Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {1/121} sarvavacanam kimartham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {2/121} <V>sarvavacanam alontyanivṛttyartham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {3/121} sarvagrahaṇam kriyate alontyanivṛttyartham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {4/121} alaḥ antyasya vidhayaḥ bhavanti iti antyasya dvirvacanam mā bhūt iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {5/121} kva punaḥ alontyanivṛttyarthena arthaḥ sarvagrahaṇena . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {6/121} nityavīpsayoḥ iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {7/121} nityavīpsayoḥ iti ucyate na ca antyasya dvirvacanena nityatā vīpsā vā gamyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {8/121} iha tarhi pareḥ varjane iti antyasya api dvirvacanena varjyamānatā gamyeta . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {9/121} ṣaṣṭhīnirdeśārtham ca .</V> ṣaṣṭhīnirdeśārtham ca sarvagrahaṇam kartavyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {10/121} ṣaṣṭhīnirdeśaḥ yathā prakalpeta . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {11/121} <V>anirdeśe hi ṣaṣṭhyarthāprasiddhiḥ .</V> akriyamāṇe sarvagrahaṇe ṣaṣṭhyarthasya aprasiddhiḥ syāt . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {12/121} kasya . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {13/121} sthāneyogatvasya . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {14/121} kva punaḥ iha ṣaṣṭhīnirdeśārthena arthaḥ sarvagrahaṇena yāvatā sarvatra eva ṣaṣṭhī uccāryate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {15/121} parervarjane prasamupodaḥpādapūraṇe uparyadhyadhasaḥsāmīpye vākyāderāmantritasya iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {16/121} iha na kā cit ṣaṣṭhī nityavīpsayoḥ iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {17/121} nanu ca eṣā eva ṣaṣṭhī . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {18/121} na eṣā ṣaṣṭhī . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {19/121} kim tarhi . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {20/121} arthanirdeśaḥ eṣaḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {21/121} nitye ca arthe vīpsāyām ca iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {22/121} alontyanivṛttyarthena tāvat na arthaḥ sarvagrahaṇena . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {23/121} idam tāvat ayam praṣṭavyaḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {24/121} nityavīpsayoḥ dve bhavataḥ iti ucyate dviśabdaḥ ādeśaḥ kasmāt na bhavati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {25/121} ācāryapravṛttiḥ jñāpayati na dviśabdaḥ ādeśaḥ bhavati iti yat ayam tasyaparamāmreḍitam anudāttamca iti āha . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {26/121} katham kṛtvā jñāpakam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {27/121} dviśabdaḥ ayam ekāc tasya ekāctvāt tasyaparamāmreḍitam anudāttamca iti etat na asti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {28/121} paśyati tu ācāryaḥ na dviśabdaḥ ādeśaḥ bhavati iti tataḥ tasya paramāmreḍitam anudāttamca iti āha . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {29/121} yadi tarhi na dviśabdaḥ ādeśaḥ bhavati ke tarhi idānīm dve bhavataḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {30/121} dviśabdena yat ucyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {31/121} kim punaḥ tat . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {32/121} dviśabdaḥ ayam saṅkhyāpadam saṅkhyāyāḥ ca saṅkhyeyam arthaḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {33/121} saṅkhyeye dve bhaviṣyataḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {34/121} ke punaḥ te . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {35/121} pade vākye mātre vā . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {36/121} tat yadā tāvat pade vākye vā tadā anekāltvāt sarvādeśaḥ siddhaḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {37/121} yadā mātre api tadā anekālśitsarvasya iti sarvādeśaḥ bhaviṣyati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {38/121} yadā tarhi ardhamātre tadā sarvādeśaḥ na sidhyati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {39/121} na eṣaḥ doṣaḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {40/121} na ca ardhamātre dviḥ ucyete . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {41/121} kim kāraṇam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {42/121} iha vyākareṇe yaḥ sarvālpīyān svaravyavahāraḥ saḥ mātrayā bhavati na ardhamātrayā vyavahāraḥ asti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {43/121} tena ardhamātre na bhaviṣyataḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {44/121} evam api kutaḥ etat pade dve bhaviṣyataḥ iti na punaḥ vākye syātām mātre vā . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {45/121} nityavīpsayoḥ dve bhavataḥ iti ucyate na ca vākyadvirvacanena mātrādvirvacanena vā nityatā vīpsā vā gamyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {46/121} ṣaṣṭhīnirdeśārtham eva tarhi sarvagrahaṇam kartavyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {47/121} <V>na vā padādhikārāt .</V> na vā vaktavyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {48/121} kim kāraṇam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {49/121} padādhikārāt . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {50/121} padasya iti prakṛtya dvirvacanam vakṣyāmi . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {51/121} <V>tat ca samāsataddhitavākyanivṛttyartham .</V> tat ca avaśyam padagrahaṇam kartavyam samāsanivṛttyartham taddhitanivṛttyartham vākyanivṛttyartham ca . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {52/121} samāsanivṛttyartham tāvat . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {53/121} saptaparṇaḥ aṣṭāpadam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {54/121} taddhitanivṛttyartham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {55/121} dvipadikā tripadikā . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {56/121} māṣaśaḥ kārṣāpaṇaśaḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {57/121} vākyanivṛttyartham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {58/121} grāme grāme pānīyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {59/121} māṣam māṣam dehi . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {60/121} atha kriyamāṇe api vai padagrahaṇe samāsanivṛttyartham iti katham idam vijñāyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {61/121} samasasya nivṛttyartham samāsanivṛttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {62/121} āhosvit samāse nivṛttyartham samāsanivṛttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {63/121} kim ca ataḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {64/121} yadi viñāyate samāsasya nivṛttyartham samāsanivṛttyartham iti siddham saptaparṇaḥ saptaparṇau saptaparṇāḥ iti saptaparṇābhyām saptaparṇebhyaḥ iti atra prāpnoti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {65/121} atha vijñāyate samāse nivṛttyartham samāsanivṛttyartham iti saptaparṇaḥ saptaparṇau saptaparṇāḥ iti atra api prāpnoti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {66/121} tathā taddhitanivṛttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {67/121} katham idam vijñāyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {68/121} taddhitasya nivṛttyartham taddhitanivṛttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {69/121} āhosvit taddhite nivṛttyartham taddhitanivṛttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {70/121} kim ca ataḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {71/121} yadi vijñāyate taddhitasya nivṛttyartham taddhitanivṛttyartham iti siddham dvipadikāḥ tripadikāḥ dvipadikābhyām tripadikābhyām māṣaśaḥ kārṣāpaṇaśaḥ iti atra prāpnoti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {72/121} atha vijñāyate taddhite nivṛttyartham taddhitanivṛttyartham iti dvipadikāḥ tripadikāḥ iti atra api prāpnoti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {73/121} tathā vākyanivṛttyartham iti katham idam vijñāyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {74/121} vākyasya nivṛttyartham vākyanivṛttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {75/121} āhosvit vākye nivṛttyartham vākyanivṛttyartham iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {76/121} kim ca ataḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {77/121} yadi vijñāyate vākyasya nivṛttyartham vākyanivṛttyartham iti yadi vākyam vīpsāyuktam bhavitavyam eva dvirvacanena . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {78/121} atha api avayavaḥ bhavatu eva . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {79/121} tat etat kriyamāṇe api padagrahaṇe ālūnaviśīrṇam bhavati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {80/121} kim cit saṅgṛhītam kim cit asaṅgṛhītam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {81/121} <V>sagatigrahaṇam ca .</V> sagatigrahaṇam ca kartavyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {82/121} prapacati prapacati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {83/121} prakaroti prakaroti iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {84/121} kim punaḥ kāraṇam na sidhyati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {85/121} na hi sagatikam padam bhavati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {86/121} samāsanivṛttyarthena tāvat na arthaḥ padagrahaṇena . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {87/121} samāsena uktatvāt vīpsāyāḥ dvirvacanam na bhaviṣyati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {88/121} kim ca bhoḥ samāsaḥ vīpsāyām iti ucyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {89/121} na khalu vīpsāyām iti ucyate gamyate tu saḥ arthaḥ . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {90/121} tatra uktaḥ samāsena iti kṛtvā dvirvacanam na bhaviṣyati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {91/121} yatra ca samāsena anuktā vīpsā bhavati tatra dvirvacanam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {92/121} tat yathā . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {93/121} ekaikavicitāḥ anyonyasahāyāḥ iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {94/121} atha vā yat atra vīpsāyuktam na adaḥ prayujyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {95/121} kim punaḥ tat . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {96/121} parvaṇi parvaṇi sapta parṇāni asya . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {97/121} paṅktau paṅktau aṣṭau padāni asya iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {98/121} taddhitanivṛttyarthena ca api na arthaḥ padagrahaṇena . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {99/121} taddhitena ukatvāt vīpsāyāḥ dvirvacanam na bhaviṣyati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {100/121} taddhitaḥ khalu api vīpsāyām iti ucyate . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {101/121} yatra ca taddhitena anuktā vīpsā bhavati tatra dvirvacanam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {102/121} tat yathā . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {103/121} ekaikaśaḥ dadāti iti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {104/121} vākyanivṛttyarthena ca api na arthaḥ padagrahaṇena . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {105/121} padadvirvacanena uktatvāt vīpsāyāḥ vākyadvirvacanam na bhaviṣyati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {106/121} yatra ca padadvirvacanena anuktā vīpsā bhavati tatra dvirvacanam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {107/121} tat yathā . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {108/121} prapacati prapacati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {109/121} prakaroti prakaroti . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {110/121} uttarārtham tarhi padagrahaṇam kartavyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {111/121} tasyaparamāmreḍitam anudāttamca iti vakṣyati tat padadvirvacane yathā syāt vākyadvirvacanemā bhūt . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {112/121} mahyam grahīṣyati mahyam grahīṣyati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {113/121} mām abhivyāhariṣyati mām abhvyāhariṣyati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {114/121} katham ca atra dvirvacanam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {115/121} chāndasatvāt . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {116/121} svaraḥ api tarhi chāndasatvāt eva na bhaviṣyati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {117/121} uttarārtham eva tarhi padagrahaṇam kartavyam . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {118/121} padasya padāt iti vakṣyati tat padagrahaṇam na kartavyam bhavati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {119/121} sarvagrahaṇam api tarhi uttarārtham . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {120/121} anudāttaṃsarvamapādādau iti vakṣyati tat sarvagrahaṇam kartavyam bhavati . (8.1.1.1) P III.361.1 - 364.12 R V.279 - 288 {121/121} ubhayam kriyate tatra eva (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {1/25} ihārtham eva tarhi ṣaṣṭhīnirdeśārtham anyatarat kartavyam . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {2/25} ṣaṣṭhīnirdiṣṭasya sthāne dvirvacanam yathā syāt dviḥprayogaḥ mā bhūt iti . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {3/25} kim ca syāt . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {4/25} ām pacasi devadattā3 āmaekāntaramāmantritamanantike iti ekāntaratā na syāt . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {5/25} iha ca paunaḥpunyam paunaḥpunikam iti aprātipadikatvāt taddhitotpattiḥ na syāt . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {6/25} yadi tarhi sthāne dvirvacanam rājā rājā vāk vāk padasya iti nalopādīni na sidhyanti . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {7/25} idam iha sampradhāryam . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {8/25} dvirvacanam kriyatām nalopādīni iti kim atra kartavyam . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {9/25} paratvāt nalopādīni . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {10/25} pūrvatra asiddhe nalopādīni siddhāsiddhayoḥ ca na asti sampradhāraṇā . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {11/25} evam tarhi pūrvatra asiddhīyam advirvacane iti vakṣyāmi . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {12/25} tat ca avaśyam vaktavyam . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {13/25} kim prayojanam . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {14/25} vibhāṣitāḥ prayojayanti . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {15/25} drogdhā drogdhā . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {16/25} droḍhā droḍhā iti . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {17/25} iha tarhi bisam bisam musalam musalam ādeśapratyayayoḥ iti ṣatvam prāpnoti . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {18/25} ādeśaḥ yaḥ sakāraḥ pratayaḥ yaḥ sakāraḥ iti evam etat vijñāyate . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {19/25} iha tarhi nṛbhiḥ nṛbhiḥ raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {20/25} samānapade iti ucyate samānam eva yat nityam na ca etat nityam samānapadam eva . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {21/25} kim vaktavyam etat . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {22/25} na hi . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {23/25} katham anucyamānam gaṃsyate . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {24/25} samānagrahaṇasāmarthyāt . (8.1.1.2) P III.363.28 - 364.13 R V.288 - 292 {25/25} yadi hi yat samānam ca asamānam ca tatra syāt samānagrahaṇam anarthakaṃ syāt (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {1/14} atha vā punaḥ astu dviḥprayogaḥ dvirvacanam . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {2/14} nanu ca uktam ām pacasi pacasi devadattā3 āmaḥ ekāntaram āmantritam anantike iti ekāntaratā na prāpnoti . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {3/14} na eṣaḥ doṣaḥ . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {4/14} suptiṅbhyām padam viśeṣayiṣyāmaḥ . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {5/14} suptiṅantampadam . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {6/14} yasmāt suptiṅvidhiḥ tadādi suptiṅantam ca . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {7/14} nanu ca ekaikasmāt eva atra suptiṅvidhiḥ . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {8/14} samudāye yā vākyaparisamāptiḥ tayā padasañjñā . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {9/14} kutaḥ etat . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {10/14} śāstrāhāneḥ . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {11/14} evam hi śāstram ahīnam bhavati . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {12/14} yat api ucyate iha paunaḥpunyam paunaḥpunikam iti aprātipadikatvāt taddhitotpattiḥ na prāpnoti iti mā bhūt evam . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {13/14} samarthāt iti evam bhaviṣyati . (8.1.1.3) P III.364.14 - 21 R V.292 - 294 {14/14} atha vā ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakebhyaḥ taddhitotpattiḥ iti yat ayam kaskādiṣu kautaskutaśabdam paṭhati (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {1/9} iha kasmāt na bhavati . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {2/9} himavān khāṇḍavaḥ pāriyātraḥ samudraḥ iti . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {3/9} nitye dve bhavataḥ iti prāpnoti . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {4/9} na eṣaḥ doṣaḥ . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {5/9} ayam nityaśabdaḥ asti eva kūṭastheṣu avicāliṣu bhāveṣu vartate . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {6/9} tat yathā : nityā dyauḥ nityā pṛthivī nityam ākāśam iti . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {7/9} asti ābhīkṣṇye vartate . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {8/9} tat yathā : nityaprahasitaḥ nityaprajalpitaḥ iti . (8.1.4.1) P III.364.22 - 26 R V.294 - 296 {9/9} tat yaḥ ābhīkṣṇye vartate tasya idam grahaṇam . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {1/32} atha kim idam vīpsā iti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {2/32} āpnoteḥ ayam vipūrvāi icchāyām arthe san vidhīyate . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {3/32} yadi evam cikīrṣati jihīrṣati iti atra api prāpnoti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {4/32} na eṣaḥ doṣaḥ . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {5/32} na evam vijñāyate vīpsāyām abhidheyāyām iti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {6/32} katham tarhi . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {7/32} kartṛviśeṣaṇam etat . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {8/32} vīpsati iti vīpsaḥ . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {9/32} vīpsaḥ cet kartā bhavati iti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {10/32} kaḥ punaḥ vīpsārthaḥ . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {11/32} anavayavābhidhānam vīpsārthaḥ . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {12/32} anavayavena dravyāṇām abhidhānam eṣaḥ vīpsārthaḥ . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {13/32} <V>anavayavābhidhānam vīpsārthaḥ iti cet jātyākhyāyām dvirvacanaprasaṅgaḥ . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {14/32} anavayavābhidhānam vīpsārthaḥ iti cet jātyākhyāyām dvirvacanam prāpnoti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {15/32} vrīhibhiḥ yavaiḥ vā iti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {16/32} <V>na vā ekārthatvāt jāteḥ .</V> na vā eṣaḥ doṣaḥ . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {17/32} kim kāraṇam . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {18/32} ekārthatvāt jāteḥ . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {19/32} ekārthaḥ hi jātiḥ . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {20/32} ekam artham pratyāyayiṣyāmi iti jātiśabdaḥ prayujyate . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {21/32} <V>anekārthāśrayatvāt ca vīpsāyāḥ .</V> anekārthāśrayā ca punaḥ vīpsā . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {22/32} anekam artham sampratyāyayiṣyāmi iti vīpsā prayujyate . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {23/32} ekārthatvāt jāteḥ anekārthāśrayatvāt ca vīpsāyāḥ jātyākhyāyām dvirvacanam na bhaviṣyati . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {24/32} <V>nivartakatvādvā </V>. atha vā na anena dvirvacanam nirvartyate . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {25/32} kim tarhi advirvacanam anena nivartyate . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {26/32} yāvantaḥ te arthāḥ tāvatām śabdānām prayogaḥ prāpnoti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {27/32} tatra anena nivṛttiḥ kriyate . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {28/32} nityavīpsayoḥ arthayoḥ dve eva śabdarūpe prayoktavye na atibahu prayoktavyam iti . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {29/32} <V>sarvapadasagatigrahaṇānarthakyam ca arthābhidhāne dvirvacanavidhānāt .</V> sarvagrahaṇam ca anarthakam . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {30/32} kim kāraṇam . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {31/32} sarvasya eva hi dvirvacanena arthaḥ gamyate na avayavasya . (8.1.4.2) P III.365.1 - 21 R V.297 - 300 {32/32} padagrahaṇam ca anarthakam padasya eva hi dvirvacanena arthaḥ gamyate na agatikasya (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {1/27} kim punaḥ idam vīpsāyām sarvam abhidhīyate āhosvit ekam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {2/27} kaḥ ca atra viśeṣaḥ . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {3/27} <V>vīpsāyām sarvābhidhāne vacanāprasiddhiḥ . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {4/27} vīpsāyām sarvābhidhāne vacanam na sidhyati . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {5/27} grāmaḥ grāmaḥ . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {6/27} janapadaḥ janapadaḥ . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {7/27} bahavaḥ te arthāḥ tatra bahuṣubahuvacanam iti bahuvacanam prāpnoti . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {8/27} astu tarhi ekam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {9/27} <V>ekābhidhāne asarvadravyagatiḥ .</V> ekābhidhāne sarvadravyagatiḥ na sidhyati . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {10/27} astu tarhi sarvam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {11/27} nanu ca uktam vīpsāyām sarvābhidhāne vacanāprasiddhiḥ iti . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {12/27} <V>na vā padārthatvāt .</V> na vā eṣaḥ doṣaḥ . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {13/27} kim kāraṇam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {14/27} padārthatvāt . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {15/27} padasya arthaḥ vīpsā . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {16/27} subantam ca padam ṅyāpprātipadikāt ca ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca etat prātipadikam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {17/27} yat tarhi prātipadikam : dṛṣat dṛṣat samit samit iti . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {18/27} etat api pratyayalakṣaṇena subantam na prātipadikam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {19/27} apara āha . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {20/27} na vā padārthatvāt . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {21/27} na vā eṣaḥ doṣaḥ . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {22/27} kim kāraṇam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {23/27} padārthatvāt . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {24/27} padasya arthaḥ vīpsā subantam ca padam ṅyāpprātipadikāt ca ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca etat prātipadikam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {25/27} yat tarhi prātipadikam . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {26/27} dṛṣat dṛṣat samit samit iti . (8.1.4.3) P III.365.22 - 366.11 R V.300 - 302 {27/27} etat api pratyayalakṣaṇena subantam na prātipadikam (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {1/21} atha iha katham bhavitavyam . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {2/21} pacati pacatitarām tiṣṭhati . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {3/21} āhosvit pacatitarām pacatitarām tiṣṭhati iti . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {4/21} pacati pacatitarām tiṣṭhatīti bhavitavyam . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {5/21} katham . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {6/21} dvirvacanam kriyatām ātiśāyikaḥ iti dvirvacanam bhaviṣyati vipratiṣedhena . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {7/21} iha api tarhi ātiśāyikāt dvirvacanam syāt . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {8/21} ādyataram ādyataram ānaya iti . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {9/21} asti atra viśeṣaḥ . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {10/21} antaraṅgaḥ ātiśāyikaḥ . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {11/21} kā antaraṅgatā . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {12/21} ṅyāpprātipadikāt ātiśāyikaḥ padasya dvirvacanam . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {13/21} ātiśāyikaḥ api na antaraṅgaḥ . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {14/21} katham . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {15/21} samarthāt taddhitaḥ asau utpadyate sāmarthyam ca subantena . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {16/21} atha vā spardhāyām ātiśāyikaḥ vidhīyate na ca antareṇa pratiyoginam spardhā gamyate . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {17/21} evam tarhi iha dvau arthau vaktavyau nityavīpse ca atiśayaḥ ca na ca ekasya prayoktuḥ anekam artham yugapat vaktum sambhavaḥ asti . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {18/21} tat etat prayoktari adhīnam bhavati . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {19/21} etasmin ca prayoktari adhīne kva cit kā cit prasṛtatarā gatiḥ bhavati . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {20/21} iha tāvat pacati pacatitarām tiṣṭhati iti eṣā prasṛtatarā gatiḥ yat nityam uktvā atiśayaḥ ucyate . (8.1.4.4) P III.366.12 - 366.23 R V.302 - 304 {21/21} iha idānīm ādyataram ādyataram ānaya iti eṣā prasṛtatarā gatiḥ yat atiśayam uktvā vīpsādvirvacanam ucyate (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {1/12} <V>pareḥ asamāse . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {2/12} pareḥ asamāse iti vaktavyam . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {3/12} iha mā bhūt . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {4/12} paritrigartam vṛṣṭaḥ devaḥ . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {5/12} tat tarhi vaktavyam . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {6/12} na vaktavyam . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {7/12} pareḥ varjane iti ucyate na ca atra pariḥ varjane vartate . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {8/12} kaḥ tarhi . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {9/12} samāsaḥ . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {10/12} <V>parervarjane vāvacanam .</V> parervarvane vā iti vaktavyam . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {11/12} pari trigartebhyaḥ vṛṣṭaḥ devaḥ . (8.1.5) P III.366.24 - 367.5 R V.304 - 305 {12/12} pari pari trigartebhyaḥ vṛṣṭaḥ devaḥ (8.1.8) P III.367.6 - 13 R V.305 - 306 {1/11} <V>asūyākutsanayoḥ kopabhartsanayoḥ ca ekārthatvāt pṛthaktvanirdeśānarthakyam . (8.1.8) P III.367.6 - 13 R V.305 - 306 {2/11} asūyā kutsanam iti ekaḥ arthaḥ . (8.1.8) P III.367.6 - 13 R V.305 - 306 {3/11} kopaḥ bhartsanam iti ekaḥ arthaḥ . (8.1.8) P III.367.6 - 13 R V.305 - 306 {4/11} asūyākutsanayoḥ kopabhartsanayoḥ ca ekārthatvāt pṛthaktvanirdeśaḥ anarthakaḥ . (8.1.8) P III.367.6 - 13 R V.305 - 306 {5/11} na hi anasūyan kutsayati na ca api akupitaḥ bhartsayate . (8.1.8) P III.367.6 - 13 R V.305 - 306 {6/11} nanu ca bhoḥ akupitāḥ api dṛśyante dārakān bhartsayamānāḥ . (8.1.8) P III.367.6 - 13 R V.305 - 306 {7/11} antataḥ te tām śarīrākṛtim kurvanti yā kupitasya bhavati . (8.1.8) P III.367.6 - 13 R V.305 - 306 {8/11} evam tarhi āha . (8.1.8) P III.367.6 - 13 R V.305 - 306 {9/11} <V>sāmṛtaiḥ pāṇibhiḥ ghnanti guravaḥ na viṣokitaiḥ . (8.1.8) P III.367.6 - 13 R V.305 - 306 {10/11} lāḍanāśrayiṇaḥ doṣāḥ tāḍanāśrayiṇaḥ guṇāḥ . (8.1.8) P III.367.6 - 13 R V.305 - 306 {11/11} </V> (8.1.9) P III.367.14 - 22 R V.306 - 307 {1/11} iha kasmāt bahuvrīhivadbhāvaḥ na bhavati . (8.1.9) P III.367.14 - 22 R V.306 - 307 {2/11} ekaḥ iti . (8.1.9) P III.367.14 - 22 R V.306 - 307 {3/11} ekasya dvirvacanasambandhena bahuvrīhivadbhāvaḥ ucyate na ca atra dvirvacanam paśyāmaḥ . (8.1.9) P III.367.14 - 22 R V.306 - 307 {4/11} <V>ekasya dvirvacanasambandhena iti cet arthanirdeśaḥ . (8.1.9) P III.367.14 - 22 R V.306 - 307 {5/11} ekasya dvirvacanasambandhena iti cet arthanirdeśaḥ kartavyaḥ . (8.1.9) P III.367.14 - 22 R V.306 - 307 {6/11} dvirvacanam api hi atra kasmāt na bhavati . (8.1.9) P III.367.14 - 22 R V.306 - 307 {7/11} tasmāt vācyam asmin arthe dve bhavataḥ bahuvrīhivat ca iti . (8.1.9) P III.367.14 - 22 R V.306 - 307 {8/11} <V>na vā vīpsādhikārāt .</V> na vā vaktavyam . (8.1.9) P III.367.14 - 22 R V.306 - 307 {9/11} kim kāraṇam . (8.1.9) P III.367.14 - 22 R V.306 - 307 {10/11} vīpsādhikārāt . (8.1.9) P III.367.14 - 22 R V.306 - 307 {11/11} nityavīpsayoḥ iti vartate (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {1/22} atha bahuvrīhivattve kim prayojanam . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {2/22} <V>bahuvrīhivattve prayojanam sublopapuṃvadbhāvau . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {3/22} sublopaḥ . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {4/22} ekaikam . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {5/22} puṃvadbhāvaḥ . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {6/22} gatagatā . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {7/22} yadi evam <V>sarvanāmasvarasamāsānteṣu doṣaḥ .</V> sarvanāmasvarasamāsānteṣu doṣaḥ bhavati . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {8/22} sarvanāmavidhau doṣaḥ bhavati . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {9/22} ekaikasmai . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {10/22} nabahuvrīhau iti pratiṣedhaḥ prāpnoti . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {11/22} sarvanāma . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {12/22} svara . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {13/22} nana susu . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {14/22} nañsubhyām iti eṣaḥ svaraḥ prāpnoti . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {15/22} svara . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {16/22} samāsānta . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {17/22} ṛgṛk pūḥpūḥ . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {18/22} ṛkpūrabdhūḥpathāmānakṣe iti samāsāntaḥ prāpnoti . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {19/22} sarvanāmavidhau tāvat na doṣaḥ . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {20/22} uktam tatra bahuvrīhigrahaṇasya prayojanam bahuvrīhiḥ eva yaḥ buhuvrīhiḥ tatra pratiṣedhaḥ yathā syāt bahuvrīhivadbhāvena yaḥ bahuvrīhiḥ tatra mā bhūt iti . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {21/22} svarasamāsāntayoḥ api prakṛtam samāsagrahaṇam anuvartate tena eva bahuvrīhim viśeṣayiṣyāmaḥ . (8.1.9) P III.367.22 - 368.11 R V.307 - 309 {22/22} samāsaḥ yaḥ bahuvrīhiḥ iti (8.1.11) P III.368.12 - 368.15 R V.310 {1/8} karmadhārayavattve kāni prayojanāni . (8.1.11) P III.368.12 - 368.15 R V.310 {2/8} <V>karmadhārayavattve prayojanam sublopapuṃvadbhāvāntodāttatvāni . (8.1.11) P III.368.12 - 368.15 R V.310 {3/8} sublopaḥ . (8.1.11) P III.368.12 - 368.15 R V.310 {4/8} paṭupaṭuḥ . (8.1.11) P III.368.12 - 368.15 R V.310 {5/8} puṃvadbhāvaḥ . (8.1.11) P III.368.12 - 368.15 R V.310 {6/8} paṭupaṭvī . (8.1.11) P III.368.12 - 368.15 R V.310 {7/8} antodāttatvam . (8.1.11) P III.368.12 - 368.15 R V.310 {8/8} paṭupaṭuḥ (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {1/18} guṇavacanasya iti kimartham . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {2/18} agniḥ māṇavakaḥ . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {3/18} gauḥ vāhīkaḥ . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {4/18} <V>prakāre sarveṣām guṇavacanatvāt sarvaprasaṅgaḥ . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {5/18} sarve hi śabdāḥ prakāre vartamānāḥ guṇavacanāḥ sampadyante tena iha api prāpnoti . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {6/18} agniḥ māṇavakaḥ . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {7/18} gauḥ vāhīkaḥ iti . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {8/18} <V>siddham tu prakṛtyarthaviśeṣaṇatvāt .</V> siddham etat . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {9/18} katham . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {10/18} prakṛtyarthaviśeṣaṇatvāt . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {11/18} prakṛtyarthaḥ viśeṣyate . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {12/18} na evam vijñāyate prakāre guṇavacanasya iti . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {13/18} katham tarhi . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {14/18} guṇavacanasya śabdasya dve bhavataḥ prakāre vartamānasya iti . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {15/18} atha vā prakāre guṇavacanasya iti ucyate sarvaḥ ca śabdaḥ prakāre vartamānaḥ guṇavacanaḥ sampadyate tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ guṇavacanaḥ iti . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {16/18} kaḥ ca sādhīyaḥ . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {17/18} yaḥ prakāre ca prāk ca prakārāt . (8.1.12.1) P III.368.16 - 369.8 R V.310 - 312 {18/18} atha vā prakāre guṇavacanasya iti ucyate sarvaḥ ca śabdaḥ prakāre vartamānaḥ guṇavacanaḥ sampadyate te evam vijñāsyāmaḥ prāk prakārāt yaḥ guṇavacanaḥ iti (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {1/45} <V>[ānupūrvye .] ānupūrvye dve bhavataḥ iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {2/45} mūle mūle sthūlāḥ . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {3/45} agre agre sūkṣmāḥ . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {4/45} <V>svārthe avadhāryamāṇe anekasmin </V>. svārthe avadhāryamāṇe anekasmin dve bhavataḥ iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {5/45} asmāt kārṣāpaṇāt iha bhavadbhyām māṣam māṣam dehi . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {6/45} avadhāryamāṇe iti kimartham . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {7/45} asmāt kārṣāpaṇāt iha bhavadbhyām māṣam dehi dvau dehi trīn dehi . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {8/45} anekasmin iti kimartham . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {9/45} asmāt kārṣāpaṇāt iha bhavadbhyām māṣam dehi . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {10/45} māṣam eva dehi . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {11/45} kim punaḥ kāraṇam na sidhyati . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {12/45} anavayavābhidhānam vīpsārthaḥ iti ucyate avayavābhidhānam ca atra gamyate . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {13/45} ātaḥ ca avayavābhidhānam yaḥ hi ucyate asmāt kārṣāpaṇāt iha bhavadbhyām māṣam māṣam dehi iti māṣam māṣam asau dattvā śeṣam pṛcchati kim anena kriyatām iti. yaḥ punaḥ ucyate imam kārṣāpaṇam iha bhavadbhyām māṣam māṣam dehi iti māṣam māṣam asau dattvā tūṣṇīm āste . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {14/45} <V>[cāpale .</V>] cāpale dve bhavataḥ iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {15/45} ahiḥ ahiḥ budhyasva budhyasva . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {16/45} na ca avaśyam dve eva . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {17/45} yāvadbhiḥ śabdaiḥ saḥ arthaḥ gamyate tāvantaḥ prayokavyāḥ . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {18/45} ahiḥ ahiḥ ahiḥ budhyasva budhyasva budhyasva iti .<V>kriyāsamabhihāre .</V> kriyāsamabhihāre dve bhavataḥ iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {19/45} saḥ bhavān lunīhi lunīhi iti eva ayam lunāti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {20/45} <V>[ābhīkṣṇye .</V>] ābhīkṣṇye dve bhavataḥ iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {21/45} bhuktvā bhuktvā vrajati . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {22/45} bhojam bhojam vrajati . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {23/45} ḍāci ca .</V> ḍāci ca dve bhavataḥ iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {24/45} paṭapaṭāyati maṭamaṭāyati . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {25/45} <V>pūrvaprathamayoḥ arthātiśayavivakṣāyām .</V> pūrvaprathamayoḥ arthātiśayavivakṣāyām dve bhavataḥ iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {26/45} pūrvam pūrvam puṣpyanti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {27/45} prathamam prathamam pacyante . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {28/45} <V>ḍataraḍatamayoḥ samasampradhāraṇāyām strīnigade bhāve .</V> ḍataraḍatamayoḥ samasampradhāraṇāyām strīnigade bhāve dve bhavataḥ iti vaktavyam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {29/45} ubhau imau āḍhyau katarā katarā anayoḥ āḍhyatā . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {30/45} sarve ime āḍhyāḥ katamā katamā eṣām iti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {31/45} <V>karmavyatihāre sarvanāmnaḥ samāsavat ca bahulam yadā na samāsavat prathamaikavacanam tadā pūrvapadasya .</V> karmavyatihāre sarvanāmnaḥ dve bhavataḥ iti vaktavyam samāsavat ca bahulam . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {32/45} yadā na samāsavat prathamaikavacanam bhavati tadā pūrvapadasya . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {33/45} anyo'nyam ime brāhmaṇāḥ bhojayanti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {34/45} anyo'nyasya bhojayanti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {35/45} itaretaram bhojayanti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {36/45} itaretarasya bhojayanti . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {37/45} <V>strīnapuṃsakayoḥ uttarapadasya vā ambhāvaḥ .</V> strīnapuṃsakayoḥ uttarapadasya vā ambhāvaḥ vaktavyaḥ . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {38/45} anyo'nyam ime brāhmaṇyau bhojayataḥ . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {39/45} anyo'nyām bhojayataḥ . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {40/45} itaretaram bhojayataḥ . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {41/45} itaretarām bhojayataḥ . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {42/45} anyo'nyam ime brāhmaṇakule bhojayataḥ . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {43/45} anyo'nyām bhojayataḥ . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {44/45} itaretaram bhojayataḥ . (8.1.12.2) P III.369.9 - 10 - 370.19 R V.312 - 318 {45/45} itaretarām bhojayataḥ (8.1.15) P III.370.20 - 371.2 R V.319 {1/8} <V>atyantasahacarite lokavijñāte dvandvam iti upasaṅkhyānam . (8.1.15) P III.370.20 - 371.2 R V.319 {2/8} atyantasahacarite lokavijñāte dvandvam iti upasaṅkhyānam kartavyam . (8.1.15) P III.370.20 - 371.2 R V.319 {3/8} dvandvam skandaviśākhau . (8.1.15) P III.370.20 - 371.2 R V.319 {4/8} dvandvam nāradaparvatau . (8.1.15) P III.370.20 - 371.2 R V.319 {5/8} atyantasahacarite iti kimartham . (8.1.15) P III.370.20 - 371.2 R V.319 {6/8} dvau yudhiṣṭhirārjunau . (8.1.15) P III.370.20 - 371.2 R V.319 {7/8} lokavijñāte iti kimartham . (8.1.15) P III.370.20 - 371.2 R V.319 {8/8} dvau devadattayajñadattau (8.1.15) P III.371.2 - 7 R V.319 {1/5} atha dvandvam iti kim nipātyate . (8.1.15) P III.371.2 - 7 R V.319 {2/5} <V>dvandvam iti pūrvapadasya ca ambhāvaḥ uttarapadasya ca atvam napuṃsakatvam ca . (8.1.15) P III.371.2 - 7 R V.319 {3/5} pūrvapadasya ca ambhāvaḥ nipātyate uttarapadasya ca atvam napuṃsakatvam ca . (8.1.15) P III.371.2 - 7 R V.319 {4/5} <V>uktam vā .</V> kim uktam . (8.1.15) P III.371.2 - 7 R V.319 {5/5} liṅgam aśiṣyam lokāśrayatvāt liṅgasya iti tatra napuṃsakatvam anipātyam (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {1/21} ā kutaḥ padādhikāraḥ . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {2/21} <V>padādhikāraḥ prāk apadāntādhikārāt . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {3/21} apadāntasyamūrdhanyaḥ iti ataḥ prāk padādhikāraḥ . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {4/21} atha padāt iti adhikāraḥ ā kutaḥ . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {5/21} <V>padāt prāk supi kutsanāt .</V> padāt iti adhikāraḥ prāk supi kutsanāt . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {6/21} kutsane ca supy agotrādau iti ataḥ prāk . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {7/21} <V>yaṇekādeśasvaraḥ tu ūrdhvam padādhikārāt .</V> yaṇekādeśasvaraḥ tu ūrdhvam padādhikārāt kartavyaḥ . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {8/21} <V>iha vacane hi apadāntasya aprāptiḥ </V>. iha hi kriyamāṇe apadāntasya aprāptiḥ syāt . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {9/21} udāttasvaritayor yaṇaḥsvaritaḥ anudāttasya iti iha eva syāt kumāryau kiśoryau iha na syāt kumāryaḥ kiśoryaḥ . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {10/21} ekādeśe udāttenodāttaḥ iha eva syāt vṛkṣau plakṣau iha na syāt vṛkṣāḥ plakṣāḥ . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {11/21} <V>na vā padādhikārasya viśeṣaṇatvāt </V>. na vā ūrdhvam padādhikārāt kartavyaḥ yaṇekādeśasvaraḥ . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {12/21} kim kāraṇam . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {13/21} padādhikārasya viśeṣaṇatvāt . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {14/21} padasya iti na eṣā sthānaṣaṣṭhī . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {15/21} kā tarhi . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {16/21} viśeṣaṇaṣaṣṭhī . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {17/21} kim vaktavyam etat . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {18/21} na hi . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {19/21} katham anucyamānam gaṃsyate . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {20/21} pratyākhyāyate sthanaṣaṣṭhī . (8.1.16 - 17) P III.371.8 - 372.7 R V.320 -322 {21/21} <V>antagrahaṇāt vā nalope .</V> atha vā yat ayam nalopaḥprātipadikāntasya iti antagrahaṇam karoti tat jñāpayati ācāryaḥ viśeṣaṇaṣaṣṭhī eṣā na sthānaṣaṣṭhī iti (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {1/34} sarvavacanam kimartham . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {2/34} sarvavacanam anādeḥ anudāttārtham . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {3/34} sarvagrahaṇam kriyate anādeḥ api anudāttatvam yathā syāt iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {4/34} tiṅatiṅaḥ iha eva syāt devadattaḥ : pacati iti iha na syāt : devadattaḥ karoti iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {5/34} <V>sarvavacanam anādeḥ anudāttārtham iti cet luṭi pratiṣedhāt siddham . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {6/34} sarvavacanam anādeḥ anudāttārtham iti cet tat na . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {7/34} kim kāraṇam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {8/34} luṭi pratiṣedhāt siddham . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {9/34} yat ayam luṭi pratiṣedham śāsti naluṭ iti tat jñāpayati ācāryaḥ anādeḥ api anudāttatvam bhavati iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {10/34} katham kṛtvā jñāpakam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {11/34} na hi luḍantam ādyudāttam asti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {12/34} <V>alo'ntyavidhiprasaṅgaḥ tu .</V> alaḥ antyasya vidhayaḥ bhavanti iti antyasya vidhiḥ prāpnoti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {13/34} yatra hi ādividhiḥ na asti alo'ntyavidhinā tatra bhavitavyam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {14/34} tatra kaḥ doṣaḥ . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {15/34} tiṅatiṅaḥ iti iha eva syāt devadattayajñadattau kurutaḥ iha na syāt devadattaḥ karoti iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {16/34} <V>lṛṭi pratiṣedhāt siddham .</V> yat ayam lṛṭi pratiṣedham śāsti tat jñāpayati ācāryaḥ anantyasya api anudāttatvam bhavati iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {17/34} katham kṛtvā jñāpakam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {18/34} na hi lṛḍantam antodāttam asti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {19/34} nanu ca idam asti bhokṣye iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {20/34} <V>uktam vā .</V> kim uktam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {21/34} na vā padādhikārasya viśeṣaṇatvāt iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {22/34} idam tarhi prayojanam yuṣmadasmadoḥṣaṣṭhīcaturthīdvitīyāsthayorvāmnāvau iti vāmnau ādayaḥ savibhaktikasya yathā syuḥ iti . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {23/34} etat api na asti prayojanam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {24/34} padasya iti hi vartate vibhaktyantam ca padam tatra antareṇa sarvagrahaṇam savibhaktikasya bhaviṣyati . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {25/34} bhavet siddham yatra vibhaktyantam padam yatra tu khalu vibhaktau padam tatra na sidhyati . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {26/34} grāmaḥ vām dīyate . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {27/34} grāmaḥ nau dīyate . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {28/34} janapadaḥ vām dīyate . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {29/34} janapadaḥ nau dīyate . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {30/34} nanu ca sthagrahaṇam kriyate tena savibhaktikasya eva bhaviṣyati . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {31/34} astī anyat sthagrahaṇasya prayaojanam . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {32/34} kim . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {33/34} śrūyamāṇavibhakiviśeṣaṇam yathā vijñāyeta . (8.1.18.1) P III.372.8 - 373.9 R V.322 - 324 {34/34} yatra vibhaktiḥ śrūyate tatra yathā syāt iha mā bhūt iti yuṣmatputraḥ dadāti iti asmatputraḥ dadāti iti (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {1/12} <V>samānavākye nighātayuṣmadasmadādeśāḥ . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {2/12} samānavākye iti prakṛtya nighātayuṣmadasmadādeśāḥ vaktavyāḥ . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {3/12} kim prayojanam . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {4/12} nānāvākye mā bhūvan iti . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {5/12} ayam daṇḍaḥ hara anena . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {6/12} odanam paca tava bhaviṣyati mama bhaviṣyati . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {7/12} <V>paśyārthaiḥ ca pratiṣedhaḥ .</V> paśyārthaiḥ ca pratiṣedhaḥ samānavākye iti prakṛtya vaktavyaḥ . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {8/12} itarathā hi yatra eva paśyārthānām yuṣmadasmadī sādhanam tatra pratiṣedhaḥ syāt . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {9/12} grāmaḥ tvām samprekṣya sandṛśya samīkṣya gataḥ . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {10/12} grāmaḥ mām samprekṣya sandṛśya samīkṣya gataḥ. iha na syāt . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {11/12} grāmaḥ tava svam samprekṣya sandṛśya samīkṣya gataḥ . (8.1.18.2) P III.373.10 - 19 R V.324 - 325 {12/12} grāmaḥ mama svam samprekṣya sandṛśya samīkṣya gataḥ (8.1.26) P III.373.20 - 374.6 R V.326 {1/26} <V>yuṣmadasmadoḥ anyatarasyām ananvādeśe . (8.1.26) P III.373.20 - 374.6 R V.326 {2/26} yuṣmadasmadoḥ anyatarasyām ananvādeśe iti vaktavyam . (8.1.26) P III.373.20 - 374.6 R V.326 {3/26} grāme kambalaḥ te svam . (8.1.26) P III.373.20 - 374.6 R V.326 {4/26} grāme kambalaḥ tava svam . (8.1.26) P III.373.20 - 374.6 R V.326 {5/26} grāme kambalaḥ me svam . (8.1.26) P III.373.20 - 374.6 R V.326 {6/26} grāme kambalaḥ mama svam . (8.1.26) P III.373.20 - 374.6 R V.326 {7/26} ananvādeśe iti kimartham . (8.1.26) P III.373.20 - 374.6 R V.326 {8/26} atho grāme kambalaḥ te svam . (8.1.26) P III.373.20 - 374.6 R V.326 {9/26} atho grāme kambalaḥ me svam . (8.1.26) P III.373.20 - 374.6 R V.326 {10/26} aparaḥ āha : sarve eva vāmnāvādayaḥ ananvādeśe vibhāṣā vaktavyāḥ . (8.1.26) P III.373.20 - 374.6 R V.326 {11/26} kambalaḥ te svam . (8.1.26) P III.373.20 - 374.6 R V.326 {12/26} kambalaḥ tava svam . (8.1.26) P III.373.20 - 374.6 R V.326 {13/26} kambalaḥ me svam . (8.1.26) P III.373.20 - 374.6 R V.326 {14/26} kambalaḥ mama svam . (8.1.26) P III.373.20 - 374.6 R V.326 {15/26} ananvādeśe iti kimartham . (8.1.26) P III.373.20 - 374.6 R V.326 {16/26} atho kambalaḥ te svam . (8.1.26) P III.373.20 - 374.6 R V.326 {17/26} atho kambalaḥ me svam . (8.1.26) P III.373.20 - 374.6 R V.326 {18/26} na tarhi idānīm idam vaktavyam sapūrvāyāḥ prathamāyāḥ vibhāṣā iti . (8.1.26) P III.373.20 - 374.6 R V.326 {19/26} vaktavyam ca . (8.1.26) P III.373.20 - 374.6 R V.326 {20/26} kim prayojanam . (8.1.26) P III.373.20 - 374.6 R V.326 {21/26} anvādeśārtham . (8.1.26) P III.373.20 - 374.6 R V.326 {22/26} anvādeśe vibhāṣā yathā syāt . (8.1.26) P III.373.20 - 374.6 R V.326 {23/26} atho grāme kambalaḥ te svam . (8.1.26) P III.373.20 - 374.6 R V.326 {24/26} atho grāme kambalaḥ tava svam . (8.1.26) P III.373.20 - 374.6 R V.326 {25/26} atho grāme kambalaḥ me svam . (8.1.26) P III.373.20 - 374.6 R V.326 {26/26} atho grāme kambalaḥ mama svam (8.1.27) P III.374.7 - 20 R V.327 {1/11} kim idam tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam pāṭhaviśeṣaṇam . (8.1.27) P III.374.7 - 20 R V.327 {2/11} kutsanābhīkṣṇyayoḥ arthayoḥ gotrādīni bhavanti tiṅaḥ parāṇi anudāttāni iti . (8.1.27) P III.374.7 - 20 R V.327 {3/11} āhosvit anudāttaviśeṣaṇam . (8.1.27) P III.374.7 - 20 R V.327 {4/11} tiṅaḥ parāṇi gotrādīni kutsanābhīkṣṇyayoḥ arthayoḥ anudāttāni bhavanti iti . (8.1.27) P III.374.7 - 20 R V.327 {5/11} <V>tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam pāṭhaviśeṣaṇam . (8.1.27) P III.374.7 - 20 R V.327 {6/11} tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam kriyate pāṭhaviśeṣaṇam . (8.1.27) P III.374.7 - 20 R V.327 {7/11} pāṭhaḥ viśeṣyate . (8.1.27) P III.374.7 - 20 R V.327 {8/11} <V>anudāttaviśeṣaṇe hi anyatra gotrādigrahaṇe kutsanābhīkṣṇyagrahaṇam .</V> anudāttaviśeṣaṇe hi sati anyatra gotrādigrahaṇe kutsanābhīkṣṇyagrahaṇam kartavyam syāt . (8.1.27) P III.374.7 - 20 R V.327 {9/11} canacidivagotrāditaddhitāmreḍiteṣvagateḥ iti kutsanābhīkṣṇyayoḥ iti vaktavyam syāt . (8.1.27) P III.374.7 - 20 R V.327 {10/11} <V>anudāttagrahaṇam vā .</V> atha vā yāni anudāttāni iti vaktavyam syāt . (8.1.27) P III.374.7 - 20 R V.327 {11/11} tasmāt suṣṭhu ucyate tiṅaḥ gotrādiṣu kutsanābhīkṣṇyagrahaṇam pāṭhaviśeṣaṇam anudāttaviśeṣaṇe hi anyatra gotrādigrahaṇe kutsanābhīkṣṇyagrahaṇam anudāttagrahaṇam vā iti (8.1.28) P III.374.21 - 25 R V.327 - 328 {1/7} atiṅaḥ iti kimartham . (8.1.28) P III.374.21 - 25 R V.327 - 328 {2/7} pacati karoti . (8.1.28) P III.374.21 - 25 R V.327 - 328 {3/7} <V>atiṅvacanam anarthakam samānavākyādhikārāt . (8.1.28) P III.374.21 - 25 R V.327 - 328 {4/7} atiṅvacanam anarthakam . (8.1.28) P III.374.21 - 25 R V.327 - 328 {5/7} kim kāraṇam . (8.1.28) P III.374.21 - 25 R V.327 - 328 {6/7} samānavākyādhikārāt . (8.1.28) P III.374.21 - 25 R V.327 - 328 {7/7} samānavākye iti vartate na ca samānavākye dve tiṅante staḥ (8.1.30.1) P III.375.1 - 6 R V.328 {1/13} nipātaiḥ iti kimartham . (8.1.30.1) P III.375.1 - 6 R V.328 {2/13} yat kūjati śakaṭam . (8.1.30.1) P III.375.1 - 6 R V.328 {3/13} yatī kūjati śakaṭī . (8.1.30.1) P III.375.1 - 6 R V.328 {4/13} yan rathaḥ kūjati . (8.1.30.1) P III.375.1 - 6 R V.328 {5/13} nipātaiḥ iti śakyam avaktum . (8.1.30.1) P III.375.1 - 6 R V.328 {6/13} kasmāt na bhavati . (8.1.30.1) P III.375.1 - 6 R V.328 {7/13} yat kūjati śakaṭam . (8.1.30.1) P III.375.1 - 6 R V.328 {8/13} yatī kūjati śakaṭī . (8.1.30.1) P III.375.1 - 6 R V.328 {9/13} yan rathaḥ kūjati . (8.1.30.1) P III.375.1 - 6 R V.328 {10/13} lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . (8.1.30.1) P III.375.1 - 6 R V.328 {11/13} na eṣā paribhāṣā iha śakyā vijñātum . (8.1.30.1) P III.375.1 - 6 R V.328 {12/13} iha hi doṣaḥ syāt . (8.1.30.1) P III.375.1 - 6 R V.328 {13/13} yāvadyathābhyām iha na syāt yāvat asti atra eṣaḥ saraḥ janebhyaḥ kṛṇavat (8.1.30.2) P III.375.7 - 9 R V.329 {1/6} <V>caṇ ṇidviśiṣṭaḥ cedarthe . (8.1.30.2) P III.375.7 - 9 R V.329 {2/6} caṇ ṇidviśiṣṭaḥ cedarthe draṣṭavyaḥ . (8.1.30.2) P III.375.7 - 9 R V.329 {3/6} ayam ca vai mariṣyati . (8.1.30.2) P III.375.7 - 9 R V.329 {4/6} ayam cet mariṣyati . (8.1.30.2) P III.375.7 - 9 R V.329 {5/6} na ca pitṛbhyaḥ pūrvebhyaḥ dāsyati . (8.1.30.2) P III.375.7 - 9 R V.329 {6/6} aprāyaścittikṛtau ca syātām (8.1.35) P III.375.10 - 13 R V.329 {1/8} anekam iti kim udāharaṇam . (8.1.35) P III.375.10 - 13 R V.329 {2/8} yadā hi asau mattaḥ bhavati atha yat tapati . (8.1.35) P III.375.10 - 13 R V.329 {3/8} na etat asti . (8.1.35) P III.375.10 - 13 R V.329 {4/8} ekam atra hiyuktam aparam yadyuktam tataḥ ubhayoḥ api anighātaḥ . (8.1.35) P III.375.10 - 13 R V.329 {5/8} idam tarhi . (8.1.35) P III.375.10 - 13 R V.329 {6/8} anṛtam hi mattaḥ vadati pāpmā enam vipunāti . (8.1.35) P III.375.10 - 13 R V.329 {7/8} ekam khalu api . (8.1.35) P III.375.10 - 13 R V.329 {8/8} agniḥ hi pūrvam udajayat tam indraḥ anūdajayat iti (8.1.39) P III.375.14 - 19 R V.330 {1/6} pūjāyām iti vartamāne punaḥ pūjāgrahaṇam kimartham . (8.1.39) P III.375.14 - 19 R V.330 {2/6} anighātapratiṣedhābhisambaddham tat . (8.1.39) P III.375.14 - 19 R V.330 {3/6} yadi tat anuvarteta iha api anighātapratiṣedhaḥ prasajyeta . (8.1.39) P III.375.14 - 19 R V.330 {4/6} iṣyate ca atra nighātapratiṣedhaḥ . (8.1.39) P III.375.14 - 19 R V.330 {5/6} yathā punaḥ tatra yāvat yathā iti etābhyām anighāte prāpte anighātapratiṣedhaḥ ucyate iha idānīm kena anighāte prāpte anighātapratiṣedhaḥ ucyeta . (8.1.39) P III.375.14 - 19 R V.330 {6/6} iha api yadvṛttānnityam iti evamādibhiḥ (8.1.46) P III.375.20 - 22 R V.330 {1/5} kimartham idam ucyate na gatyarthaloṭā lṛṭ iti eva siddham . (8.1.46) P III.375.20 - 22 R V.330 {2/5} niyamārthaḥ ayam ārambhaḥ . (8.1.46) P III.375.20 - 22 R V.330 {3/5} ehi manye prahāse eva yathā syāt . (8.1.46) P III.375.20 - 22 R V.330 {4/5} kva mā bhūt . (8.1.46) P III.375.20 - 22 R V.330 {5/5} ehi manye rathena yāsyasi iti (8.1.47) P III.376.1 - 10 R V.331 {1/23} kim idam apūrvagrahaṇam jātuviśeṣaṇam . (8.1.47) P III.376.1 - 10 R V.331 {2/23} jātuśabdāt apūrvāt tiṅantam iti . (8.1.47) P III.376.1 - 10 R V.331 {3/23} āhosvit tiṅantaviśeṣaṇam . (8.1.47) P III.376.1 - 10 R V.331 {4/23} jātuśabdāt tiṅantam apūrvam iti . (8.1.47) P III.376.1 - 10 R V.331 {5/23} jātuviśeṣaṇam iti āha . (8.1.47) P III.376.1 - 10 R V.331 {6/23} katham jñāyate . (8.1.47) P III.376.1 - 10 R V.331 {7/23} yat ayam kiṃvṛttañcaciduttaram iti āha . (8.1.47) P III.376.1 - 10 R V.331 {8/23} katham kṛtvā jñāpakam . (8.1.47) P III.376.1 - 10 R V.331 {9/23} atra api apūrvam iti etat anuvartate na ca asti sambhavaḥ yat kiṃvṛttam ca ciduttaram syāt tiṅantam ca apūrvam . (8.1.47) P III.376.1 - 10 R V.331 {10/23} atra api tiṅantaviśeṣaṇam eva . (8.1.47) P III.376.1 - 10 R V.331 {11/23} katham . (8.1.47) P III.376.1 - 10 R V.331 {12/23} kiṃvṛttāt ciduttarāt tiṅantam apūrvam iti . (8.1.47) P III.376.1 - 10 R V.331 {13/23} yat tarhi āhoutāhocānantaram iti anantaragrahaṇam karoti . (8.1.47) P III.376.1 - 10 R V.331 {14/23} etasya api asti vacane prayojanam . (8.1.47) P III.376.1 - 10 R V.331 {15/23} kim . (8.1.47) P III.376.1 - 10 R V.331 {16/23} śeṣaprakḷptyartham etat syāt . (8.1.47) P III.376.1 - 10 R V.331 {17/23} śeṣevibhāṣā kaḥ ca śeṣaḥ . (8.1.47) P III.376.1 - 10 R V.331 {18/23} sāntaram śeṣaḥ iti . (8.1.47) P III.376.1 - 10 R V.331 {19/23} antareṇa api anantaragrahaṇam prakḷptaḥ śeṣaḥ . (8.1.47) P III.376.1 - 10 R V.331 {20/23} katham. apūrvaḥ iti vartate . (8.1.47) P III.376.1 - 10 R V.331 {21/23} śeṣe vibhāṣā . (8.1.47) P III.376.1 - 10 R V.331 {22/23} kaḥ ca śeṣaḥ . (8.1.47) P III.376.1 - 10 R V.331 {23/23} sapūrvaḥ śeṣaḥ iti (8.1.51) P III.377.1 - 17 R V.332 - 333 {1/17} <V>lṛṭaḥ prakṛtibhāve kartuḥ anyatve upasaṅkhyānam kārakānyatvāt . (8.1.51) P III.377.1 - 17 R V.332 - 333 {2/17} lṛṭaḥ prakṛtibhāve kartuḥ yat kārakam anyat tasya anyatve upasaṅkhyānam kartavyam . (8.1.51) P III.377.1 - 17 R V.332 - 333 {3/17} āgaccha devadatta grāmam odanam bhokṣyase . (8.1.51) P III.377.1 - 17 R V.332 - 333 {4/17} kim punaḥ kāraṇam na sidhyati . (8.1.51) P III.377.1 - 17 R V.332 - 333 {5/17} kārakānyatvāt . (8.1.51) P III.377.1 - 17 R V.332 - 333 {6/17} na cet kārakam sarvānyat iti ucyate sarvānyat ca atra kārakam . (8.1.51) P III.377.1 - 17 R V.332 - 333 {7/17} kim punaḥ kāraṇam sarvānyatpratiṣedhena āśrīyate na punaḥ asarvānyadvidhānena āśrīyeta . (8.1.51) P III.377.1 - 17 R V.332 - 333 {8/17} kartā ca atra asarvānyaḥ tataḥ kartṛsāmānyāt siddham . (8.1.51) P III.377.1 - 17 R V.332 - 333 {9/17} <V>kartṛsāmānyāt siddham iti cet tadbhede anyasāmānye prakṛtibhāvaprasaṅgaḥ .</V> kartṛsāmānyāt siddham iti cet tadbhede kartṛbhede anyasmin kārakasāmānye prakṛtibhāvaḥ prāpnoti . (8.1.51) P III.377.1 - 17 R V.332 - 333 {10/17} āhara devadatta śālīn yajñadatta enān bhokṣyate . (8.1.51) P III.377.1 - 17 R V.332 - 333 {11/17} evam tarhi vyaktam eva paṭhitavyam na cet kartā sarvānyaḥ iti . (8.1.51) P III.377.1 - 17 R V.332 - 333 {12/17} <V>na cet kartā sarvānyaḥ iti cet anyābhidhāne pratiṣedham eke </V>. na cet kartā sarvānyaḥ iti cet anyābhidhāne pratiṣedham eke icchanti . (8.1.51) P III.377.1 - 17 R V.332 - 333 {13/17} uhyantām devadattena śālayaḥ yajñadattena bhokṣyante iti prāpnoti bhokṣyante iti ca iṣyate . (8.1.51) P III.377.1 - 17 R V.332 - 333 {14/17} <V>siddham tu tiṅoḥ ekadravyābhidhānāt .</V> siddham etat . (8.1.51) P III.377.1 - 17 R V.332 - 333 {15/17} katham . (8.1.51) P III.377.1 - 17 R V.332 - 333 {16/17} tiṅoḥ ekadravyābhidhānāt . (8.1.51) P III.377.1 - 17 R V.332 - 333 {17/17} yatra tiṅbhyām ekam dravyam abhidhīyate tatra iti vaktavyam (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {1/22} kasya ayam pratiṣedhaḥ . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {2/22} <V>āmaḥ ekāntare aikaśrutyapratiṣedhaḥ . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {3/22} āmaḥ ekāntare aikaśrutyasya ayam pratiṣedhaḥ . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {4/22} katham punaḥ aprakṛtasya asaṃśabditasya aikaśrutyasya pratiṣedhaḥ śakyaḥ vijñātum . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {5/22} anantike iti ucyate . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {6/22} anantikam ca kim . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {7/22} dūram . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {8/22} dūrāt sambuddhau ekaśrutiḥ ucyate . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {9/22} asti prayojanam etat . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {10/22} kim tarhi iti . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {11/22} <V>nighātaprasaṅgaḥ tu .</V> nighātaḥ tu prāpnoti . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {12/22} ām bhoḥ devadatta3 . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {13/22} āmantritasya anudāttatvam prāpnoti . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {14/22} <V>siddham tu pratiṣedhādhikāre pratiṣedhavacanāt .</V> siddham etat . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {15/22} katham . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {16/22} pratiṣedhādhikāre pratiṣedhavacanasāmarthyāt nighātaḥ na bhaviṣyati . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {17/22} na eva vā punaḥ atra aikaśrutyam prāpnoti . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {18/22} kim kāraṇam . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {19/22} anantike iti ucyate anyat ca dūram anyat anantikam . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {20/22} yadi evam plutaḥ api tarhi na prāpnoti plutaḥ api hi dūrāt iti ucyate . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {21/22} iṣṭam eva etat saṅgṛhītam . (8.1.55) P III.377.18 - 378.7 R V.334 - 336 {22/22} ām bhoḥ devadatta iti eva bhavitavyam (8.1.56) P III.378.8 - 19 R V.336 - 338 {1/17} kimartham idam ucyate . (8.1.56) P III.378.8 - 19 R V.336 - 338 {2/17} yadādaiḥ eva sarvaiḥ etaiḥ anighātakāraṇaiḥ yoge anighātaḥ ucyate . (8.1.56) P III.378.8 - 19 R V.336 - 338 {3/17} yathā eva pūrvaiḥ yoge evam paraiḥ api . (8.1.56) P III.378.8 - 19 R V.336 - 338 {4/17} ataḥ uttaram paṭhati . (8.1.56) P III.378.8 - 19 R V.336 - 338 {5/17} <V>yaddhituparasya chandasi anighātaḥ anyaparapratiṣedhārthaḥ . (8.1.56) P III.378.8 - 19 R V.336 - 338 {6/17} yaddhituparasya chandasi anighātaḥ ucyate anyaparapratiṣedhārthaḥ . (8.1.56) P III.378.8 - 19 R V.336 - 338 {7/17} anyaparasya pratiṣedhaḥ mā bhūt iti . (8.1.56) P III.378.8 - 19 R V.336 - 338 {8/17} jāye svaḥ rohāva ehi . (8.1.56) P III.378.8 - 19 R V.336 - 338 {9/17} atha idānīm rohāva iti anena yukte ehi iti asya kasmāt na bhavati . (8.1.56) P III.378.8 - 19 R V.336 - 338 {10/17} loṭ ca gatyarthaloṭā yuktaḥ iti prāpnoti . (8.1.56) P III.378.8 - 19 R V.336 - 338 {11/17} na ruhiḥ gatyarthaḥ . (8.1.56) P III.378.8 - 19 R V.336 - 338 {12/17} katham jñāyate . (8.1.56) P III.378.8 - 19 R V.336 - 338 {13/17} yat ayam gatyarthākarmakaśliṣaśīṅsthāsavasajanaruhajīryatibhyaśca iti pṛthak ruhigrahaṇam karoti . (8.1.56) P III.378.8 - 19 R V.336 - 338 {14/17} yadi na ruhiḥ gatyarthaḥ ārohanti hastinam manuṣyāḥ ārohayati hastī sthalam manuṣyān gatibuddhipratyavasānārthaśabdakarmākarmakāṇāmaṇikartāsaṇau iti karmasañjñā na prāpnoti . (8.1.56) P III.378.8 - 19 R V.336 - 338 {15/17} tasmāt na etat śakyam vaktum na ruhiḥ gatyarthaḥ iti . (8.1.56) P III.378.8 - 19 R V.336 - 338 {16/17} kasmāt tarhi rohāva iti anena yukte ehi iti asya na bhavati . (8.1.56) P III.378.8 - 19 R V.336 - 338 {17/17} chāndasatvāt (8.1.57) P III.378.20 - 379.4 R V.338 {1/9} <V>āmreḍiteṣu agateḥ sagatiḥ api tiṅ iti atra gatigrahaṇe upasargagrahaṅam . (8.1.57) P III.378.20 - 379.4 R V.338 {2/9} āmreḍiteṣu agateḥ sagatirapitiṅ iti atra gatigrahaṇe upasargagrahaṇam draṣṭavyam . (8.1.57) P III.378.20 - 379.4 R V.338 {3/9} iha mā bhūt . (8.1.57) P III.378.20 - 379.4 R V.338 {4/9} śuklīkaroti cana . (8.1.57) P III.378.20 - 379.4 R V.338 {5/9} krṣṇīkaroti cana . (8.1.57) P III.378.20 - 379.4 R V.338 {6/9} yatkāṣṭhā śuklīkaroti . (8.1.57) P III.378.20 - 379.4 R V.338 {7/9} yatkāṣṭhā kṛṣṇīkaroti . (8.1.57) P III.378.20 - 379.4 R V.338 {8/9} apara āha . (8.1.57) P III.378.20 - 379.4 R V.338 {9/9} sarvatra eva āṣṭamike gatigrahaṇe upasargagrahaṇam draṣtavyam gatirgatautiṅicodāttavativarjam iti (8.1.66) P III.379.5 - 13 R V.339 {1/13} yadvṛttāt iti ucyate tatra idam na sidhyati yaḥ pacati yam pacati iti . (8.1.66) P III.379.5 - 13 R V.339 {2/13} vṛttagrahaṇena tadvibhaktyantam pratīyāt . (8.1.66) P III.379.5 - 13 R V.339 {3/13} katham yataraḥ pacati yatamaḥ pacati iti . (8.1.66) P III.379.5 - 13 R V.339 {4/13} ḍataraḍatamau ca pratīyāt . (8.1.66) P III.379.5 - 13 R V.339 {5/13} katham yadā dadāti iti . (8.1.66) P III.379.5 - 13 R V.339 {6/13} eṣaḥ api vibhaktisañjñaḥ . (8.1.66) P III.379.5 - 13 R V.339 {7/13} katham yāvat asti atra eṣaḥ saraḥ janebhyaḥ kṛṇavat . (8.1.66) P III.379.5 - 13 R V.339 {8/13} yāvadyathābhyām iti evam bhaviṣyati . (8.1.66) P III.379.5 - 13 R V.339 {9/13} katham yadryaṅ vāyuḥ pavate yatkāmāḥ te juhumaḥ . (8.1.66) P III.379.5 - 13 R V.339 {10/13} evam tarhi yat asmin vartate yadvṛttam yadvṛttāt iti evam bhaviṣyati . (8.1.66) P III.379.5 - 13 R V.339 {11/13} <V>vā yāthākāmye . (8.1.66) P III.379.5 - 13 R V.339 {12/13} vā yāthākāmye iti vaktavyam . (8.1.66) P III.379.5 - 13 R V.339 {13/13} yatra kva cana yajate devayajane eva yajate (8.1.67) P III.379.14 - 19 R V.340 {1/7} <V>pūjitasya anudāttatve kāṣṭhādigrahaṇam . (8.1.67) P III.379.14 - 19 R V.340 {2/7} pūjitasya anudāttatve kāṣṭhādigrahaṇam kartavyam . (8.1.67) P III.379.14 - 19 R V.340 {3/7} kāṣṭhādibhyaḥ pūjanāt iti vaktavyam . (8.1.67) P III.379.14 - 19 R V.340 {4/7} iha mā bhūt . (8.1.67) P III.379.14 - 19 R V.340 {5/7} śobhanaḥ adhyāpakaḥ . (8.1.67) P III.379.14 - 19 R V.340 {6/7} <V>malopavacanam ca .</V> malopaḥ ca vaktavyaḥ . (8.1.67) P III.379.14 - 19 R V.340 {7/7} dāruṇādhyāpakaḥ dāruṇābhirūpaḥ (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {1/19} sagatigrahaṇam kimartham . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {2/19} <V>sagatigrahaṇam apadatvāt . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {3/19} sagatigrahaṇam kriyate apadatvāt . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {4/19} padasya iti vartate na hi sagatikam padam bhavati . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {5/19} <V>uttarārtham ca .</V> uttarārtham ca sagatigrahaṇam kriyate . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {6/19} kutsane ca supi agotrādau sagatiḥ api . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {7/19} prapacati pūti . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {8/19} atha apigrahaṇam kimartham . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {9/19} agatikasya api yathā syāt . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {10/19} yat kāṣṭhā pacati . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {11/19} na etat asti prayojanam . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {12/19} siddham pūrveṇa agatikasya . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {13/19} na sidhyati . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {14/19} malopābhisambaddham tat . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {15/19} yadi tat anuvarteta iha api malopaḥ prasajyeta . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {16/19} dāruṇam pacati iti . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {17/19} uttarārtham ca apigrahaṇam kriyate . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {18/19} kutsane ca supi agotrādau agatiḥ api iti . (8.1.68.1) P III.379.20 - 380.10 R V.340 - 341 {19/19} pacati pūti iti (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {1/14} <V>tiṅnighātāt pūjanāt pūjitam anudāttam vipratiṣedhena . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {2/14} tiṅnighātāt pūjanāt pūjitam anudāttam iti etat bhavati vipratiṣedhena . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {3/14} tiṅnighātasya avakāśaḥ . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {4/14} devadattaḥ pacati . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {5/14} pūjanāt pūjitam anudāttam iti asya avakāśaḥ . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {6/14} kāṣṭādhyāpakaḥ . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {7/14} iha ubhayam prāpnoti . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {8/14} kāṣṭhā pacati . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {9/14} pūjanāt pūjitam iti etat bhavati vipratiṣedhena . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {10/14} kaḥ punaḥ atra viśeṣaḥ tena vā sati anena vā . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {11/14} ayam asti viśeṣaḥ . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {12/14} sāpavādakaḥ saḥ vidhiḥ ayam punaḥ nirapavādakaḥ . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {13/14} yadi hi tena syāt iha na syāt . (8.1.68.2) P III.380.11 - 16 R V.341 - 342 {14/14} yat kāṣṭhā pacati (8.1.69) P III.380.17 - 25 R V.342 - 344 {1/13} <V>supi kutsane kriyāyāḥ makāralopaḥ atiṅi iti ca uktārtham . (8.1.69) P III.380.17 - 25 R V.342 - 344 {2/13} </V>kriyāyāḥ kutsane iti vaktavyam . (8.1.69) P III.380.17 - 25 R V.342 - 344 {3/13} kartuḥ kutsane mā bhūt . (8.1.69) P III.380.17 - 25 R V.342 - 344 {4/13} pacati putiḥ . (8.1.69) P III.380.17 - 25 R V.342 - 344 {5/13} <V>pūtiḥ ca cānubandhaḥ . (8.1.69) P III.380.17 - 25 R V.342 - 344 {6/13} pūtiḥ ca cānubandhaḥ draṣṭavyaḥ . (8.1.69) P III.380.17 - 25 R V.342 - 344 {7/13} pacati pūti . (8.1.69) P III.380.17 - 25 R V.342 - 344 {8/13} <V>vibhāṣitam ca api bahvartham .</V> vibhāṣitam ca api bahvartham draṣṭavyam . (8.1.69) P III.380.17 - 25 R V.342 - 344 {9/13} pacanti puti . (8.1.69) P III.380.17 - 25 R V.342 - 344 {10/13} pacanti puti . (8.1.69) P III.380.17 - 25 R V.342 - 344 {11/13} <V>supi kutsane kriyāyāḥ makāralopaḥ atiṅi iti ca uktārtham . (8.1.69) P III.380.17 - 25 R V.342 - 344 {12/13} pūtiḥ ca cānubandhaḥ . (8.1.69) P III.380.17 - 25 R V.342 - 344 {13/13} vibhāṣitam ca api bahvartham .</V> (8.1.70) P III.381.1 - 23 R V.344 - 347 {1/39} gatau iti kimartham . (8.1.70) P III.381.1 - 23 R V.344 - 347 {2/39} prapacati prakaroti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {3/39} <V>gateḥ anudāttatve gatigrahaṇānarthakyam tiṅi avadhāraṇāt . (8.1.70) P III.381.1 - 23 R V.344 - 347 {4/39} gateḥ anudāttatve gatigrahaṇam anarthakam . (8.1.70) P III.381.1 - 23 R V.344 - 347 {5/39} kim kāraṇam . (8.1.70) P III.381.1 - 23 R V.344 - 347 {6/39} tiṅi avadhāraṇāt . (8.1.70) P III.381.1 - 23 R V.344 - 347 {7/39} tiṅica udāttavati iti etat niyamārtham bhaviṣyati . (8.1.70) P III.381.1 - 23 R V.344 - 347 {8/39} tiṅi udāttavati eva gatiḥ anudāttaḥ bhavati na anyatra iti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {9/39} chandortham tarhi gatigrahaṇam kartavyam . (8.1.70) P III.381.1 - 23 R V.344 - 347 {10/39} chandasi gatau parataḥ anudāttatvam yathā syāt mandraśabde mā bhūt . (8.1.70) P III.381.1 - 23 R V.344 - 347 {11/39} a mandraiḥ indra haribhiḥ yāhi mayuraromabhiḥ . (8.1.70) P III.381.1 - 23 R V.344 - 347 {12/39} <V>chandortham iti cet na agatitvāt </V>. chandortham iti cet tat na . (8.1.70) P III.381.1 - 23 R V.344 - 347 {13/39} kim kāraṇam . (8.1.70) P III.381.1 - 23 R V.344 - 347 {14/39} agatitvāt . (8.1.70) P III.381.1 - 23 R V.344 - 347 {15/39} yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca atra āṅaḥ mandraśabdam prati kriyāyogaḥ . (8.1.70) P III.381.1 - 23 R V.344 - 347 {16/39} kim tarhi yāhiśabdam prati . (8.1.70) P III.381.1 - 23 R V.344 - 347 {17/39} iha api tarhi na prāpnoti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {18/39} abhyuddharati upasamādadhāti iti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {19/39} atra api na abheḥ udam prati kriyāyogaḥ . (8.1.70) P III.381.1 - 23 R V.344 - 347 {20/39} kim tarhi haratim prati kriyāyogaḥ . (8.1.70) P III.381.1 - 23 R V.344 - 347 {21/39} na eṣaḥ doṣaḥ . (8.1.70) P III.381.1 - 23 R V.344 - 347 {22/39} udam prati kriyāyogaḥ . (8.1.70) P III.381.1 - 23 R V.344 - 347 {23/39} katham . (8.1.70) P III.381.1 - 23 R V.344 - 347 {24/39} uddharatikriyām viśinaṣṭi . (8.1.70) P III.381.1 - 23 R V.344 - 347 {25/39} udā viśiṣṭām abhiḥ viśinaṣṭi . (8.1.70) P III.381.1 - 23 R V.344 - 347 {26/39} tatra yatkriyāyuktāḥ iti bhavati eva saṅghātam prati kriyāyogaḥ . (8.1.70) P III.381.1 - 23 R V.344 - 347 {27/39} iha api tarhi mandrasādhanā kriyā āṅā vyajyate . (8.1.70) P III.381.1 - 23 R V.344 - 347 {28/39} ā yāhi mandraiḥ iti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {29/39} nanu pūrvam dhātuḥ upasargeṇa yujyate paścāt sādhanena iti . (8.1.70) P III.381.1 - 23 R V.344 - 347 {30/39} na etat sāram . (8.1.70) P III.381.1 - 23 R V.344 - 347 {31/39} pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa . (8.1.70) P III.381.1 - 23 R V.344 - 347 {32/39} kim kāraṇam . (8.1.70) P III.381.1 - 23 R V.344 - 347 {33/39} sādhanam hi kriyām nirvartayati tām upasargaḥ viśinaṣṭi abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyaḥ vaktum . (8.1.70) P III.381.1 - 23 R V.344 - 347 {34/39} satyam evam etat . (8.1.70) P III.381.1 - 23 R V.344 - 347 {35/39} yaḥ tu asau dhātūpasargayoḥ abhisambandhaḥ tam abhyantare kṛtvā dhātuḥ sādhanena yujyate . (8.1.70) P III.381.1 - 23 R V.344 - 347 {36/39} avaśyam ca etat evam vijñeyam . (8.1.70) P III.381.1 - 23 R V.344 - 347 {37/39} yaḥ hi manyate pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa iti āsyate guruṇā iti akarmakaḥ upāsyate guruḥ iti kena sakarmakaḥ syāt . (8.1.70) P III.381.1 - 23 R V.344 - 347 {38/39} <V>gatinā tu viśiṣṭasya gatiḥ eva viśeṣakaḥ . (8.1.70) P III.381.1 - 23 R V.344 - 347 {39/39} sādhane kena te na syāt bāhyam ābhyantaraḥ hi saḥ </V>. (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {1/24} tiṅgrahaṇam kimartham . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {2/24} <V>tiṅgrahaṇam udāttavataḥ parimāṇārtham . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {3/24} tiṅgrahaṇam kriyate udāttavataḥ parimāṇārtham . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {4/24} tiṅi udāttavati yathā syāt mandraśabde mā bhūt . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {5/24} ā mandraiḥ indra haribhiḥ yāhi . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {6/24} yadyogāt gatiḥ . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {7/24} yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca āṅaḥ mandraśabdam prati kriyāyogaḥ . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {8/24} kim tarhi yāhiśabdam prati . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {9/24} <V>yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ .</V> yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ syāt . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {10/24} yatprakaroti . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {11/24} tasmāt tiṅgrahaṇam kartavyam . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {12/24} yadi tiṅgrahaṇam kriyate āmante na prāpnoti . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {13/24} prapacatitarām . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {14/24} prajalpatitarām . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {15/24} asati punaḥ tiṅgrahaṇe kriyāpradhānam ākhyātam tasmāt atiśaye tarap utpadyate tarabantāt svārthe ām tatra yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti bhavati etam saṅghātam prati kriyāyogaḥ . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {16/24} tasmāt na arthaḥ tiṅgrahaṇena . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {17/24} kasmāt na bhavati . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {18/24} a mandraiḥ indra haribhiḥ yāhi mayuraromabhiḥ . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {19/24} yadyogāt gatiḥ iti . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {20/24} nanu ca uktam yadyogāt gatiḥ iti cet pratyayodāttatve aprasiddhiḥ iti . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {21/24} na eṣaḥ doṣaḥ . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {22/24} yadkriyāyuktāḥ iti na evam vijñāyate yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {23/24} katham tarhi . (8.1.71) P III.381.24 - 382.15 R V.347 - 349 {24/24} yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti (8.1.72.1) P III.382.16 - 382.18 R V.349 {1/3} vatkaraṇam kimartham . (8.1.72.1) P III.382.16 - 382.18 R V.349 {2/3} svāśrayam api yathā syāt . (8.1.72.1) P III.382.16 - 382.18 R V.349 {3/3} ām bhoḥ devadatta iti atra āmaekāntaramāmantritamanantike iti ekāntaratā yathā syāt (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {1/10} <V>pūrvam prati vidyamānavattvāt uttaratra ānantaryāprasiddhiḥ . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {2/10} </V>pūrvam prati vidyamānavattvāt uttaratra ānantaryasya aprasiddhiḥ syāt . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {3/10} imam me gaṅge yamune sarasvati . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {4/10} gaṅgeśabdaḥ ayam yamuneśabdam prati avidyamānavat bhavati . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {5/10} tatra āmantritasya padāt parasya iti anudāttatvam na syāt . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {6/10} <V>siddham tu padapūrvasya iti vacanāt . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {7/10} siddham etat . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {8/10} katham . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {9/10} padapūrvasya iti vacanāt . (8.1.72.2) P III.382.19 - 382.25 R V.349 - 350 {10/10} padapūrvasya ca āmantritasya avidyamānavadbhāvaḥ bhavati iti vaktavyam (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {1/22} kāni punaḥ asya yogasya prayojanāni . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {2/22} <V>avidyamānavattve prayojanam āmantritayuṣmadasmattiṅnighātāḥ . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {3/22} āmantritasya padāt parasya anudāttaḥ bhavati iti iha eva bhavati pacasi devadatta . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {4/22} devadatta yajñadatta iti atra na bhavati avidyamānavattvāt āmantritasya . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {5/22} yuṣmadasmadoḥṣaṣṭhīcaturthīdvitīyāsthayorvāmnāvau iti iha eva bhavati grāmaḥ vām svam janapadaḥ nau svam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {6/22} devadattayajñadattau yuvayoḥ svam iti atra na bhavati avidyamānavattvāt āmantritasya . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {7/22} tiṅatiṅaḥ iti iha eva bhavati devadattaḥ pacati . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {8/22} devadatta pacasi iti atra na bhavati avidyamānavattvāt āmantritasya . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {9/22} <V>pūjāyām anantarapratiṣedhaḥ .</V> pūjāyām anantarapratiṣedhaḥ prayojanam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {10/22} yāvat pacati śobhanam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {11/22} yāvat devadatta pacati iti atra api siddham bhavati . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {12/22} <V>jātu apūrvam .</V> jātu apūrvam prayojanam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {13/22} jātu pacati . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {14/22} devadatta jātu pacasi iti atra api siddham bhavati . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {15/22} <V>āho utāho ca anantaravidhau .</V> āho utāho ca anantaravidhau prayojanam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {16/22} āho pacasi . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {17/22} āho devadatta pacasi iti atra api siddham bhavati . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {18/22} utāho pacasi . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {19/22} utāho devadatta pacasi iti atra api siddham bhavati . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {20/22} <V>āmaḥ ekāntaravidhau .</V> āmaḥ ekāntaravidhau prayojanam . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {21/22} ām pacasi devadatta . (8.1.72.3) P III.383.1 - 383.20 R V.350 - 352 {22/22} ām bhoḥ pacasi devadatta atra api siddham bhavati (8.1.73) P III.383.21 - 24 R V.352 {1/5} iha kasmāt na bhavati . (8.1.73) P III.383.21 - 24 R V.352 {2/5} aghnye devi sarasvati iḍe kavye vihavye etani te aghnye namāni . (8.1.73) P III.383.21 - 24 R V.352 {3/5} yogavibhāgaḥ kariṣyate . (8.1.73) P III.383.21 - 24 R V.352 {4/5} na āmantrite samānādhikaraṇe sāmānyavacanam . (8.1.73) P III.383.21 - 24 R V.352 {5/5} tataḥ vibhāṣitam viśeṣavacane iti (8.1.74) P III.384.1 - 8 R V.353 {1/14} iha kasmāt na bhavati . (8.1.74) P III.384.1 - 8 R V.353 {2/14} brahmaṇa vaiyākaraṇa . (8.1.74) P III.384.1 - 8 R V.353 {3/14} bahuvacanam iti vakṣyāmi . (8.1.74) P III.384.1 - 8 R V.353 {4/14} sāmānyavacanam iti śakyam avaktum . (8.1.74) P III.384.1 - 8 R V.353 {5/14} katham . (8.1.74) P III.384.1 - 8 R V.353 {6/14} vibhāṣitam viśeṣavacane iti ucyate tena yat prati viśeṣavacanam iti etat bhavati tasya bhaviṣyati . (8.1.74) P III.384.1 - 8 R V.353 {7/14} kim ca prati etat bhavati . (8.1.74) P III.384.1 - 8 R V.353 {8/14} sāmānyavacanam . (8.1.74) P III.384.1 - 8 R V.353 {9/14} aparaḥ āha : viśeṣavacane iti śakyam avaktum . (8.1.74) P III.384.1 - 8 R V.353 {10/14} katham . (8.1.74) P III.384.1 - 8 R V.353 {11/14} sāmānyavacanam vibhāṣitam iti ucyate tena yat prati sāmānyavacanam iti etat bhavati . (8.1.74) P III.384.1 - 8 R V.353 {12/14} kim ca prati etat bhavati . (8.1.74) P III.384.1 - 8 R V.353 {13/14} viśeṣavacanam . (8.1.74) P III.384.1 - 8 R V.353 {14/14} sāmānyavacanam vibhāṣitam viśeṣavacane iti |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |