Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 4.1) P I.2.3 - 9 R I.11 - 12 {1/8} imāni ca bhūyaḥ śabdānuśāsanasya prayojanāni . (P 4.1) P I.2.3 - 9 R I.11 - 12 {2/8} te asurāḥ , duṣṭaḥ śabdaḥ , yat adhītam , yaḥ tu prayuṅkte , avidvāṃsaḥ , vibhaktim kurvanti , yaḥ vai imām , catvāri , uta tvaḥ , saktum iva , sārasvatīm , daśamyām putrasya , sudevaḥ asi varuṇa iti . (P 4.1) P I.2.3 - 9 R I.11 - 12 {3/8} te asurāḥ . (P 4.1) P I.2.3 - 9 R I.11 - 12 {4/8} te asurāḥ helayaḥ helayaḥ iti kurvantaḥ parā babhūvuḥ . (P 4.1) P I.2.3 - 9 R I.11 - 12 {5/8} tasmāt brāhmaṇena na mlecchitavai na apabhāṣitavai . (P 4.1) P I.2.3 - 9 R I.11 - 12 {6/8} mlecchaḥ ha vai eṣaḥ yat apaśabdaḥ . (P 4.1) P I.2.3 - 9 R I.11 - 12 {7/8} mlecchāḥ mā bhūma iti adhyeyam vyākaraṇam . (P 4.1) P I.2.3 - 9 R I.11 - 12 {8/8} te asurāḥ (P 4.2) P I.2.10 - 14 R I.12 - 13 {1/5} duṣṭaḥ śabdaḥ . (P 4.2) P I.2.10 - 14 R I.12 - 13 {2/5} duṣṭaḥ śabdaḥ svarataḥ varṇataḥ vā mithyā prayuktaḥ na tam artham āha . (P 4.2) P I.2.10 - 14 R I.12 - 13 {3/5} saḥ vāgvajraḥ yajamānam hinasti yathā indraśatruḥ svarataḥ aparādhāt . (P 4.2) P I.2.10 - 14 R I.12 - 13 {4/5} duṣṭān śabdān mā prayukṣmahi iti adhyeyam vyākaraṇam . (P 4.2) P I.2.10 - 14 R I.12 - 13 {5/5} duṣṭaḥ śabdaḥ . (P 4.3) P I.2.14 - 17 R I.3 {1/3} yat adhītam . (P 4.3) P I.2.14 - 17 R I.3 {2/3} yat adhītam avijñātam nigadena eva śabdyate anagnau iva śuṣkaidhaḥ na tat jvalati karhi cit . (P 4.3) P I.2.14 - 17 R I.3 {3/3} tasmāt anarthakam mā adhigīṣmahi iti adhyeyam vyākaraṇam. yat adhītam . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {1/27} yaḥ tu prayuṅkte . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {2/27} yaḥ tu prayuṅkte kuśalaḥ viśeṣe śabdān yathāvat vyavahārakāle saḥ anantam āpnoti jayam paratra vāgyogavit duṣyati ca apaśabdaiḥ . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {3/27} kaḥ . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {4/27} vāgyogavit eva . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {5/27} kutaḥ etat . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {6/27} yaḥ hi śabdān jānāti apaśabdān api asau jānāti . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {7/27} yathā eva hi śabdajñāne dharmaḥ evam apaśabdajñāne api adharmaḥ . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {8/27} atha vā bhūyān adharmaḥ prāpnoti . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {9/27} bhūyāṃsaḥ apaśabdāḥ alpīyāṃsaḥ śabdāḥ . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {10/27} ekaikasya hi śabdasya bahavaḥ apaśabdāḥ . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {11/27} tat yathā gauḥ iti asya śabdasya gāvī goṇī gotā gopotalikā iti evamādayaḥ apabhraṃśāḥ . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {12/27} atha yaḥ avāgyogavit . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {13/27} ajñānam tasya śaraṇam . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {14/27} na atyantāya ajñānam śaraṇam bhavitum arhati . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {15/27} yaḥ hi ajānan vai brāhmaṇam hanyāt surām vā pibet saḥ api manye patitaḥ syāt. evam tarhi saḥ anantam āpnoti jayam paratra vāgyogavit duṣyati ca apaśabdaiḥ . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {16/27} kaḥ. avāgyogavit eva . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {17/27} atha yaḥ vāgyogavit . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {18/27} vijñānam tasya śaraṇam . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {19/27} kva punaḥ idam paṭhitam . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {20/27} bhrājāḥ nāma ślokāḥ . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {21/27} kim ca bhoḥ ślokāḥ api pramāṇam . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {22/27} kim ca ataḥ . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {23/27} yadi pramāṇam ayam api ślokaḥ pramāṇam bhavitum arhati . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {24/27} yat udumbaravarṇānām ghaṭīnām maṇḍalam mahat pītam na svargam gamayet kim tat kratugatam nayet iti . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {25/27} pramattagītaḥ eṣaḥ tatrabhavataḥ . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {26/27} yaḥ tu apramattagītaḥ tat pramānam . (P 4.4) P I.2.18 - 3.5 R I.13 - 15 {27/27} yas tu prayuṅkte . (P 4.5) P I.3.6 - 9 R I.15 {1/4} avidvāṃsaḥ . (P 4.5) P I.3.6 - 9 R I.15 {2/4} avidvāṃsaḥ pratyabhivāde nāmnaḥ ye plutim na viduḥ kāmam teṣu tu viproṣya strīṣu iva ayam aham vadet . (P 4.5) P I.3.6 - 9 R I.15 {3/4} abhivāde strīvat mā bhūma iti adhyeyam vyākaraṇam . (P 4.5) P I.3.6 - 9 R I.15 {4/4} avidvāṃsaḥ (P 4.6) P I.3.10 - 11 R I.16 {1/3} vibhaktim kurvanti . (P 4.6) P I.3.10 - 11 R I.16 {2/3} yājñikāḥ paṭhanti : prayājāḥ savibhaktikāḥ kāryāḥ iti . (P 4.6) P I.3.10 - 11 R I.16 {3/3} na ca antareṇa vyākaraṇam prayājāḥ savibhaktikāḥ śakyāḥ kartum. vibhaktim kurvanti (P 4.7) P I.3.12 - 13 R I.16 {1/4} yaḥ vai imām . (P 4.7) P I.3.12 - 13 R I.16 {2/4} yaḥ vai imām padaśaḥ svaraśaḥ akṣaraśaḥ vācam vidadhāti saḥ ārtvijīnaḥ . (P 4.7) P I.3.12 - 13 R I.16 {3/4} ārtvijīnāḥ syāma iti adhyeyam vyākaraṇam . (P 4.7) P I.3.12 - 13 R I.16 {4/4} yaḥ vai imām . (P 4.8) P I.3.14 - 29 R I.16 - 18 {1/29} catvāri . (P 4.8) P I.3.14 - 29 R I.16 - 18 {2/29} catvari śṛṅgā trayaḥ asya padā dve śīrṣe sapta hastāsaḥ asya tridhā baddhaḥ vṛṣabhaḥ roravīti mahaḥ devaḥ martyān a viveśa . (P 4.8) P I.3.14 - 29 R I.16 - 18 {3/29} catvāri śṛṅgāni catvāri padajātāni nāmākhyātopasarganipātāḥ ca . (P 4.8) P I.3.14 - 29 R I.16 - 18 {4/29} trayaḥ asya pādāḥ trayaḥ kālāḥ bhūtabhaviṣyadvartamānāḥ . (P 4.8) P I.3.14 - 29 R I.16 - 18 {5/29} dve śīrṣe dvau śabdātmānau nityaḥ kāryaḥ ca . (P 4.8) P I.3.14 - 29 R I.16 - 18 {6/29} sapta hastāsaḥ asya sapta vibhaktayaḥ . (P 4.8) P I.3.14 - 29 R I.16 - 18 {7/29} tridhā baddhaḥ triṣu sthāneṣu baddhaḥ urasi kaṇṭhe śirasi iti . (P 4.8) P I.3.14 - 29 R I.16 - 18 {8/29} vṛṣabhaḥ varṣaṇāt . (P 4.8) P I.3.14 - 29 R I.16 - 18 {9/29} roravīti śabdam karoti . (P 4.8) P I.3.14 - 29 R I.16 - 18 {10/29} kutaḥ etat . (P 4.8) P I.3.14 - 29 R I.16 - 18 {11/29} rautiḥ śabdakarmā . (P 4.8) P I.3.14 - 29 R I.16 - 18 {12/29} mahaḥ devaḥ martyān āviveśa iti . (P 4.8) P I.3.14 - 29 R I.16 - 18 {13/29} mahān devaḥ śabdaḥ . (P 4.8) P I.3.14 - 29 R I.16 - 18 {14/29} martyāḥ maraṇadharmāṇaḥ manuṣyāḥ . (P 4.8) P I.3.14 - 29 R I.16 - 18 {15/29} tān āviveśa . (P 4.8) P I.3.14 - 29 R I.16 - 18 {16/29} mahatā devena naḥ sāmyam yathā syāt iti adhyeyam vyākaraṇam . (P 4.8) P I.3.14 - 29 R I.16 - 18 {17/29} aparaḥ āha : catvari vak parimitā padani tani viduḥ brāhmaṇa ye manīṣiṇaḥ guhā trīṇi nihitā na iṅgayanti turīyam vācaḥ manuṣyāḥ vadanti . (P 4.8) P I.3.14 - 29 R I.16 - 18 {18/29} catvāri vāk parimitā padāni . (P 4.8) P I.3.14 - 29 R I.16 - 18 {19/29} catvāri padajātāni nāmākhyātopasarganipātāḥ ca . (P 4.8) P I.3.14 - 29 R I.16 - 18 {20/29} tāni viduḥ brāhmaṇāḥ ye manīṣiṇaḥ . (P 4.8) P I.3.14 - 29 R I.16 - 18 {21/29} manasaḥ īṣiṇaḥ manīṣiṇaḥ . (P 4.8) P I.3.14 - 29 R I.16 - 18 {22/29} guhā trīṇi nihitā na iṅgayanti . (P 4.8) P I.3.14 - 29 R I.16 - 18 {23/29} guhāyām trīṇi nihitāni na iṅgayanti . (P 4.8) P I.3.14 - 29 R I.16 - 18 {24/29} na ceṣṭante . (P 4.8) P I.3.14 - 29 R I.16 - 18 {25/29} na nimiṣanti iti arthaḥ . (P 4.8) P I.3.14 - 29 R I.16 - 18 {26/29} turīyam vācaḥ manuṣyāḥ vadanti . (P 4.8) P I.3.14 - 29 R I.16 - 18 {27/29} turīyam ha vai etat vācaḥ yat manuṣyeṣu vartate . (P 4.8) P I.3.14 - 29 R I.16 - 18 {28/29} caturtham iti arthaḥ . (P 4.8) P I.3.14 - 29 R I.16 - 18 {29/29} catvāri . (P 4.9) P I.4.5 - 8 R I.18 - 19 {1/11} uta tvaḥ . (P 4.9) P I.4.5 - 8 R I.18 - 19 {2/11} uta tvaḥ paśyan na dadarśa vacam uta tvaḥ śrṇvan na śṛṇoti enām uto tvasmai tanvam visasre jāya iva patye uśatī suvasāḥ . (P 4.9) P I.4.5 - 8 R I.18 - 19 {3/11} api khalu ekaḥ paśyan api na paśyati vācam . (P 4.9) P I.4.5 - 8 R I.18 - 19 {4/11} api khalu ekaḥ śrṇvan api na śrṇoti enām . (P 4.9) P I.4.5 - 8 R I.18 - 19 {5/11} avidvāṃsam āha ardham . (P 4.9) P I.4.5 - 8 R I.18 - 19 {6/11} uto tvasmai tanvam visasre . (P 4.9) P I.4.5 - 8 R I.18 - 19 {7/11} tanum vivṛṇute . (P 4.9) P I.4.5 - 8 R I.18 - 19 {8/11} jāyā iva patye uśatī suvāsāḥ . (P 4.9) P I.4.5 - 8 R I.18 - 19 {9/11} tad yathā jāyā patye kāmayamānā suvāsāḥ svam ātmānam vivṛṇute evam vāk vāgvide svātmānam vivṛṇute . (P 4.9) P I.4.5 - 8 R I.18 - 19 {10/11} vāk naḥ vivṛṇuyāt ātmānam iti adhyeyam vyākaraṇam . (P 4.9) P I.4.5 - 8 R I.18 - 19 {11/11} uta tvaḥ . (P 4.10) P I.4.9 - 18 R I.19 - 20 {1/17} saktum iva . (P 4.10) P I.4.9 - 18 R I.19 - 20 {2/17} saktum iva titaunā punantaḥ yatra dhīrāḥ manasā vacam akrata atrā sakhāyaḥ sakhyani jānate bhadra eṣām lakṣmīḥ nihitā adhi vāci . (P 4.10) P I.4.9 - 18 R I.19 - 20 {3/17} saktuḥ sacateḥ durdhāvaḥ bhavati . (P 4.10) P I.4.9 - 18 R I.19 - 20 {4/17} kasateḥ vā viparītāt vikasito bhavati . (P 4.10) P I.4.9 - 18 R I.19 - 20 {5/17} titau paripavanam bhavati tatavat vā tunnavat vā . (P 4.10) P I.4.9 - 18 R I.19 - 20 {6/17} dhīrāḥ dhyānavantaḥ manasā prajñānena vācam akrata vācam akṛṣata . (P 4.10) P I.4.9 - 18 R I.19 - 20 {7/17} atrā sakhāyaḥ sakhyāni jānate . (P 4.10) P I.4.9 - 18 R I.19 - 20 {8/17} sāyujyāni jānate . (P 4.10) P I.4.9 - 18 R I.19 - 20 {9/17} kva . (P 4.10) P I.4.9 - 18 R I.19 - 20 {10/17} yaḥ eṣaḥ durghaḥ mārgaḥ ekagamyaḥ vāgviṣayaḥ . (P 4.10) P I.4.9 - 18 R I.19 - 20 {11/17} ke punaḥ te . (P 4.10) P I.4.9 - 18 R I.19 - 20 {12/17} vaiyākaraṇāḥ . (P 4.10) P I.4.9 - 18 R I.19 - 20 {13/17} kutaḥ etat . (P 4.10) P I.4.9 - 18 R I.19 - 20 {14/17} bhadrā eṣām lakṣmīḥ nihitā adhi vāci . (P 4.10) P I.4.9 - 18 R I.19 - 20 {15/17} eṣām vāci bhadrā lakṣmīḥ nihitā bhavati . (P 4.10) P I.4.9 - 18 R I.19 - 20 {16/17} lakṣmīḥ lakṣaṇāt bhāsanāt parivṛḍhā bhavati . (P 4.10) P I.4.9 - 18 R I.19 - 20 {17/17} saktum iva . (P 4.11) P I.4.19 - 21 R I.21 {1/3} sārasvatīm. yājñikāḥ paṭhanti : āhitāgniḥ apaśabdam prayujya prāyaścittīyām sārasvatīm iṣṭim nirvapet iti . (P 4.11) P I.4.19 - 21 R I.21 {2/3} prāyaścittīyāḥ mā bhūma iti adhyeyam vyākaraṇam . (P 4.11) P I.4.19 - 21 R I.21 {3/3} sārasvatīm . (P 4.12) P I.4.22 - 25 R I.21 {1/6} daśamyām putrasya . (P 4.12) P I.4.22 - 25 R I.21 {2/6} yājñikāḥ paṭhanti : daśamyuttarakālam putrasya jātasya nāma vidadhyāt ghoṣavadādi antarantaḥstham avṛddham tripuruṣānūkam anaripratiṣṭhitam . (P 4.12) P I.4.22 - 25 R I.21 {3/6} tat hi pratiṣṭhitatamam bhavati . (P 4.12) P I.4.22 - 25 R I.21 {4/6} dvyakṣaram caturakṣaram vā nāma kṛtam kuryāt na taddhitam iti . (P 4.12) P I.4.22 - 25 R I.21 {5/6} na ca antareṇa vyākaraṇam kṛtaḥ taddhitāḥ vā śakyāḥ vijñātum . (P 4.12) P I.4.22 - 25 R I.21 {6/6} daśamyām putrasya . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {1/11} sudevaḥ asi . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {2/11} sudevaḥ asi varuṇa yasya te sapta sindhavaḥ anukṣaranti kākudam sūrmyam suṣiram iva . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {3/11} sudevaḥ asi varuṇa satyadevaḥ asi yasya te sapta sindhavaḥ sapta vibhaktayaḥ . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {4/11} anukṣaranti kākudam . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {5/11} kākudam tālu . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {6/11} kākuḥ jihvā sā asmin udyate iti kākudam . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {7/11} sūrmyam suṣirām iva . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {8/11} tad yathā śobhanām ūrmīm suṣirām agniḥ antaḥ praviśya dahati evam tava sapta sindhavaḥ sapta vibhaktayaḥ tālu anukṣaranti . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {9/11} tena asi satyadevaḥ . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {10/11} satyadevāḥ syāma iti adhyeyam vyākaraṇam . (P 4.13) P I.4.26 - 5.4 R I.21 - 22 {11/11} sudevaḥ asi . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |