Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(8.4.1) P III.452.1 - 20 R V.488 - 490 {1/44} <V>raṣābhyām ṇatve ṛkāragrahaṇam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {2/44} raṣābhyām ṇatve ṛkāragrahaṇam kartavyam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {3/44} raṣābhyām naḥ ṇaḥ samānapade ṛkārāt ca iti vaktavyam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {4/44} iha api yathā syāt : mātṛṛṇām , pitṛṛṇām iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {5/44} tat tarhi vaktavyam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {6/44} na vaktavyam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {7/44} yaḥ asau ṛkāre rephaḥ tadāśrayam ṇatvam bhaviṣyati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {8/44} na sidhyati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {9/44} kim kāraṇam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {10/44} na hi varṇaikadeśāḥ varṇagrahaṇena gṛhyante . (8.4.1) P III.452.1 - 20 R V.488 - 490 {11/44} <V>ekadeśe nuḍādiṣu ca uktam </V>. kim uktam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {12/44} agrahaṇam cet nuḍvidhilādeśavināmeṣu ṛkāragrahaṇam iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {13/44} tasmāt gṛhyante . (8.4.1) P III.452.1 - 20 R V.488 - 490 {14/44} evam api na sidhyati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {15/44} kim kāraṇam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {16/44} ananantaratvāt . (8.4.1) P III.452.1 - 20 R V.488 - 490 {17/44} yat tat rephāt param bhakteḥ tena vyavahitatvāt na prāpnoti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {18/44} aḍvyavāye iti evam bhaviṣyati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {19/44} na sidhyati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {20/44} kim kāraṇam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {21/44} varṇaikadeśāḥ ke varṇagrahaṇena gṛhyante . (8.4.1) P III.452.1 - 20 R V.488 - 490 {22/44} ye vyapavṛktāḥ api varṇāḥ bhavanti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {23/44} yat ca atra rephāt param bhakteḥ na tat kva cit api vyapavṛktam dṛśyate . (8.4.1) P III.452.1 - 20 R V.488 - 490 {24/44} evam tarhi yogavibhāgaḥ kariṣyate . (8.4.1) P III.452.1 - 20 R V.488 - 490 {25/44} raṣābhyām naḥ ṇaḥ samānapade . (8.4.1) P III.452.1 - 20 R V.488 - 490 {26/44} tataḥ vyavāye . (8.4.1) P III.452.1 - 20 R V.488 - 490 {27/44} vyavāye ca raṣābhyām naḥ ṇaḥ bhavati iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {28/44} tataḥ aṭkupvāṅnumbhiḥ iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {29/44} idam idānīm kimartham . (8.4.1) P III.452.1 - 20 R V.488 - 490 {30/44} niyamārtham . (8.4.1) P III.452.1 - 20 R V.488 - 490 {31/44} etaiḥ eva akṣarasamāmnāyikaiḥ vyavāye na anyaiḥ iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {32/44} atha vā ācāryapravṛttiḥ jñāpayati bhavati ṛkārāt ṇatvam iti yat ayam kṣubhnādiṣu nṛnamanaśabdam paṭhati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {33/44} na etat asti jñāpakam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {34/44} vṛddhyartham etat syāt . (8.4.1) P III.452.1 - 20 R V.488 - 490 {35/44} nārnamaniḥ iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {36/44} yat tarhi tatra eva tṛpnotiśabdam paṭhati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {37/44} yat ca api nṛnamanaśabdam paṭhati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {38/44} nanu ca uktam vṛddhyartham etat syāt iti . (8.4.1) P III.452.1 - 20 R V.488 - 490 {39/44} bahiraṅgā vṛddhiḥ . (8.4.1) P III.452.1 - 20 R V.488 - 490 {40/44} antaraṅgam ṇatvam . (8.4.1) P III.452.1 - 20 R V.488 - 490 {41/44} asiddham bahiraṅgam antaraṅge . (8.4.1) P III.452.1 - 20 R V.488 - 490 {42/44} atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . (8.4.1) P III.452.1 - 20 R V.488 - 490 {43/44} ṛtaḥ naḥ ṇaḥ bhavati . (8.4.1) P III.452.1 - 20 R V.488 - 490 {44/44} tataḥ chandasi avagrahāt ṛtaḥ iti eva (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {1/20} <V>aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {2/20} aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ vaktavyaḥ . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {3/20} ādarśena akṣadarśena . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {4/20} <V>na vā anyena vyapetatvāt .</V> na vā vaktavyaḥ . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {5/20} kim kāraṇam . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {6/20} anyena vyapetatvāt . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {7/20} anyena atra vyavāyaḥ . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {8/20} yadi api atra anyena vyavāyaḥ aṭā api tu vyavāyaḥ asti tatra asti aḍvyavāye iti prāpnoti . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {9/20} aṭā eva vyavāye bhavati . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {10/20} kim vaktavyam etat . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {11/20} na hi . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {12/20} katham anucyamānam gaṃsyate . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {13/20} aḍgrahaṇasāmarthyāt . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {14/20} yadi hi yatra aṭā ca anyena ca vyavāyaḥ tatra syāt aḍgrahaṇam anarthakam syāt . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {15/20} vyavāye naḥ ṇaḥ bhavati iti eva brūyāt . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {16/20} asti anyat aḍgrahaṇasya prayojanam . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {17/20} kim . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {18/20} yaḥ anirdiṣṭaiḥ eva vyavāyaḥ tatra mā bhūt . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {19/20} kṛtsnam mṛtsnā iti . (8.4.2.1) P III.452.21 - 453.8 R V.490 - 491 {20/20} yadi etāvat prayojanam syāt śarvyavāye na iti eva brūyāt (8.4.2.2) P III.453.9 - 17 R V.491 {1/19} <V>tatsamudāye ṇatvāprasiddhiḥ yathā anyatra . (8.4.2.2) P III.453.9 - 17 R V.491 {2/19} tatsamudāye vyavāyasamudāye ṇatvasya aprasiddhiḥ . (8.4.2.2) P III.453.9 - 17 R V.491 {3/19} arkeṇa argheṇa . (8.4.2.2) P III.453.9 - 17 R V.491 {4/19} yathā anyatra api vyavāyasamudāye kāryam na bhavati . (8.4.2.2) P III.453.9 - 17 R V.491 {5/19} kva anyatra . (8.4.2.2) P III.453.9 - 17 R V.491 {6/19} numvisarjanīyaśarvyavāye'pi niṃsse niṃssva iti . (8.4.2.2) P III.453.9 - 17 R V.491 {7/19} kim punaḥ kāraṇam anyatra api vyavāyasamudāye kāryam na bhavati . (8.4.2.2) P III.453.9 - 17 R V.491 {8/19} pratyekam vākyaparisamāptiḥ dṛṣṭā iti . (8.4.2.2) P III.453.9 - 17 R V.491 {9/19} tat yathā . (8.4.2.2) P III.453.9 - 17 R V.491 {10/19} guṇavṛddhisañjñe pratyekam bhavataḥ . (8.4.2.2) P III.453.9 - 17 R V.491 {11/19} nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ iti . (8.4.2.2) P III.453.9 - 17 R V.491 {12/19} tat yathā . (8.4.2.2) P III.453.9 - 17 R V.491 {13/19} gargāḥ śatam daṇḍyantām iti . (8.4.2.2) P III.453.9 - 17 R V.491 {14/19} arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . (8.4.2.2) P III.453.9 - 17 R V.491 {15/19} yadi evam ekena vyavāye na prāpnoti . (8.4.2.2) P III.453.9 - 17 R V.491 {16/19} kiriṇā ririṇā iti . (8.4.2.2) P III.453.9 - 17 R V.491 {17/19} ubhayathā api vākyaparisamāptiḥ dṛśyate . (8.4.2.2) P III.453.9 - 17 R V.491 {18/19} tat yathā . (8.4.2.2) P III.453.9 - 17 R V.491 {19/19} gargaiḥ saha na bhoktavyam iti pratyekam ca na sambhujyate samuditaiḥ ca (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {1/22} <V>kuvyavāye hādeśeṣu pratiṣedhaḥ . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {2/22} kuvyavāye hādeśeṣu pratiṣedhaḥ vakavyaḥ . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {3/22} kim prayojanam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {4/22} <V>prayojanam vṛtraghnaḥ srughnaḥ prāghāni iti .</V> hanteratpūrvasya iti atpūrvagrahaṇam na kartavyam bhavati . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {5/22} <V>numvyavāye ṇatve anusvārābhāve pratiṣedhaḥ .</V> numvyavāye ṇatve anusvārābhāve pratiṣedhaḥ vaktavyaḥ . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {6/22} prenvanam prenvanīyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {7/22} <V>anāgame ca ṇatvam .</V> anāgame ca ṇatvam vaktavyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {8/22} tṛmpaṇīyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {9/22} <V>anusvāravyavāyavacanāt tu siddham </V>. anusvāravyavāye naḥ ṇaḥ bhavati iti vaktavyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {10/22} tadanusvāragrahaṇam kartavyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {11/22} na kartavyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {12/22} kriyate nyāse eva . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {13/22} nakāre anusvāraḥ parasavarṇībhūtaḥ nirdiśyate . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {14/22} iha api tarhi prāpnoti . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {15/22} prenvanam prenvanīyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {16/22} anusvāraviśeṣaṇam numgrahaṇam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {17/22} numaḥ yaḥ anusvāraḥ iti . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {18/22} iha api tarhi na prāpnoti . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {19/22} tṛmpaṇam tṛmpaṇīyam . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {20/22} evam tarhi ayogavāhānām aviśeṣeṇa upadeśaḥ coditaḥ tatra anusvāre kṛte aḍvyavāye iti eva siddham . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {21/22} yadi evam na arthaḥ numgrahaṇena . (8.4.2.3) P III.453.18 - 454.7 R V.491 - 492 {22/22} anusvāre kṛte aḍvyavāye iti eva siddham (8.4.3.1) P III.454.8 - 16 R V.493 {1/11} <V>pūrvapadāt sañjñāyām uttarapadagrahaṇam . (8.4.3.1) P III.454.8 - 16 R V.493 {2/11} pūrvapadāt sañjñāyām uttarapadagrahaṇam kartavyam . (8.4.3.1) P III.454.8 - 16 R V.493 {3/11} kim prayojanam . (8.4.3.1) P III.454.8 - 16 R V.493 {4/11} <V>taddhitapūrvapadasthāpratiṣedhārtham .</V> taddhitasthasya pūrvapadasthasya ca pratiṣedhaḥ mā bhūt . (8.4.3.1) P III.454.8 - 16 R V.493 {5/11} khārapāyaṇaḥ karaṇapriyaḥ .. tat tarhi vaktavyam . (8.4.3.1) P III.454.8 - 16 R V.493 {6/11} na vaktavyam . (8.4.3.1) P III.454.8 - 16 R V.493 {7/11} pūrvapadam uttarapadam iti sambandhiśabdau etau . (8.4.3.1) P III.454.8 - 16 R V.493 {8/11} sati pūrvapade uttarapadam bhavati sati ca uttarapade pūrvapadam bhavati . (8.4.3.1) P III.454.8 - 16 R V.493 {9/11} tatra sambandhāt etat gantavyam yat prati pūrvapadam iti etat bhavati tatsthasya niyamaḥ iti . (8.4.3.1) P III.454.8 - 16 R V.493 {10/11} kim ca prati etat bhavati . (8.4.3.1) P III.454.8 - 16 R V.493 {11/11} uttarapadam prati (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {1/25} <V>sañjñāyām niyamavacane gapratiṣedhāt niyamapratiṣedhaḥ . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {2/25} sañjñāyām niyamavacane gapratiṣedhāt niyamasya ayam pratiṣedhaḥ vijñāyate agaḥ iti . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {3/25} tatra kaḥ doṣaḥ . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {4/25} <V>tatra nityam ṇatvaprasaṅgaḥ .</V> tatra pūrveṇa sañjñāyām ca asañjñāyām ca nityam ṇatvam prāpnoti . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {5/25} <V>yogavibhāgāt siddham .</V> yogavibhāgaḥ kariṣyate . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {6/25} pūrvapadāt sañjñāyām . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {7/25} tataḥ agaḥ . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {8/25} gāntāt pūrvapadāt yā ca yāvatī ṇatvaprāptiḥ tasyāḥ sarvasyāḥ pratiṣedhaḥ . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {9/25} <V>apratiṣedhaḥ vā yathā sarvanāmasañjñāyām .</V> na vā arthaḥ pratiṣedhena . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {10/25} ṇatvam kasmāt na bhavati . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {11/25} yathā sarvanāmasañjñāyām . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {12/25} uktam ca sarvanāmasañjñāyām sarvanāmasañjñāyām nipātanāt ṇatvābhāvaḥ iti . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {13/25} yathā punaḥ tatra nipātanam kriyate sarvādīni sarvanāmāni iti iha idānīm kim nipātanam . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {14/25} iha api nipātanam asti . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {15/25} kim . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {16/25} aṇṛgayanādibhyaḥ iti . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {17/25} na eva vā punaḥ atra pūrveṇa ṇatvam prāpnoti . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {18/25} kim kāraṇam . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {19/25} samānapade iti ucyate na ca etat samānapadam . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {20/25} samāse kṛte samānapadam . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {21/25} samānam eva yat nityam na ca etat nityam samānapadam eva . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {22/25} kim vaktavyam etat . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {23/25} na hi . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {24/25} katham anucyamānam gaṃsyate . (8.4.3.2) P III.454.17 - 455.9 R V.493 - 494 {25/25} samānagrahaṇasāmarthyāt. yadi hi yat samānam ca asamānam ca tatra syāt samanagrahaṇam anarthakam syāt (8.4.6) P III.455.10 - 12 R V.494 {1/5} dvyakṣaratryakṣarebhyaḥ iti vaktavyam . (8.4.6) P III.455.10 - 12 R V.494 {2/5} iha mā bhūt . (8.4.6) P III.455.10 - 12 R V.494 {3/5} devadāruvanam . (8.4.6) P III.455.10 - 12 R V.494 {4/5} irikādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (8.4.6) P III.455.10 - 12 R V.494 {5/5} irikāvanam timiravanam (8.4.7) P III.455.13 - 16 R V.494 - 495 {1/9} adantāt adantasya iti vaktavyam . (8.4.7) P III.455.13 - 16 R V.494 - 495 {2/9} iha mā bhūt . (8.4.7) P III.455.13 - 16 R V.494 - 495 {3/9} dīrghāhnī śarat iti . (8.4.7) P III.455.13 - 16 R V.494 - 495 {4/9} tat tarhi vaktavyam . (8.4.7) P III.455.13 - 16 R V.494 - 495 {5/9} na vaktavyam . (8.4.7) P III.455.13 - 16 R V.494 - 495 {6/9} na eṣā ahanśabdāt ṣaṣṭhī . (8.4.7) P III.455.13 - 16 R V.494 - 495 {7/9} kā tarhi . (8.4.7) P III.455.13 - 16 R V.494 - 495 {8/9} ahnaśabdāt prathamā pūrvasūtranirdeśaḥ ca . (8.4.7) P III.455.13 - 16 R V.494 - 495 {9/9} atha vā yuvādiṣu pāṭhaḥ kariṣyate (8.4.8) P III.455.17 - 21 R V.495 {1/6} āhitopasthitayoḥ iti vaktavyam . (8.4.8) P III.455.17 - 21 R V.495 {2/6} iha api yathā syāt . (8.4.8) P III.455.17 - 21 R V.495 {3/6} ikṣuvāhaṇam śaravāhaṇam . (8.4.8) P III.455.17 - 21 R V.495 {4/6} aparaḥ āha : vāhanam vāhyāt iti vaktavyam . (8.4.8) P III.455.17 - 21 R V.495 {5/6} yadā hi gargāṇām vāhanam apaviddham tiṣṭhati tadā mā bhūt . (8.4.8) P III.455.17 - 21 R V.495 {6/6} gargavāhanam iti (8.4.10) P III.456.1 - 4 R V.495 {1/4} <V>vāprakaraṇe girinadyādīnām upasaṅkhyānam . (8.4.10) P III.456.1 - 4 R V.495 {2/4} vāprakaraṇe girinadyādīnām upasaṅkhyānam kartavyam . (8.4.10) P III.456.1 - 4 R V.495 {3/4} giriṇadī girinadī . (8.4.10) P III.456.1 - 4 R V.495 {4/4} cakraṇitambā cakranitambā (8.4.11) P III.456.5 - 14 R V.495 - 496 {1/13} <V>prātipadikāntasya ṇatve samāsāntagrahaṇam asamāsāntapratiṣedhārtham . (8.4.11) P III.456.5 - 14 R V.495 - 496 {2/13} prātipadikāntasya ṇatve samāsāntagrahaṇam kartavyam . (8.4.11) P III.456.5 - 14 R V.495 - 496 {3/13} kim prayojanam . (8.4.11) P III.456.5 - 14 R V.495 - 496 {4/13} asamāsāntapratiṣedhārtham . (8.4.11) P III.456.5 - 14 R V.495 - 496 {5/13} asamāsāntasya mā bhūt . (8.4.11) P III.456.5 - 14 R V.495 - 496 {6/13} gargabhaginī dakṣabhaginī iti . (8.4.11) P III.456.5 - 14 R V.495 - 496 {7/13} na vā bhavati gargabhagiṇī iti . (8.4.11) P III.456.5 - 14 R V.495 - 496 {8/13} bhavati yadā etat vākyam gargāṇām bhagaḥ gargabhagaḥ gargabhagaḥ asyāḥ asti iti . (8.4.11) P III.456.5 - 14 R V.495 - 496 {9/13} yadā tu etat vākyam bhavati gargāṇām bhaginī gargabhaginī iti tadā na bhavitavyam . (8.4.11) P III.456.5 - 14 R V.495 - 496 {10/13} tadā mā bhūt iti . (8.4.11) P III.456.5 - 14 R V.495 - 496 {11/13} yadi samāsāntagrahaṇam kriyate māṣavāpiṇī vṛīhivāpiṇī atra na prāpnoti . (8.4.11) P III.456.5 - 14 R V.495 - 496 {12/13} <V>liṅgaviśiṣṭagrahaṇe ca uktam .</V> kim uktam . (8.4.11) P III.456.5 - 14 R V.495 - 496 {13/13} gatikārakopapadānām kṛdbhiḥ saha samāsavacanam prāk subutpatteḥ iti (8.4.11) P III.456.15 - 17 R V.496 {1/3} <V>tatra yuvādipratiṣedhaḥ . (8.4.11) P III.456.15 - 17 R V.496 {2/3} tatra yuvādīnām pratiṣedaḥ vaktavyaḥ . (8.4.11) P III.456.15 - 17 R V.496 {3/3} āryayūnā kṣatriyayūnā prapakvāni paripakvāni dīrghāhnī śarat iti (8.4.13) P III.456.18 - 457.2 R V.496 - 497 {1/5} atha iha katham bhavitavyam . (8.4.13) P III.456.18 - 457.2 R V.496 - 497 {2/5} māṣakumbhavāpeṇa vrīhikumbhavāpeṇa iti . (8.4.13) P III.456.18 - 457.2 R V.496 - 497 {3/5} kim nityam ṇatvena bhavitavyam āhosvit vibhāṣayā . (8.4.13) P III.456.18 - 457.2 R V.496 - 497 {4/5} yadā tāvat etat vākyam bhavati kumbhasya vāpaḥ kumbhavāpaḥ māṣāṇām kumbhavāpaḥ māṣakumbhavāpa iti tadā nityam ṇatvena bhavitavyam . (8.4.13) P III.456.18 - 457.2 R V.496 - 497 {5/5} yadā tu etat vākyam bhavati māṣāṇām kumbhaḥ māṣakumbhaḥ māṣakumbhasya vāpaḥ māṣakumbhavāpaḥ iti tadā vibhāṣayā bhavitavyam (8.4.14.1) P III.457.3 - 14 R V.497 -498 {1/20} asamāsagrahaṇam kimartham . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {2/20} samāse iti vartate asamāse api yathā syāt . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {3/20} praṇamati pariṇamati . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {4/20} kva punaḥ samāsagrahaṇam prakṛtam . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {5/20} pūrvapadātsañjñāyāmagaḥ iti . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {6/20} katham punaḥ tena samāsagrahaṇam śakyam vijñātum . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {7/20} pūrvapadagrahaṇasāmarthyāt . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {8/20} samāse eva etat bhavati pūrvapadam uttarapadam iti . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {9/20} atha apigrahaṇam kimartham . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {10/20} samāse api yathā syāt . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {11/20} praṇāmakaḥ pariṇāmakaḥ . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {12/20} yadi tarhi samāse ca asamāse ca iṣyate na arthaḥ asamāsepigrahaṇena . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {13/20} nivṛttam pūrvapadāt iti . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {14/20} aviśeṣeṇa upasargāt ṇatvam vakṣyāmi . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {15/20} samāse niyamāt na prāpnoti . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {16/20} asiddham upasargāt ṇatvam tasya asiddhatvāt niyamaḥ na bhaviṣyati . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {17/20} evam tarhi siddhe sati yat asamāse apigrahaṇam karoti tat jñāpayati ācāryaḥ na yoge yogaḥ asiddhaḥ . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {18/20} kim tarhi prakaraṇe prakaraṇam asiddham iti . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {19/20} kim etasya jñapane prayojanam . (8.4.14.1) P III.457.3 - 14 R V.497 -498 {20/20} yat tat uktam niṣkṛtam niṣpītam iti atra satvasya asiddhatvāt ṣatvam na prāpnoti iti saḥ na doṣaḥ bhavati (8.4.14.2) P III.457.15 - 458.2 R V.498 {1/17} ṇopadeśam prati upasargābhāvāt anirdeśaḥ . (8.4.14.2) P III.457.15 - 458.2 R V.498 {2/17} agamakaḥ nirdeśaḥ anirdeśaḥ . (8.4.14.2) P III.457.15 - 458.2 R V.498 {3/17} yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca ṇopadeśam prati kriyāyogaḥ . (8.4.14.2) P III.457.15 - 458.2 R V.498 {4/17} evam tarhi āha ayam upasargāt asamāse api ṇopadeśasya iti na ca ṇopadeśam prati upasargaḥ asti tatra vacanāt bhaviṣyati . (8.4.14.2) P III.457.15 - 458.2 R V.498 {5/17} <V>vacanaprāmāṇyāt iti cet padalope pratiṣedhaḥ .</V> vacanaprāmāṇyāt iti cet padalope pratiṣedhaḥ vaktavyaḥ . (8.4.14.2) P III.457.15 - 458.2 R V.498 {6/17} pragatāḥ nāyakāḥ asmāt grāmāt pranāyakaḥ grāmaḥ iti . (8.4.14.2) P III.457.15 - 458.2 R V.498 {7/17} <V>siddham tu yam prati upasargaḥ tatsthasya iti vacanāt .</V> siddham etat . (8.4.14.2) P III.457.15 - 458.2 R V.498 {8/17} katham . (8.4.14.2) P III.457.15 - 458.2 R V.498 {9/17} yam prati upasargaḥ tatsthasya ṇaḥ bhavati iti vaktavyam . (8.4.14.2) P III.457.15 - 458.2 R V.498 {10/17} sidhyati . (8.4.14.2) P III.457.15 - 458.2 R V.498 {11/17} sūtram tarhi bhidyate . (8.4.14.2) P III.457.15 - 458.2 R V.498 {12/17} yathānyāsam eva astu . (8.4.14.2) P III.457.15 - 458.2 R V.498 {13/17} nanu ca uktam ṇopadeśam prati upasargābhāvāt anirdeśaḥ iti . (8.4.14.2) P III.457.15 - 458.2 R V.498 {14/17} na eṣaḥ doṣaḥ . (8.4.14.2) P III.457.15 - 458.2 R V.498 {15/17} ṇopadeśaḥ iti na evam vijñāyate ṇaḥ upadeśaḥ ṇopadeśaḥ ṇopadeśasya iti . (8.4.14.2) P III.457.15 - 458.2 R V.498 {16/17} katham tarhi . (8.4.14.2) P III.457.15 - 458.2 R V.498 {17/17} ṇaḥ upadeśaḥ asya saḥ ayam ṇopadeśaḥ ṇopadeśasya iti (8.4.15) P III.458.3 - 10 R V.499 {1/13} <V>hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam . (8.4.15) P III.458.3 - 10 R V.499 {2/13} hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam kartavyam . (8.4.15) P III.458.3 - 10 R V.499 {3/13} prahiṇoti pramīṇīte . (8.4.15) P III.458.3 - 10 R V.499 {4/13} vacanāt bhaviṣyati . (8.4.15) P III.458.3 - 10 R V.499 {5/13} asti vacane prayojanam . (8.4.15) P III.458.3 - 10 R V.499 {6/13} kim . (8.4.15) P III.458.3 - 10 R V.499 {7/13} prahiṇutaḥ pramīṇāti . (8.4.15) P III.458.3 - 10 R V.499 {8/13} <V>siddham acaḥ sthānivattvāt .</V> siddham etat . (8.4.15) P III.458.3 - 10 R V.499 {9/13} katham . (8.4.15) P III.458.3 - 10 R V.499 {10/13} acaḥ sthānivattvāt . (8.4.15) P III.458.3 - 10 R V.499 {11/13} sthānivadbhāvāt atra ṇatvam bhaviṣyati . (8.4.15) P III.458.3 - 10 R V.499 {12/13} pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāseddhe na sthānivat iti . (8.4.15) P III.458.3 - 10 R V.499 {13/13} doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti (8.4.16) P III.458.11 - 22 R V.499 {1/17} loṭ iti kimartham . (8.4.16) P III.458.11 - 22 R V.499 {2/17} prahimāni kulāni . (8.4.16) P III.458.11 - 22 R V.499 {3/17} pravapāni māṃsāni . (8.4.16) P III.458.11 - 22 R V.499 {4/17} <V>āni loḍgrahaṇānarthakyam arthavadgrahaṇāt . (8.4.16) P III.458.11 - 22 R V.499 {5/17} āni loḍgrahaṇam anarthakam . (8.4.16) P III.458.11 - 22 R V.499 {6/17} kim kāraṇam . (8.4.16) P III.458.11 - 22 R V.499 {7/17} arthavadgrahaṇāt . (8.4.16) P III.458.11 - 22 R V.499 {8/17} arthavataḥ āniśabdasya grahaṇam na eṣaḥ arthavān . (8.4.16) P III.458.11 - 22 R V.499 {9/17} <V>anupasargāt vā .</V> atha vā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca etam āniśabdam prati kriyāyogaḥ . (8.4.16) P III.458.11 - 22 R V.499 {10/17} iha api tarhi na prāpnoti . (8.4.16) P III.458.11 - 22 R V.499 {11/17} prayāṇi pariyāṇi iti . (8.4.16) P III.458.11 - 22 R V.499 {12/17} atra api na āniśabdam prati kriyāyogaḥ . (8.4.16) P III.458.11 - 22 R V.499 {13/17} āniśabdam prati atra kriyāyogaḥ . (8.4.16) P III.458.11 - 22 R V.499 {14/17} katham . (8.4.16) P III.458.11 - 22 R V.499 {15/17} yatkriyayuktāḥ iti na evam vijñāyate yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti . (8.4.16) P III.458.11 - 22 R V.499 {16/17} katham tarhi . (8.4.16) P III.458.11 - 22 R V.499 {17/17} yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti (8.4.17) P III.459.1 - 10 R V.500 {1/13} <V>neḥ gadādiṣu aḍvyavāye upasaṅkhyānam . (8.4.17) P III.459.1 - 10 R V.500 {2/13} neḥ gadādiṣu aḍvyavāye upasaṅkhyānam kartavyam . (8.4.17) P III.459.1 - 10 R V.500 {3/13} praṇyagadat pariṇyagadat . (8.4.17) P III.459.1 - 10 R V.500 {4/13} āṅā ca iti vaktavyam . (8.4.17) P III.459.1 - 10 R V.500 {5/13} praṇyāgadat . (8.4.17) P III.459.1 - 10 R V.500 {6/13} nanu ca ayam aṭ gadādibhaktaḥ gadādigrahaṇena grāhiṣyate . (8.4.17) P III.459.1 - 10 R V.500 {7/13} na sidhyati . (8.4.17) P III.459.1 - 10 R V.500 {8/13} aṅgasya aṭ ucyate vikaraṇāntam ca aṅgam saḥ asau saṅghātabhaktaḥ aśakyaḥ gadādigrahaṇena grahītum . (8.4.17) P III.459.1 - 10 R V.500 {9/13} evam tarhi aḍvyavāye iti vartate . (8.4.17) P III.459.1 - 10 R V.500 {10/13} kva prakṛtam . (8.4.17) P III.459.1 - 10 R V.500 {11/13} aṭkupvāṅnumvyavāye api iti . (8.4.17) P III.459.1 - 10 R V.500 {12/13} tat vai kāryiviśeṣaṇam nimittaviśeṣaṇena ca iha arthaḥ . (8.4.17) P III.459.1 - 10 R V.500 {13/13} tatra api nimittaviśeṣaṇam eva (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {1/18} antagrahaṇam kimartham . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {2/18} <V>aniteḥ antagrahaṇam sambuddhyartham . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {3/18} aniteḥ antagrahaṇam kriyate sambuddhyartham . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {4/18} he prāṇ . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {5/18} apraraḥ āha . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {6/18} aniteḥ antaḥ padāntasya . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {7/18} aniteḥ antagrahaṇam kriyate padāntasya na iti pratiṣedhaḥ prāpnoti tadbādhanārtham . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {8/18} <V>yaḥ vā tasmāt anantaraḥ </V>. atha vā ayam antaśabdaḥ asti eva avayavavācī . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {9/18} tat yathā : vastrāntaḥ vasanāntaḥ iti . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {10/18} asti sāmīpye vartate . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {11/18} tat yathā . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {12/18} udakāntam gataḥ . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {13/18} udakasamīpam gataḥ iti gamyate . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {14/18} tat yaḥ sāmīpye vartate tasya grahaṇam vijñāyate . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {15/18} aniteḥ samīpe yaḥ rephaḥ tasmāt nasya yathā syāt . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {16/18} prāṇiti . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {17/18} iha mā bhūt . (8.4.19 - 20) P III.459.11 - 22 R V.500 - 501 {18/18} paryaniti (8.4.21) P III.460.1 - 3 R V.501 {1/3} <V>sābhyāsasya dvayoḥ iṣṭam . (8.4.21) P III.460.1 - 3 R V.501 {2/3} sābhyāsasya dvayoḥ ṇatvam iṣyate . (8.4.21) P III.460.1 - 3 R V.501 {3/3} prāṇiṇiṣati (8.4.22) P III.460.4 - 7 R V.501 {1/5} atpūrvasya iti kimartham . (8.4.22) P III.460.4 - 7 R V.501 {2/5} praghnanti parighnanti . (8.4.22) P III.460.4 - 7 R V.501 {3/5} <V>hanteḥ atpūrvasya vacane uktam . (8.4.22) P III.460.4 - 7 R V.501 {4/5} kim uktam . (8.4.22) P III.460.4 - 7 R V.501 {5/5} kuvyavāye hādeśeṣu pratiṣedhaḥ iti (8.4.28) P III.460.8 - 16 R V.502 {1/12} katham idam vijñayate . (8.4.28) P III.460.8 - 16 R V.502 {2/12} okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti . (8.4.28) P III.460.8 - 16 R V.502 {3/12} āhosvit okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti . (8.4.28) P III.460.8 - 16 R V.502 {4/12} kim ca ataḥ . (8.4.28) P III.460.8 - 16 R V.502 {5/12} yadi vijñayate okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti pra naḥ muñcatam atra api prāpnoti . (8.4.28) P III.460.8 - 16 R V.502 {6/12} atha vijñāyate okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti pra ṇaḥ vaniḥ devakṛtā atra na prāpnoti . (8.4.28) P III.460.8 - 16 R V.502 {7/12} ubhayathā ca prakrame doṣaḥ bhavati . (8.4.28) P III.460.8 - 16 R V.502 {8/12} pra naḥ* muñcatam , pra naḥ muñcatam . (8.4.28) P III.460.8 - 16 R V.502 {9/12} pra* u naḥ , pra u naḥ . (8.4.28) P III.460.8 - 16 R V.502 {10/12} <V>bhāvini api oti na iṣyate . (8.4.28) P III.460.8 - 16 R V.502 {11/12} bhāvini api okāre ṇatvam na iṣyate . (8.4.28) P III.460.8 - 16 R V.502 {12/12} evam tarhi upasargāt bahulam iti vaktavyam (8.4.29) P III.460.17 - 19 R V.503 {1/3} <V>kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam . (8.4.29) P III.460.17 - 19 R V.503 {2/3} kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam kartavyam . (8.4.29) P III.460.17 - 19 R V.503 {3/3} nirviṇṇaḥ aham anena vāsena (8.4.30) P III.461.1 - 7 R V.503 {1/6} ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam . (8.4.30) P III.461.1 - 7 R V.503 {2/6} ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam kartavyam . (8.4.30) P III.461.1 - 7 R V.503 {3/6} prāpyamāṇam prāpyamānam . (8.4.30) P III.461.1 - 7 R V.503 {4/6} <V>tadvidhānāt siddham .</V> vihitaviśeṣaṇam ṇigrahaṇam . (8.4.30) P III.461.1 - 7 R V.503 {5/6} ṇyantāt yaḥ vihitaḥ iti . (8.4.30) P III.461.1 - 7 R V.503 {6/6} <V>aḍadhikārāt vā .</V> atha vā aḍvyavāye iti vartate (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {1/37} kimartham idam ucyate na kṛtyacaḥ iti eva siddham . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {2/37} niyamārthaḥ ayam ārambhaḥ . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {3/37} ijādeḥ eva ca sanumkāt na anyasmāt sanumkāt iti . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {4/37} kva mā bhūt . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {5/37} pramaṅkanam parimaṅkanam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {6/37} <V>sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {7/37} sanumaḥ ṇatve avadhāraṇasya aprāptiḥ . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {8/37} kim kāraṇam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {9/37} vidheyabhāvāt . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {10/37} kaimarthakyāt niyamaḥ bhavati . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {11/37} vidheyam na asti iti kṛtvā . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {12/37} iha ca asti vidheyam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {13/37} kim . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {14/37} ṇyantāt vibhāṣā prāptā tatra nityam ṇatvam vidheyam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {15/37} tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ vidhiḥ bhaviṣyati na niyamaḥ . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {16/37} <V>siddham tu pratiṣedhādhikāre sanumgrahaṇāt .</V> siddham etat . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {17/37} katham . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {18/37} pratiṣedhādhikāre sanumgrahaṇāt . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {19/37} pratiṣedhādhikāre sanumgrahaṇam kartavyam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {20/37} na bhābhūpūkamigamipyāyivepisanumām iti . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {21/37} iha api tarhi na prāpnoti . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {22/37} preṅgaṇam preṅgaṇīyam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {23/37} <V>kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam .</V> kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam kartavyam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {24/37} sidhyati sūtram tarhi bhidyate . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {25/37} yathānyāsam eva astu . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {26/37} nanu ca uktam sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt iti . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {27/37} na eṣaḥ doṣaḥ . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {28/37} halaḥ iti vartate . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {29/37} kva prakṛtam . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {30/37} halaścejupadhāt iti . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {31/37} tat vai tatra ādiviśeṣaṇam antaviśeṣaṇena ca iha arthaḥ . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {32/37} katham punaḥ jñāyate tatra ādiviśeṣaṇam iti . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {33/37} ijupadhāt iti ucyate atra na arthaḥ antaviśeṣaṇena . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {34/37} tatra ādiviśeṣaṇam sat iha antaviśeṣaṇam bhaviṣyati . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {35/37} katham . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {36/37} ijādeḥ iti ucyate tatra na arthaḥ ādiviśeṣaṇena . (8.4.32) P III.461.8 - 462.6 R V.503 - 504 {37/37} atha vā ijādeḥ sanumaḥ iti atra ṇervibhāṣā iti etat anuvartiṣyate (8.4.34) P III.462.7 - 12 R V.505 {1/9} <V>bhādiṣu pūñgrahaṇam . (8.4.34) P III.462.7 - 12 R V.505 {2/9} bhādiṣu pūñgrahaṇam kartavyam . (8.4.34) P III.462.7 - 12 R V.505 {3/9} iha mā bhūt . (8.4.34) P III.462.7 - 12 R V.505 {4/9} prapavaṇam somasya iti . (8.4.34) P III.462.7 - 12 R V.505 {5/9} ṇyantasya ca upasaṅkhyanam .</V> ṇyantasya ca upasaṅkhyānam kartavyam . (8.4.34) P III.462.7 - 12 R V.505 {6/9} kim pūñaḥ eva . (8.4.34) P III.462.7 - 12 R V.505 {7/9} na iti āha . (8.4.34) P III.462.7 - 12 R V.505 {8/9} aviśeṣeṇa . (8.4.34) P III.462.7 - 12 R V.505 {9/9} prabhāpanam paribhāpanam (8.4.35) P III.462.13 - 17 R V.505 {1/11} ṣāt padādiparavacanam . (8.4.35) P III.462.13 - 17 R V.505 {2/11} ṣātpadādiparagrahaṇam kartavyam . (8.4.35) P III.462.13 - 17 R V.505 {3/11} iha eva yathā syāt . (8.4.35) P III.462.13 - 17 R V.505 {4/11} niṣpānam duṣpānam . (8.4.35) P III.462.13 - 17 R V.505 {5/11} iha mā bhūt . (8.4.35) P III.462.13 - 17 R V.505 {6/11} sasarpiṣkeṇa sayajuṣkeṇa . (8.4.35) P III.462.13 - 17 R V.505 {7/11} tat tarhi vaktavyam . (8.4.35) P III.462.13 - 17 R V.505 {8/11} na vaktavyam . (8.4.35) P III.462.13 - 17 R V.505 {9/11} na evam vijñāyate padasya antaḥ padāntaḥ padāntāt iti . (8.4.35) P III.462.13 - 17 R V.505 {10/11} katham tarhi . (8.4.35) P III.462.13 - 17 R V.505 {11/11} pade antaḥ padāntaḥ padāntāt iti (8.4.36) P III.462.18 - 22 R V.505 {1/8} <V>naśeḥ aśaḥ . (8.4.36) P III.462.18 - 22 R V.505 {2/8} naśeḥ aśaḥ iti vaktavyam . (8.4.36) P III.462.18 - 22 R V.505 {3/8} iha api yathā syāt . (8.4.36) P III.462.18 - 22 R V.505 {4/8} pranaṅkṣyati parinaṅkṣyati . (8.4.36) P III.462.18 - 22 R V.505 {5/8} tat tarhi vaktavyam . (8.4.36) P III.462.18 - 22 R V.505 {6/8} na vaktavyam . (8.4.36) P III.462.18 - 22 R V.505 {7/8} iha naśeḥ ṣaḥ iti iyatā siddham . (8.4.36) P III.462.18 - 22 R V.505 {8/8} saḥ ayam evam siddhe sati yat antagrahaṇam karoti tasya etat prayojanam ṣāntabhūtapūrvasya api yathā syāt (8.4.38) P III.463.1 - 5 R V.506 {1/9} <V>padavyavāye ataddhite . (8.4.38) P III.463.1 - 5 R V.506 {2/9} padavyavāye ataddhite iti vaktavyam . (8.4.38) P III.463.1 - 5 R V.506 {3/9} iha mā bhūt . (8.4.38) P III.463.1 - 5 R V.506 {4/9} ārdragomayeṇa śuṣkagomayeṇa iti . (8.4.38) P III.463.1 - 5 R V.506 {5/9} tat tarhi vaktavyam . (8.4.38) P III.463.1 - 5 R V.506 {6/9} na vaktavyam . (8.4.38) P III.463.1 - 5 R V.506 {7/9} na evam vijñāyate padena vyavāye padavyavāye iti . (8.4.38) P III.463.1 - 5 R V.506 {8/9} katham tarhi . (8.4.38) P III.463.1 - 5 R V.506 {9/9} pade vyavāyaḥ padavyavāyaḥ padvyavāye iti (8.4.39) P III.463.6 - 7 R V.506 {1/1} avihitalakṣaṇaḥ ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ (8.4.40) P III.463.8 - 11 R V.506 {1/5} kimartham tṛtīyānirdeśaḥ kriyate na ścau iti eva ucyeta . (8.4.40) P III.463.8 - 11 R V.506 {2/5} ānantaryamātre ścutvam yathā syāt . (8.4.40) P III.463.8 - 11 R V.506 {3/5} yajñaḥ rājñaḥ yācñā . (8.4.40) P III.463.8 - 11 R V.506 {4/5} atha saṅkhyātānudeśaḥ kasmāt na bhavati . (8.4.40) P III.463.8 - 11 R V.506 {5/5} ācāryapravṛttiḥ jñāpayati saṅkhyātānudeśaḥ na iha iti yat ayam śāt pratiṣedham śāsti (8.4.41) P III.463.12 - 15 R V.507 {1/5} kimartham trtīyānirdeśaḥ kriyate na ṣṭau iti eva ucyeta . (8.4.41) P III.463.12 - 15 R V.507 {2/5} ānantaryamātre ṣṭutvam yathā syāt . (8.4.41) P III.463.12 - 15 R V.507 {3/5} peṣṭā leḍhā . (8.4.41) P III.463.12 - 15 R V.507 {4/5} atha saṅkhyātānudeśaḥ kasmāt na bhavati . (8.4.41) P III.463.12 - 15 R V.507 {5/5} ācāryapravṛttiḥ jñāpayati na iha saṅkhyātānudeśaḥ bhavati iti yat ayam toḥṣi iti pratiṣedham śāsti (8.4.42) P III.463.16 - 18 R V.507 {1/4} anām iti kim . (8.4.42) P III.463.16 - 18 R V.507 {2/4} ṣaṇṇām bhavati kaśyapaḥ . (8.4.42) P III.463.16 - 18 R V.507 {3/4} atyalpam idam ucyate anām iti . (8.4.42) P III.463.16 - 18 R V.507 {4/4} anānnavatinagarīṇām ca iti vaktavyam : ṣaṇṇām , ṣaṇṇavatiḥ , ṣaṇṇagarī (8.4.45) P III.464.1 - 4 R V.507 {1/4} <V>yaraḥ anunāsike pratyaye bhāṣāyām nityavacanam . (8.4.45) P III.464.1 - 4 R V.507 {2/4} yaraḥ anunāsike pratyaye bhāṣāyām nityam iti ca vaktavyam . (8.4.45) P III.464.1 - 4 R V.507 {3/4} vāṅmayam . (8.4.45) P III.464.1 - 4 R V.507 {4/4} tvaṅmayam iti (8.4.47) P III.464.5 - 17 R V.507 - 508 {1/19} <V>dvirvacane yaṇaḥ mayaḥ </V>. dvirvacane yaṇaḥ mayaḥ iti vaktavyam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {2/19} kim udāharaṇam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {3/19} yadi yaṇaḥ iti pañcamī mayaḥ iti ṣaṣṭhī ulkkā valmmīkam iti udaharaṇam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {4/19} atha mayaḥ iti pañcamī yaṇaḥ iti ṣaṣṭhī dadhyyatra madhvvatra iti udāharaṇam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {5/19} <V>śaraḥ khayaḥ . (8.4.47) P III.464.5 - 17 R V.507 - 508 {6/19} śaraḥ khayaḥ iti vaktavyam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {7/19} kim udāharaṇam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {8/19} yadi śaraḥ iti pañcamī khayaḥ iti ṣaṣṭhī sththālī sththātā iti udāharaṇam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {9/19} atha khayaḥ iti pañcamī śaraḥ iti ṣaṣṭhī vatssaḥ kṣṣīram apssarāḥ iti udāharaṇam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {10/19} <V>avasāne ca .</V> avasāne ca dve bhavataḥ iti vaktavyam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {11/19} vākk vāk . (8.4.47) P III.464.5 - 17 R V.507 - 508 {12/19} tvakk tvak . (8.4.47) P III.464.5 - 17 R V.507 - 508 {13/19} srukk sruk . (8.4.47) P III.464.5 - 17 R V.507 - 508 {14/19} tat tarhi vaktavyam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {15/19} na vaktavyam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {16/19} na ayam prasajyapratiṣedhaḥ . (8.4.47) P III.464.5 - 17 R V.507 - 508 {17/19} aci na iti . (8.4.47) P III.464.5 - 17 R V.507 - 508 {18/19} kim tarhi paryudasaḥ ayam . (8.4.47) P III.464.5 - 17 R V.507 - 508 {19/19} yat anyat acaḥ iti (8.4.48) P III.464.18 - 20 R V.508 {1/3} <V>na ādini ākrośe putrasya iti tatpare ca . (8.4.48) P III.464.18 - 20 R V.508 {2/3} na ādini ākrośe putrasya iti atra tatpare ca iti vaktavyam . (8.4.48) P III.464.18 - 20 R V.508 {3/3} putraputrādini (8.4.48) P III.464.21 - 22 R V.508 {1/4} <V>vā hatajagdhapare ca . (8.4.48) P III.464.21 - 22 R V.508 {2/4} vā hatajagdhapare iti vaktavyam . (8.4.48) P III.464.21 - 22 R V.508 {3/4} putrahatī puttrahatī . (8.4.48) P III.464.21 - 22 R V.508 {4/4} putrajagdhī puttrajagdhī (8.4.48) P III.465.1 - 3 R V.508 {1/3} <V>cayaḥ dvitīyāḥ śari pauṣkarasādeḥ . (8.4.48) P III.465.1 - 3 R V.508 {2/3} cayaḥ dvitīyāḥ bhavanti śari parataḥ pauṣkarasādeḥ ācāryasya matena . (8.4.48) P III.465.1 - 3 R V.508 {3/3} vathsaḥ , khṣīram , aphsarāḥ (8.4.61) P III.465.4 - 6 R V.509 {1/3} <V>udaḥ pūrvatve skandeḥ chandasi upasaṅkhyānam . (8.4.61) P III.465.4 - 6 R V.509 {2/3} udaḥ pūrvatve skandeḥ chandasi upasaṅkhyānam kartavyam . (8.4.61) P III.465.4 - 6 R V.509 {3/3} aghnye dūram utkanda (8.4.61) P III.465.7 R V.509 {1/2} roge ca iti vaktavyam . (8.4.61) P III.465.7 R V.509 {2/2} utkandakaḥ rogaḥ (8.4.63) P III.465.8 - 10 R V.509 {1/5} <V>chatvam ami tacchlokena tacchmaśruṇā iti prayojanam . (8.4.63) P III.465.8 - 10 R V.509 {2/5} chatvam ami iti vaktavyam . (8.4.63) P III.465.8 - 10 R V.509 {3/5} kim prayojanam . (8.4.63) P III.465.8 - 10 R V.509 {4/5} tacchlokena . (8.4.63) P III.465.8 - 10 R V.509 {5/5} tacchmaśruṇā iti (8.4.65) P III.465.11 - 15 R V.509 {1/7} savarṇagrahaṇam kimartham . (8.4.65) P III.465.11 - 15 R V.509 {2/7} <V>jharaḥ jhari savarṇagrahaṇam samasaṅkhyapratiṣedhārtham . (8.4.65) P III.465.11 - 15 R V.509 {3/7} jharaḥ jhari savarṇagrahaṇam kriyate samasaṅkhyapratiṣedhārtham . (8.4.65) P III.465.11 - 15 R V.509 {4/7} saṅkhyātānudeśaḥ mā bhūt iti . (8.4.65) P III.465.11 - 15 R V.509 {5/7} kim ca syāt . (8.4.65) P III.465.11 - 15 R V.509 {6/7} iha na syāt . (8.4.65) P III.465.11 - 15 R V.509 {7/7} śiṇḍhi piṇḍhi iti (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {1/51} kimartham idam ucyate . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {2/51} akāraḥ ayam akṣarasamāmnāye vivṛtaḥ upadiṣṭaḥ tasya saṃvṛtatāpratyāpattiḥ kriyate . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {3/51} kim punaḥ kāraṇam vivṛtaḥ upadiśyate . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {4/51} <V>ādeśārtham savarṇārtham akāraḥ vivṛtaḥ smṛtaḥ . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {5/51} ākārasya tathā hrasvaḥ tadartham pāṇineḥ a a . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {6/51} ādeśārtham tāvat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {7/51} vṛkṣābhyām , devadattā3 . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {8/51} āntaryataḥ vivṛtasya vivṛtau dīrghaplutau yathā syātām . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {9/51} savarṇārtham ca . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {10/51} akāraḥ savarṇagrahaṇena ākāram api yathā gṛhṇīyāt . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {11/51} ākārasya tathā hrasvaḥ . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {12/51} tathā ca atikhaṭvaḥ , atimālaḥ iti atra ākārasya hrasvaḥ ucyamānaḥ vivṛtaḥ prāpnoti saḥ saṃvṛtaḥ syāt iti evamarthā prayāpattiḥ . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {13/51} asti prayojanam etat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {14/51} kim tarhi iti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {15/51} <V>akārasya pratyāpattau dīrghapratiṣedhaḥ .</V> akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {16/51} khaṭvā mālā . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {17/51} na eṣaḥ doṣaḥ . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {18/51} yathā eva prakṛtitaḥ savarṇagrahaṇam evam ādeśataḥ api bhavitavyam tatra āntaryataḥ hrasvasya hrasvaḥ dīrghasya dīrghaḥ bhaviṣyati . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {19/51} <V>ādeśasya ca anaṇtvāt na savarṇagrahaṇam .</V> ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {20/51} keṣām . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {21/51} udāttānudāttasvaritānunāsikānām . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {22/51} <V>siddham tu taparanirdeśāt .</V> siddham etat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {23/51} katham . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {24/51} taparanirdeśāt . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {25/51} taparanirdeśaḥ kartavyaḥ . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {26/51} at a* iti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {27/51} aparaḥ āha : akārasya pratyāpattau dīrghapratiṣedhaḥ . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {28/51} akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ : khaṭvā mālā . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {29/51} na eṣaḥ doṣaḥ . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {30/51} dīrghoccāraṇasāmarthyāt na bhaviṣyati . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {31/51} idam tarhi prayojanam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {32/51} vṛkṣābhyām plakṣābhyām . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {33/51} atra api dīrghavacanasāmarthyāt na bhaviṣyati . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {34/51} idam tarhi . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {35/51} api kākaḥ śyenāyate . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {36/51} nanu ca atra api dīrghavacanasamarthyāt eva na bhaviṣyati . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {37/51} asti anyat dīrghavacane prayojanam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {38/51} kim . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {39/51} dadhīyati madhūyati . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {40/51} atra eva ca eṣaḥ doṣaḥ ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {41/51} keṣām . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {42/51} udāttānudāttasvaritānunāsikānām . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {43/51} siddham tu taparanirdeśāt . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {44/51} siddham etat . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {45/51} katham . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {46/51} taparanirdeśāt . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {47/51} taparanirdeśaḥ kartavyaḥ . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {48/51} at at iti . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {49/51} <V>ekaśeṣanirdeśāt vā svarabhinnānām bhagavataḥ pāṇineḥ siddham .</V> ekaśeṣanirdeśāt vā svarabhinnānam bhagavataḥ pāṇineḥ ācāryasya siddham . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {50/51} ekaśeṣanirdesaḥ ayam . (8.4.68) P III.465.16 - 467.3 R V.509 - 512 {51/51} a , a , a iti
|
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |