṣudramālavaśabdaḥ khaṇḍikādiṣu paṭhyate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {21/52} gotrāśrayaḥ vuñ prāptaḥ tadbādhanārtham . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {22/52} <V>gotrāt vuñ na ca tat gotram</V> . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {23/52} gotrāt vuñ bhavati iti ucyate na ca kṣudramālavakaśabdaḥ gotram . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {24/52} na ca gotrasamudāyaḥ gotragrahaṇena gṛhyate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {25/52} tat yathā janapadasamudāyaḥ janapadagrahaṇena na gṛhyate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {26/52} kāśikosalīyāḥ iti vuñ na bhavati . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {27/52} tadantavidhinā prāpnoti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {28/52} <V>tadantāt na saḥ sarvataḥ</V> . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {29/52} parigaṇiteṣu kāryeṣu tadantavidhiḥ . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {30/52} na ca idam tatra parigaṇyate . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {31/52} <V>jñāpakam syāt tadantatve</V> . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {32/52} evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {33/52} <V>tathā ca āpiśaleḥ vidhiḥ</V> . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {34/52} evam ca kṛtvā āpiśaleḥ ācāryasya vidhiḥ upapannaḥ bhavati . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {35/52} dhenuḥ anañi kam utpādayati . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {36/52} dhenūnām samūhaḥ dhainukam . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {37/52} anañi iti kim . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {38/52} adhenūnām samūhaḥ ādhenavam . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {39/52} <V>senāyām niyamārtham vā</V> . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {40/52} atha vā niyamārthaḥ ayam ārambhaḥ . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {41/52} kṣudrakamālavaśabdāt senāyām eva . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {42/52} kva mā bhūt . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {43/52} kṣaudrakamālavakam anyat iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {44/52} <V>yathā bādhyeta vā añ vuñā</V> . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {45/52} atha vā jñāpayati ācāryaḥ pūrvaḥ api vuñ param añam bādhate iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {46/52} nanu ca uktam gotrāt vuñ na ca tat gotram iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {47/52} tadantavidhinā prāpnoti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {48/52} nanu ca uktam tadantāt na saḥ sarvataḥ iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {49/52} jñāpakam syāt tadantatve . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {50/52} evam tarhi jñāpayati ācāryaḥ bhavati iha tadantavidhiḥ iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {51/52} katham punaḥ etat ubhayam śakyam jñāpayitum bhavati ca tadantavidhiḥ pūrvaḥ ca vuñ param añam bādhate iti . (4.2.45.1) P II.280.8 -281.14 R III.644 - 647 {52/52} ubhayam jñāpyate . (4.2.45.2) P II.281.15 - 17 R III.647 {1/5} <V>añprakaraṇe kṣudrakamālavāt senāsañjñāyām</V> . (4.2.45.2) P II.281.15 - 17 R III.647 {2/5} añprakaraṇe kṣudrakamālavāt senāsañjñāyām iti vaktavyam . (4.2.45.2) P II.281.15 - 17 R III.647 {3/5} kṣaudrakamālavī senā cet . (4.2.45.2) P II.281.15 - 17 R III.647 {4/5} kva mā bhūt . (4.2.45.2) P II.281.15 - 17 R III.647 {5/5} kṣaudrakamālavakam anyat . (4.2.49) P II.281.19 - 25 R III.647 - 648 {1/11} pāśa tṛṇa dhūma vāta . (4.2.49) P II.281.19 - 25 R III.647 - 648 {2/11} <V>pṛthagvātādarśanāt asamūhaḥ</V> . (4.2.49) P II.281.19 - 25 R III.647 - 648 {3/11} pṛthagvātādarśanāt ayuktaḥ ayam sāmūhikaḥ . (4.2.49) P II.281.19 - 25 R III.647 - 648 {4/11} na hi pṛthak vātāḥ dṛśyante . (4.2.49) P II.281.19 - 25 R III.647 - 648 {5/11} na tarhi idānīm bhavati vātyā iti . (4.2.49) P II.281.19 - 25 R III.647 - 648 {6/11} bhavati . (4.2.49) P II.281.19 - 25 R III.647 - 648 {7/11} <V>śīghratve tu</V> . (4.2.49) P II.281.19 - 25 R III.647 - 648 {8/11} śīghraḥ vātaḥ vātyā . (4.2.49) P II.281.19 - 25 R III.647 - 648 {9/11} atha vā pṛthak vātāḥ api dṛśyante . (4.2.49) P II.281.19 - 25 R III.647 - 648 {10/11} tat yathā pūrvaḥ vātaḥ uttaraḥ vātaḥ sarvataḥ vātaḥ . (4.2.49) P II.281.19 - 25 R III.647 - 648 {11/11} vātāḥ vāntu diśaḥ daśa . (4.2.50 - 51) P II.282.3 - 4 R III.648 {1/3} <V>khalādibhaḥ iniḥ</V> . (4.2.50 - 51) P II.282.3 - 4 R III.648 {2/3} khalādibhaḥ iniḥ vaktavyaḥ . (4.2.50 - 51) P II.282.3 - 4 R III.648 {3/3} khalinī ūhinī kunduminī iti . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {1/25} <V>viṣayābhidhāne janapade lu</V>P<V> bahuvacanaviṣayāt</V> . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {2/25} viṣayābhidhāne janapade lup bahuvacanaviṣayāt vaktavyaḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {3/25} aṅgānām viṣayaḥ aṅgāḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {4/25} vaṅgāḥ suhmāḥ puṇḍrāḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {5/25} <V>gāndhāryādibhyaḥ vā</V> . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {6/25} gāndhāryādibhyaḥ vā iti vaktavyam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {7/25} gāndhāraḥ gāndhārayaḥ vāsātaḥ vasātayaḥ śaibaḥ śibayaḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {8/25} <V>rājanyādibhyaḥ vā vuñ</V> . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {9/25} rājanyādibhyaḥ vā vuñ vaktavyaḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {10/25} rājanyāḥ rājanyakaḥ daivayātavaḥ daivayātavakaḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {11/25} <V>bailvavanādibhyaḥ nityam</V> . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {12/25} bailvavanādibhyaḥ nityam iti vaktavyam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {13/25} bailvavanakaḥ āmbarīṣaputrakaḥ ātmakāmeyakaḥ . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {14/25} tat tarhi bahu vaktavyam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {15/25} <V>na vā abhidheyasya nivāsaviṣayatvāt nivāsavivakṣāyām lubviṣayavivakṣāyām pratyayaḥ</V> . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {16/25} na vā vaktavyam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {17/25} kim kāraṇam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {18/25} abhidheyasya nivāsaviṣayatvāt . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {19/25} yat abhidheyam saḥ nivāsaḥ ca viṣayaḥ ca . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {20/25} abhidheyasya nivāsaviṣayatvāt nivāsavivakṣāyām lup viṣayavivakṣāyām pratyayaḥ bhaviṣyati . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {21/25} idam tarhi prayojanam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {22/25} etat jñāsyāmi iha nityaḥ vidhiḥ iha vibhāṣā iti . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {23/25} etat api na asti prayojanam . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {24/25} yāvatā yat abhidheyam saḥ nivāsaḥ ca viṣayaḥ ca . (4.2.52) P II.282.6 - 283.3 R III.648 - 650 {25/25} abhidheyasya nivāsaviṣayatvāt nivāsavivakṣāyām lup viṣayavivakṣāyām pratyayaḥ . (4.2.55) P II.283.5 - 7 R III.650 {1/3} <V>chandasaḥ pratyayavidhāne napuṃsakāt svārthe upasaṅkhyānam</V> . (4.2.55) P II.283.5 - 7 R III.650 {2/3} chandasaḥ pratyayavidhāne napuṃsakāt svārthe upasaṅkhyānam kartavyam . (4.2.55) P II.283.5 - 7 R III.650 {3/3} triṣṭup eva traiṣṭubham anuṣṭup eva ānuṣṭubham jagatī eva jāgatam . (4.2.59) P II.283.9 - 11 R III.650 - 651 {1/3} kimartham imau ubhau arthau nirdiśyete na yaḥ adhīte vetti api asau yaḥ tu vetti adhīte api asau . (4.2.59) P II.283.9 - 11 R III.650 - 651 {2/3} na etayoḥ āvaśyakaḥ samāveśaḥ . (4.2.59) P II.283.9 - 11 R III.650 - 651 {3/3} bhavati hi kaḥ cit sampāṭham paṭhati na ca vetti kaḥ cit ca vetti na ca sampāṭham paṭhati . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {1/48} ukthādi iti ucyate . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {2/48} kāni ukthāni . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {3/48} sāmāni . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {4/48} yadi evam sāmagamātre aukthikaḥ iti prāpnoti . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {5/48} na eṣaḥ doṣaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {6/48} tādarthyāt tācchabdyam bhaviṣyati . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {7/48} ukthārtham uktham . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {8/48} iha ukthāni adhīte aukthikaḥ yajñam adhīte yājñikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {9/48} yaḥ idānīm aukthikyam yājñikam ca adhīte katham tatra bhavitavyam . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {10/48} aukthikaḥ yājñikaḥ iti eva bhavitavyam . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {11/48} katham . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {12/48} tasyedampratyayāt luk . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {13/48} tasyedampratyayāt luk . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {14/48} tasyedampratyayasya ca . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {15/48} saḥ tarhi vaktavyaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {16/48} na vaktavyaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {17/48} iha asmābhiḥ traiśabdyam sādhyam . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {18/48} ukthāni adhīte aukthikyam adhīte aukthikaḥ iti . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {19/48} tatra dvayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {20/48} tat yathā aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati āvikam iti . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {21/48} evam ukthāni adhīte iti vigṛhya aukthikaḥ iti bhaviṣyati . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {22/48} aukthikyam adhīte iti vigṛhya vākyam eva. vidyālakṣaṇakalpasūtrāntāt akalpādeḥ ikak smṛtaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {23/48} vidyā . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {24/48} vāyasavidyakaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {25/48} vidyā lakṣaṇa golakṣaṇikaḥ āśvalakṣaṇikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {26/48} lakṣaṇa . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {27/48} kalpa . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {28/48} pārāśarakalpikaḥ pārakalpikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {29/48} kalp . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {30/48} sūtra . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {31/48} vārttikasūtrikaḥ sāṅgrahasūtrikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {32/48} akalpādeḥ iti kimartham . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {33/48} kālpasūtraḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {34/48} vidyā ca anaṅgakṣatradharmatripūrvā . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {35/48} vidyā ca anaṅgakṣatradharmatripūrvā iti vaktavyam . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {36/48} āṅgavidyaḥ kṣātravidyaḥ dhārmavidyaḥ traividyaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {37/48} ākhyānākhyāyiketihāsapurāṇebhyaḥ ca ṭhak vaktavyaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {38/48} yāvakrītikaḥ praiyaṅgavikaḥ yāyātikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {39/48} ākhyāna . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {40/48} ākhyāyikā . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {41/48} vāsavadattikaḥ saumanottarikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {42/48} aitihāsikaḥ paurāṇikaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {43/48} <V>sarvasādeḥ dvigoḥ ca laḥ</V> . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {44/48} sarvasādeḥ dvigoḥ ca laḥ vaktavyaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {45/48} sarvavedaḥ sarvatantraḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {46/48} savārttikaḥ sasaṅgrahaḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {47/48} pañcakalpaḥ dvitantraḥ . (4.2.60) P II.283.13 - 284.15 R III.651 - 653 {48/48} <V>anusūḥ lakṣyalakṣaṇe sarvasādeḥ dvigoḥ ca laḥ ikan padottarapadāt śataṣaṣṭeḥ ṣikan pathaḥ</V> . (4.2.62) P II.284.17 - 18 R III.654 {1/3} ayam yogaḥ śakyaḥ avaktum . (4.2.62) P II.284.17 - 18 R III.654 {2/3} katham anubrāhmaṇī anubrāhmaṇinau anubrāhmaṇinaḥ . (4.2.62) P II.284.17 - 18 R III.654 {3/3} ininā eva matvarthīyena siddham . (4.2.63) P II.284.20 - 22 R III.654 {1/5} ayuktaḥ ayam nirdeśaḥ . (4.2.63) P II.284.20 - 22 R III.654 {2/5} adhīte iti vartate na ca vasantaḥ nāma adhyayanam asti . (4.2.63) P II.284.20 - 22 R III.654 {3/5} na eṣaḥ doṣaḥ . (4.2.63) P II.284.20 - 22 R III.654 {4/5} sāhacaryāt tācchabdyam bhaviṣyati . (4.2.63) P II.284.20 - 22 R III.654 {5/5} vasantasahacaritam adhyayanam vasante adhyayanam iti . (4.2.64) P II.284.24 R III.654 {1/3} ayuktaḥ ayam nirdeśaḥ . (4.2.64) P II.284.24 R III.654 {2/3} prauktāt iti bhavitavyam . (4.2.64) P II.284.24 R III.654 {3/3} sautraḥ nirdeśaḥ . (4.2.65) P II.285.2 R III.655 {1/3} saṅkhyāprakṛteḥ iti vaktavyam . (4.2.65) P II.285.2 R III.655 {2/3} iha mā bhūt . (4.2.65) P II.285.2 R III.655 {3/3} māhāvārttikaḥ kālapakaḥ . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {1/31} kimartham idam ucyate . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {2/31} <V>anyatra abhidheyasya anityatvāt chandobrāhmaṇānām tadviṣayavacanam</V> . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {3/31} anyatra abhidheyam anityam bhavati . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {4/31} pāṇinīyam iti vā bhavati pāṇinīyāḥ iti vā . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {5/31} anyatra abhidheyasya anityatvāt chandobrāhmaṇānām api anityatā prāpnoti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {6/31} iṣyate ca tadviṣayatā eva syāt iti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {7/31} tat ca antareṇa yatnam na sidhyati iti chandobrāhmaṇānām tadviṣayavacanam . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {8/31} evamartham idam ucyate . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {9/31} asti prayojanam etat . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {10/31} kim tarhi iti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {11/31} <V>tatra yathādhikāram tadviṣayaprasaṅgaḥ</V> . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {12/31} tatra yathādhikāram tadviṣayatā prāpnoti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {13/31} adhīte veda iti vartate . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {14/31} tena adhyetṛveditroḥ eva tadviṣayatā syāt . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {15/31} ye anye upacārāḥ tatra na syāt . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {16/31} yathā iha bhavati pāṇinīyam mahat suvihitam iti evam iha api syāt kaṭham mahat suvihitam iti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {17/31} <V>siddham tu proktādhikāre tadviṣayavacanāt</V> . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {18/31} siddham etat . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {19/31} katham . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {20/31} proktādhikāre eva tadviṣayatā vaktavyā . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {21/31} tena proktam . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {22/31} chandobrāhmaṇāni adhyetṛveditroḥ eva iti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {23/31} tat tarhi adhyetṛveditṛgrahaṇam kartavyam . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {24/31} nanu ca iha api kriyate . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {25/31} parārtham etad bhavati tat adhīte tat veda iti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {26/31} evam tarhi yāvat iha chandobrāhmaṇagrahaṇam tāvat atra adhyetṛveditṛgrahaṇam . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {27/31} nanu ca tatra api kriyate . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {28/31} parārtham tat bhaviṣyati . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {29/31} purāṇprokteṣu brāhmaṇakalpeṣu śaunakādibhyaḥ chandasi iti . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {30/31} iha vā chandobrāhmaṇagrahaṇam kriyate tatra vā adhyetṛveditṛgrahaṇam . (4.2.66.1) P II.285.4 - 20 R III.655 - 657 {31/31} kaḥ nu atra viśeṣaḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {1/34} <V>yājñavakkyādibhyaḥ pratiṣedhaḥ</V> . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {2/34} yājñavakyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {3/34} yājñavalkāni brāhmaṇāni . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {4/34} saulabhāni . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {5/34} kim proktādhikāre tadviṣayatā kriyate iti ataḥ yājñavakkyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {6/34} na iti āha . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {7/34} sarvathā yājñavakkyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {8/34} <V>iniḥ vā prokte tadviṣayaḥ</V> . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {9/34} atha vā iniḥ prokte tadviṣayaḥ bhavati iti vaktavyam . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {10/34} yadi iniḥ prokte tadviṣayaḥ bhavati iti ucyate paiṅgī kalpaḥ atra api prāpnoti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {11/34} <V>kāśyapakauśikagrahaṇam ca kalpe niyamārtham</V> . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {12/34} kāśyapakauśikagrahaṇam ca kalpe niyamārtham draṣṭavyam . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {13/34} kāśyapakauśikābhyām eva iniḥ kalpe tadviṣayaḥ bhavati na anyebhyaḥ iti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {14/34} evam api chaṇādīnām tadviṣayatā na prāpnoti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {15/34} taittirīyāḥ vāratantavīyāḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {16/34} yadi punaḥ chaṇādayaḥ prokte tadviṣayāḥ bhavanti iti ucyeta . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {17/34} evam api paiṅgī kalpaḥ atra api prāpnoti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {18/34} kāśyapakauśikagrahaṇam ca kalpe niyamārtham iti eva . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {19/34} evam api autsargikāṇām tadviṣayatā na prāpnoti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {20/34} krauḍāḥ kāṅkatāḥ maudāḥ paippalādāḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {21/34} chaṇādayaḥ ca api autsargikān adhyetṛveditroḥ eva bādheran . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {22/34} ye anye upacārāḥ tatra na bādheran . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {23/34} tittiriṇā proktāḥ ślokāḥ iti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {24/34} asti tarhi aviśeṣeṇa . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {25/34} nanu ca uktam yājñavakyādibhyaḥ pratiṣedhaḥ iti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {26/34} vakṣyati etat . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {27/34} yājñavakyādibhyaḥ pratiṣedhaḥ tulyakālatvāt iti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {28/34} tatra eva vaktavyam . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {29/34} tadviṣayatā ca na bhavati iti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {30/34} katham kāśyapinaḥ kauśikinaḥ iti . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {31/34} iniḥ prokte tadviṣayaḥ bhavati iti ucyamāne avaśyam kāśyapakauśikagrahaṇam kalpe niyamārtham draṣṭavyam . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {32/34} tat eva idānīm vidhyartham bhaviṣyati . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {33/34} katham pārāśariṇaḥ bhikṣavaḥ śailālinaḥ naṭāḥ . (4.2.66.2) P II.285.21 - 286.19 R III.657 - 659 {34/34} atra api tadviṣayatā ca iti anuvartiṣyate . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {1/21} kim punaḥ ayam ekaḥ yogaḥ āhosvit nānāyogāḥ . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {2/21} kim ca ataḥ . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {3/21} yadi ekaḥ yogaḥ uttareṣu arthādeśaneṣu deśe tannāmni deśe tannāmni iti asya anuvṛttiḥ kartavyā . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {4/21} na hi ekayoge anuvṛttiḥ bhavati . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {5/21} katham jñāyate . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {6/21} yat ayam tat adhīte tat veda iti dviḥ tadgrahaṇam karoti . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {7/21} atha nānāyogāḥ oḥ añ iti evamādi anukramaṇam yat eva sarvāntyam arthādeśanam tasya eva viṣaye syāt . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {8/21} yathā icchasi tathā astu . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {9/21} astu tāvat ekaḥ yogaḥ . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {10/21} nanu ca uktam uttareṣu arthādeśaneṣu deśe tannāmni deśe tannāmni iti asya anuvṛttiḥ kartavyā . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {11/21} na hi ekayoge anuvṛttiḥ bhavati iti . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {12/21} ekayoge api anuvṛttiḥ bhavati . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {13/21} katham jñāyate . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {14/21} yat ayam tat asya asti asmin iti matup iti dviḥ tadgrahaṇam na karoti . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {15/21} katham tat adhīte tat veda iti . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {16/21} pramādakṛtam ācāryasya śakyam akartum . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {17/21} atha vā punaḥ santu nānāyogāḥ . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {18/21} nanu ca uktam oḥ añ iti evamādi anukramaṇam yat eva sarvāntyam arthādeśanam tasya eva viṣaye syāt iti . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {19/21} na eṣaḥ doṣaḥ . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {20/21} goyūthavat adhikārāḥ . (4.2.67 - 70) P II.286.24 - 287.10 R III.660 - 661 {21/21} tat yathā goyūtham ekadaṇḍapraghaṭṭitam sarvam samam ghoṣam gacchati tadvat adhikārāḥ . (4.2.71) P II.287.13 - 16 R III.661 {1/7} <V>oḥ añvidheḥ nadyām matu</V>P<V> vipratiṣiddham</V> . (4.2.71) P II.287.13 - 16 R III.661 {2/7} oḥ añvidheḥ nadyām matup bhavati vipratiṣedhena . (4.2.71) P II.287.13 - 16 R III.661 {3/7} oḥ añaḥ avakāśahḥ kannatu kānnavatam . (4.2.71) P II.287.13 - 16 R III.661 {4/7} matupaḥ avakāśaḥ udumbarāvatī maśakāvatī . (4.2.71) P II.287.13 - 16 R III.661 {5/7} iha ubhayam prāpnoti . (4.2.71) P II.287.13 - 16 R III.661 {6/7} ikṣumatī drumatī . (4.2.71) P II.287.13 - 16 R III.661 {7/7} matup bhavati vipratiṣedhena . (4.2.72) P II.287.18 - 21 R III.661 - 662 {1/10} aṅgagrahaṇam kimartham . (4.2.72) P II.287.18 - 21 R III.661 - 662 {2/10} yathā bahvajgrahaṇam aṅgaviśeṣaṇam vijñāyeta . (4.2.72) P II.287.18 - 21 R III.661 - 662 {3/10} bahvacaḥ aṅgāt iti . (4.2.72) P II.287.18 - 21 R III.661 - 662 {4/10} atha akriyamāṇe aṅgagrahaṇe bahvajgrahaṇam kasya viśeṣaṇam syāt . (4.2.72) P II.287.18 - 21 R III.661 - 662 {5/10} matvantaviśeṣaṇam . (4.2.72) P II.287.18 - 21 R III.661 - 662 {6/10} tatra kaḥ doṣaḥ . (4.2.72) P II.287.18 - 21 R III.661 - 662 {7/10} iha api prasajyeta . (4.2.72) P II.287.18 - 21 R III.661 - 662 {8/10} mālāvatām ayam nivāsaḥ mālāvatam . (4.2.72) P II.287.18 - 21 R III.661 - 662 {9/10} asti ca idānīm abahvac matvantaḥ yadarthaḥ vidhiḥ syāt . (4.2.72) P II.287.18 - 21 R III.661 - 662 {10/10} asti iti āha : svavān , śvavān . (4.2.85) P II.287.23 - 288.5 R III.662 {1/8} kimartham nadyām matup vidhīyate na tat asya asti asmin iti matup iti eva siddham . (4.2.85) P II.287.23 - 288.5 R III.662 {2/8} n<V>adyām matubvacanam matvarthe aṇvidhānāt</V> . (4.2.85) P II.287.23 - 288.5 R III.662 {3/8} nadyām matubvacanam kriyate matvarthe aṇvidhānāt . (4.2.85) P II.287.23 - 288.5 R III.662 {4/8} ayam matvarthe aṇ vidhīyate . (4.2.85) P II.287.23 - 288.5 R III.662 {5/8} saḥ viśeṣavihitaḥ sāmānyavihitam matupam bādheta . (4.2.85) P II.287.23 - 288.5 R III.662 {6/8} <V>nirvṛttādyartham ca</V> . (4.2.85) P II.287.23 - 288.5 R III.662 {7/8} nirvṛttādyartham ca nadyām matubvacanam kriyate . (4.2.85) P II.287.23 - 288.5 R III.662 {8/8} nirvṛttādyartheṣu matup yathā syāt . (4.2.87) P II.288.7 R III.662 {1/2} mahiṣāt ca iti vaktavyam . (4.2.87) P II.288.7 R III.662 {2/2} mahiṣmān . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {1/40} yadi punaḥ ayam kuṭ parādiḥ kriyeta . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {2/40} <V>kuṭi pratyayādeḥ ādeśānupapattiḥ anāditvāt</V> . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {3/40} kuṭi sati pratyayādeḥ iti ādeśasya anupapattiḥ . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {4/40} kuṭi kṛte anāditvāt ādeśaḥ na prāpnoti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {5/40} evam tarhi pūrvāntaḥ kariṣyate . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {6/40} <V>pūrvānte hrasvatvam</V> . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {7/40} yadi pūrvāntaḥ hrasvatvam vaktavyam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {8/40} kuñcakīyāḥ . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {9/40} parādau punaḥ sati ke aṇaḥ iti hrasvatvam siddham bhavati . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {10/40} astu tarhi parādiḥ . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {11/40} nanu ca uktam kuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {12/40} <V>siddham tu ādiṣṭasya kuḍvacanāt</V> . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {13/40} siddham etat . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {14/40} katham . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {15/40} kuṭ ādiṣṭasya iti vaktavyam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {16/40} tat tarhi vaktavyam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {17/40} na vaktavyam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {18/40} <V>sanniyogāt siddham</V> . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {19/40} sanniyogḥ kariṣyate . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {20/40} kaḥ eṣaḥ yatnaḥ codyate sanniyogaḥ nāma . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {21/40} cakāraḥ kartavyaḥ . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {22/40} kuṭ ca . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {23/40} yat ca anyat prāpnoti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {24/40} kim ca anyat prāpnoti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {25/40} ādeśaḥ . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {26/40} sidhyati . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {27/40} sūtram tarhi bhidyate . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {28/40} yathānyāsam eva astu . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {29/40} nanu ca uktam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {30/40} pūrvānte hrasvatvam iti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {31/40} nipātanāt etat siddham . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {32/40} kim nipātanam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {33/40} kruñcāḥ hrasvatvam ca iti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {34/40} tat tarhi pūrvānte sati nipātanam kartavyam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {35/40} parādau api eṣaḥ doṣaḥ . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {36/40} yat hi tat ke aṇaḥ iti hrasvatvam na tat kādimātre śakhyam vijñātum . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {37/40} iha api prasajyeta . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {38/40} nadīkalpaḥ parīvāhaḥ kumārīkāmyati iti . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {39/40} tasmāt ubhābhyām etat vaktavyam . (4.2.91) P II.288.9 - 289.6 R III.662 - 664 {40/40} kruñcāḥ hrasvatvam ca iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {1/53} śeṣe iti ucyate . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {2/53} kaḥ śeṣaḥ nāma . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {3/53} apatyādibhyaḥ cāturarthparyantebhyaḥ ye anye arthāḥ saḥ śeṣaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {4/53} kimartham punaḥ śeṣagrahaṇam . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {5/53} śeṣe ghādayaḥ yathā syuḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {6/53} svārthe mā bhūvan iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {7/53} na etat asti prayojanam . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {8/53} idam tāvat ayam praṣṭavyaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {9/53} aṇādayaḥ svārthe kasmāt na bhavanti iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {10/53} apatyādiṣu artheṣu aṇādayaḥ vidhīyante . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {11/53} tena svārthe na bhaviṣyanti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {12/53} ime api tarhi jātādiṣu artheṣu vidhīyante . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {13/53} tena svārthe na bhaviṣyanti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {14/53} katham punaḥ iha ucyamānāḥ ghādayaḥ jātādiṣu śakyāḥ vijñātum . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {15/53} anuvartiṣyante tatra ghādayaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {16/53} yadi anuvartante ghādayaḥ yā yā parā prakṛtiḥ tasyāḥ tasyāḥ pūrve pūrve pratyayāḥ prāpnuvanti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {17/53} evam tarhi jātādiṣu artheṣu ghādīn apekṣiṣyāmahe . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {18/53} ayuktā evam bahunaḥ apekṣā . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {19/53} apekṣamāṇaḥ ayam anantaram yogam apekṣeta . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {20/53} bahunaḥ api apekṣā bhavati . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {21/53} tat yathā kaṣādiṣu yathāvidhi anuprayogaḥ iti sāmānyakam saviśeṣakam sarvam apekṣyate . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {22/53} atha vā punaḥ astu anuvṛttiḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {23/53} nanu ca uktam yā yā parā prakṛtiḥ tasyāḥ tasyāḥ pūrve pūrve pratyayāḥ prāpnuvanti iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {24/53} na eṣaḥ doṣaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {25/53} sambandham anuvartiṣyate . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {26/53} rāṣṭrāvārapārāt ghakhau . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {27/53} grāmāt yakhañau rāṣṭrāvārapārāt ghakhau . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {28/53} kattryādibhyaḥ ḍhakañ rāṣṭrāvārapārāt ghakhau grāmāt yakhañau iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {29/53} ataḥ uttaram paṭhati . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {30/53} <V>śeṣavacanam ghādīnām apatyādiṣu aprasaṅgārtham</V> . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {31/53} śeṣavacanam kriyate śeṣe ghādayaḥ yathā syuḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {32/53} apatyādiṣu mā bhūvan iti iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {33/53} katham ca prāpnuvanti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {34/53} <V>tasyedaṃvacanāt prasaṅgaḥ</V> . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {35/53} tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ nivāsaḥ vikāraḥ iti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {36/53} <V>vipratiṣedhāt siddham</V> . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {37/53} aṇādayaḥ kriyantām ghātayaḥ iti aṇādayaḥ bhavanti vipratiṣedhena . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {38/53} <V>na vā paratvāt ghādīnām</V> . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {39/53} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {40/53} kim kāraṇam . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {41/53} paratvāt ghādīnām . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {42/53} vipratiṣedhe param iti ucyate . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {43/53} pūrve ca aṇādayaḥ pare ghādayaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {44/53} pare aṇādayaḥ kariṣyante . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {45/53} sūtraviparyāsaḥ ca evam kṛtaḥ bhavati . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {46/53} <V>aṇapavādatvāt ca aṇviṣaye ghādiprasaṅgaḥ</V> . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {47/53} aṇapavādatvāt ca ghādīnām aṇviṣaye ghādayaḥ prāpnuvanti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {48/53} na eṣaḥ doṣaḥ . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {49/53} ācāryapravṛttiḥ jñāpayati na aṇviṣaye ghādayaḥ bhavanti iti yat ayam pheḥ cha ca iti phyantam cham śāsti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {50/53} na etat asti jñāpakam . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {51/53} phinartham etat syāt . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {52/53} sauvīreṣu iti vartate na ca phinantam sauvīragotram asti . (4.2.92) P II.290.2 - 291 8 R III.664 - 670 {53/53} gotragrahaṇam sāmuhikeṣu jñāpakam daivayātavagrahaṇam vaiṣayikeṣu bhāstrāyaṇagrahaṇam naivāsikeṣu . (4.2.93) P II.291.10 - 13 R III.670 {1/6} <V>avārapārāt vigṛhītāt api</V> . (4.2.93) P II.291.10 - 13 R III.670 {2/6} avārapārāt vigṛhītāt api iti vaktavyam . (4.2.93) P II.291.10 - 13 R III.670 {3/6} avarīṇaḥ pārīṇaḥ avārapārīṇaḥ . (4.2.93) P II.291.10 - 13 R III.670 {4/6} <V>viparītāt ca</V> . (4.2.93) P II.291.10 - 13 R III.670 {5/6} viparītāt ca iti vaktavyam . (4.2.93) P II.291.10 - 13 R III.670 {6/6} pārāvārīṇaḥ . (4.2.95) P II.291.15 - 16 R III.670 {1/5} grāmāt ca iti vaktavyam . (4.2.95) P II.291.15 - 16 R III.670 {2/5} grāmeyakaḥ . (4.2.95) P II.291.15 - 16 R III.670 {3/5} tat tarhi vaktavyam . (4.2.95) P II.291.15 - 16 R III.670 {4/5} na vaktavyam . (4.2.95) P II.291.15 - 16 R III.670 {5/5} kattryādibhyaḥ ḍhakañ iti atra grāmāt iti anuvartiṣyate . (4.2.96) P II.291.18 - 20 R III.670 - 671 {1/6} ayam yogaḥ śakyaḥ avaktum . (4.2.96) P II.291.18 - 20 R III.670 - 671 {2/6} katham kauleyakaḥ . (4.2.96) P II.291.18 - 20 R III.670 - 671 {3/6} kulasya apatyam . (4.2.96) P II.291.18 - 20 R III.670 - 671 {4/6} <V>kukṣigrīvāt tu kan ḍhañaḥ</V> . (4.2.96) P II.291.18 - 20 R III.670 - 671 {5/6} kulasya apatyam kauleyakaḥ iti bhaviṣyati . (4.2.96) P II.291.18 - 20 R III.670 - 671 {6/6} kukṣigrīvāt api ḍhañantāt kan bhaviṣyati . (4.2.99) P II.292.2 R III.671 {1/2} bāhlyurdipardibhyaḥ ca iti vaktavyam . (4.2.99) P II.292.2 R III.671 {2/2} bāhlāyanī aurdāyanī pārdāyanī . (4.2.100) P II.292.4 - 14 R III.671 - 672 {1/21} amanuṣye iti kimartham . (4.2.100) P II.292.4 - 14 R III.671 - 672 {2/21} rāṅkavakaḥ manuṣyaḥ . (4.2.100) P II.292.4 - 14 R III.671 - 672 {3/21} <V>raṅkoḥ amanuṣyagrahaṇānarthakyam manuṣyatatsthayoḥ vuñvidhānāt</V> . (4.2.100) P II.292.4 - 14 R III.671 - 672 {4/21} raṅkoḥ amanuṣyagrahaṇam anarthakam . (4.2.100) P II.292.4 - 14 R III.671 - 672 {5/21} kim kāraṇam . (4.2.100) P II.292.4 - 14 R III.671 - 672 {6/21} manuṣyatatsthayoḥ vuñvidhānāt . (4.2.100) P II.292.4 - 14 R III.671 - 672 {7/21} ayam manuṣye manuṣyatatsthe ca vuñ vidhīyate . (4.2.100) P II.292.4 - 14 R III.671 - 672 {8/21} saḥ bādhakaḥ bhaviṣyati . (4.2.100) P II.292.4 - 14 R III.671 - 672 {9/21} evam tarhi jñāpayati ācāryaḥ amanuṣye manuṣyasthe ṣphagaṇau bhavataḥ iti . (4.2.100) P II.292.4 - 14 R III.671 - 672 {10/21} <V>amanuṣye manuṣyasthe ṣphagaṇoḥ jñāpakam iti cet na aniṣṭatvāt</V> . (4.2.100) P II.292.4 - 14 R III.671 - 672 {11/21} amanuṣye manuṣyasthe ṣphagaṇoḥ jñāpakam iti cet tat na . (4.2.100) P II.292.4 - 14 R III.671 - 672 {12/21} kim kāraṇam . (4.2.100) P II.292.4 - 14 R III.671 - 672 {13/21} aniṣṭatvāt . (4.2.100) P II.292.4 - 14 R III.671 - 672 {14/21} na hi amanuṣye manuṣyasthe ṣphagaṇau iṣyete . (4.2.100) P II.292.4 - 14 R III.671 - 672 {15/21} kim tarhi . (4.2.100) P II.292.4 - 14 R III.671 - 672 {16/21} vuñ eva iṣyate . (4.2.100) P II.292.4 - 14 R III.671 - 672 {17/21} <V>aṇgrahanam ca kacchādibhyaḥ aṇvacanāt</V> . (4.2.100) P II.292.4 - 14 R III.671 - 672 {18/21} aṇgrahanam ca anarthakam . (4.2.100) P II.292.4 - 14 R III.671 - 672 {19/21} kim kāraṇam . (4.2.100) P II.292.4 - 14 R III.671 - 672 {20/21} kacchādibhyaḥ aṇvacanāt . (4.2.100) P II.292.4 - 14 R III.671 - 672 {21/21} kacchādipāṭhāt atra aṇ bhaviṣyati . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {1/26} parigaṇanam kartavyam . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {2/26} <V>amehakvatasitrebhyaḥ tyabvidhiḥ yo avyayāt smṛtaḥ</V> . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {3/26} amā amātyaḥ amā . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {4/26} iha ihatyaḥ iha . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {5/26} kva kvatyaḥ kva . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {6/26} tasi tatastyaḥ yatastyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {7/26} tra tatratryaḥ yatratyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {8/26} itarathā hi auttarāhaupariṣṭapāratānām pratiṣedhaḥ vaktavyaḥ syāt . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {9/26} auttarāhaḥ aupariṣṭaḥ pārataḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {10/26} tyap neḥ dhruve . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {11/26} tyap neḥ dhruve vaktavyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {12/26} nityaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {13/26} nisaḥ gate . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {14/26} tyap vaktavyaḥ iti . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {15/26} niṣṭyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {16/26} araṇyāt ṇaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {17/26} araṇyāt ṇaḥ vaktavyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {18/26} āraṇyāḥ sumanasaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {19/26} dūrāt etyaḥ ḍūrāt etyaḥ vaktavyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {20/26} dūretyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {21/26} uttarāt āhañ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {22/26} uttarāt āhañ vaktavyaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {23/26} auttarāhaḥ . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {24/26} <V>avyayāt tyapi āviṣṭasya upasaṅkhyānam chandasi</V> . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {25/26} avyayāt tyap iti atra āviṣṭasya chandasi upasaṅkhyānam kartavyam . (4.2.104.1) P II.292.16 - 293.7 R III.672 - 673 {26/26} āviṣṭyaḥ vardhate cāruḥ [āsu (R)]. (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {1/269} <V>ayayatīrarūpyottarapadodīcyagrāmakopadhavidheḥ vṛddhāt chaḥ vipratiṣedhena</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {2/269} ayayatīrarūpyottarapadodīcyagrāmakopadhavidheḥ vṛddhāt chaḥ bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {3/269} avyayāt tyap bhavati iti asya avakāśaḥ amātyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {4/269} chasya avakāśaḥ śālīyaḥ mālīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {5/269} ārāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {6/269} ārātīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {7/269} tīrottarapadād añ bhavati iti asya avakāśaḥ kakhatīra kākhatīrī . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {8/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {9/269} vāyastīrāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {10/269} vāyasatīrīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {11/269} rūpyottarapadāt ñaḥ bhavati iti asya avakāśaḥ caṇārarūpya cāṇārarūpyā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {12/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {13/269} māṇirūpyāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {14/269} tam ca api cham paratvāt yopadhalakṣaṇaḥ vuñ bādhate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {15/269} māṇirūpyakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {16/269} udīcyagrāmāt ca bahvacaḥ antodāttāt añ bhavati iti asya avakāśaḥ śivapura śaivapuraḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {17/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {18/269} vāḍavakarṣāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {19/269} vāḍavakarṣīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {20/269} kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnakaḥ nailīnakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {21/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {22/269} aulūkāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {23/269} aulūkīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {24/269} <V>tebhyaḥ ṭhaññiṭhau</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {25/269} tebhyaḥ tyabādibhyaḥ ṭhaññiṭhau bhavataḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {26/269} avyayāt tyap bhavati iti asya avakāśaḥ amātyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {27/269} ṭhaññiṭhayoḥ avakāśaḥ kārantavikī kārantavikā [R: kāratantavikī kāratantavikā] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {28/269} ārāt nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {29/269} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {30/269} ārātkī ārātkā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {31/269} tīrottarapadād añ bhavati iti asya avakāśaḥ kakhatīra kākhatīrī . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {32/269} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {33/269} kāstīraḥ [R: kāstīram] nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {34/269} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {35/269} kāstīrikī kāstirikā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {36/269} rūpyottarapadāt ñaḥ bhavati iti asya avakāśaḥ caṇārarūpya cāṇārarūpyā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {37/269} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {38/269} dāsarūpam nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {39/269} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {40/269} tau ca api ṭhaññiṭhau paratvāt yopadhalakṣaṇaḥ vuñ bādhate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {41/269} dāsarūpyakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {42/269} udīcyagrāmāt ca bahvacaḥ antodāttāt añ bhavati iti asya avakāśaḥ śivapura śaivapuraḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {43/269} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {44/269} śākalam nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {45/269} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {46/269} śākalikī śākalikā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {47/269} kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnakaḥ nailīnakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {48/269} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {49/269} sausukam nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {50/269} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {51/269} tau ca api ṭhaññiṭhau paratvāt kopadhalakṣaṇaḥ chaḥ bādhate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {52/269} sausukīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {53/269} <V>na vā ṭhañādīnām chāpavādatvāt tadviṣaye ca abhāvāt itareṣām</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {54/269} na vā arthaḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {55/269} kim kāraṇam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {56/269} ṭhañādīnām chāpavādatvāt . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {57/269} ṭhañādayaḥ chāpavādāḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {58/269} tadviṣaye ca abhāvāt itareṣām . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {59/269} tadviṣaye chaviṣaye tyabādīnām abhāvaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {60/269} <V>kopadhāt aṇaḥ punarvacanam anyanivṛttyartham</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {61/269} ayam ca api ayuktaḥ vipratiṣedhaḥ yaḥ ayam kopadhāt aṇaḥ chasya ca . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {62/269} kim kāraṇam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {63/269} kopadhāt aṇaḥ punarvacanam anyanivṛttyartham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {64/269} siddhaḥ atra aṇ utsargeṇa eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {65/269} tasya punarvacane etat prayojanam ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {66/269} saḥ yathā eva tadapavādam añam bādhate evam cham api bādheta . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {67/269} <V>tasmāt antodātte kopadhapratiṣedhaḥ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {68/269} tasmāt antodātte kopadhāt añaḥ pratiṣedhaḥ vaktavyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {69/269} na vaktavyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {70/269} madhye apavādāḥ pūrvān vidhīn bādhante iti evam kopadhāt aṇ añam eva bādhiṣyate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {71/269} cham na bādhiṣyate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {72/269} <V>chāt oḥ deśe kālāt ṭhañ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {73/269} chāt oḥ deśe ṭhañ kālāt ṭhañ iti etat bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {74/269} chasya avakāśaḥ śālīyaḥ mālīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {75/269} oḥ deśe ṭhañ bhavati iti asya avakāśaḥ niṣāhakarṣū naiṣāhakarṣukaḥ [R: niṣādakarṣūḥ nāma deśaḥ naiṣādakarṣukaḥ ] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {76/269} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {77/269} dākṣikarṣukaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {78/269} kālāt ṭhañ bhavati iti asya avakāśaḥ ārdhamāsikam sāṃvatsarikam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {79/269} chasya saḥ eva. māsāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {80/269} māsikam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {81/269} <V>nakṣatrāt aṇ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {82/269} nakṣatrāt aṇ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {83/269} aṇaḥ avakāśaḥ taiṣaḥ pauṣaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {84/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {85/269} svāteḥ ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {86/269} sauvātaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {87/269} <V>avyayāt ṭyuṭyulau</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {88/269} avyayāt ṭyuṭyulau chāt bhavataḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {89/269} ṭyuṭyulayoḥ avakāśaḥ doṣāntanam divātanam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {90/269} chasya saḥ eva. prātaḥśabdāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {91/269} prātastanam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {92/269} <V>śarīrāvayavāt yat</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {93/269} śarīrāvayavāt yat chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {94/269} yataḥ avakāśaḥ dantyam oṣṭhyam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {95/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {96/269} pādaśabdāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {97/269} padyam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {98/269} <V>vargāntāt ca aśabde yatkhau</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {99/269} vargāntāt ca aśabde yatkhau chāt bhavataḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {100/269} yatkhayoḥ avakāśaḥ akrūravagyaḥ akrūravargīṇaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {101/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {102/269} vāsudevavargāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {103/269} vāsudevāvargyaḥ vāsudevavargīṇaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {104/269} <V>bahvacaḥ antodāttāt vuñ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {105/269} bahvacaḥ antodāttāt ṭhañ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {106/269} ṭhañaḥ avakāśaḥ natānana nātānatikaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {107/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {108/269} sāmastāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {109/269} sāmastikaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {110/269} <V>āyasthānebhyaḥ ṭhak</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {111/269} āyasthānebhyaḥ ṭhak chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {112/269} ṭhakaḥ avakāśaḥ śaulkikam gaulkikam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {113/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {114/269} āpaṇāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {115/269} āpaṇikam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {116/269} vidyāyonisambandhebhyaḥ vuñ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {117/269} vidyāyonisambandhebhyaḥ vuñ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {118/269} vuñaḥ avakāśaḥ aupādhyāyakam paitāmahakam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {119/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {120/269} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {121/269} ācāryakam mātulakam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {122/269} ṛtaḥ ṭhañ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {123/269} ṛtaḥ ṭhañ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {124/269} ṭhañaḥ avakāśaḥ hautṛkam svāsṛkam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {125/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {126/269} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {127/269} śāstṛkam bhrātṛkam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {128/269} <V>rūpyamayaṭau</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {129/269} rūpyamayaṭau chāt bhavataḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {130/269} rūpyamayaṭoḥ avakāśaḥ devadattarūpyam devadattamayam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {131/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {132/269} vāyudattāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {133/269} vāyudattarūpam vāyudattamayam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {134/269} <V>acittāt ṭhak</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {135/269} acittāt ṭhak chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {136/269} ṭhakaḥ avakāśaḥ āpūpikaḥ śāṣkulikaḥ maudakikaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {137/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {138/269} pāyasāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {139/269} pāyasikaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {140/269} <V>gotrakṣatriyākhyebhyaḥ bahulam vuñ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {141/269} gotrakṣatriyākhyebhyaḥ bahulam vuñ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {142/269} vuñaḥ avakāśaḥ glaucukāyanaḥ traigartakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {143/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {144/269} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {145/269} gārgikaḥ vātsakaḥ mālavakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {146/269} <V>ṇiniḥ antevāsibrāhmaṇebhyaḥ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {147/269} ṇiniḥ antevāsibrāhmaṇebhyaḥ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {148/269} ṇineḥ avakāśaḥ hāridraviṇaḥ taumburaviṇaḥ bhāllavinaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {149/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {150/269} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {151/269} āruṇinaḥ śāṭyāyaninaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {152/269} <V>pattrapūrvāt añ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {153/269} pattrapūrvāt añ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {154/269} añaḥ avakāśaḥ uṣṭra auṣṭram auṣṭraratham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {155/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {156/269} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {157/269} vāmī vāmam vāmīratham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {158/269} <V>dvandvāt vun vairamaithunikayoḥ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {159/269} dvandvāt vun vairamaithunikayoḥ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {160/269} vunaḥ avakāśaḥ ahinakulikā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {161/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {162/269} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {163/269} kākolūkika śvāvarāhikā . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {164/269} <V>gotracaraṇāt vuñ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {165/269} gotracaraṇāt vuñ chāt bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {166/269} vuñaḥ avakāśaḥ glaucukāyanakam mlaucukāyanakam kāṭhakam kālāpakam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {167/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {168/269} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {169/269} gārgakam vātsakam maudakam paippalādakam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {170/269} <V>kaṇvādīñaḥ aṇvidheḥ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {171/269} kaṇvādibhyaḥ aṇ bhavati īñaḥ aṇ bhavati iti etasmāt vuñ bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {172/269} kaṇvādibhyaḥ aṇ bhavati īñaḥ aṇ bhavati iti asya avakāśaḥ kāṇvāḥ daṇḍamāṇavāḥ dākṣāḥ daṇḍamāṇavāḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {173/269} vuñaḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {174/269} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {175/269} kāṇvakam dākṣakam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {176/269} ṭ<V>haññiṭhābhyām oḥ deśe ṭhañ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {177/269} ṭhaññiṭhābhyām oḥ deśe ṭhañ iti etat bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {178/269} ṭhaññiṭhayoḥ avakāśaḥ kārantavikī kārantavikā [R: kāratantavikī kāratantavikā] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {179/269} oḥ deśe ṭhañ bhavati iti asya avakāśaḥ niṣāhakarṣū naiṣāhakarṣukaḥ [R: niṣādakarṣūḥ nāma deśaḥ naiṣādakarṣukaḥ ] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {180/269} iha ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {181/269} nāpitavāstukaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {182/269} ṭhañ bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {183/269} <V>na vā ṭhañaḥ anavakāśatvāt</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {184/269} na vā arthaḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {185/269} kim kāraṇam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {186/269} ṭhañaḥ anavakāśatvāt . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {187/269} anavakāśaḥ ṭhañ ṭhaññiṭhau bādhiṣyate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {188/269} nanu ca idānīm eva avakāśaḥ prakḷptaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {189/269} yat vṛddham anuvarṇāntam vāhīkagrāmaḥ saḥ ṭhaññiṭhayoḥ avakāśaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {190/269} yat avṛddham uvarṇāntam saḥ ṭhañaḥ avakāśaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {191/269} yat vṛddham uvarṇāntam vāhīkagrāmaḥ tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {192/269} evam tarhi na ayam asya vipratiṣedhasya upālambhaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {193/269} kasya tarhi . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {194/269} chāt oḥ deśe kālāt ṭhañ iti etasya . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {195/269} nanu ca tatra api avakāśaḥ prakḷptaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {196/269} yat vṛddham uvarṇāntam saḥ chasya avakāśaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {197/269} yat avṛddham uvarṇāntam saḥ ṭhañaḥ avakāśaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {198/269} yat vṛddham uvarṇāntam deśaḥ ca tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {199/269} evam tarhi vṛddhāt prācām iti anena vṛddhagrahaṇena kim kriyate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {200/269} yāvat brūyāt pūrvasmin yoge vṛddhāt ca avṛddhāt ca iti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {201/269} yat etasmin yoge vṛddhagrahaṇam tat anavakāśam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {202/269} tasya anavakāśatvāt ayuktaḥ vipratiṣedhaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {203/269} <V>yopadhaprasthādīnām vuñ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {204/269} yopadhaprasthādīnām vuñ ṭhaññiṭhābhyām bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {205/269} yopadhāt vuñ bhavati iti asya avakāśaḥ sāṅkāśya sāṅkāsyakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {206/269} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {207/269} dāsarūpyam nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {208/269} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {209/269} dāsarūpyakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {210/269} prasthānāntāt vuñ bhavati iti asya avakāśaḥ mālāprastha pālāprasthakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {211/269} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {212/269} pātānaprastham nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {213/269} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {214/269} pātānaprasthakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {215/269} purāntāt vuñ bhavati iti asya avakāśaḥ kāñcīpura kāñcīpurakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {216/269} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {217/269} nāndīpuram nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {218/269} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {219/269} nāndīpurakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {220/269} vahāntāt vuñ bhavati iti asya avakāśaḥ vātavaha vātavahakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {221/269} ṭhaññiṭhayoḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {222/269} kaukkuḍīvaham nāma vāhīkagrāmaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {223/269} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {224/269} kaukkuḍīvahakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {225/269} <V>oḥ ca ṭhañaḥ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {226/269} oḥ ca ṭhañaḥ vuñ bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {227/269} oḥ ṭhañaḥ avakāśaḥ naiṣāhakarṣukaḥ [R: naiṣādakarṣukaḥ ] . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {228/269} vuñaḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {229/269} āprītamāyoḥ ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {230/269} āprītamāyavakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {231/269} <V>janapadānām akāṇau</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {232/269} janapadānām akāṇau oḥ ṭhañaḥ bhavataḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {233/269} akasya avakāśaḥ aṅgāḥ āṅgakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {234/269} oḥ ṭhañaḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {235/269} jihnavaḥ nāma janapadaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {236/269} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {237/269} jaihnavakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {238/269} aṇaḥ avakāśaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {239/269} ṛṣika ārṣikaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {240/269} oḥ ṭhañaḥ saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {241/269} ikṣvākavaḥ nāma janapadaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {242/269} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {243/269} ikṣvākaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {244/269} <V>na vā vuñapavādatvāt aṇaḥ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {245/269} na vā arthaḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {246/269} kim kāraṇam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {247/269} vuñapavādatvāt aṇaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {248/269} vuñapavādaḥ aṇ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {249/269} vuñ ca oḥ ṭhañam bādhiṣyate . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {250/269} <V>kopadhāt aṇaḥ akāntāt chaḥ</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {251/269} kopadhāt aṇ bhavati iti etasmāt akāntāt chaḥ bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {252/269} kopadhāt aṇ bhavati iti asya avakāśaḥ nilīnaka nailīnakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {253/269} akāntāt chaḥ bhavati iti asya avakāśaḥ ārīhaṇaka ārīhaṇakīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {254/269} brāhmaṇakaḥ nāma janapadaḥ tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {255/269} brāhmaṇakīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {256/269} <V>dhanvavuñaḥ ca</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {257/269} dhanvavuñaḥ ca chaḥ bhavati vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {258/269} dhanvanaḥ vuñ bhavati iti asya avakāśaḥ pāredhanva pāredhanvakaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {259/269} chasya saḥ eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {260/269} āṣṭakam nāma dhanva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {261/269} tasmāt ubhayam prāpnoti . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {262/269} āṣṭakīyaḥ . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {263/269} <V>na vā chasya punarvacanam chāpavādanivṛttyartham</V> . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {264/269} na vā arthaḥ vipratiṣedhena . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {265/269} kim kāraṇam . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {266/269} chasya punarvacanam chāpavādanivṛttyartham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {267/269} siddhaḥ atra chaḥ vṛddhāt chaḥ iti eva . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {268/269} tasya punarvacane etatprayojanam ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham . (4.2.104.2) P II.293.8 - 299.5 R III.674 - 683 {269/269} saḥ yathā eva anyān tadapavādān bādhate evam imam api bādhiṣyate . (4.2.124) P II.299.7 - 14 R III.684 {1/15} <V>janapadatadavahyoḥ vuñvidhāne avayavamātrāt prasaṅgaḥ</V> . (4.2.124) P II.299.7 - 14 R III.684 {2/15} janapadatadavahyoḥ vuñvidhāne avayavamātrāt prāpnoti . (4.2.124) P II.299.7 - 14 R III.684 {3/15} mauñjaḥ nāma vāhīkeṣu grāmaḥ . (4.2.124) P II.299.7 - 14 R III.684 {4/15} tasmin bhavaḥ mauñjīyaḥ . (4.2.124) P II.299.7 - 14 R III.684 {5/15} evam tarhi janapadāt eva janapadāvadheḥ . (4.2.124) P II.299.7 - 14 R III.684 {6/15} <V>janapadāt iti cet vacanānarthakyam</V> . (4.2.124) P II.299.7 - 14 R III.684 {7/15} janapadāt iti cet avadhigrahaṇam anarthakam . (4.2.124) P II.299.7 - 14 R III.684 {8/15} siddham janapadāt iti eva . (4.2.124) P II.299.7 - 14 R III.684 {9/15} idam tarhi prayojanam . (4.2.124) P II.299.7 - 14 R III.684 {10/15} janapadāt janapadāvadeḥ vuñ yathā syāt . (4.2.124) P II.299.7 - 14 R III.684 {11/15} yat anyat prāpnoti tat mā bhūt iti . (4.2.124) P II.299.7 - 14 R III.684 {12/15} kim ca anyat prāpnoti . (4.2.124) P II.299.7 - 14 R III.684 {13/15} chaḥ . (4.2.124) P II.299.7 - 14 R III.684 {14/15} gartottarapadāt chavidheḥ janapadāt vuñ pūrvavipratiṣiddham vakṣyati . (4.2.124) P II.299.7 - 14 R III.684 {15/15} saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati . (4.2.129) P II.299.16 - 19 R III.684 - 685 {1/4} atyalpam idam ucyate : manuṣye iti . (4.2.129) P II.299.16 - 19 R III.684 - 685 {2/4} pathyadhyāyanyāyavihāramanuṣyahastiṣu iti vaktavyam : āraṇyakaḥ panthāḥ āraṇyakaḥ adhyāyaḥ āraṇyakaḥ nyāyaḥ āraṇyakaḥ vihāraḥ āraṇyakaḥ manuṣyaḥ āraṇyakaḥ hastī . (4.2.129) P II.299.16 - 19 R III.684 - 685 {3/4} vā gomayeṣu iti vaktavyam . (4.2.129) P II.299.16 - 19 R III.684 - 685 {4/4} āraṇyakāḥ gomayāḥ āraṇyāḥ gomayāḥ . (4.2.130) P II.299.21 - 300.8 R III.685 {1/14} <V>kuruyugandharebhyaḥ vāvacanāt manuṣyatatsthayoḥ vuñvidhānam</V> . (4.2.130) P II.299.21 - 300.8 R III.685 {2/14} kuruyugandharebhyaḥ vāvacanāt manuṣyatatsthayoḥ vuñ iti etat bhavati vipratiṣedhena . (4.2.130) P II.299.21 - 300.8 R III.685 {3/14} kuruyugandharebhyaḥ vāvacanasya avakāśaḥ kauravaḥ kauravakaḥ yaugandharaḥ yaugandharakaḥ . (4.2.130) P II.299.21 - 300.8 R III.685 {4/14} manuṣyatatsthayoḥ vuñ bhavati iti asya avakāśaḥ anye kacchādayaḥ . (4.2.130) P II.299.21 - 300.8 R III.685 {5/14} kācchakaḥ manuṣyaḥ kācchakam asya īkṣitam jalpitam hasitam smitam . (4.2.130) P II.299.21 - 300.8 R III.685 {6/14} iha ubhayam prāpnoti . (4.2.130) P II.299.21 - 300.8 R III.685 {7/14} kauravkaḥ manuṣyaḥ kauravakam asya īkṣitam jalpitam hasitam smitam . (4.2.130) P II.299.21 - 300.8 R III.685 {8/14} vuñ bhavati vipratiṣedhena . (4.2.130) P II.299.21 - 300.8 R III.685 {9/14} na eṣaḥ yuktaḥ vipratiṣedhaḥ . (4.2.130) P II.299.21 - 300.8 R III.685 {10/14} na hi kuruśabdasya anye kacchādayaḥ avakāśaḥ . (4.2.130) P II.299.21 - 300.8 R III.685 {11/14} kuruśabdasya yaḥ kaccādiṣu pāṭhaḥ saḥ anavakāśaḥ . (4.2.130) P II.299.21 - 300.8 R III.685 {12/14} na khalu api kuruśabdaḥ vibhāṣām prayojayati . (4.2.130) P II.299.21 - 300.8 R III.685 {13/14} anena vuñ kacchādipāṭhāt aṇ bhaviṣyati . (4.2.130) P II.299.21 - 300.8 R III.685 {14/14} sā eṣā yugandharārthā vibhāṣā . (4.2.133) P II.300.10 - 15 R III.686 {1/11} kimartham sālvānām kacchādiṣu pāṭhaḥ kriyate . (4.2.133) P II.300.10 - 15 R III.686 {2/11} <V>sālvānām kacchādiṣu pāṭhaḥ aṇvidhānārthaḥ</V> . (4.2.133) P II.300.10 - 15 R III.686 {3/11} sālvānām kacchādiṣu pāṭhaḥ aṇvidhānārthaḥ kriyate . (4.2.133) P II.300.10 - 15 R III.686 {4/11} aṇ yathā syāt . (4.2.133) P II.300.10 - 15 R III.686 {5/11} vuñ mā bhūt iti . (4.2.133) P II.300.10 - 15 R III.686 {6/11} <V>na vā apadātiyogavāgrahaṇam avadhāraṇārtham</V> . (4.2.133) P II.300.10 - 15 R III.686 {7/11} na vā etat prayojanam . (4.2.133) P II.300.10 - 15 R III.686 {8/11} kim kāraṇam . (4.2.133) P II.300.10 - 15 R III.686 {9/11} apadātiyogavāgrahaṇam avadhāraṇārtham bhaviṣyati . (4.2.133) P II.300.10 - 15 R III.686 {10/11} apadātau eva sālvāt . (4.2.133) P II.300.10 - 15 R III.686 {11/11} goyavāgvoḥ eva ca sālvāt iti . (4.2.137) P II.300.17 - 22 R III.686 {1/11} <V>gartottarapadāt chavidheḥ janapadāt vuñ pūrvavipratiṣiddham</V> . (4.2.137) P II.300.17 - 22 R III.686 {2/11} garttottarapadāt chavidheḥ janapadāt vuñ bhavati pūrvavipratiṣedhena . (4.2.137) P II.300.17 - 22 R III.686 {3/11} garttottarapadāt chaḥ bhavati iti asya avakāśaḥ śvāvidgarta śvāvidgartīyaḥ . (4.2.137) P II.300.17 - 22 R III.686 {4/11} vuñaḥ avakāśaḥ aṅgāḥ āṅgakaḥ . (4.2.137) P II.300.17 - 22 R III.686 {5/11} iha ubhayam prāpnoti . (4.2.137) P II.300.17 - 22 R III.686 {6/11} traigartakaḥ . (4.2.137) P II.300.17 - 22 R III.686 {7/11} vuñ bhavati pūrvavipratiṣedhena . (4.2.137) P II.300.17 - 22 R III.686 {8/11} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (4.2.137) P II.300.17 - 22 R III.686 {9/11} na vaktavyaḥ . (4.2.137) P II.300.17 - 22 R III.686 {10/11} uktam eva avadhigrahaṇasya prayojanam janapadāt janapadāvadeḥ vuñ yathā syāt . (4.2.137) P II.300.17 - 22 R III.686 {11/11} yat anyat prāpnoti tat mā bhūt iti (4.2.138) P II.301.2 - 6 R III.687 {1/7} <V>gahādiṣu pṛthivīmadhyasya madhyamabhāvaḥ</V> . (4.2.138) P II.301.2 - 6 R III.687 {2/7} gahādiṣu pṛthivīmadhyasya madhyamabhāvaḥ vaktavyaḥ . (4.2.138) P II.301.2 - 6 R III.687 {3/7} pṛthivīmadhye bhavaḥ madhyamīyaḥ . (4.2.138) P II.301.2 - 6 R III.687 {4/7} <V>caraṇasambandhena nivāsalakṣaṇaḥ aṇ</V> . (4.2.138) P II.301.2 - 6 R III.687 {5/7} caraṇasambandhena nivāsalakṣaṇaḥ aṇ vaktavyaḥ . (4.2.138) P II.301.2 - 6 R III.687 {6/7} trayaḥ prācyāḥ trayaḥ mādhyamāḥ . (4.2.138) P II.301.2 - 6 R III.687 {7/7} sarve nivāsalakṣaṇāḥ . (4.2.141) {1/1} P II.301.8 - 12 R III.687 - 688 |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |