Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 5) P I.5.5 -11 R I.22 -23 {1/8} kim punaḥ idam vyākaranam eva adhijigāṃsamānebhyaḥ prayojanam anvākhyāyate na punaḥ anyat api kim cit . (P 5) P I.5.5 -11 R I.22 -23 {2/8} om iti uktvā vṛttāntaśaḥ śam iti evamādīn śabdān paṭhanti . (P 5) P I.5.5 -11 R I.22 -23 {3/8} purākalpe etat āsīt : saṃskārottarakālam brāhmaṇāḥ vyākaraṇam sma adhīyate . (P 5) P I.5.5 -11 R I.22 -23 {4/8} tebhyaḥ tatra sthānakaraṇānupradānajñebhyaḥ vaidikāḥ śabdāḥ upadiśyante . (P 5) P I.5.5 -11 R I.22 -23 {5/8} tat adyatve na tathā . (P 5) P I.5.5 -11 R I.22 -23 {6/8} vedam adhītya tvaritāḥ vaktāraḥ bhavanti : vedāt naḥ vaidikāḥ śabdāḥ siddhāḥ lokāt ca laukikāḥ . (P 5) P I.5.5 -11 R I.22 -23 {7/8} anarthakam vyākaraṇam iti . (P 5) P I.5.5 -11 R I.22 -23 {8/8} tebhyaḥ vipratipannabuddhibhyaḥ adhyetṛbhyaḥ ācāryaḥ idam śāstram anvācaṣṭe : imāni prayojanāni adhyeyam vyākaraṇam iti . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |