Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 10.1) P I.6.14 - 7.7 R I.27 - 30 {1/33} katham punaḥ idam bhagavataḥ pāṇineḥ ācāryasya lakṣaṇam pravṛttam . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {2/33} <V>siddhe śabdārthasambandhe</V> . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {3/33} siddhe śabde arthe sambandhe ca iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {4/33} atha siddhaśabdasya kaḥ padārthaḥ . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {5/33} nityaparyāyavācī siddhaśabdaḥ . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {6/33} katham jñāyate . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {7/33} yat kūṭastheṣu avicāliṣu bhāveṣu vartate . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {8/33} tat yathā siddhā dyauḥ , siddhā pṛthivī siddham ākāśam iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {9/33} nanu ca bhoḥ kāryeṣu api vartate . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {10/33} tat yathā siddhaḥ odanaḥ , siddhaḥ sūpaḥ siddhā yavāgūḥ iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {11/33} yāvatā kāryeṣu api vartate tatra kutaḥ etat nityaparyāyavācinaḥ grahaṇam na punaḥ kārye yaḥ siddhaśabdaḥ iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {12/33} saṅgrahe tāvat kāryapratidvandvibhāvāt manyāmahe nityaparyāyavācinaḥ grahaṇam iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {13/33} iha api tat eva . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {14/33} atha vā santi ekapadāni api avadhāraṇāni . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {15/33} tat yathā : abbhakṣaḥ vāyubhakṣaḥ iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {16/33} apaḥ eva bhakṣayati vāyum eva bhakṣayati iti gamyate . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {17/33} evam iha api siddhaḥ eva na sādhyaḥ iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {18/33} atha vā pūrvapadalopaḥ atra draṣṭavyaḥ : atyantasiddhaḥ siddhaḥ iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {19/33} tat yathā devadattaḥ dattaḥ , satyabhāmā bhāmā iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {20/33} atha vā vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti nityaparyāyavācinaḥ grahaṇam iti vyākhyāsyāmaḥ . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {21/33} kim punaḥ anena varṇyena . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {22/33} kim na mahatā kaṇṭhena nityaśabdaḥ eva upāttaḥ yasmin upādīyamāne asandehaḥ syāt . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {23/33} maṅgalārtham . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {24/33} māṅgalikaḥ ācāryaḥ mahataḥ śāstraughasya maṅgalārtham siddhaśabdam āditaḥ prayuṅkte . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {25/33} maṅgalādīni hi śāstrāṇi prathante vīrapuruṣakāṇi ca bhavanti āyuṣmatpuruṣakāṇi ca . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {26/33} adhyetāraḥ ca siddhārthāḥ yathā syuḥ iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {27/33} ayam khalu api nityaśabdaḥ na avaśyam kūṭastheṣu avicāliṣu bhāveṣu vartate . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {28/33} kim tarhi . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {29/33} ābhīkṣṇye api vartate . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {30/33} tat yathā nityaprahasitaḥ nityaprajalpitaḥ iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {31/33} yāvatā ābhīkṣṇye api vartate tatra api anyena eva arthaḥ syāt vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {32/33} paśyati tu ācāryaḥ maṅgalārthaḥ ca eva siddhaśabdaḥ āditaḥ prayuktaḥ bhaviṣyati śakṣyāmi ca enam nityaparyāyavācinam varṇayitum iti . (P 10.1) P I.6.14 - 7.7 R I.27 - 30 {33/33} ataḥ siddhaśabdaḥ eva upāttaḥ na nityaśabdaḥ (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {1/47} atha kam punaḥ padārtham matvā eṣaḥ vigrahaḥ kriyate siddhe śabde arthe sambandhe ca iti . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {2/47} ākṛtim iti āha . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {3/47} kutaḥ etat . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {4/47} ākṛtiḥ hi nityā . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {5/47} dravyam anityam . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {6/47} atha dravye padārthe katham vigrahaḥ kartavyaḥ . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {7/47} siddhe śabde arthasambandhe ca iti . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {8/47} nityaḥ hi arthavatām arthaiḥ abhisambandhaḥ . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {9/47} atha vā dravye eva padārthe eṣaḥ vigrahaḥ nyāyyaḥ siddhe śabde arthe sambandhe ca iti. dravyam hi nityam ākṛtiḥ anityā . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {10/47} katham jñāyate . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {11/47} evam hi dṛśyate loke . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {12/47} mṛt kayā cit ākṛtyā yuktā piṇḍaḥ bhavati . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {13/47} piṇḍākṛtim upamṛdya ghaṭikāḥ kiryante . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {14/47} ghaṭikākṛtim upamṛdya kuṇḍikāḥ kriyante . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {15/47} tathā suvarṇam kayā cit ākṛtyā yuktam piṇḍaḥ bhavati . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {16/47} piṇḍākṛtim upamṛdya rucakāḥ kriyante . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {17/47} rucakākṛtim upamṛdya kaṭakāḥ kriyante . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {18/47} kaṭakākṛtim upmṛdya svastikāḥ kriyante . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {19/47} punaḥ āvṛttaḥ suvarṇapiṇḍaḥ punaḥ aparayā ākṛtyā yuktaḥ khadirāgārasavarṇe kuṇḍale bhavataḥ . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {20/47} ākṛtiḥ anyā ca anyā ca bhavati dravyam punaḥ tad eva . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {21/47} ākṛtyupamardena dravyam eva avaśiṣyate . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {22/47} ākṛtau api padārthe eṣaḥ vigrahaḥ nyāyyaḥ siddhe śabde arthe sambandhe ca iti . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {23/47} nanu ca uktam ākṛtiḥ anityā iti . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {24/47} na etat asti . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {25/47} nityā ākṛtiḥ . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {26/47} katham . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {27/47} na kva cit uparatā iti kṛtvā sarvatra uparatā bhavati . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {28/47} dravyāntarasthā tu upalabhyate . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {29/47} atha vā na idam eva nityalakṣaṇam dhruvam kūṭastham avicāli anapāyopajanavikāri anutpatti avṛddhi avyayayogi iti tan nityam iti . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {30/47} tat api nityam yasmin tattvam na vihanyate . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {31/47} kim punaḥ tattvam . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {32/47} tadbhāvaḥ tattvam . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {33/47} ākṛtau api tattvam na vihanyate . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {34/47} atha vā kim naḥ etena idam nityam idam anityam iti . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {35/47} yat nityam tam padārtham matvā eṣaḥ vigrahaḥ kriyate siddhe śabde arthe sambandhe ca iti . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {36/47} katham punaḥ jñāyate siddhaḥ śabdaḥ arthaḥ sambandhaḥ ca iti . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {37/47} lokataḥ . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {38/47} yat loke artham upādāya śabdān prayuñjate . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {39/47} na eṣām nirvṛttau yatnam kurvanti . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {40/47} ye punaḥ kāryāḥ bhāvāḥ nirvṛttau tāvat teṣām yatnaḥ kriyate . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {41/47} tat yathā . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {42/47} ghaṭena kāryam kariṣyan kumbhakārakulam gatvā āha kuru ghaṭam . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {43/47} kāryam anena kariṣyāmi iti . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {44/47} na tadvat śabdān prayokṣyamāṇaḥ vaiyākaraṇakulam gatvā āha . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {45/47} kuru śabdān . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {46/47} prayokṣye iti . (P 10.2) P I.7.8 - 8.1 R I.30 - 32 {47/47} tāvati eva artham upādāya śabdān prayuñjate . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |