Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 1
    • P12
Previous - Next

Click here to show the links to concordance

(P 12) P I.8.23 - 10.3  R I.35 - 39 {1/62}      asti aprayuktaḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {2/62}          santi vai śabdāḥ aprayuktāḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {3/62}          tat yathā ūṣa tera cakra peca iti .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {4/62}          kim ataḥ yat santi aprayuktāḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {5/62}          prayogāt hi bhavān śabdānām sādhutvam adhyavasyati .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {6/62}          ye idānīm aprayuktāḥ na amī sādhavaḥ syuḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {7/62}          idam vipratiṣiddham yat ucyate santi vai śabdāḥ aprayuktāḥ iti .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {8/62}          yadi santi na aprayuktāḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {9/62}          atha aprayuktāḥ na santi .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {10/62}        santi ca aprayuktāḥ ca iti vipratiṣiddham .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {11/62}        prayuñjānaḥ eva khalu bhavān āha santi śabdāḥ aprayuktāḥ iti .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {12/62}        kaḥ ca idānīm anyaḥ bhavajjātīyakaḥ puruṣaḥ śabdānām prayoge sādhuḥ syāt .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {13/62}        na etat vipratiṣiddham .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {14/62}        santi iti tāvat brūmaḥ yat etān śāstravidaḥ śāstreṇa anuvidadhate .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {15/62}        aprayuktāḥ iti brūmaḥ yat loke aprayuktāḥ iti .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {16/62}        yat api ucyate kaḥ ca idānīm anyaḥ bhavajjātīyakaḥ puruṣaḥ śabdānām prayoge sādhuḥ syāt iti .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {17/62}        na brūmaḥ asmābhiḥ aprayuktāḥ iti .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {18/62}        kim tarhi .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {19/62}        loke aprayuktāḥ iti .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {20/62}        nanu ca bhavān api abhyantaraḥ loke .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {21/62}        abhyantaraḥ aham loke na tu aham lokaḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {22/62}        <V>asti aprayuktaḥ iti cet na arthe śabdaprayogāt</V> .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {23/62}        asti aprayuktaḥ iti cet tat na .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {24/62}        kim kāraṇam .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {25/62}        arthe śabdaprayogāt .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {26/62}        arthe śabdāḥ prayujyante .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {27/62}        santi ca eṣām śabdānām arthāḥ yeṣu artheṣu prayujyante .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {28/62}        <V>aprayogaḥ prayogānyatvāt</V> .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {29/62}        aprayogaḥ khalu eṣāṃ śabdānām nyāyyaḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {30/62}        kutaḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {31/62}        prayogānyatvāt .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {32/62}        yat eteṣām śabdānām arthe anyān śabdān prayuñjate .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {33/62}        tat yathā .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {34/62}        ūṣa iti etasya śabdasya arthe kva yūyam uṣitāḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {35/62}        tera iti asya arthe kim yūyam tīrṇāḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {36/62}        cakra iti asya arthe kim yūyam kṛtavantaḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {37/62}        peca iti asya arthe kim yūyam pakvavantaḥ iti .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {38/62}        <V>aprayukte dīrghasattravat</V> .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {39/62}        yadi api aprayuktāḥ avaśyam dīrghasattravat lakṣaṇena anuvidheyāḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {40/62}        tat yathā .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {41/62}        dīrghasattrāṇi vārṣaśatikāni vārṣasahasrikāṇi ca .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {42/62}        na ca adyatve kaḥ cit api vyavaharati .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {43/62}        kevalam ṛṣisampradāyaḥ dharmaḥ iti kṛtvā yājñikāḥ śāstreṇa anuvidadhate .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {44/62}        <V>sarve deśāntare</V> .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {45/62}        sarve khalu api ete śabdāḥ deśāntare prayujyante .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {46/62}        na ca ete upalabhyante .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {47/62}        upalabdhau yatnaḥ kriyatām .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {48/62}        mahān hi śabdasya prayogaviṣayaḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {49/62}        saptadvīpā vasumatī trayaḥ lokāḥ catvāraḥ vedāḥ sāṅgāḥ sarahasyāḥ bahudhā vibhinnāḥ  ekaśatam adhvaryuśākhāḥ sahasravartmā sāmavedaḥ ekaviṃsatidhā bāhvṛcyam navadhā ātharvaṇaḥ vedaḥ vākovākyam itihāsaḥ purāṇam vaidyakam iti etāvān śabdasya prayogaviṣayaḥ .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {50/62}        etāvantam śabdasya prayogaviṣayam ananuniśamya santi aprayuktāḥ iti vacanam kevalam sāhasamātram .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {51/62}        etasmin atimahati śabdasya prayogaviṣaye te te śabdāḥ tatra tatra niyataviṣayāḥ dṛśyante .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {52/62}        tat yathā .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {53/62}        śavatiḥ gatikarmā kambojeṣu eva bhāṣitaḥ bhavati .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {54/62}        vikāre enam āryāḥ bhāṣante śavaḥ iti .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {55/62}        hammatiḥ surāṣṭreṣu raṃhatiḥ prācyamadhyeṣu gamim eva tu āryāḥ prayuñjate .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {56/62}        dātiḥ lavanārthe prācyeṣu dātram udīcyeṣu .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {57/62}        ye ca api ete bhavataḥ aprayuktāḥ abhimatāḥ śabdāḥ eteṣām api prayogaḥ dṛśyate .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {58/62}        kva .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {59/62}        vede .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {60/62}        yat vaḥ revatīḥ revatyam tat ūṣa .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {61/62}        yat me naraḥ śrutyam brahma cakra .

(P 12) P I.8.23 - 10.3  R I.35 - 39 {62/62}        yatra naḥ cakra jarasam tanunām iti .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License