Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • P11
Previous - Next

Click here to show the links to concordance

(P 11) P I.8.1 - 22  R I.32 -35 {1/35} yadi tarhi lokaḥ eṣu pramāṇam kim śāstreṇa kriyate .

(P 11) P I.8.1 - 22  R I.32 -35 {2/35}     <V>lokataḥ arthaprayukte śabdaprayoge śāstreṇa dharmaniyamaḥ</V> .

(P 11) P I.8.1 - 22  R I.32 -35 {3/35}     lokataḥ arthaprayukte śabdaprayoge śāstreṇa dharmaniyamaḥ kriyate .

(P 11) P I.8.1 - 22  R I.32 -35 {4/35}     kim idam dharmaniyamaḥ iti .

(P 11) P I.8.1 - 22  R I.32 -35 {5/35}     dharmāya niyamaḥ dharmaniyamaḥ dharmārthaḥ vā niyamaḥ dharmaniyamaḥ dharmaprayojanaḥ vā niyamaḥ dharmaniyamaḥ .

(P 11) P I.8.1 - 22  R I.32 -35 {6/35}     <V>yathā laukikavaidikeṣu</V> .

(P 11) P I.8.1 - 22  R I.32 -35 {7/35}     priyataddhitāḥ dākṣiṇātyāḥ .

(P 11) P I.8.1 - 22  R I.32 -35 {8/35}     yathā loke vede ca iti prayoktavye yathā laukikavaidikeṣu iti prayuñjate .

(P 11) P I.8.1 - 22  R I.32 -35 {9/35}     atha vā yuktaḥ eva taddhitārthaḥ .

(P 11) P I.8.1 - 22  R I.32 -35 {10/35}   yathā laukikeṣu vaidikeṣu ca kṛtānteṣu .

(P 11) P I.8.1 - 22  R I.32 -35 {11/35}   loke tāvat abhakṣyaḥ grāmyakukkuṭaḥ abhakṣyaḥ grāmyaśūkaraḥ iti ucyate .

(P 11) P I.8.1 - 22  R I.32 -35 {12/35}   bhakṣyam ca nāma kṣutpratīghātārtham upādīyate .

(P 11) P I.8.1 - 22  R I.32 -35 {13/35}   śakyam ca anena śvamāṃsādibhiḥ api kṣut pratihantum .

(P 11) P I.8.1 - 22  R I.32 -35 {14/35}   tatra niyamaḥ kriyate .

(P 11) P I.8.1 - 22  R I.32 -35 {15/35}   idam bhakṣyam .

(P 11) P I.8.1 - 22  R I.32 -35 {16/35}   idam abhakṣyam iti .

(P 11) P I.8.1 - 22  R I.32 -35 {17/35}   tathā khedāt strīṣu pravṛttiḥ bhavati .

(P 11) P I.8.1 - 22  R I.32 -35 {18/35}   samānaḥ ca khedavigamaḥ gamyāyām ca agamyāyām ca .

(P 11) P I.8.1 - 22  R I.32 -35 {19/35}   tatra niyamaḥ kriyate : iyam gamyā iyam agamyā iti .

(P 11) P I.8.1 - 22  R I.32 -35 {20/35}   vede khalu api payovrataḥ brāhmaṇaḥ yavāgūvrataḥ rājanyaḥ āmikṣāvrataḥ vaiśyaḥ iti ucyate .

(P 11) P I.8.1 - 22  R I.32 -35 {21/35}   vratam ca nāma abhyavahārārtham upādīyate .

(P 11) P I.8.1 - 22  R I.32 -35 {22/35}   śakyam ca anena śālimāṃsādīni api vratayitum .

(P 11) P I.8.1 - 22  R I.32 -35 {23/35}   tatra niyamaḥ kriyate .

(P 11) P I.8.1 - 22  R I.32 -35 {24/35}   tathā bailvaḥ khādiraḥ vā yūpaḥ syāt iti ucyate .

(P 11) P I.8.1 - 22  R I.32 -35 {25/35}   yūpaḥ ca nāma paśvanubandhārtham upādīyate .

(P 11) P I.8.1 - 22  R I.32 -35 {26/35}   śakyam ca anena kim cit eva kāṣṭham ucchritya anucchritya vā paśuḥ anubanddhum .

(P 11) P I.8.1 - 22  R I.32 -35 {27/35}   tatra niyamaḥ kriyate .

(P 11) P I.8.1 - 22  R I.32 -35 {28/35}   tathā agnau kapālāni adhiśritya abhimantrayate .

(P 11) P I.8.1 - 22  R I.32 -35 {29/35}   bhṛgūṇām aṅgirasām gharmasya tapasā tapyadhvam iti .

(P 11) P I.8.1 - 22  R I.32 -35 {30/35}   antareṇa api mantram agniḥ dahanakarmā kapālāni santāpayati .

(P 11) P I.8.1 - 22  R I.32 -35 {31/35}   tatra niyamaḥ kriyate .

(P 11) P I.8.1 - 22  R I.32 -35 {32/35}   evam kriyamāṇam abhyudayakāri bhavati iti .

(P 11) P I.8.1 - 22  R I.32 -35 {33/35}   evam iha api samānāyām arthagatau śabdena ca apaśabdena ca dharmaniyamaḥ kriyate .

(P 11) P I.8.1 - 22  R I.32 -35 {34/35}   śabdena eva arthaḥ abhidheyaḥ na apaśabdena iti .

(P 11) P I.8.1 - 22  R I.32 -35 {35/35}   evam kriyamāṇam abhyudayakāri bhavati iti .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License