Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 3) P I.1.14 - 2.2 R I.8 - 14 {1/17} kāni punaḥ śabdānuśāsanasya prayojanāni . (P 3) P I.1.14 - 2.2 R I.8 - 14 {2/17} rakṣohāgamalaghvasandehāḥ proyojanam . (P 3) P I.1.14 - 2.2 R I.8 - 14 {3/17} rakṣārtham vedānām adhyeyam vyākaraṇam . (P 3) P I.1.14 - 2.2 R I.8 - 14 {4/17} lopāgamavarṇavikārajñaḥ hi samyak vedān paripālayiṣyati . (P 3) P I.1.14 - 2.2 R I.8 - 14 {5/17} ūhaḥ khalu api. na sarvaiḥ liṅgaiḥ na ca sarvābhiḥ vibhaktibhiḥ vede mantrāḥ nigaditāḥ. te ca avaśyam yajñagatena yathāyatham vipariṇamayitavyāḥ. tān na avaiyākaraṇaḥ śaknoti yathāyatham vipariṇamayitum. tasmāt adhyeyam vyākaraṇam . (P 3) P I.1.14 - 2.2 R I.8 - 14 {6/17} āgamaḥ khalu api . (P 3) P I.1.14 - 2.2 R I.8 - 14 {7/17} brāhmaṇena niṣkāraṇaḥ dharmaḥ ṣaḍaṅgaḥ vedaḥ adhyeyaḥ jñeyaḥ iti . (P 3) P I.1.14 - 2.2 R I.8 - 14 {8/17} pradhānam ca ṣaṭsu aṅgeṣu vyākaraṇam . (P 3) P I.1.14 - 2.2 R I.8 - 14 {9/17} pradhāne ca kṛtaḥ yatnaḥ phalavān bhavati . (P 3) P I.1.14 - 2.2 R I.8 - 14 {10/17} laghvartham ca adhyeyam vyākaraṇam. brāhmaṇena avaśyam śabdāḥ jñeyāḥ iti . (P 3) P I.1.14 - 2.2 R I.8 - 14 {11/17} na ca antareṇa vyākaraṇam laghunā upāyena śabdāḥ śakyāḥ jñātum . (P 3) P I.1.14 - 2.2 R I.8 - 14 {12/17} asandehārtham ca adhyeyam vyākaraṇam . (P 3) P I.1.14 - 2.2 R I.8 - 14 {13/17} yājñikāḥ paṭhanti . (P 3) P I.1.14 - 2.2 R I.8 - 14 {14/17} sthūlapṛṣatīm āgnivāruṇīm anaḍvāhīm ālabheta iti . (P 3) P I.1.14 - 2.2 R I.8 - 14 {15/17} tasyām sandehaḥ sthūlā ca asau pṛṣatī ca sthūlapṛṣatī sthūlāni pṛṣanti yasyāḥ sā sthūlapṛṣatī . (P 3) P I.1.14 - 2.2 R I.8 - 14 {16/17} tām na avaiyākaraṇaḥ svarataḥ adhyavasyati . (P 3) P I.1.14 - 2.2 R I.8 - 14 {17/17} yadi pūrvapadaprakṛtisvaratvam tataḥ bahuvrīhiḥ. atha antodāttatvam tataḥ tatpuruṣaḥ iti . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |