Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • 10
Previous - Next

Click here to show the links to concordance

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {1/33}   katham punaḥ idam bhagavataḥ pāṇineḥ ācāryasya lakṣaṇam pravṛttam .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {2/33}           <V>siddhe śabdārthasambandhe</V> .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {3/33}           siddhe śabde arthe sambandhe ca iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {4/33}           atha siddhaśabdasya kaḥ padārthaḥ .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {5/33}           nityaparyāyavācī siddhaśabdaḥ .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {6/33}           katham jñāyate .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {7/33}           yat kūṭastheṣu avicāliṣu bhāveṣu vartate .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {8/33}           tat yathā siddhā dyauḥ , siddhā pṛthivī siddham ākāśam iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {9/33}           nanu ca bhoḥ kāryeṣu api vartate .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {10/33}         tat yathā siddhaḥ odanaḥ , siddhaḥ sūpaḥ siddhā yavāgūḥ iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {11/33}         yāvatā kāryeṣu api vartate tatra kutaḥ etat nityaparyāyavācinaḥ grahaṇam na punaḥ kārye yaḥ siddhaśabdaḥ iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {12/33}         saṅgrahe tāvat kāryapratidvandvibhāvāt manyāmahe nityaparyāyavācinaḥ grahaṇam iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {13/33}         iha api tat eva .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {14/33}         atha vā santi ekapadāni api avadhāraṇāni .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {15/33}         tat yathā : abbhakṣaḥ vāyubhakṣaḥ iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {16/33}         apaḥ eva bhakṣayati vāyum eva bhakṣayati iti gamyate .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {17/33}         evam iha api siddhaḥ eva na sādhyaḥ iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {18/33}         atha vā pūrvapadalopaḥ atra draṣṭavyaḥ : atyantasiddhaḥ siddhaḥ iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {19/33}         tat yathā devadattaḥ dattaḥ , satyabhāmā bhāmā iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {20/33}         atha vā vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti nityaparyāyavācinaḥ grahaṇam iti vyākhyāsyāmaḥ .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {21/33}         kim punaḥ anena varṇyena .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {22/33}         kim na mahatā kaṇṭhena nityaśabdaḥ eva upāttaḥ yasmin upādīyamāne asandehaḥ syāt .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {23/33}         maṅgalārtham .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {24/33}         māṅgalikaḥ ācāryaḥ mahataḥ śāstraughasya maṅgalārtham siddhaśabdam āditaḥ prayuṅkte .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {25/33}         maṅgalādīni hi śāstrāṇi prathante vīrapuruṣakāṇi ca bhavanti āyuṣmatpuruṣakāṇi ca .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {26/33}         adhyetāraḥ ca siddhārthāḥ yathā syuḥ iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {27/33}         ayam khalu api nityaśabdaḥ na avaśyam kūṭastheṣu avicāliṣu bhāveṣu vartate .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {28/33}         kim tarhi .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {29/33}         ābhīkṣṇye api vartate .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {30/33}         tat yathā nityaprahasitaḥ nityaprajalpitaḥ iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {31/33}         yāvatā ābhīkṣṇye api vartate tatra api anyena eva arthaḥ syāt vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {32/33}         paśyati tu ācāryaḥ maṅgalārthaḥ ca eva siddhaśabdaḥ āditaḥ prayuktaḥ bhaviṣyati śakṣyāmi ca enam nityaparyāyavācinam varṇayitum iti .

(P 10.1) P I.6.14 - 7.7  R I.27 - 30 {33/33}         ataḥ siddhaśabdaḥ eva upāttaḥ na nityaśabdaḥ

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {1/47} atha kam punaḥ padārtham matvā eṣaḥ vigrahaḥ kriyate siddhe śabde arthe sambandhe ca iti .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {2/47} ākṛtim iti āha .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {3/47} kutaḥ etat .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {4/47} ākṛtiḥ hi nityā .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {5/47} dravyam anityam .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {6/47} atha dravye padārthe katham vigrahaḥ kartavyaḥ .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {7/47} siddhe śabde arthasambandhe ca iti .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {8/47} nityaḥ hi arthavatām arthaiḥ abhisambandhaḥ .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {9/47} atha vā dravye eva padārthe eṣaḥ vigrahaḥ nyāyyaḥ siddhe śabde arthe sambandhe ca iti. dravyam hi nityam ākṛtiḥ anityā .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {10/47}           katham jñāyate .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {11/47}           evam hi dṛśyate loke .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {12/47}           mṛt kayā cit ākṛtyā yuktā piṇḍaḥ bhavati .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {13/47}           piṇḍākṛtim upamṛdya ghaṭikāḥ kiryante .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {14/47}           ghaṭikākṛtim upamṛdya kuṇḍikāḥ kriyante .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {15/47}           tathā suvarṇam kayā cit ākṛtyā yuktam piṇḍaḥ bhavati .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {16/47}           piṇḍākṛtim upamṛdya rucakāḥ kriyante .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {17/47}           rucakākṛtim upamṛdya kaṭakāḥ kriyante .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {18/47}           kaṭakākṛtim upmṛdya svastikāḥ kriyante .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {19/47}           punaḥ āvṛttaḥ suvarṇapiṇḍaḥ punaḥ aparayā ākṛtyā yuktaḥ khadirāgārasavarṇe kuṇḍale bhavataḥ .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {20/47}           ākṛtiḥ anyā ca anyā ca bhavati dravyam punaḥ tad eva .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {21/47}           ākṛtyupamardena dravyam eva avaśiṣyate .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {22/47}           ākṛtau api padārthe eṣaḥ vigrahaḥ nyāyyaḥ siddhe śabde arthe sambandhe ca iti .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {23/47}           nanu ca uktam ākṛtiḥ anityā iti .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {24/47}           na etat asti .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {25/47}           nityā ākṛtiḥ .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {26/47}           katham .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {27/47}           na kva cit uparatā iti kṛtvā sarvatra uparatā bhavati .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {28/47}           dravyāntarasthā tu upalabhyate .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {29/47}           atha vā na idam eva nityalakṣaṇam dhruvam kūṭastham avicāli anapāyopajanavikāri anutpatti avṛddhi avyayayogi iti tan nityam iti .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {30/47}           tat api nityam yasmin tattvam na vihanyate .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {31/47}           kim punaḥ tattvam .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {32/47}           tadbhāvaḥ tattvam .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {33/47}           ākṛtau api tattvam na vihanyate .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {34/47}           atha vā kim naḥ etena idam nityam idam anityam iti .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {35/47}           yat nityam tam padārtham matvā eṣaḥ vigrahaḥ kriyate siddhe śabde arthe sambandhe ca iti .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {36/47}           katham punaḥ jñāyate siddhaḥ śabdaḥ arthaḥ sambandhaḥ ca iti .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {37/47}           lokataḥ .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {38/47}         yat loke artham upādāya śabdān prayuñjate .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {39/47}         na eṣām nirvṛttau yatnam kurvanti .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {40/47}         ye punaḥ kāryāḥ bhāvāḥ nirvṛttau tāvat teṣām yatnaḥ kriyate .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {41/47}         tat yathā .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {42/47}         ghaṭena kāryam kariṣyan kumbhakārakulam gatvā āha kuru ghaṭam .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {43/47}         kāryam anena kariṣyāmi iti .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {44/47}         na tadvat śabdān prayokṣyamāṇaḥ vaiyākaraṇakulam gatvā āha .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {45/47}         kuru śabdān .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {46/47}         prayokṣye iti .

(P 10.2) P I.7.8 - 8.1  R I.30 - 32 {47/47}         tāvati eva artham upādāya śabdān prayuñjate .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License