Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(P 12) P I.8.23 - 10.3 R I.35 - 39 {1/62} asti aprayuktaḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {2/62} santi vai śabdāḥ aprayuktāḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {3/62} tat yathā ūṣa tera cakra peca iti . (P 12) P I.8.23 - 10.3 R I.35 - 39 {4/62} kim ataḥ yat santi aprayuktāḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {5/62} prayogāt hi bhavān śabdānām sādhutvam adhyavasyati . (P 12) P I.8.23 - 10.3 R I.35 - 39 {6/62} ye idānīm aprayuktāḥ na amī sādhavaḥ syuḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {7/62} idam vipratiṣiddham yat ucyate santi vai śabdāḥ aprayuktāḥ iti . (P 12) P I.8.23 - 10.3 R I.35 - 39 {8/62} yadi santi na aprayuktāḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {9/62} atha aprayuktāḥ na santi . (P 12) P I.8.23 - 10.3 R I.35 - 39 {10/62} santi ca aprayuktāḥ ca iti vipratiṣiddham . (P 12) P I.8.23 - 10.3 R I.35 - 39 {11/62} prayuñjānaḥ eva khalu bhavān āha santi śabdāḥ aprayuktāḥ iti . (P 12) P I.8.23 - 10.3 R I.35 - 39 {12/62} kaḥ ca idānīm anyaḥ bhavajjātīyakaḥ puruṣaḥ śabdānām prayoge sādhuḥ syāt . (P 12) P I.8.23 - 10.3 R I.35 - 39 {13/62} na etat vipratiṣiddham . (P 12) P I.8.23 - 10.3 R I.35 - 39 {14/62} santi iti tāvat brūmaḥ yat etān śāstravidaḥ śāstreṇa anuvidadhate . (P 12) P I.8.23 - 10.3 R I.35 - 39 {15/62} aprayuktāḥ iti brūmaḥ yat loke aprayuktāḥ iti . (P 12) P I.8.23 - 10.3 R I.35 - 39 {16/62} yat api ucyate kaḥ ca idānīm anyaḥ bhavajjātīyakaḥ puruṣaḥ śabdānām prayoge sādhuḥ syāt iti . (P 12) P I.8.23 - 10.3 R I.35 - 39 {17/62} na brūmaḥ asmābhiḥ aprayuktāḥ iti . (P 12) P I.8.23 - 10.3 R I.35 - 39 {18/62} kim tarhi . (P 12) P I.8.23 - 10.3 R I.35 - 39 {19/62} loke aprayuktāḥ iti . (P 12) P I.8.23 - 10.3 R I.35 - 39 {20/62} nanu ca bhavān api abhyantaraḥ loke . (P 12) P I.8.23 - 10.3 R I.35 - 39 {21/62} abhyantaraḥ aham loke na tu aham lokaḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {22/62} <V>asti aprayuktaḥ iti cet na arthe śabdaprayogāt</V> . (P 12) P I.8.23 - 10.3 R I.35 - 39 {23/62} asti aprayuktaḥ iti cet tat na . (P 12) P I.8.23 - 10.3 R I.35 - 39 {24/62} kim kāraṇam . (P 12) P I.8.23 - 10.3 R I.35 - 39 {25/62} arthe śabdaprayogāt . (P 12) P I.8.23 - 10.3 R I.35 - 39 {26/62} arthe śabdāḥ prayujyante . (P 12) P I.8.23 - 10.3 R I.35 - 39 {27/62} santi ca eṣām śabdānām arthāḥ yeṣu artheṣu prayujyante . (P 12) P I.8.23 - 10.3 R I.35 - 39 {28/62} <V>aprayogaḥ prayogānyatvāt</V> . (P 12) P I.8.23 - 10.3 R I.35 - 39 {29/62} aprayogaḥ khalu eṣāṃ śabdānām nyāyyaḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {30/62} kutaḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {31/62} prayogānyatvāt . (P 12) P I.8.23 - 10.3 R I.35 - 39 {32/62} yat eteṣām śabdānām arthe anyān śabdān prayuñjate . (P 12) P I.8.23 - 10.3 R I.35 - 39 {33/62} tat yathā . (P 12) P I.8.23 - 10.3 R I.35 - 39 {34/62} ūṣa iti etasya śabdasya arthe kva yūyam uṣitāḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {35/62} tera iti asya arthe kim yūyam tīrṇāḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {36/62} cakra iti asya arthe kim yūyam kṛtavantaḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {37/62} peca iti asya arthe kim yūyam pakvavantaḥ iti . (P 12) P I.8.23 - 10.3 R I.35 - 39 {38/62} <V>aprayukte dīrghasattravat</V> . (P 12) P I.8.23 - 10.3 R I.35 - 39 {39/62} yadi api aprayuktāḥ avaśyam dīrghasattravat lakṣaṇena anuvidheyāḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {40/62} tat yathā . (P 12) P I.8.23 - 10.3 R I.35 - 39 {41/62} dīrghasattrāṇi vārṣaśatikāni vārṣasahasrikāṇi ca . (P 12) P I.8.23 - 10.3 R I.35 - 39 {42/62} na ca adyatve kaḥ cit api vyavaharati . (P 12) P I.8.23 - 10.3 R I.35 - 39 {43/62} kevalam ṛṣisampradāyaḥ dharmaḥ iti kṛtvā yājñikāḥ śāstreṇa anuvidadhate . (P 12) P I.8.23 - 10.3 R I.35 - 39 {44/62} <V>sarve deśāntare</V> . (P 12) P I.8.23 - 10.3 R I.35 - 39 {45/62} sarve khalu api ete śabdāḥ deśāntare prayujyante . (P 12) P I.8.23 - 10.3 R I.35 - 39 {46/62} na ca ete upalabhyante . (P 12) P I.8.23 - 10.3 R I.35 - 39 {47/62} upalabdhau yatnaḥ kriyatām . (P 12) P I.8.23 - 10.3 R I.35 - 39 {48/62} mahān hi śabdasya prayogaviṣayaḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {49/62} saptadvīpā vasumatī trayaḥ lokāḥ catvāraḥ vedāḥ sāṅgāḥ sarahasyāḥ bahudhā vibhinnāḥ ekaśatam adhvaryuśākhāḥ sahasravartmā sāmavedaḥ ekaviṃsatidhā bāhvṛcyam navadhā ātharvaṇaḥ vedaḥ vākovākyam itihāsaḥ purāṇam vaidyakam iti etāvān śabdasya prayogaviṣayaḥ . (P 12) P I.8.23 - 10.3 R I.35 - 39 {50/62} etāvantam śabdasya prayogaviṣayam ananuniśamya santi aprayuktāḥ iti vacanam kevalam sāhasamātram . (P 12) P I.8.23 - 10.3 R I.35 - 39 {51/62} etasmin atimahati śabdasya prayogaviṣaye te te śabdāḥ tatra tatra niyataviṣayāḥ dṛśyante . (P 12) P I.8.23 - 10.3 R I.35 - 39 {52/62} tat yathā . (P 12) P I.8.23 - 10.3 R I.35 - 39 {53/62} śavatiḥ gatikarmā kambojeṣu eva bhāṣitaḥ bhavati . (P 12) P I.8.23 - 10.3 R I.35 - 39 {54/62} vikāre enam āryāḥ bhāṣante śavaḥ iti . (P 12) P I.8.23 - 10.3 R I.35 - 39 {55/62} hammatiḥ surāṣṭreṣu raṃhatiḥ prācyamadhyeṣu gamim eva tu āryāḥ prayuñjate . (P 12) P I.8.23 - 10.3 R I.35 - 39 {56/62} dātiḥ lavanārthe prācyeṣu dātram udīcyeṣu . (P 12) P I.8.23 - 10.3 R I.35 - 39 {57/62} ye ca api ete bhavataḥ aprayuktāḥ abhimatāḥ śabdāḥ eteṣām api prayogaḥ dṛśyate . (P 12) P I.8.23 - 10.3 R I.35 - 39 {58/62} kva . (P 12) P I.8.23 - 10.3 R I.35 - 39 {59/62} vede . (P 12) P I.8.23 - 10.3 R I.35 - 39 {60/62} yat vaḥ revatīḥ revatyam tat ūṣa . (P 12) P I.8.23 - 10.3 R I.35 - 39 {61/62} yat me naraḥ śrutyam brahma cakra . (P 12) P I.8.23 - 10.3 R I.35 - 39 {62/62} yatra naḥ cakra jarasam tanunām iti . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |