Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 9) P I.6.12 -14 R I.26 - 27 {1/4} kim punaḥ nityaḥ śabdaḥ āhosvit kāryaḥ . (P 9) P I.6.12 -14 R I.26 - 27 {2/4} saṅgrahe etat prādhānyena parīkṣitam nityaḥ vā syāt kāryaḥ vā iti . (P 9) P I.6.12 -14 R I.26 - 27 {3/4} tatra uktāḥ doṣāḥ prayojanāni api uktāni . (P 9) P I.6.12 -14 R I.26 - 27 {4/4} tatra tu eṣaḥ nirṇayaḥ yadi eva nityaḥ atha api kāryaḥ ubhayathā api lakṣaṇam pravartyam iti . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |