Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • 3
Previous - Next

Click here to show the links to concordance

(P 3) P I.1.14 - 2.2  R I.8 - 14 {1/17}           kāni punaḥ śabdānuśāsanasya prayojanāni .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {2/17}       rakṣohāgamalaghvasandehāḥ proyojanam .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {3/17}       rakṣārtham vedānām adhyeyam vyākaraṇam .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {4/17}       lopāgamavarṇavikārajñaḥ hi samyak vedān paripālayiṣyati .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {5/17}       ūhaḥ khalu api. na sarvaiḥ liṅgaiḥ na ca sarvābhiḥ vibhaktibhiḥ vede mantrāḥ nigaditāḥ. te ca avaśyam yajñagatena yathāyatham vipariṇamayitavyāḥ. tān na avaiyākaraṇaḥ śaknoti yathāyatham vipariṇamayitum. tasmāt adhyeyam vyākaraṇam .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {6/17}       āgamaḥ khalu api .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {7/17}       brāhmaṇena niṣkāraṇaḥ dharmaḥ ṣaḍaṅgaḥ vedaḥ adhyeyaḥ jñeyaḥ iti .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {8/17}       pradhānam ca ṣaṭsu aṅgeṣu vyākaraṇam .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {9/17}       pradhāne ca kṛtaḥ yatnaḥ phalavān bhavati .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {10/17}     laghvartham ca adhyeyam vyākaraṇam. brāhmaṇena avaśyam śabdāḥ jñeyāḥ iti .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {11/17}     na ca antareṇa vyākaraṇam laghunā upāyena śabdāḥ śakyāḥ jñātum .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {12/17}     asandehārtham ca adhyeyam vyākaraṇam .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {13/17}     yājñikāḥ paṭhanti .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {14/17}     sthūlapṛṣatīm āgnivāruṇīm anaḍvāhīm ālabheta iti .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {15/17}     tasyām sandehaḥ sthūlā ca asau pṛṣatī ca sthūlapṛṣatī sthūlāni pṛṣanti yasyāḥ sā sthūlapṛṣatī .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {16/17}     tām na avaiyākaraṇaḥ svarataḥ adhyavasyati .

(P 3) P I.1.14 - 2.2  R I.8 - 14 {17/17}     yadi pūrvapadaprakṛtisvaratvam tataḥ bahuvrīhiḥ. atha antodāttatvam tataḥ tatpuruṣaḥ iti .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License