Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 11) P I.8.1 - 22 R I.32 -35 {1/35} yadi tarhi lokaḥ eṣu pramāṇam kim śāstreṇa kriyate . (P 11) P I.8.1 - 22 R I.32 -35 {2/35} <V>lokataḥ arthaprayukte śabdaprayoge śāstreṇa dharmaniyamaḥ</V> . (P 11) P I.8.1 - 22 R I.32 -35 {3/35} lokataḥ arthaprayukte śabdaprayoge śāstreṇa dharmaniyamaḥ kriyate . (P 11) P I.8.1 - 22 R I.32 -35 {4/35} kim idam dharmaniyamaḥ iti . (P 11) P I.8.1 - 22 R I.32 -35 {5/35} dharmāya niyamaḥ dharmaniyamaḥ dharmārthaḥ vā niyamaḥ dharmaniyamaḥ dharmaprayojanaḥ vā niyamaḥ dharmaniyamaḥ . (P 11) P I.8.1 - 22 R I.32 -35 {6/35} <V>yathā laukikavaidikeṣu</V> . (P 11) P I.8.1 - 22 R I.32 -35 {7/35} priyataddhitāḥ dākṣiṇātyāḥ . (P 11) P I.8.1 - 22 R I.32 -35 {8/35} yathā loke vede ca iti prayoktavye yathā laukikavaidikeṣu iti prayuñjate . (P 11) P I.8.1 - 22 R I.32 -35 {9/35} atha vā yuktaḥ eva taddhitārthaḥ . (P 11) P I.8.1 - 22 R I.32 -35 {10/35} yathā laukikeṣu vaidikeṣu ca kṛtānteṣu . (P 11) P I.8.1 - 22 R I.32 -35 {11/35} loke tāvat abhakṣyaḥ grāmyakukkuṭaḥ abhakṣyaḥ grāmyaśūkaraḥ iti ucyate . (P 11) P I.8.1 - 22 R I.32 -35 {12/35} bhakṣyam ca nāma kṣutpratīghātārtham upādīyate . (P 11) P I.8.1 - 22 R I.32 -35 {13/35} śakyam ca anena śvamāṃsādibhiḥ api kṣut pratihantum . (P 11) P I.8.1 - 22 R I.32 -35 {14/35} tatra niyamaḥ kriyate . (P 11) P I.8.1 - 22 R I.32 -35 {15/35} idam bhakṣyam . (P 11) P I.8.1 - 22 R I.32 -35 {16/35} idam abhakṣyam iti . (P 11) P I.8.1 - 22 R I.32 -35 {17/35} tathā khedāt strīṣu pravṛttiḥ bhavati . (P 11) P I.8.1 - 22 R I.32 -35 {18/35} samānaḥ ca khedavigamaḥ gamyāyām ca agamyāyām ca . (P 11) P I.8.1 - 22 R I.32 -35 {19/35} tatra niyamaḥ kriyate : iyam gamyā iyam agamyā iti . (P 11) P I.8.1 - 22 R I.32 -35 {20/35} vede khalu api payovrataḥ brāhmaṇaḥ yavāgūvrataḥ rājanyaḥ āmikṣāvrataḥ vaiśyaḥ iti ucyate . (P 11) P I.8.1 - 22 R I.32 -35 {21/35} vratam ca nāma abhyavahārārtham upādīyate . (P 11) P I.8.1 - 22 R I.32 -35 {22/35} śakyam ca anena śālimāṃsādīni api vratayitum . (P 11) P I.8.1 - 22 R I.32 -35 {23/35} tatra niyamaḥ kriyate . (P 11) P I.8.1 - 22 R I.32 -35 {24/35} tathā bailvaḥ khādiraḥ vā yūpaḥ syāt iti ucyate . (P 11) P I.8.1 - 22 R I.32 -35 {25/35} yūpaḥ ca nāma paśvanubandhārtham upādīyate . (P 11) P I.8.1 - 22 R I.32 -35 {26/35} śakyam ca anena kim cit eva kāṣṭham ucchritya anucchritya vā paśuḥ anubanddhum . (P 11) P I.8.1 - 22 R I.32 -35 {27/35} tatra niyamaḥ kriyate . (P 11) P I.8.1 - 22 R I.32 -35 {28/35} tathā agnau kapālāni adhiśritya abhimantrayate . (P 11) P I.8.1 - 22 R I.32 -35 {29/35} bhṛgūṇām aṅgirasām gharmasya tapasā tapyadhvam iti . (P 11) P I.8.1 - 22 R I.32 -35 {30/35} antareṇa api mantram agniḥ dahanakarmā kapālāni santāpayati . (P 11) P I.8.1 - 22 R I.32 -35 {31/35} tatra niyamaḥ kriyate . (P 11) P I.8.1 - 22 R I.32 -35 {32/35} evam kriyamāṇam abhyudayakāri bhavati iti . (P 11) P I.8.1 - 22 R I.32 -35 {33/35} evam iha api samānāyām arthagatau śabdena ca apaśabdena ca dharmaniyamaḥ kriyate . (P 11) P I.8.1 - 22 R I.32 -35 {34/35} śabdena eva arthaḥ abhidheyaḥ na apaśabdena iti . (P 11) P I.8.1 - 22 R I.32 -35 {35/35} evam kriyamāṇam abhyudayakāri bhavati iti . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |