Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 8
    • 4
Previous - Next

Click here to show the links to concordance

(8.4.1) P III.452.1 - 20 R V.488 - 490 {1/44}           <V>raṣābhyām ṇatve ṛkāragrahaṇam .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {2/44}    raṣābhyām ṇatve ṛkāragrahaṇam kartavyam .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {3/44}    raṣābhyām naḥ ṇaḥ samānapade ṛkārāt ca iti vaktavyam .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {4/44}    iha api yathā syāt : mātṛṛṇām , pitṛṛṇām iti .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {5/44}    tat tarhi vaktavyam .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {6/44}    na vaktavyam .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {7/44}    yaḥ asau ṛkāre rephaḥ tadāśrayam ṇatvam bhaviṣyati .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {8/44}    na sidhyati .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {9/44}    kim kāraṇam .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {10/44} na hi varṇaikadeśāḥ varṇagrahaṇena gṛhyante .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {11/44} <V>ekadeśe nuḍādiṣu ca uktam </V>. kim uktam .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {12/44} agrahaṇam cet nuḍvidhilādeśavināmeṣu ṛkāragrahaṇam iti .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {13/44} tasmāt gṛhyante .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {14/44} evam api na sidhyati .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {15/44} kim kāraṇam .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {16/44} ananantaratvāt .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {17/44} yat tat rephāt param bhakteḥ tena vyavahitatvāt na prāpnoti .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {18/44} aḍvyavāye iti evam bhaviṣyati .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {19/44} na sidhyati .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {20/44} kim kāraṇam .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {21/44} varṇaikadeśāḥ ke varṇagrahaṇena gṛhyante .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {22/44} ye vyapavṛktāḥ api varṇāḥ bhavanti .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {23/44} yat ca atra rephāt param bhakteḥ na tat kva cit api vyapavṛktam dṛśyate .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {24/44} evam tarhi yogavibhāgaḥ kariṣyate .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {25/44} raṣābhyām naḥ ṇaḥ samānapade .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {26/44} tataḥ vyavāye .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {27/44} vyavāye ca raṣābhyām naḥ ṇaḥ bhavati iti .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {28/44} tataḥ aṭkupvāṅnumbhiḥ iti .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {29/44} idam idānīm kimartham .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {30/44} niyamārtham .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {31/44} etaiḥ eva akṣarasamāmnāyikaiḥ vyavāye na anyaiḥ iti .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {32/44} atha vā ācāryapravṛttiḥ jñāpayati bhavati ṛkārāt ṇatvam iti yat ayam kṣubhnādiṣu nṛnamanaśabdam paṭhati .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {33/44} na etat asti jñāpakam .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {34/44} vṛddhyartham etat syāt .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {35/44} nārnamaniḥ iti .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {36/44} yat tarhi tatra eva tṛpnotiśabdam paṭhati .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {37/44} yat ca api nṛnamanaśabdam paṭhati .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {38/44} nanu ca uktam vṛddhyartham etat syāt iti .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {39/44} bahiraṅgā vṛddhiḥ .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {40/44} antaraṅgam ṇatvam .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {41/44} asiddham bahiraṅgam antaraṅge .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {42/44} atha vā upariṣṭāt yogavibhāgaḥ kariṣyate .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {43/44} ṛtaḥ naḥ ṇaḥ bhavati .

(8.4.1) P III.452.1 - 20 R V.488 - 490 {44/44} tataḥ chandasi avagrahāt ṛtaḥ iti eva

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {1/20}    <V>aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {2/20}    aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ vaktavyaḥ .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {3/20}    ādarśena akṣadarśena .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {4/20}    <V>na vā anyena vyapetatvāt .</V> na vā vaktavyaḥ .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {5/20}    kim kāraṇam .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {6/20}    anyena vyapetatvāt .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {7/20}    anyena atra vyavāyaḥ .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {8/20}    yadi api atra anyena vyavāyaḥ aṭā api tu vyavāyaḥ asti tatra asti aḍvyavāye iti prāpnoti .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {9/20}    aṭā eva vyavāye bhavati .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {10/20}  kim vaktavyam etat .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {11/20}  na hi .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {12/20}  katham anucyamānam gaṃsyate .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {13/20}  aḍgrahaṇasāmarthyāt .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {14/20}  yadi hi yatra aṭā ca anyena ca vyavāyaḥ tatra syāt aḍgrahaṇam anarthakam syāt .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {15/20}  vyavāye naḥ ṇaḥ bhavati iti eva brūyāt .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {16/20}  asti anyat aḍgrahaṇasya prayojanam .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {17/20}  kim .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {18/20}  yaḥ anirdiṣṭaiḥ eva vyavāyaḥ tatra mā bhūt .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {19/20}  kṛtsnam mṛtsnā iti .

(8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {20/20}  yadi etāvat prayojanam syāt śarvyavāye na iti eva brūyāt

(8.4.2.2) P III.453.9 - 17 R V.491 {1/19}          <V>tatsamudāye ṇatvāprasiddhiḥ yathā anyatra .

(8.4.2.2) P III.453.9 - 17 R V.491 {2/19}          tatsamudāye vyavāyasamudāye ṇatvasya aprasiddhiḥ .

(8.4.2.2) P III.453.9 - 17 R V.491 {3/19}          arkeṇa argheṇa .

(8.4.2.2) P III.453.9 - 17 R V.491 {4/19}          yathā anyatra api vyavāyasamudāye kāryam na bhavati .

(8.4.2.2) P III.453.9 - 17 R V.491 {5/19}          kva anyatra .

(8.4.2.2) P III.453.9 - 17 R V.491 {6/19}          numvisarjanīyaśarvyavāye'pi niṃsse niṃssva iti .

(8.4.2.2) P III.453.9 - 17 R V.491 {7/19}          kim punaḥ kāraṇam anyatra api vyavāyasamudāye kāryam na bhavati .

(8.4.2.2) P III.453.9 - 17 R V.491 {8/19}          pratyekam vākyaparisamāptiḥ dṛṣṭā iti .

(8.4.2.2) P III.453.9 - 17 R V.491 {9/19}          tat yathā .

(8.4.2.2) P III.453.9 - 17 R V.491 {10/19}        guṇavṛddhisañjñe pratyekam bhavataḥ .

(8.4.2.2) P III.453.9 - 17 R V.491 {11/19}        nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ iti .

(8.4.2.2) P III.453.9 - 17 R V.491 {12/19}        tat yathā .

(8.4.2.2) P III.453.9 - 17 R V.491 {13/19}        gargāḥ śatam daṇḍyantām iti .

(8.4.2.2) P III.453.9 - 17 R V.491 {14/19}        arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti .

(8.4.2.2) P III.453.9 - 17 R V.491 {15/19}        yadi evam ekena vyavāye na prāpnoti .

(8.4.2.2) P III.453.9 - 17 R V.491 {16/19}        kiriṇā ririṇā iti .

(8.4.2.2) P III.453.9 - 17 R V.491 {17/19}        ubhayathā api vākyaparisamāptiḥ dṛśyate .

(8.4.2.2) P III.453.9 - 17 R V.491 {18/19}        tat yathā .

(8.4.2.2) P III.453.9 - 17 R V.491 {19/19}        gargaiḥ saha na bhoktavyam iti pratyekam ca na sambhujyate samuditaiḥ ca

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {1/22}   <V>kuvyavāye hādeśeṣu pratiṣedhaḥ .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {2/22}   kuvyavāye hādeśeṣu pratiṣedhaḥ vakavyaḥ .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {3/22}   kim prayojanam .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {4/22}   <V>prayojanam vṛtraghnaḥ srughnaḥ prāghāni iti .</V> hanteratpūrvasya iti atpūrvagrahaṇam na kartavyam bhavati .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {5/22}   <V>numvyavāye ṇatve anusvārābhāve pratiṣedhaḥ .</V> numvyavāye ṇatve anusvārābhāve pratiṣedhaḥ vaktavyaḥ .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {6/22}   prenvanam prenvanīyam .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {7/22}   <V>anāgame ca ṇatvam .</V> anāgame ca ṇatvam vaktavyam .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {8/22}   tṛmpaṇīyam .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {9/22}   <V>anusvāravyavāyavacanāt tu siddham </V>. anusvāravyavāye naḥ ṇaḥ bhavati iti vaktavyam .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {10/22} tadanusvāragrahaṇam kartavyam .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {11/22} na kartavyam .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {12/22} kriyate nyāse eva .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {13/22} nakāre anusvāraḥ parasavarṇībhūtaḥ nirdiśyate .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {14/22} iha api tarhi prāpnoti .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {15/22} prenvanam prenvanīyam .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {16/22} anusvāraviśeṣaṇam numgrahaṇam .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {17/22} numaḥ yaḥ anusvāraḥ iti .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {18/22} iha api tarhi na prāpnoti .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {19/22} tṛmpaṇam tṛmpaṇīyam .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {20/22} evam tarhi ayogavāhānām aviśeṣeṇa upadeśaḥ coditaḥ tatra anusvāre kṛte aḍvyavāye iti eva siddham .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {21/22} yadi evam na arthaḥ numgrahaṇena .

(8.4.2.3) P III.453.18 - 454.7  R V.491 - 492 {22/22} anusvāre kṛte aḍvyavāye iti eva siddham

(8.4.3.1) P III.454.8 - 16 R V.493 {1/11}          <V>pūrvapadāt sañjñāyām uttarapadagrahaṇam .

(8.4.3.1) P III.454.8 - 16 R V.493 {2/11}          pūrvapadāt sañjñāyām uttarapadagrahaṇam kartavyam .

(8.4.3.1) P III.454.8 - 16 R V.493 {3/11}          kim prayojanam .

(8.4.3.1) P III.454.8 - 16 R V.493 {4/11}            <V>taddhitapūrvapadasthāpratiṣedhārtham .</V> taddhitasthasya pūrvapadasthasya ca pratiṣedhaḥ mā bhūt .

(8.4.3.1) P III.454.8 - 16 R V.493 {5/11}          khārapāyaṇaḥ karaṇapriyaḥ .. tat tarhi vaktavyam .

(8.4.3.1) P III.454.8 - 16 R V.493 {6/11}          na vaktavyam .

(8.4.3.1) P III.454.8 - 16 R V.493 {7/11}          pūrvapadam uttarapadam iti sambandhiśabdau etau .

(8.4.3.1) P III.454.8 - 16 R V.493 {8/11}          sati pūrvapade uttarapadam bhavati sati ca uttarapade pūrvapadam bhavati .

(8.4.3.1) P III.454.8 - 16 R V.493 {9/11}          tatra sambandhāt etat gantavyam yat prati pūrvapadam iti etat bhavati tatsthasya niyamaḥ iti .

(8.4.3.1) P III.454.8 - 16 R V.493 {10/11}        kim ca prati etat bhavati .

(8.4.3.1) P III.454.8 - 16 R V.493 {11/11}        uttarapadam prati

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {1/25}    <V>sañjñāyām niyamavacane gapratiṣedhāt niyamapratiṣedhaḥ .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {2/25}    sañjñāyām niyamavacane gapratiṣedhāt niyamasya ayam pratiṣedhaḥ vijñāyate agaḥ iti .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {3/25}    tatra kaḥ doṣaḥ .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {4/25}    <V>tatra nityam ṇatvaprasaṅgaḥ .</V> tatra pūrveṇa sañjñāyām ca asañjñāyām ca nityam ṇatvam prāpnoti .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {5/25}    <V>yogavibhāgāt siddham .</V> yogavibhāgaḥ kariṣyate .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {6/25}    pūrvapadāt sañjñāyām .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {7/25}    tataḥ agaḥ .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {8/25}    gāntāt pūrvapadāt yā ca yāvatī ṇatvaprāptiḥ tasyāḥ sarvasyāḥ pratiṣedhaḥ .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {9/25}    <V>apratiṣedhaḥ vā yathā sarvanāmasañjñāyām .</V> na vā arthaḥ pratiṣedhena .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {10/25}  ṇatvam kasmāt na bhavati .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {11/25}  yathā sarvanāmasañjñāyām .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {12/25}  uktam ca sarvanāmasañjñāyām sarvanāmasañjñāyām nipātanāt ṇatvābhāvaḥ iti .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {13/25}  yathā punaḥ tatra nipātanam kriyate sarvādīni sarvanāmāni iti iha idānīm kim nipātanam .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {14/25}  iha api nipātanam asti .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {15/25}  kim .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {16/25}  aṇṛgayanādibhyaḥ iti .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {17/25}  na eva vā punaḥ atra pūrveṇa ṇatvam prāpnoti .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {18/25}  kim kāraṇam .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {19/25}  samānapade iti ucyate na ca etat samānapadam .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {20/25}  samāse kṛte samānapadam .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {21/25}  samānam eva yat nityam na ca etat nityam samānapadam eva .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {22/25}  kim vaktavyam etat .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {23/25}  na hi .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {24/25}  katham anucyamānam gaṃsyate .

(8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {25/25}  samānagrahaṇasāmarthyāt. yadi hi yat samānam ca asamānam ca tatra syāt samanagrahaṇam anarthakam syāt

(8.4.6) P III.455.10 - 12 R V.494 {1/5}  dvyakṣaratryakṣarebhyaḥ iti vaktavyam .

(8.4.6) P III.455.10 - 12 R V.494 {2/5}  iha mā bhūt .

(8.4.6) P III.455.10 - 12 R V.494 {3/5}  devadāruvanam .

(8.4.6) P III.455.10 - 12 R V.494 {4/5}  irikādibhyaḥ pratiṣedhaḥ vaktavyaḥ .

(8.4.6) P III.455.10 - 12 R V.494 {5/5}  irikāvanam timiravanam

(8.4.7) P III.455.13 - 16 R V.494 - 495 {1/9}    adantāt adantasya iti vaktavyam .

(8.4.7) P III.455.13 - 16 R V.494 - 495 {2/9}    iha mā bhūt .

(8.4.7) P III.455.13 - 16 R V.494 - 495 {3/9}    dīrghāhnī śarat iti .

(8.4.7) P III.455.13 - 16 R V.494 - 495 {4/9}    tat tarhi vaktavyam .

(8.4.7) P III.455.13 - 16 R V.494 - 495 {5/9}    na vaktavyam .

(8.4.7) P III.455.13 - 16 R V.494 - 495 {6/9}    na eṣā ahanśabdāt ṣaṣṭhī .

(8.4.7) P III.455.13 - 16 R V.494 - 495 {7/9}    kā tarhi .

(8.4.7) P III.455.13 - 16 R V.494 - 495 {8/9}    ahnaśabdāt prathamā pūrvasūtranirdeśaḥ ca .

(8.4.7) P III.455.13 - 16 R V.494 - 495 {9/9}    atha vā yuvādiṣu pāṭhaḥ kariṣyate

(8.4.8) P III.455.17 - 21 R V.495 {1/6}  āhitopasthitayoḥ iti vaktavyam .

(8.4.8) P III.455.17 - 21 R V.495 {2/6}  iha api yathā syāt .

(8.4.8) P III.455.17 - 21 R V.495 {3/6}  ikṣuvāhaṇam śaravāhaṇam .

(8.4.8) P III.455.17 - 21 R V.495 {4/6}  aparaḥ āha : vāhanam vāhyāt iti vaktavyam .

(8.4.8) P III.455.17 - 21 R V.495 {5/6}  yadā hi gargāṇām vāhanam apaviddham tiṣṭhati tadā mā bhūt .

(8.4.8) P III.455.17 - 21 R V.495 {6/6}  gargavāhanam iti

(8.4.10) P III.456.1 - 4 R V.495 {1/4}    <V>vāprakaraṇe girinadyādīnām upasaṅkhyānam .

(8.4.10) P III.456.1 - 4 R V.495 {2/4}    vāprakaraṇe girinadyādīnām upasaṅkhyānam kartavyam .

(8.4.10) P III.456.1 - 4 R V.495 {3/4}    giriṇadī girinadī .

(8.4.10) P III.456.1 - 4 R V.495 {4/4}    cakraṇitambā cakranitambā

(8.4.11) P III.456.5 - 14 R V.495 - 496 {1/13} <V>prātipadikāntasya ṇatve samāsāntagrahaṇam asamāsāntapratiṣedhārtham .

(8.4.11) P III.456.5 - 14 R V.495 - 496 {2/13} prātipadikāntasya ṇatve samāsāntagrahaṇam kartavyam .

(8.4.11) P III.456.5 - 14 R V.495 - 496 {3/13} kim prayojanam .

(8.4.11) P III.456.5 - 14 R V.495 - 496 {4/13} asamāsāntapratiṣedhārtham .

(8.4.11) P III.456.5 - 14 R V.495 - 496 {5/13} asamāsāntasya mā bhūt .

(8.4.11) P III.456.5 - 14 R V.495 - 496 {6/13} gargabhaginī dakṣabhaginī iti .

(8.4.11) P III.456.5 - 14 R V.495 - 496 {7/13} na vā bhavati gargabhagiṇī iti .

(8.4.11) P III.456.5 - 14 R V.495 - 496 {8/13} bhavati yadā etat vākyam gargāṇām bhagaḥ gargabhagaḥ gargabhagaḥ asyāḥ asti iti .

(8.4.11) P III.456.5 - 14 R V.495 - 496 {9/13} yadā tu etat vākyam bhavati gargāṇām bhaginī gargabhaginī iti tadā na bhavitavyam .

(8.4.11) P III.456.5 - 14 R V.495 - 496 {10/13}           tadā mā bhūt iti .

(8.4.11) P III.456.5 - 14 R V.495 - 496 {11/13}           yadi samāsāntagrahaṇam kriyate māṣavāpiṇī vṛīhivāpiṇī atra na prāpnoti .

(8.4.11) P III.456.5 - 14 R V.495 - 496 {12/13}           <V>liṅgaviśiṣṭagrahaṇe ca uktam .</V> kim uktam .

(8.4.11) P III.456.5 - 14 R V.495 - 496 {13/13}           gatikārakopapadānām kṛdbhiḥ saha samāsavacanam prāk subutpatteḥ iti

(8.4.11) P III.456.15 - 17 R V.496 {1/3}           <V>tatra yuvādipratiṣedhaḥ .

(8.4.11) P III.456.15 - 17 R V.496 {2/3}           tatra yuvādīnām pratiṣedaḥ vaktavyaḥ .

(8.4.11) P III.456.15 - 17 R V.496 {3/3}           āryayūnā kṣatriyayūnā prapakvāni paripakvāni dīrghāhnī śarat iti

(8.4.13) P III.456.18 - 457.2 R V.496 - 497 {1/5}        atha iha katham bhavitavyam .

(8.4.13) P III.456.18 - 457.2 R V.496 - 497 {2/5}        māṣakumbhavāpeṇa vrīhikumbhavāpeṇa iti .

(8.4.13) P III.456.18 - 457.2 R V.496 - 497 {3/5}        kim nityam ṇatvena bhavitavyam āhosvit vibhāṣayā .

(8.4.13) P III.456.18 - 457.2 R V.496 - 497 {4/5}        yadā tāvat etat vākyam bhavati kumbhasya vāpaḥ kumbhavāpaḥ māṣāṇām kumbhavāpaḥ māṣakumbhavāpa iti tadā nityam ṇatvena bhavitavyam .

(8.4.13) P III.456.18 - 457.2 R V.496 - 497 {5/5}        yadā tu etat vākyam bhavati māṣāṇām kumbhaḥ māṣakumbhaḥ māṣakumbhasya vāpaḥ māṣakumbhavāpaḥ iti tadā vibhāṣayā bhavitavyam

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {1/20}           asamāsagrahaṇam kimartham .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {2/20}           samāse iti vartate asamāse api yathā syāt .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {3/20}           praṇamati pariṇamati .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {4/20}           kva punaḥ samāsagrahaṇam prakṛtam .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {5/20}           pūrvapadātsañjñāyāmagaḥ iti .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {6/20}           katham punaḥ tena samāsagrahaṇam śakyam vijñātum .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {7/20}           pūrvapadagrahaṇasāmarthyāt .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {8/20}           samāse eva etat bhavati pūrvapadam uttarapadam iti .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {9/20}           atha apigrahaṇam kimartham .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {10/20}         samāse api yathā syāt .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {11/20}         praṇāmakaḥ pariṇāmakaḥ .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {12/20}         yadi tarhi samāse ca asamāse ca iṣyate na arthaḥ asamāsepigrahaṇena .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {13/20}         nivṛttam pūrvapadāt iti .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {14/20}         aviśeṣeṇa upasargāt ṇatvam vakṣyāmi .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {15/20}         samāse niyamāt na prāpnoti .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {16/20}         asiddham upasargāt ṇatvam tasya asiddhatvāt niyamaḥ na bhaviṣyati .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {17/20}         evam tarhi siddhe sati yat asamāse apigrahaṇam karoti tat jñāpayati ācāryaḥ na yoge yogaḥ asiddhaḥ .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {18/20}         kim tarhi prakaraṇe prakaraṇam asiddham iti .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {19/20}         kim etasya jñapane prayojanam .

(8.4.14.1) P III.457.3 - 14 R V.497 -498 {20/20}         yat tat uktam niṣkṛtam niṣpītam iti atra satvasya asiddhatvāt ṣatvam na prāpnoti iti saḥ na doṣaḥ bhavati

(8.4.14.2) P III.457.15 - 458.2 R V.498 {1/17}            ṇopadeśam prati upasargābhāvāt anirdeśaḥ .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {2/17}            agamakaḥ nirdeśaḥ anirdeśaḥ .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {3/17}            yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca ṇopadeśam prati kriyāyogaḥ .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {4/17}            evam tarhi āha ayam upasargāt asamāse api ṇopadeśasya iti na ca ṇopadeśam prati upasargaḥ asti tatra vacanāt bhaviṣyati .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {5/17}            <V>vacanaprāmāṇyāt iti cet padalope pratiṣedhaḥ .</V> vacanaprāmāṇyāt iti cet padalope pratiṣedhaḥ vaktavyaḥ .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {6/17}            pragatāḥ nāyakāḥ asmāt grāmāt pranāyakaḥ grāmaḥ iti .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {7/17}            <V>siddham tu yam prati upasargaḥ tatsthasya iti vacanāt .</V> siddham etat .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {8/17}            katham .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {9/17}            yam prati upasargaḥ tatsthasya ṇaḥ bhavati iti vaktavyam .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {10/17}          sidhyati .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {11/17}          sūtram tarhi bhidyate .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {12/17}          yathānyāsam eva astu .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {13/17}          nanu ca uktam ṇopadeśam prati upasargābhāvāt anirdeśaḥ iti .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {14/17}          na eṣaḥ doṣaḥ .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {15/17}          ṇopadeśaḥ iti na evam vijñāyate ṇaḥ upadeśaḥ ṇopadeśaḥ ṇopadeśasya iti .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {16/17}          katham tarhi .

(8.4.14.2) P III.457.15 - 458.2 R V.498 {17/17}          ṇaḥ upadeśaḥ asya saḥ ayam ṇopadeśaḥ ṇopadeśasya iti

(8.4.15) P III.458.3 - 10 R V.499 {1/13}           <V>hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam .

(8.4.15) P III.458.3 - 10 R V.499 {2/13}           hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam kartavyam .

(8.4.15) P III.458.3 - 10 R V.499 {3/13}           prahiṇoti pramīṇīte .

(8.4.15) P III.458.3 - 10 R V.499 {4/13}           vacanāt bhaviṣyati .

(8.4.15) P III.458.3 - 10 R V.499 {5/13}           asti vacane prayojanam .

(8.4.15) P III.458.3 - 10 R V.499 {6/13}           kim .

(8.4.15) P III.458.3 - 10 R V.499 {7/13}           prahiṇutaḥ pramīṇāti .

(8.4.15) P III.458.3 - 10 R V.499 {8/13}           <V>siddham acaḥ sthānivattvāt .</V> siddham etat .

(8.4.15) P III.458.3 - 10 R V.499 {9/13}           katham .

(8.4.15) P III.458.3 - 10 R V.499 {10/13}         acaḥ sthānivattvāt .

(8.4.15) P III.458.3 - 10 R V.499 {11/13}         sthānivadbhāvāt atra ṇatvam bhaviṣyati .

(8.4.15) P III.458.3 - 10 R V.499 {12/13}         pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāseddhe na sthānivat iti .

(8.4.15) P III.458.3 - 10 R V.499 {13/13}         doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti

(8.4.16) P III.458.11 - 22 R V.499 {1/17}         loṭ iti kimartham .

(8.4.16) P III.458.11 - 22 R V.499 {2/17}         prahimāni kulāni .

(8.4.16) P III.458.11 - 22 R V.499 {3/17}         pravapāni māṃsāni .

(8.4.16) P III.458.11 - 22 R V.499 {4/17}         <V>āni loḍgrahaṇānarthakyam arthavadgrahaṇāt .

(8.4.16) P III.458.11 - 22 R V.499 {5/17}         āni loḍgrahaṇam anarthakam .

(8.4.16) P III.458.11 - 22 R V.499 {6/17}         kim kāraṇam .

(8.4.16) P III.458.11 - 22 R V.499 {7/17}         arthavadgrahaṇāt .

(8.4.16) P III.458.11 - 22 R V.499 {8/17}         arthavataḥ āniśabdasya grahaṇam na eṣaḥ arthavān .

(8.4.16) P III.458.11 - 22 R V.499 {9/17}         <V>anupasargāt vā .</V> atha vā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca etam āniśabdam prati kriyāyogaḥ .

(8.4.16) P III.458.11 - 22 R V.499 {10/17}       iha api tarhi na prāpnoti .

(8.4.16) P III.458.11 - 22 R V.499 {11/17}       prayāṇi pariyāṇi iti .

(8.4.16) P III.458.11 - 22 R V.499 {12/17}       atra api na āniśabdam prati kriyāyogaḥ .

(8.4.16) P III.458.11 - 22 R V.499 {13/17}       āniśabdam prati atra kriyāyogaḥ .

(8.4.16) P III.458.11 - 22 R V.499 {14/17}       katham .

(8.4.16) P III.458.11 - 22 R V.499 {15/17}       yatkriyayuktāḥ iti na evam vijñāyate yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti .

(8.4.16) P III.458.11 - 22 R V.499 {16/17}       katham tarhi .

(8.4.16) P III.458.11 - 22 R V.499 {17/17}       yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti

(8.4.17) P III.459.1 - 10 R V.500 {1/13}           <V>neḥ gadādiṣu aḍvyavāye upasaṅkhyānam .

(8.4.17) P III.459.1 - 10 R V.500 {2/13}           neḥ gadādiṣu aḍvyavāye upasaṅkhyānam kartavyam .

(8.4.17) P III.459.1 - 10 R V.500 {3/13}           praṇyagadat pariṇyagadat .

(8.4.17) P III.459.1 - 10 R V.500 {4/13}           āṅā ca iti vaktavyam .

(8.4.17) P III.459.1 - 10 R V.500 {5/13}           praṇyāgadat .

(8.4.17) P III.459.1 - 10 R V.500 {6/13}           nanu ca ayam aṭ gadādibhaktaḥ gadādigrahaṇena grāhiṣyate .

(8.4.17) P III.459.1 - 10 R V.500 {7/13}           na sidhyati .

(8.4.17) P III.459.1 - 10 R V.500 {8/13}           aṅgasya aṭ ucyate vikaraṇāntam ca aṅgam saḥ asau saṅghātabhaktaḥ aśakyaḥ gadādigrahaṇena grahītum .

(8.4.17) P III.459.1 - 10 R V.500 {9/13}           evam tarhi aḍvyavāye iti vartate .

(8.4.17) P III.459.1 - 10 R V.500 {10/13}         kva prakṛtam .

(8.4.17) P III.459.1 - 10 R V.500 {11/13}         aṭkupvāṅnumvyavāye api iti .

(8.4.17) P III.459.1 - 10 R V.500 {12/13}         tat vai kāryiviśeṣaṇam nimittaviśeṣaṇena ca iha arthaḥ .

(8.4.17) P III.459.1 - 10 R V.500 {13/13}         tatra api nimittaviśeṣaṇam eva

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {1/18}   antagrahaṇam kimartham .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {2/18}   <V>aniteḥ antagrahaṇam sambuddhyartham .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {3/18}   aniteḥ antagrahaṇam kriyate sambuddhyartham .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {4/18}   he prāṇ .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {5/18}   apraraḥ āha .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {6/18}   aniteḥ antaḥ padāntasya .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {7/18}   aniteḥ antagrahaṇam kriyate padāntasya na iti pratiṣedhaḥ prāpnoti tadbādhanārtham .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {8/18}   <V>yaḥ vā tasmāt anantaraḥ </V>. atha vā ayam antaśabdaḥ asti eva avayavavācī .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {9/18}   tat yathā : vastrāntaḥ vasanāntaḥ iti .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {10/18} asti sāmīpye vartate .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {11/18} tat yathā .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {12/18} udakāntam gataḥ .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {13/18} udakasamīpam gataḥ iti gamyate .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {14/18} tat yaḥ sāmīpye vartate tasya grahaṇam vijñāyate .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {15/18} aniteḥ samīpe yaḥ rephaḥ tasmāt nasya yathā syāt .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {16/18} prāṇiti .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {17/18} iha mā bhūt .

(8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {18/18} paryaniti

(8.4.21) P III.460.1 - 3 R V.501 {1/3}    <V>sābhyāsasya dvayoḥ iṣṭam .

(8.4.21) P III.460.1 - 3 R V.501 {2/3}    sābhyāsasya dvayoḥ ṇatvam iṣyate .

(8.4.21) P III.460.1 - 3 R V.501 {3/3}    prāṇiṇiṣati

(8.4.22) P III.460.4 - 7 R V.501 {1/5}    atpūrvasya iti kimartham .

(8.4.22) P III.460.4 - 7 R V.501 {2/5}    praghnanti parighnanti .

(8.4.22) P III.460.4 - 7 R V.501 {3/5}    <V>hanteḥ atpūrvasya vacane uktam .

(8.4.22) P III.460.4 - 7 R V.501 {4/5}    kim uktam .

(8.4.22) P III.460.4 - 7 R V.501 {5/5}    kuvyavāye hādeśeṣu pratiṣedhaḥ iti

(8.4.28) P III.460.8 - 16 R V.502 {1/12}           katham idam vijñayate .

(8.4.28) P III.460.8 - 16 R V.502 {2/12}           okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti .

(8.4.28) P III.460.8 - 16 R V.502 {3/12}           āhosvit okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti .

(8.4.28) P III.460.8 - 16 R V.502 {4/12}           kim ca ataḥ .

(8.4.28) P III.460.8 - 16 R V.502 {5/12}           yadi vijñayate okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti pra naḥ muñcatam atra api prāpnoti .

(8.4.28) P III.460.8 - 16 R V.502 {6/12}           atha vijñāyate okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti pra ṇaḥ vaniḥ devakṛtā atra na prāpnoti .

(8.4.28) P III.460.8 - 16 R V.502 {7/12}           ubhayathā ca prakrame doṣaḥ bhavati .

(8.4.28) P III.460.8 - 16 R V.502 {8/12}           pra naḥ* muñcatam , pra naḥ muñcatam .

(8.4.28) P III.460.8 - 16 R V.502 {9/12}           pra* u naḥ , pra u naḥ .

(8.4.28) P III.460.8 - 16 R V.502 {10/12}         <V>bhāvini api oti na iṣyate .

(8.4.28) P III.460.8 - 16 R V.502 {11/12}         bhāvini api okāre ṇatvam na iṣyate .

(8.4.28) P III.460.8 - 16 R V.502 {12/12}         evam tarhi upasargāt bahulam iti vaktavyam

(8.4.29) P III.460.17 - 19 R V.503 {1/3}           <V>kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam .

(8.4.29) P III.460.17 - 19 R V.503 {2/3}           kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam kartavyam .

(8.4.29) P III.460.17 - 19 R V.503 {3/3}           nirviṇṇaḥ aham anena vāsena

(8.4.30) P III.461.1 - 7 R V.503 {1/6}    ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam .

(8.4.30) P III.461.1 - 7 R V.503 {2/6}    ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam kartavyam .

(8.4.30) P III.461.1 - 7 R V.503 {3/6}    prāpyamāṇam prāpyamānam .

(8.4.30) P III.461.1 - 7 R V.503 {4/6}    <V>tadvidhānāt siddham .</V> vihitaviśeṣaṇam ṇigrahaṇam .

(8.4.30) P III.461.1 - 7 R V.503 {5/6}    ṇyantāt yaḥ vihitaḥ iti .

(8.4.30) P III.461.1 - 7 R V.503 {6/6}    <V>aḍadhikārāt vā .</V> atha vā aḍvyavāye iti vartate

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {1/37}        kimartham idam ucyate na kṛtyacaḥ iti eva siddham .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {2/37}        niyamārthaḥ ayam ārambhaḥ .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {3/37}        ijādeḥ eva ca sanumkāt na anyasmāt sanumkāt iti .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {4/37}        kva mā bhūt .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {5/37}        pramaṅkanam parimaṅkanam .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {6/37}        <V>sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {7/37}        sanumaḥ ṇatve avadhāraṇasya aprāptiḥ .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {8/37}        kim kāraṇam .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {9/37}        vidheyabhāvāt .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {10/37}     kaimarthakyāt niyamaḥ bhavati .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {11/37}     vidheyam na asti iti kṛtvā .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {12/37}     iha ca asti vidheyam .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {13/37}     kim .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {14/37}     ṇyantāt vibhāṣā prāptā tatra nityam ṇatvam vidheyam .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {15/37}     tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ vidhiḥ bhaviṣyati na niyamaḥ .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {16/37}     <V>siddham tu pratiṣedhādhikāre sanumgrahaṇāt .</V> siddham etat .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {17/37}     katham .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {18/37}     pratiṣedhādhikāre sanumgrahaṇāt .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {19/37}     pratiṣedhādhikāre sanumgrahaṇam kartavyam .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {20/37}     na bhābhūpūkamigamipyāyivepisanumām iti .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {21/37}     iha api tarhi na prāpnoti .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {22/37}     preṅgaṇam preṅgaṇīyam .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {23/37}     <V>kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam .</V> kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam kartavyam .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {24/37}     sidhyati sūtram tarhi bhidyate .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {25/37}     yathānyāsam eva astu .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {26/37}     nanu ca uktam sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt iti .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {27/37}     na eṣaḥ doṣaḥ .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {28/37}     halaḥ iti vartate .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {29/37}     kva prakṛtam .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {30/37}     halaścejupadhāt iti .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {31/37}     tat vai tatra ādiviśeṣaṇam antaviśeṣaṇena ca iha arthaḥ .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {32/37}     katham punaḥ jñāyate tatra ādiviśeṣaṇam iti .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {33/37}     ijupadhāt iti ucyate atra na arthaḥ antaviśeṣaṇena .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {34/37}     tatra ādiviśeṣaṇam sat iha antaviśeṣaṇam bhaviṣyati .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {35/37}     katham .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {36/37}     ijādeḥ iti ucyate tatra na arthaḥ ādiviśeṣaṇena .

(8.4.32) P III.461.8 - 462.6 R V.503 - 504 {37/37}     atha vā ijādeḥ sanumaḥ iti atra ṇervibhāṣā iti etat anuvartiṣyate

(8.4.34) P III.462.7 - 12  R V.505 {1/9} <V>bhādiṣu pūñgrahaṇam .

(8.4.34) P III.462.7 - 12  R V.505 {2/9} bhādiṣu pūñgrahaṇam kartavyam .

(8.4.34) P III.462.7 - 12  R V.505 {3/9} iha mā bhūt .

(8.4.34) P III.462.7 - 12  R V.505 {4/9} prapavaṇam somasya iti .

(8.4.34) P III.462.7 - 12  R V.505 {5/9} ṇyantasya ca upasaṅkhyanam .</V> ṇyantasya ca upasaṅkhyānam kartavyam .

(8.4.34) P III.462.7 - 12  R V.505 {6/9} kim pūñaḥ eva .

(8.4.34) P III.462.7 - 12  R V.505 {7/9} na iti āha .

(8.4.34) P III.462.7 - 12  R V.505 {8/9} aviśeṣeṇa .

(8.4.34) P III.462.7 - 12  R V.505 {9/9} prabhāpanam paribhāpanam

(8.4.35) P III.462.13 - 17 R V.505 {1/11}         ṣāt padādiparavacanam .

(8.4.35) P III.462.13 - 17 R V.505 {2/11}         ṣātpadādiparagrahaṇam kartavyam .

(8.4.35) P III.462.13 - 17 R V.505 {3/11}         iha eva yathā syāt .

(8.4.35) P III.462.13 - 17 R V.505 {4/11}         niṣpānam duṣpānam .

(8.4.35) P III.462.13 - 17 R V.505 {5/11}         iha mā bhūt .

(8.4.35) P III.462.13 - 17 R V.505 {6/11}         sasarpiṣkeṇa sayajuṣkeṇa .

(8.4.35) P III.462.13 - 17 R V.505 {7/11}         tat tarhi vaktavyam .

(8.4.35) P III.462.13 - 17 R V.505 {8/11}         na vaktavyam .

(8.4.35) P III.462.13 - 17 R V.505 {9/11}         na evam vijñāyate padasya antaḥ padāntaḥ padāntāt iti .

(8.4.35) P III.462.13 - 17 R V.505 {10/11}       katham tarhi .

(8.4.35) P III.462.13 - 17 R V.505 {11/11}       pade antaḥ padāntaḥ padāntāt iti

(8.4.36) P III.462.18 - 22 R V.505 {1/8}           <V>naśeḥ aśaḥ .

(8.4.36) P III.462.18 - 22 R V.505 {2/8}           naśeḥ aśaḥ iti vaktavyam .

(8.4.36) P III.462.18 - 22 R V.505 {3/8}           iha api yathā syāt .

(8.4.36) P III.462.18 - 22 R V.505 {4/8}           pranaṅkṣyati parinaṅkṣyati .

(8.4.36) P III.462.18 - 22 R V.505 {5/8}           tat tarhi vaktavyam .

(8.4.36) P III.462.18 - 22 R V.505 {6/8}           na vaktavyam .

(8.4.36) P III.462.18 - 22 R V.505 {7/8}           iha naśeḥ ṣaḥ iti iyatā siddham .

(8.4.36) P III.462.18 - 22 R V.505 {8/8}           saḥ ayam evam siddhe sati yat antagrahaṇam karoti tasya etat prayojanam ṣāntabhūtapūrvasya api yathā syāt

(8.4.38) P III.463.1 - 5 R V.506 {1/9}    <V>padavyavāye ataddhite .

(8.4.38) P III.463.1 - 5 R V.506 {2/9}    padavyavāye ataddhite iti vaktavyam .

(8.4.38) P III.463.1 - 5 R V.506 {3/9}    iha mā bhūt .

(8.4.38) P III.463.1 - 5 R V.506 {4/9}    ārdragomayeṇa śuṣkagomayeṇa iti .

(8.4.38) P III.463.1 - 5 R V.506 {5/9}    tat tarhi vaktavyam .

(8.4.38) P III.463.1 - 5 R V.506 {6/9}    na vaktavyam .

(8.4.38) P III.463.1 - 5 R V.506 {7/9}    na evam vijñāyate padena vyavāye padavyavāye iti .

(8.4.38) P III.463.1 - 5 R V.506 {8/9}    katham tarhi .

(8.4.38) P III.463.1 - 5 R V.506 {9/9}    pade vyavāyaḥ padavyavāyaḥ padvyavāye iti

(8.4.39) P III.463.6 - 7 R V.506 {1/1}    avihitalakṣaṇaḥ ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ

(8.4.40) P III.463.8 - 11 R V.506 {1/5}  kimartham tṛtīyānirdeśaḥ kriyate na ścau iti eva ucyeta .

(8.4.40) P III.463.8 - 11 R V.506 {2/5}  ānantaryamātre ścutvam yathā syāt .

(8.4.40) P III.463.8 - 11 R V.506 {3/5}  yajñaḥ rājñaḥ yācñā .

(8.4.40) P III.463.8 - 11 R V.506 {4/5}  atha saṅkhyātānudeśaḥ kasmāt na bhavati .

(8.4.40) P III.463.8 - 11 R V.506 {5/5}  ācāryapravṛttiḥ jñāpayati saṅkhyātānudeśaḥ na iha iti yat ayam śāt pratiṣedham śāsti

(8.4.41) P III.463.12 - 15 R V.507 {1/5}           kimartham trtīyānirdeśaḥ kriyate na ṣṭau iti eva ucyeta .

(8.4.41) P III.463.12 - 15 R V.507 {2/5}           ānantaryamātre ṣṭutvam yathā syāt .

(8.4.41) P III.463.12 - 15 R V.507 {3/5}           peṣṭā leḍhā .

(8.4.41) P III.463.12 - 15 R V.507 {4/5}           atha saṅkhyātānudeśaḥ kasmāt na bhavati .

(8.4.41) P III.463.12 - 15 R V.507 {5/5}           ācāryapravṛttiḥ jñāpayati na iha saṅkhyātānudeśaḥ bhavati iti yat ayam toḥṣi iti pratiṣedham śāsti

(8.4.42) P III.463.16 - 18 R V.507 {1/4}           anām iti kim .

(8.4.42) P III.463.16 - 18 R V.507 {2/4}           ṣaṇṇām bhavati kaśyapaḥ .

(8.4.42) P III.463.16 - 18 R V.507 {3/4}           atyalpam idam ucyate anām iti .

(8.4.42) P III.463.16 - 18 R V.507 {4/4}           anānnavatinagarīṇām ca iti vaktavyam : ṣaṇṇām , ṣaṇṇavatiḥ , ṣaṇṇagarī

(8.4.45) P III.464.1 - 4 R V.507 {1/4}    <V>yaraḥ anunāsike pratyaye bhāṣāyām nityavacanam .

(8.4.45) P III.464.1 - 4 R V.507 {2/4}    yaraḥ anunāsike pratyaye bhāṣāyām nityam iti ca vaktavyam .

(8.4.45) P III.464.1 - 4 R V.507 {3/4}    vāṅmayam .

(8.4.45) P III.464.1 - 4 R V.507 {4/4}    tvaṅmayam iti

(8.4.47) P III.464.5 - 17  R V.507 - 508 {1/19}            <V>dvirvacane yaṇaḥ mayaḥ </V>. dvirvacane yaṇaḥ mayaḥ iti vaktavyam .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {2/19}            kim udāharaṇam .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {3/19}            yadi yaṇaḥ iti pañcamī mayaḥ iti ṣaṣṭhī ulkkā valmmīkam iti udaharaṇam .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {4/19}            atha mayaḥ iti pañcamī yaṇaḥ iti ṣaṣṭhī dadhyyatra madhvvatra iti udāharaṇam .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {5/19}            <V>śaraḥ khayaḥ .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {6/19}            śaraḥ khayaḥ iti vaktavyam .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {7/19}            kim udāharaṇam .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {8/19}            yadi śaraḥ iti pañcamī khayaḥ iti ṣaṣṭhī sththālī sththātā iti udāharaṇam .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {9/19}            atha khayaḥ iti pañcamī śaraḥ iti ṣaṣṭhī vatssaḥ kṣṣīram apssarāḥ iti udāharaṇam .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {10/19}          <V>avasāne ca .</V> avasāne ca dve bhavataḥ iti vaktavyam .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {11/19}          vākk vāk .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {12/19}          tvakk tvak .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {13/19}          srukk sruk .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {14/19}          tat tarhi vaktavyam .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {15/19}          na vaktavyam .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {16/19}          na ayam prasajyapratiṣedhaḥ .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {17/19}          aci na iti .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {18/19}          kim tarhi paryudasaḥ ayam .

(8.4.47) P III.464.5 - 17  R V.507 - 508 {19/19}          yat anyat acaḥ iti

(8.4.48) P III.464.18 - 20 R V.508 {1/3}           <V>na ādini ākrośe putrasya iti tatpare ca .

(8.4.48) P III.464.18 - 20 R V.508 {2/3}           na ādini ākrośe putrasya iti atra tatpare ca iti vaktavyam .

(8.4.48) P III.464.18 - 20 R V.508 {3/3}           putraputrādini

(8.4.48) P III.464.21 - 22 R V.508 {1/4}           <V>vā hatajagdhapare ca .

(8.4.48) P III.464.21 - 22 R V.508 {2/4}           vā hatajagdhapare iti vaktavyam .

(8.4.48) P III.464.21 - 22 R V.508 {3/4}           putrahatī puttrahatī .

(8.4.48) P III.464.21 - 22 R V.508 {4/4}           putrajagdhī puttrajagdhī

(8.4.48) P III.465.1 - 3 R V.508 {1/3}    <V>cayaḥ dvitīyāḥ śari pauṣkarasādeḥ .

(8.4.48) P III.465.1 - 3 R V.508 {2/3}    cayaḥ dvitīyāḥ bhavanti śari parataḥ pauṣkarasādeḥ ācāryasya matena .

(8.4.48) P III.465.1 - 3 R V.508 {3/3}    vathsaḥ , khṣīram , aphsarāḥ

(8.4.61) P III.465.4 - 6 R V.509 {1/3}    <V>udaḥ pūrvatve skandeḥ chandasi upasaṅkhyānam .

(8.4.61) P III.465.4 - 6 R V.509 {2/3}    udaḥ pūrvatve skandeḥ chandasi upasaṅkhyānam kartavyam .

(8.4.61) P III.465.4 - 6 R V.509 {3/3}    aghnye dūram utkanda

(8.4.61) P III.465.7 R V.509 {1/2}          roge ca iti vaktavyam .

(8.4.61) P III.465.7 R V.509 {2/2}          utkandakaḥ rogaḥ

(8.4.63) P III.465.8 - 10 R V.509 {1/5}  <V>chatvam ami tacchlokena tacchmaśruṇā iti prayojanam .

(8.4.63) P III.465.8 - 10 R V.509 {2/5}  chatvam ami iti vaktavyam .

(8.4.63) P III.465.8 - 10 R V.509 {3/5}  kim prayojanam .

(8.4.63) P III.465.8 - 10 R V.509 {4/5}  tacchlokena .

(8.4.63) P III.465.8 - 10 R V.509 {5/5}  tacchmaśruṇā iti

(8.4.65) P III.465.11 - 15 R V.509 {1/7}           savarṇagrahaṇam kimartham .

(8.4.65) P III.465.11 - 15 R V.509 {2/7}           <V>jharaḥ jhari savarṇagrahaṇam samasaṅkhyapratiṣedhārtham .

(8.4.65) P III.465.11 - 15 R V.509 {3/7}           jharaḥ jhari savarṇagrahaṇam kriyate samasaṅkhyapratiṣedhārtham .

(8.4.65) P III.465.11 - 15 R V.509 {4/7}           saṅkhyātānudeśaḥ mā bhūt iti .

(8.4.65) P III.465.11 - 15 R V.509 {5/7}           kim ca syāt .

(8.4.65) P III.465.11 - 15 R V.509 {6/7}           iha na syāt .

(8.4.65) P III.465.11 - 15 R V.509 {7/7}           śiṇḍhi piṇḍhi iti

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {1/51}     kimartham idam ucyate .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {2/51}     akāraḥ ayam akṣarasamāmnāye vivṛtaḥ upadiṣṭaḥ tasya saṃvṛtatāpratyāpattiḥ kriyate .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {3/51}     kim punaḥ kāraṇam vivṛtaḥ upadiśyate .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {4/51}     <V>ādeśārtham savarṇārtham akāraḥ vivṛtaḥ smṛtaḥ .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {5/51}     ākārasya tathā hrasvaḥ tadartham pāṇineḥ a a .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {6/51}     ādeśārtham tāvat .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {7/51}     vṛkṣābhyām , devadattā3 .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {8/51}     āntaryataḥ vivṛtasya vivṛtau dīrghaplutau yathā syātām .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {9/51}     savarṇārtham ca .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {10/51}   akāraḥ savarṇagrahaṇena ākāram api yathā gṛhṇīyāt .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {11/51}   ākārasya tathā hrasvaḥ .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {12/51}   tathā ca atikhaṭvaḥ , atimālaḥ iti atra ākārasya hrasvaḥ ucyamānaḥ vivṛtaḥ prāpnoti saḥ saṃvṛtaḥ syāt iti evamarthā prayāpattiḥ .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {13/51}   asti prayojanam etat .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {14/51}   kim tarhi iti .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {15/51}   <V>akārasya pratyāpattau dīrghapratiṣedhaḥ .</V> akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {16/51}   khaṭvā mālā .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {17/51}   na eṣaḥ doṣaḥ .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {18/51}   yathā eva prakṛtitaḥ savarṇagrahaṇam evam ādeśataḥ api bhavitavyam tatra āntaryataḥ hrasvasya hrasvaḥ dīrghasya dīrghaḥ bhaviṣyati .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {19/51}   <V>ādeśasya ca anaṇtvāt na savarṇagrahaṇam .</V> ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {20/51}   keṣām .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {21/51}            udāttānudāttasvaritānunāsikānām .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {22/51}   <V>siddham tu taparanirdeśāt .</V> siddham etat .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {23/51}   katham .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {24/51}   taparanirdeśāt .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {25/51}   taparanirdeśaḥ kartavyaḥ .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {26/51}   at a* iti .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {27/51}   aparaḥ āha : akārasya pratyāpattau dīrghapratiṣedhaḥ .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {28/51}   akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ : khaṭvā mālā .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {29/51}   na eṣaḥ doṣaḥ .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {30/51}   dīrghoccāraṇasāmarthyāt na bhaviṣyati .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {31/51}   idam tarhi prayojanam .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {32/51}   vṛkṣābhyām plakṣābhyām .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {33/51}   atra api dīrghavacanasāmarthyāt na bhaviṣyati .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {34/51}   idam tarhi .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {35/51}   api kākaḥ śyenāyate .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {36/51}   nanu ca atra api dīrghavacanasamarthyāt eva na bhaviṣyati .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {37/51}   asti anyat dīrghavacane prayojanam .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {38/51}   kim .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {39/51}   dadhīyati madhūyati .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {40/51}   atra eva ca eṣaḥ doṣaḥ ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {41/51}   keṣām .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {42/51}            udāttānudāttasvaritānunāsikānām .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {43/51}   siddham tu taparanirdeśāt .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {44/51}   siddham etat .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {45/51}   katham .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {46/51}   taparanirdeśāt .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {47/51}   taparanirdeśaḥ kartavyaḥ .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {48/51}   at at iti .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {49/51}   <V>ekaśeṣanirdeśāt vā svarabhinnānām bhagavataḥ pāṇineḥ siddham .</V> ekaśeṣanirdeśāt vā svarabhinnānam bhagavataḥ pāṇineḥ ācāryasya siddham .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {50/51}   ekaśeṣanirdesaḥ ayam .

(8.4.68) P III.465.16 - 467.3 R V.509 - 512 {51/51}   a ,  a , a iti

 

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License