Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(;SS 6) P I.34.4 - 35.18 R I.111 - 115 {2/81} tatra aṇgrahaṇeṣu iṇgrahaṇeṣu ca sandehaḥ bhavati pūrveṇa vā syuḥ pareṇa vā iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {3/81} katarasmin tāvat aṇgrahaṇe sandehaḥ . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {4/81} ḍhralope pūrvasya dīrghaḥ aṇaḥ iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {5/81} asandigdham pūrveṇa na pareṇa . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {6/81} kutaḥ etat . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {7/81} parābhāvāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {8/81} na hi ḍhralope pare aṇaḥ santi . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {9/81} nanu ca ayam asti : ātṛḍham āvṛḍham iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {10/81} evam tarhi sāmarthyāt pūrveṇa na pareṇa . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {11/81} yadi hi pareṇa syāt aṇgrahaṇam anarthakam syāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {12/81} ḍhralope pūrvasya dīrghaḥ acaḥ iti eva brūyāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {13/81} atha vā etat api na brūyāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {14/81} acaḥ hi etat bhavati hrasvaḥ dīrghaḥ plutaḥ iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {15/81} asmin tarhi aṇgrahaṇe sandehaḥ ke aṇaḥ iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {16/81} asandigdham pūrveṇa na pareṇa . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {17/81} kutaḥ etat . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {18/81} parābhāvāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {19/81} na hi ke pare aṇaḥ santi . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {20/81} nanu ca ayam asti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {21/81} gokā naukā iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {22/81} evam tarhi sāmarthyāt pūrveṇa na pareṇa . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {23/81} yadi hi pareṇa syāt aṇgrahaṇam anarthakam syāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {24/81} ke acaḥ iti eva brūyāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {25/81} atha vā etat api na brūyāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {26/81} acaḥ hi etat bhavati hrasvaḥ dīrghaḥ plutaḥ iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {27/81} asmin tarhi aṇgrahaṇe sandehaḥ aṇaḥ apragṛhyasya anunāsikaḥ iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {28/81} asandigdham pūrveṇa na pareṇa . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {29/81} kutaḥ etat . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {30/81} parābhāvāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {31/81} na hi padāntāḥ pare aṇaḥ santi . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {32/81} nanu ca ayam asti kartṛ hartṛ iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {33/81} evam tarhi sāmarthyāt pūrveṇa na pareṇa . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {34/81} yadi hi pareṇa syāt aṇgrahaṇam anarthakam syāt 'caḥ apragṛhyasya anunāsikaḥ iti eva brūyāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {35/81} atha vā etat api na brūyāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {36/81} acaḥ eva hi pragṛhyāḥ bhavanti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {37/81} asmin tarhi aṇgrahaṇe sandehaḥ uḥ aṇ raparaḥ iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {38/81} asandigdham pūrveṇa na pareṇa . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {39/81} kutaḥ etat . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {40/81} parābhāvāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {41/81} na hi uḥ sthāne pare aṇaḥ santi . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {42/81} nanu ca ayam asti kartrartham hartrartham iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {43/81} kim ca syāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {44/81} yadi atra raparatvam syāt dvayoḥ rephayoḥ śravaṇam prasajyeta . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {45/81} halaḥ yamām yami lopaḥ iti evam ekasya atra lopaḥ bhavati. vibhāṣā saḥ lopaḥ . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {46/81} vibhāṣā śravaṇam prasajyeta . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {47/81} ayam tarhi nityaḥ lopaḥ raḥ ri iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {48/81} padāntasya iti evam saḥ . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {49/81} na śakyaḥ padāntasya vijñātum . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {50/81} iha hi lopaḥ na syāt jargṛdheḥ laṅ ajarghāḥ pāspardheḥ apāspāḥ iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {51/81} iha tarhi mātṛṛṇām pitṛṛṇām iti raparatvam prasajyeta . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {52/81} ācāryapravṛttiḥ jñāpayati na atra raparatvam bhavati iti yat ayam ṛṛtaḥ it dhātoḥ iti dhātugrahaṇam karoti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {53/81} katham kṛtvā jñāpakam . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {54/81} dhātugrahaṇasya etat prayojanam . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {55/81} iha mā bhūt : mātṛṛṇām , pitṛṛṇām iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {56/81} yadi ca atra raparatvam syāt dhātugrahaṇam anarthakam syāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {57/81} raparatve kṛte anantyatvāt ittvam na bhaviṣyati . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {58/81} paśyati tu ācāryaḥ na atra raparatvam bhavati iti tataḥ dhātugrahaṇam karoti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {59/81} iha api tarhi ittvam na prāpnoti cikīrṣati jihīrṣati iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {60/81} mā bhūt evam . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {61/81} upadhāyāḥ ca iti evam bhaviṣyati . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {62/81} iha api tarhi prāpnoti mātṛṛṇām , pitṛṛṇām iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {63/81} tasmāt tatra dhātugrahaṇam kartavyam . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {64/81} evam tarhi aṇgrahaṇasāmarthyāt pūrveṇa na pareṇa . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {65/81} yadi pareṇa syāt aṇgrahaṇam anarthakam syāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {66/81} uḥ ac raparaḥ iti eva brūyāt . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {67/81} asmin tarhi aṇgrahaṇe sandehaḥ : aṇuditsavarṇasya ca apratyayaḥ iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {68/81} asandigdham pareṇa na pūrveṇa iti. kutaḥ etat . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {69/81} <V>savarṇe aṇ taparam hi uḥ ṛt</V> . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {70/81} yat ayam uḥ ṛt iti ṛkāram taparam karoti tat jñāpayati ācāryaḥ pareṇa na pūrveṇa . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {71/81} iṇgrahaṇeṣu tarhi sandehaḥ . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {72/81} asandigdham pareṇa na pūrveṇa iti. kutaḥ etat . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {73/81} <V>yvoḥ anyatra pareṇa iṇ syāt</V> . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {74/81} yatra icchati pūrveṇa sammṛdya grahaṇam tatra karoti yvoḥ iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {75/81} tat ca guru bhavati . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {76/81} katham kṛtvā jñāpakam . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {77/81} tatra vibhaktinirdeśe sammṛdya grahaṇe ardhacatasraḥ mātrāḥ . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {78/81} pratyāhāragrahaṇe punaḥ tisraḥ mātrāḥ . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {79/81} saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate tat jñāpayati ācāryaḥ pareṇa na pūrveṇa iti . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {80/81} kim punaḥ varṇotsattau iva ṇakāraḥ dviḥ anubadhyate . (;SS 6) P I.34.4 - 35.18 R I.111 - 115 {81/81} etat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti. aṇuditsavarṇam parihāya pūrveṇa aṇgrahaṇam pareṇa iṇgrahaṇam iti vyākhyāsyāmaḥ . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |