Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 7) P I.5.23 - 6.7 R I.24 -25 {1/21} atha etasmin śabdopadeśe sati kim śabdānām pratipattau pratipadapāṭhaḥ kartavyaḥ : gauḥ aśvaḥ puruṣaḥ hastī śakuniḥ mṛgaḥ brāhmaṇaḥ iti evamādayaḥ śabdāḥ paṭhitavyāḥ . (P 7) P I.5.23 - 6.7 R I.24 -25 {2/21} na iti āha . (P 7) P I.5.23 - 6.7 R I.24 -25 {3/21} anabhyupāyaḥ eṣaḥ śabdānām pratipattau pratipadapāṭhaḥ . (P 7) P I.5.23 - 6.7 R I.24 -25 {4/21} evam hi śrūyate : bṛhaspatiḥ indrāya divyam varṣasahasram pratipadoktānām śabdānām śabdapārāyaṇam provāca na antam jagāma . (P 7) P I.5.23 - 6.7 R I.24 -25 {5/21} bṛhaspatiḥ ca pravaktā indraḥ ca adhyetā divyam varṣasahasram adhyayanakālaḥ na ca antam jagāma . (P 7) P I.5.23 - 6.7 R I.24 -25 {6/21} kim punaḥ adyatve . (P 7) P I.5.23 - 6.7 R I.24 -25 {7/21} yaḥ sarvathā ciram jīvati saḥ varṣaśatam jīvati . (P 7) P I.5.23 - 6.7 R I.24 -25 {8/21} caturbhiḥ ca prakāraiḥ vidyā upayuktā bhavati āgamakālena svādhyāyakālena pravacanakālena vyavahārakālena iti . (P 7) P I.5.23 - 6.7 R I.24 -25 {9/21} tatra ca āgamakālena eva āyuḥ paryupayuktam syāt . (P 7) P I.5.23 - 6.7 R I.24 -25 {10/21} tasmāt anabhyupāyaḥ śabdānām pratipattau pratipadapāṭhaḥ . (P 7) P I.5.23 - 6.7 R I.24 -25 {11/21} katham tarhi ime śabdāḥ pratipattavyāḥ . (P 7) P I.5.23 - 6.7 R I.24 -25 {12/21} kim cit sāmanyaviśeṣavat lakṣaṇam pravartyam yena alpena yatnena mahataḥ mahataḥ śabdaughān pratipadyeran . (P 7) P I.5.23 - 6.7 R I.24 -25 {13/21} kim punaḥ tat . (P 7) P I.5.23 - 6.7 R I.24 -25 {14/21} utsargāpavādau . (P 7) P I.5.23 - 6.7 R I.24 -25 {15/21} kaḥ cit utsargaḥ kartavyaḥ kaḥ cit apavādaḥ . (P 7) P I.5.23 - 6.7 R I.24 -25 {16/21} kathañjātīyakaḥ punaḥ utsargaḥ kartavyaḥ kathañjātīyakaḥ apavādaḥ . (P 7) P I.5.23 - 6.7 R I.24 -25 {17/21} sāmanyena utsargaḥ kartavyaḥ . (P 7) P I.5.23 - 6.7 R I.24 -25 {18/21} tat yathā karmaṇi aṇ . (P 7) P I.5.23 - 6.7 R I.24 -25 {19/21} tasya viśeṣeṇa apavādaḥ . (P 7) P I.5.23 - 6.7 R I.24 -25 {20/21} tat yathā . (P 7) P I.5.23 - 6.7 R I.24 -25 {21/21} ātaḥ anupasarge kaḥ . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |