Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • 7
Previous - Next

Click here to show the links to concordance

(P 7) P I.5.23 - 6.7  R I.24 -25 {1/21}          atha etasmin śabdopadeśe sati kim śabdānām pratipattau pratipadapāṭhaḥ kartavyaḥ : gauḥ aśvaḥ puruṣaḥ hastī śakuniḥ mṛgaḥ brāhmaṇaḥ iti evamādayaḥ śabdāḥ paṭhitavyāḥ .

(P 7) P I.5.23 - 6.7  R I.24 -25 {2/21}      na iti āha .

(P 7) P I.5.23 - 6.7  R I.24 -25 {3/21}      anabhyupāyaḥ eṣaḥ śabdānām pratipattau pratipadapāṭhaḥ .

(P 7) P I.5.23 - 6.7  R I.24 -25 {4/21}      evam hi śrūyate : bṛhaspatiḥ indrāya divyam varṣasahasram pratipadoktānām śabdānām śabdapārāyaṇam provāca na antam jagāma .

(P 7) P I.5.23 - 6.7  R I.24 -25 {5/21}      bṛhaspatiḥ ca pravaktā indraḥ ca adhyetā divyam varṣasahasram adhyayanakālaḥ na ca antam jagāma .

(P 7) P I.5.23 - 6.7  R I.24 -25 {6/21}      kim punaḥ adyatve .

(P 7) P I.5.23 - 6.7  R I.24 -25 {7/21}      yaḥ sarvathā ciram jīvati saḥ varṣaśatam jīvati .

(P 7) P I.5.23 - 6.7  R I.24 -25 {8/21}      caturbhiḥ ca prakāraiḥ vidyā upayuktā bhavati āgamakālena svādhyāyakālena pravacanakālena vyavahārakālena iti .

(P 7) P I.5.23 - 6.7  R I.24 -25 {9/21}      tatra ca āgamakālena eva āyuḥ paryupayuktam syāt .

(P 7) P I.5.23 - 6.7  R I.24 -25 {10/21}   tasmāt anabhyupāyaḥ śabdānām pratipattau pratipadapāṭhaḥ .

(P 7) P I.5.23 - 6.7  R I.24 -25 {11/21}   katham tarhi ime śabdāḥ pratipattavyāḥ .

(P 7) P I.5.23 - 6.7  R I.24 -25 {12/21}   kim cit sāmanyaviśeṣavat lakṣaṇam pravartyam yena alpena yatnena mahataḥ mahataḥ śabdaughān pratipadyeran .

(P 7) P I.5.23 - 6.7  R I.24 -25 {13/21}   kim punaḥ tat .

(P 7) P I.5.23 - 6.7  R I.24 -25 {14/21}   utsargāpavādau .

(P 7) P I.5.23 - 6.7  R I.24 -25 {15/21}   kaḥ cit utsargaḥ kartavyaḥ kaḥ cit apavādaḥ .

(P 7) P I.5.23 - 6.7  R I.24 -25 {16/21}   kathañjātīyakaḥ punaḥ utsargaḥ kartavyaḥ kathañjātīyakaḥ apavādaḥ .

(P 7) P I.5.23 - 6.7  R I.24 -25 {17/21}   sāmanyena utsargaḥ kartavyaḥ .

(P 7) P I.5.23 - 6.7  R I.24 -25 {18/21}   tat yathā karmaṇi aṇ .

(P 7) P I.5.23 - 6.7  R I.24 -25 {19/21}   tasya viśeṣeṇa apavādaḥ .

(P 7) P I.5.23 - 6.7  R I.24 -25 {20/21}   tat yathā .

(P 7) P I.5.23 - 6.7  R I.24 -25 {21/21}   ātaḥ anupasarge kaḥ .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License