Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 2
    • 4
Previous - Next

Click here to show the links to concordance

(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {1/58}          kimartham idam ucyate .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {2/58}      <V>pratyadhikaraṇam vacanotpatteḥ saṅkhyāsāmānādhikaraṇyāt ca dvigoḥ ekavacanavidhānam</V> .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {3/58}      pratyadhikaraṇam vacanotpattiḥ bhavati .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {4/58}      kim idam pratyadhikaraṇam iti .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {5/58}      adhikaraṇam adhikaraṇam prati pratyadhikaraṇam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {6/58}      saṅkhyāsāmānādhikaraṇyāt ca .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {7/58}      saṅkhyayā bahvarthayā ca asya sāmānādhikaraṇyam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {8/58}      pratyadhikaraṇam vacanotpatteḥ saṅkhyāsāmānādhikaraṇyāt ca bahuṣu bahuvacanam iti bahuvacanam prāpnoti .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {9/58}      iṣyate ca ekavacanam syāt iti .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {10/58}    tat ca antareṇa yatnam na sidhyati iti dvigoḥ ekavacanavidhānam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {11/58}    evamartham idam ucyate .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {12/58}    asti prayojanam etat .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {13/58}    kim tarhi iti .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {14/58}    <V>tatra anuprayogasya ekavacanābhāvaḥ advigutvāt</V> .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {15/58}    tatra anuprayogasya ekavacanam na prāpnoti : pañcapūlī iyam iti .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {16/58}    kim kāraṇam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {17/58}    advigutvāt .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {18/58}    dvigoḥ ekavacanm iti ucyate .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {19/58}    na ca atra anuprayogaḥ dvigusañjñaḥ .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {20/58}    <V>siddham tu dvigvarthasya ekavadvacanāt</V> .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {21/58}    siddham etat .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {22/58}    katham .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {23/58}    dvigvarthaḥ ekavat bhavati iti vaktavyam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {24/58}    tat tarhi vaktavyam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {25/58}    na vaktavyam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {26/58}    na idam pāṛibhāṣikasya vacanasya grahaṇam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {27/58}    kim tarhi .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {28/58}    anvarthagrahaṇam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {29/58}    ucyate vacanam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {30/58}    ekasya arthasya vacanam ekavacanam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {31/58}    <V>ekaśeṣapratiṣedhaḥ ca</V> .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {32/58}    ekaśeṣasya ca pratiṣedhaḥ vaktavyaḥ .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {33/58}    pañcapūlī ca pañcapūlī ca pañcapūlī ca pañcapūlyaḥ .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {34/58}    <V>na vā anyasya anekatvāt</V> .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {35/58}    na vā vaktavyaḥ .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {36/58}    kim kāraṇam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {37/58}    anyasya anekatvāt .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {38/58}    na etat dvigoḥ anekatvam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {39/58}    kasya tarhi .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {40/58}    dvigvarthasamudāyasya .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {41/58}    <V>samāhāragrahaṇam ca taddhitārthapratiṣedhārtham</V> .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {42/58}    samāhāragrahaṇam ca kartavyam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {43/58}    kim prayojanam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {44/58}    taddhitārthapratiṣedhārtham .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {45/58}    taddhitārthe yaḥ dviguḥ tasya mā bhūt iti .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {46/58}    pañcakapālau pañcakapālāḥ iti .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {47/58}    kim punaḥ ayam pañcakapālaśabdaḥ pratyekam parisamāpyate āhosvit samudāye vartate .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {48/58}    kim ca ataḥ .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {49/58}    yadi pratyekam parisamāpyate purastāt eva coditam parihṛtam ca. atha samudāye vartate .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {50/58}    <V>na vā samāhāraikatvāt</V> .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {51/58}    na vā etat samāhāraikatvāt api sidhyati .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {52/58}    evam tarhi pratyekam parisamāpyate .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {53/58}    purastāt eva coditam parihṛtam ca. aparaḥ āha : na vā samāhāraikatvāt .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {54/58}    na vā yogārambheṇa eva arthaḥ .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {55/58}    kim kāraṇam .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {56/58}    samāhāraikatvāt .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {57/58}    ekaḥ ayam samāhāraḥ nāma .


(2.4.1) P I.472.2 - 473.10  R II.843 - 846 {58/58}    tasya ekatvāt ekavacanam bhaviṣyati .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {1/16}   <V>prāṇitūryasenāṅgānām tatpūrvapadottarapadagrahaṇam</V> .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {2/16}   prāṇitūryasenāṅgānām tatpūrvapadottarapadagrahaṇam kartavyam .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {3/16}   prāṇyaṅgānām prāṇyaṅaiḥ iti vaktavyam .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {4/16}   tūryāṅgāṇāṃ tūryāṅgaiḥ .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {5/16}   senāṅgānām senāṅgaiḥ iti .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {6/16}   kim prayojanam .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {7/16}   vyatikaraḥ mā bhūt iti .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {8/16}   tat tarhi vaktavyam .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {9/16}   <V>yogavibhāgāt siddham</V> .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {10/16} yogavibhāgaḥ kariṣyate .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {11/16} dvandvaḥ ca prāṇyaṅgānām .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {12/16} tataḥ tūryāṅgāṇām .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {13/16} tataḥ senāṅgānām iti .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {14/16} saḥ tarhi yogavibhāgaḥ kartavyaḥ .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {15/16} na kartavyaḥ .

(2.4.2) P I.473.12 - 19  R II.846 - 847 {16/16} pratyekam aṅgaśabdaḥ parisamāpyate .

(2.4.3) P I.473.21 - 474.5  R II.847 {1/11}        iha kasmāt na bhavati .

(2.4.3) P I.473.21 - 474.5  R II.847 {2/11}        nandantu kaṭhakālāpāḥ .

(2.4.3) P I.473.21 - 474.5  R II.847 {3/11}        vardhantām kaṭhakauthumāḥ .

(2.4.3) P I.473.21 - 474.5  R II.847 {4/11}        <V>stheṇoḥ</V> .

(2.4.3) P I.473.21 - 474.5  R II.847 {5/11}        stheṇoḥ iti vaktavyam .

(2.4.3) P I.473.21 - 474.5  R II.847 {6/11}        evam api tiṣṭhantu kaṭhakālāpāḥ iti atra api prāpnoti .

(2.4.3) P I.473.21 - 474.5  R II.847 {7/11}        <V>adyatanyām ca</V> .

(2.4.3) P I.473.21 - 474.5  R II.847 {8/11}        adyatanyām ca iti vaktavyam .

(2.4.3) P I.473.21 - 474.5  R II.847 {9/11}        udagāt kaṭhakāpālam .

(2.4.3) P I.473.21 - 474.5  R II.847 {10/11}     pratyaṣṭhāt kaṭhakauthumam .

(2.4.3) P I.473.21 - 474.5  R II.847 {11/11}     udagāt maudapaippalādam .

(2.4.7) P I.474.7 - 11  R II.848 {1/9}      <V>grāmapratiṣedhe nagarapratiṣedhaḥ</V> .

(2.4.7) P I.474.7 - 11  R II.848 {2/9}      agrāmāḥ iti atra anagarāṇām iti vaktavyam .

(2.4.7) P I.474.7 - 11  R II.848 {3/9}      iha mā bhūt .

(2.4.7) P I.474.7 - 11  R II.848 {4/9}      mathurāpāṭaliputram iti .

(2.4.7) P I.474.7 - 11  R II.848 {5/9}      <V>ubhayataḥ ca grāmāṇām</V> .

(2.4.7) P I.474.7 - 11  R II.848 {6/9}      ubhayataḥ ca grāmāṇām pratiṣedhaḥ vaktavyaḥ .

(2.4.7) P I.474.7 - 11  R II.848 {7/9}      iha mā bhūt .

(2.4.7) P I.474.7 - 11  R II.848 {8/9}      śauryam ca ketavatā ca śauryaketavate .

(2.4.7) P I.474.7 - 11  R II.848 {9/9}      jāmbavam ca śālukinī ca jāmbavaśālukinyau

(2.4.8) P I.474.13 - 17  R II.848 {1/9}    kṣudrjantavaḥ iti ucyate .

(2.4.8) P I.474.13 - 17  R II.848 {2/9}    ke punaḥ kṣudrajantavaḥ .

(2.4.8) P I.474.13 - 17  R II.848 {3/9}    kṣottavyāḥ jantavaḥ .

(2.4.8) P I.474.13 - 17  R II.848 {4/9}    yadi evam yūkālikṣam kīṭapipīlikam iti na sidhyati .

(2.4.8) P I.474.13 - 17  R II.848 {5/9}    evam tarhi anathikāḥ kṣudrajantavaḥ .

(2.4.8) P I.474.13 - 17  R II.848 {6/9}    atha vā yeṣām na śoṇitam te kṣudrajantavaḥ .

(2.4.8) P I.474.13 - 17  R II.848 {7/9}    atha vā yeṣām ā sahasrāt añjaliḥ na pūryate te kṣudrajantavaḥ .

(2.4.8) P I.474.13 - 17  R II.848 {8/9}    atha vā yeṣām gocarmamātram na patitaḥ bhavati te kṣudrajantavaḥ .

(2.4.8) P I.474.13 - 17  R II.848 {9/9}    atha va nakulaparyantāḥ kṣudrajantavaḥ .

(2.4.9) P I.474.19 - 21  R II.849 {1/6}    kimarthaḥ cakāraḥ .

(2.4.9) P I.474.19 - 21  R II.849 {2/6}    evakārārthaḥ cakāraḥ .

(2.4.9) P I.474.19 - 21  R II.849 {3/6}    yeṣām virodhaḥ śāśvatikaḥ teṣām dvandve ekavacanam yathā syāt .

(2.4.9) P I.474.19 - 21  R II.849 {4/6}    anyat yat prāpnoti tat mā bhūt iti .

(2.4.9) P I.474.19 - 21  R II.849 {5/6}    kim ca anyat prāpnoti .

(2.4.9) P I.474.19 - 21  R II.849 {6/6}    paśuśakunidvandve virodhinām pūrvavipratiṣiddham iti uktam saḥ pūrvavipratiṣedhaḥ na vaktavyaḥ bhavati .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {1/15}   aniravasitānām iti ucyate .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {2/15}   kutaḥ aniravasitānām .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {3/15}   āryāvartāt aniravasitānām .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {4/15}   kaḥ punaḥ āryāvartaḥ .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {5/15}   prāg ādarśāt pratyak kālakavanāt dakṣiṇena himavantam uttareṇa pāriyātram .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {6/15}   yadi evam kiṣkindhagandikam śakayavanam śauryakrauñcam iti na sidhyati .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {7/15}   evam tarhi āryanivāsāt aniravasitānām .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {8/15}   kaḥ punaḥ āryanivāsaḥ .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {9/15}   grāmaḥ ghoṣaḥ nagaram saṃvāhaḥ iti .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {10/15} evam api ye ete mahāntaḥ saṃstyāyāḥ teṣu abhyantarāḥ caṇḍālāḥ mṛtapāḥ ca vasanti tatra caṇḍālamṛtapāḥ iti na sidhyati .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {11/15} evam tarhi yājñāt karmaṇaḥ aniravasitānām .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {12/15} evam api takṣāyaskāram rajakatantuvāyam iti na sidhyati .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {13/15} evam tarhi pātrāt aniravasitānām .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {14/15} yaiḥ bhukte pātram saṃskāreṇa śudhyati te aniravasitāḥ .

(2.4.10) P I.475.2 - 10  R II.849 - 850 {15/15} yaiḥ bhukte saṃskāreṇa api na śudhyati te niravasitāḥ .

(2.4.11). P I.475.12 - 14  R II.851 {1/3}            <V>gavāśvaprabhṛtiṣu yathoccāritam dvandvavṛttam</V> .

(2.4.11). P I.475.12 - 14  R II.851 {2/3}            avāśvaprabhṛtiṣu yathoccāritam dvandvavṛttam draṣṭavyam .

(2.4.11). P I.475.12 - 14  R II.851 {3/3}            gavāśvam gavāvikam gavaiḍakam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {1/70}       <V>bahuprakṛtiḥ phalasenāvanaspatimṛgaśakuntkṣudrajantudhānyatṛṇānām</V> .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {2/70}            phalasenāvanaspatimṛgaśakuntkṣudrajantudhānyatṛṇānām dvandvaḥ vibhāṣā ekavat bhavati bahuprakṛtiḥ iti vaktavyam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {3/70}       phala. badarāmalkam badarāmalakani .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {4/70}       senā .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {5/70}       hastyaśvam hastyaśvāḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {6/70}       vanaspati .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {7/70}       plakṣanyagrodham plakṣanyarodhāḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {8/70}       mṛga .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {9/70}       rurupṛṣatam rurupṛṣatāḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {10/70}     śakunta .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {11/70}     haṃsacakravākam haṃsacakravākāḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {12/70}     kṣudrajantu .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {13/70}     yūkālikṣam yūkālikṣāḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {14/70}     dhānya .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {15/70}     vrīhiyavam vrīhiyavāḥ māṣatilam māṣatilāḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {16/70}     tṛṇa .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {17/70}     kuśakāsam kuśakāśāḥ śaraśīryam śaraśīryāḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {18/70}     kim prayojanam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {19/70}     bahuprakṛtiḥ eva yathā syāt .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {20/70}     kva mā bhūt .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {21/70}     badarāmalake tiṣṭhataḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {22/70}     kim punaḥ anena yā prāptiḥ sā niyamyate āhosvit aviśeṣeṇa .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {23/70}     kim ca ataḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {24/70}     yadi anena yā prāptiḥ sā niyamyate plakṣanyagrodhau jātiḥ aprāṇinām iti nityaḥ dvandvaikavadbhāvaḥ prāpnoti .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {25/70}     atha aviśeṣeṇa na doṣaḥ bhavati .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {26/70}     yathā na doṣaḥ tathāu astu .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {27/70}     <V>paśuśakunidvandve virodhinām pūrvavipratiṣiddham </V>. paśuśakunidvandve yeṣām ca virodhaḥ śāśvatikaḥ iti etat bhavati pūrvavipratiṣedhena .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {28/70}     paśuśakunidvandvasya avakāśaḥ mahājorabhram mahājorabhrāḥ  haṃsacakravākam haṃsacakravākāḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {29/70}     yeṣām ca virodhaḥ iti asya avakāśaḥ śramaṇabrāhmaṇam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {30/70}     iha ubhayam prāpnoti .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {31/70}     kākolūkam śvaśṛgālam iti .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {32/70}     yeṣām ca virodhaḥ iti etat bhavati pūrvavipratiṣedhena .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {33/70}     saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {34/70}     na vaktavyaḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {35/70}     uktam tatra cakārakaraṇasya prayojanam yeṣām ca virodhaḥ śāśvatikaḥ teṣām dvandve ekavacanam yathā syāt .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {36/70}     anyat yat prāpnoti tat mā bhūt iti .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {37/70}     <V>aśvavaḍavayoḥ pūrvaliṅgatvāt paśudvandvanapuṃsakam</V> .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {38/70}     aśvavaḍavayoḥ pūrvaliṅgatvāt paśudvandvanapuṃsakam bhavati pūrvavipratiṣedhena .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {39/70}     aśvavaḍavayoḥ pūrvaliṅgatvasya avakāśaḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {40/70}     vibhāṣā paśudvandvanapuṃsakam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {41/70}     yadā na paśudvandvanapuṃsakam saḥ avakāśaḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {42/70}     aśvavaḍavau .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {43/70}     paśudvandvanapuṃsakasya avakāśaḥ anye paśudvandvāḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {44/70}     mahājorabhram mahājorabhrāḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {45/70}            paśudvandvanapuṃsakaprasaṅge ubhayam prāpnoti .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {46/70}     aśvavaḍavam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {47/70}     paśudvandvanapuṃsakam bhavati pūrvavipratiṣedhena .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {48/70}     saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {49/70}     na vaktavyaḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {50/70}     <V>pratipadavidhānāt siddham </V>. pratipadam atra napuṃsakam vidhīyate .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {51/70}     aśvavaḍavapūrvāpara iti .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {52/70}     <V>ekavacanam anarthakam samāhāraikatvāt</V> .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {53/70}     ekavadbhāvaḥ anarthakaḥ .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {54/70}     kim kāraṇam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {55/70}     samāhāraikatvāt .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {56/70}     ekaḥ ayam arthaḥ samāhāraḥ nāma .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {57/70}     tasya ekatvāt ekavacanam bhaviṣyati .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {58/70}     idam tarhi prayojanam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {59/70}     etat jñāsyāmi .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {60/70}     iha nityaḥ vidhiḥ iha vibhāṣā iti .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {61/70}     na etat asti prayojanam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {62/70}     ācāryapravṛttiḥ jñāpayati sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati iti yat ayam tiṣyapunarvasvoḥ nakṣatradvandve bahuvacanasya dvivacanam nityam iti āha .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {63/70}     idam tarhi prayojanam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {64/70}     saḥ napuṃsakam iti vakṣyāmi iti .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {65/70}     etat api na asti prayojanam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {66/70}     liṅgam aśiṣyam lokāśrayatvāt liṅgasya .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {67/70}     na tarhi idānīm idam vaktavyam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {68/70}     vaktavyam ca .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {69/70}     kim prayojanam .

(2.4.12) P I.475.17 - 477.5  R II.851 - 855 {70/70}     pūrvatra nityārtham uttaratra vyabhicārārtham vibhāṣā vṛkṣamṛga iti .

(2.4.16) P I.477.7 - 11  R II.855 - 856 {1/8}     kim udāharaṇam .

(2.4.16) P I.477.7 - 11  R II.855 - 856 {2/8}     upadaśam pāṇipādam upadaśāḥ pāṇipādāḥ .

(2.4.16) P I.477.7 - 11  R II.855 - 856 {3/8}     na etat asti prayojanam .

(2.4.16) P I.477.7 - 11  R II.855 - 856 {4/8}     ayam dvandvaikavadbhāvaḥ ārabhyate .

(2.4.16) P I.477.7 - 11  R II.855 - 856 {5/8}     tatra kaḥ prasaṅgaḥ yat anuprayogasya syāt .

(2.4.16) P I.477.7 - 11  R II.855 - 856 {6/8}     evam tarhi avyayasya saṅkhayā avyayībhāvaḥ api ārabhyate bahuvrīhiḥ api .

(2.4.16) P I.477.7 - 11  R II.855 - 856 {7/8}     tat yadā tāvat ekavacanam tadā avyayībhāvaḥ anuprayujyate ekārthasya ekārthaḥ iti .

(2.4.16) P I.477.7 - 11  R II.855 - 856 {8/8}     yadā bahuvacanam tadā bahuvrīhiḥ anuprayujyate bahvarthasya bahvarthaḥ iti .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {1/28}       kimartham idam ucyate .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {2/28}       sañjñāyām kanthośīnareṣu iti vakṣyati .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {3/28}       tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {4/28}       na etat asti prayojanam .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {5/28}       na hi sañjñāyām kanthāntaḥ uśīnareṣu atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {6/28}       uttarārtham tarhi .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {7/28}       upajñopakramam tadādyācikhyāsāyām iti vakṣyati .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {8/28}       tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {9/28}       etat api na asti prayojanam .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {10/28}     na hi tadādyācikhyāsāyām upajñopakramāntaḥ atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {11/28}     uttarārtham eva tarhi .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {12/28}     chāyā bāhulye iti vakṣyati .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {13/28}     tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {14/28}     etat api na asti prayojanam .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {15/28}     na hi chāyāntaḥ bāhulye atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {16/28}     uttarārtham eva tarhi .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {17/28}     sabhā rājāmanuṣyapūrvā aśālā ca iti vakṣyati .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {18/28}     tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {19/28}     etat api na asti prayojanam .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {20/28}     na hi sabhāntaḥ aśālāyām atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {21/28}     idam tarhi .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {22/28}     vibhāṣā senāsurā iti vakṣyati .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {23/28}     tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {24/28}     dṛḍhasenaḥ rājā .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {25/28}     anañ iti kimartham .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {26/28}     asenā .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {27/28}     akarmadhārayaḥ iti kimartham .

(2.4.19) P I.477.13 - 478.3  R II.856 - 857 {28/28}     paramsenā uttamasenā .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {1/68} kimartham idam ucyate .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {2/68} dvandvaḥ ayam ubhayapadārthapradhānaḥ .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {3/68} tatra kadā cit pūrvapadasya yat liṅgam tat samāsasya api syāt kadā cit uttarapadasya .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {4/68} iṣyate ca parasya yat liṅgam tat samāsasya syāt iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {5/68} tat ca antareṇa yatnam na sidhyati iti paravat liṅgam dvandvatatpuruṣayoḥ iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {6/68} evamartham idam ucyate .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {7/68} tatpuruṣaḥ ca kaḥ prayojayati .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {8/68} yaḥ pūrvapadārthapradhānaḥ ekadeśisamāsaḥ ardhapippalī iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {9/68} yaḥ hi uttarapadārthapradhānaḥ daivakṛtam tasya paravat liṅgam .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {10/68}          <V>paravat liṅgam dvandvatatpuruṣayoḥ iti cet prāptāpannālampūrvagatisamāseṣu pratiṣedhaḥ</V> .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {11/68}          paravat liṅgam dvandvatatpuruṣayoḥ iti cet prāptāpannālampūrvagatisamāseṣu pratiṣedhaḥ vaktavyaḥ .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {12/68}          prāptaḥ jīvikām praptajīvikaḥ āpannaḥ jīvikām apannajīvikaḥ .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {13/68}          alampūrvaḥ .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {14/68}          alam jīvikāyāḥ alamjīvikaḥ .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {15/68}          gatisamāsa .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {16/68}          niṣkauśāmbiḥ nirvārāṇasiḥ .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {17/68}          <V>pūrvapadasya ca</V> .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {18/68}          pūrvapadasya ca pratiṣedhaḥ vaktavyaḥ .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {19/68}          mayūrīkukkuṭau .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {20/68}          yadi punaḥ yathājātīyakam parasya liṅgam tathājātīyakam samāsāt anyat atidiśyeta .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {21/68}          <V>samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam</V> .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {22/68}          samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāpaḥ luk vaktavyaḥ .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {23/68}          aśvavaḍavau .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {24/68}          <V>nipātanāt siddham</V> .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {25/68}          nipātanāt siddham etat .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {26/68}          kim nipātanam .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {27/68}          āśvavaḍavapūrvāpara iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {28/68}          <V>upasarjanahrasvatvam vā</V> .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {29/68}          atha vā upasarjanasya iti hrasvatvam bhaviṣyati .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {30/68}          iha api tarhi prāpnoti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {31/68}          kukkuṭamayūryau .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {32/68}          astu .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {33/68}          <V>paravat liṅgam iti śabdaśabdārthau</V> .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {34/68}          paravat liṅgam iti śabdaśabdārthau atidiśyete .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {35/68}          tatra aupadeśikasya hrasvatvam ātideśikasya śravaṇam bhaviṣyati .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {36/68}          idam tarhi .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {37/68}          dattā ca kārīṣagandhyā ca dattākārīṣagandhye dattā ca gārgyāyaṇī dattāgārgyāyaṇyau .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {38/68}          dvau ṣyaṅau dvau ṣphau ca prāpnutaḥ .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {39/68}          stām .pūmvadbhāvena ekasya nivṛttiḥ bhaviṣyati .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {40/68}          idam tarhi .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {41/68}          dattā ca yuvatiḥ ca dattāyuvatī .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {42/68}          dvau tiśabdau prāpnutaḥ .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {43/68}          tasmāt na etat śakyam vaktum śabdaśabdārthau atidiśyete iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {44/68}          nanu ca uktam samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {45/68}          parihṛtam etat : nipātanāt siddham iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {46/68}          atha vā na evam vijñāyate parasya eva paravat iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {47/68}          katham tarhi .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {48/68}          parasya iva  paravat iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {49/68}          yathājātīyakam parasya liṅgam tathājātīyakam samāsasya atidiśyate .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {50/68}          atha pūrvapadasya na pratiṣidhyate prāptādiṣu katham .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {51/68}          <V>prāptādiṣu ca ekadeśigrahaṇāt siddham</V> .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {52/68}          dvandvaikadeśinoḥ iti vakṣyāmi .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {53/68}          tat ekadeśigrahaṇam kartavyam .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {54/68}          na kartavyam .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {55/68}          ekadeśisamāsaḥ na ārapsyate .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {56/68}          katham ardhapippalī iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {57/68}          samānādhikaraṇasamāsaḥ bhaviṣyati .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {58/68}          ardham ca sā pippalī ca ardhapippalī iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {59/68}          na sidhyati .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {60/68}          paratvāt ṣaṣṭhīsamāsaḥ prāpnoti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {61/68}          adya punaḥ ayam ekadeśisamāsaḥ ārabhyamāṇaḥ ṣaṣṭhīsamāsam bādhate .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {62/68}          iṣyate ca ṣaṣṭhīsamāsaḥ api .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {63/68}          tat yathā .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {64/68}          apūpārdham mayā bhakṣitam .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {65/68}          grāmārdham mayā labdham iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {66/68}          evam pippalyardham iti bhavitavyam .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {67/68}          katham ardhapippalī iti .

(2.4.26) P I.478.5 - 479  R II.857 - 862 {68/68}          samānādhikaraṇaḥ bhaviṣyati .

(2.4.29) P I.479.19 - 21  R II.862 {1/3} <V>anuvākādayaḥ puṃsi</V> .

(2.4.29) P I.479.19 - 21  R II.862 {2/3} anuvākādayaḥ puṃsi bhāṣyante iti vaktavyam .

(2.4.29) P I.479.19 - 21  R II.862 {3/3} anuvākaḥ śamyuvākaḥ sūktavākaḥ .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {1/17}   puṇyasudinābhyām ahnaḥ napuṃsakatvam vaktavyam .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {2/17}   puṇyāham sudināham .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {3/17}   <V>pathaḥ saṅkhyāvyayādeḥ</V> .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {4/17}   pathaḥ saṅkhyāvyayādeḥ iti vaktavyam .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {5/17}   dvipatham tripatham catuṣpatham utpatham vipatham .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {6/17}   <V>dviguḥ ca</V> .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {7/17}   dviguḥ ca samāsaḥ napuṃsakaliṅgaḥ bhavati iti vaktavyam .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {8/17}   pañcagavam daśagavam .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {9/17}   akārāntottarapadaḥ dviguḥ striyām bhāṣyate iti vaktavyam .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {10/17}            pañcapūlī daśapūlī .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {11/17}            <V>vā ābantaḥ</V> .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {12/17}            vā ābantaḥ striyām bhāṣyate iti vaktavyam .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {13/17}            pañcakhaṭvam pañcakhaṭvī daśakhaṭvam daśakhaṭvī .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {14/17}            anaḥ nalopaḥ ca vā ca striyām bhāṣyate iti vaktavyam .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {15/17}            pañcatakṣam pañcatakṣī daśatakṣam daśatakṣī .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {16/17}            pātrādibhyaḥ pratiṣedhaḥ vaktavyaḥ .

(2.4.30) P I.479.22 - 480.12  R II.8663 - 864 {17/17}            dvipātram pañcapātram .

(2.4.31) P I.480.14 - 16  R II.864 {1/5} ardharcādayaḥ iti vaktavyam .

(2.4.31) P I.480.14 - 16  R II.864 {2/5} ardharcam ardharcaḥ kārṣāpaṇam kārṣāpaṇaḥ gomayam gomayaḥ sāram sāraḥ .

(2.4.31) P I.480.14 - 16  R II.864 {3/5} tat tarhi vaktavyam .

(2.4.31) P I.480.14 - 16  R II.864 {4/5} na vaktavyam .

(2.4.31) P I.480.14 - 16  R II.864 {5/5} bahuvacananirdeśāt ādyarthaḥ gamyate .

(2.4.32.1). P I.480.18 - 481.4  R II.865 {1/10} <V>anvādeśe samānādhikaraṇagrahaṇam</V> .

(2.4.32.1). P I.480.18 - 481.4  R II.865 {2/10} anvādeśe samānādhikaraṇagrahaṇam kartavyam .

(2.4.32.1). P I.480.18 - 481.4  R II.865 {3/10} kim prayojanam .

(2.4.32.1). P I.480.18 - 481.4  R II.865 {4/10} <V>devadattam bhojaya imam ca iti aprasaṅgārtham</V> .

(2.4.32.1). P I.480.18 - 481.4  R II.865 {5/10} iha mā bhūt .

(2.4.32.1). P I.480.18 - 481.4  R II.865 {6/10} devadattam bhojaya imam ca yajña dattam bhojaya iti .

(2.4.32.1). P I.480.18 - 481.4  R II.865 {7/10} <V>anvādeśaḥ ca kathitānukathanamātram</V> .

(2.4.32.1). P I.480.18 - 481.4  R II.865 {8/10} anvādeśaḥ ca kathitānukathanamātram draṣṭavyam .

(2.4.32.1). P I.480.18 - 481.4  R II.865 {9/10} tat dveṣyam vijānīyāt : idamā kathitam idamā yadā anukathyate iti .

(2.4.32.1). P I.480.18 - 481.4  R II.865 {10/10}           tat ācāryaḥ suhṛt bhūtvā ācaṣṭe : anvādeśaḥ ca kathitānukathanamātram draṣṭavyam iti .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {1/32}            atha kimartham aśādeśaḥ kriyate na tṛtīyādiṣu iti eva ucyeta .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {2/32}            tatra ṭāyām osi ca enena bhavitavyam .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {3/32}            anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {4/32}            tatra idrūpalope kṛte kevalam idamaḥ anudāttatvam vaktavyam .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {5/32}            ataḥ uttaram paṭhati .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {6/32}            ādeśavacanam sākackārtham .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {7/32}            ādeśavacanam sākackārtham kriyate .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {8/32}            sākackasya api ādeśaḥ yathā syāt .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {9/32}            imakābhyām chātrābhyām rātriḥ adhītā atho ābhyām api adhītam .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {10/32}         atha kimartham śitkaraṇam .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {11/32}         <V>śitkaraṇam sarvādeśārtham </V>. śitkaraṇam kriyate sarvādeśārtham .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {12/32}         śit sarvasya iti sarvādeśaḥ yathā syāt : imakābhyām chātrābhyām rātriḥ adhītā atho* ābhyām api adhītam iti .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {13/32}         akriyamāṇe hi śitkaraṇe alaḥ antyasya vidhayaḥ bhavanti iti antyasya prasajyeta .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {14/32}         <V>na vā antyasya vikāravacanānarthakyāt</V> .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {15/32}         na vā kartavyam .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {16/32}         kim kāraṇam .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {17/32}         antyasya vikāravacanānarthakyāt .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {18/32}         akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {19/32}         <V>arthavat tu ādeśapratiṣedhāṛtham</V> .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {20/32}         arthavat tu asya akāravacanam .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {21/32}         kaḥ arthaḥ .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {22/32}         ādeśapratiṣedhāṛtham .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {23/32}         ye anye akārasya ādeśāḥ prāpnuvanti tadbādhanārtham .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {24/32}         tat yathā .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {25/32}         maḥ rāji samaḥ kvau iti : makārasya makāravacane prayojanam na asti iti kṛtvā anusvārādayaḥ bādhyante .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {26/32}         <V>tasmāt śitkaraṇam </V>. tasmāt śakāraḥ kartavyaḥ .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {27/32}         na kartavyaḥ .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {28/32}         praśliṣṭanirdeśaḥ ayam .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {29/32}         a* a iti .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {30/32}         anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {31/32}         atha vā vicitrāḥ taddhitavṛttayaḥ .

(2.4.32.2) P I.481.5 - 26  R II.866 - 867 {32/32}         na anvādeśe akac utpatsyate .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {1/13}     kimartham tratasoḥ anudāttatvam ucyate .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {2/13}     udāttau mā bhūtām iti .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {3/13}     na etat asti prayojanam .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {4/13}     litsvare kṛte nighāte etadaḥ anudāttatvena siddham .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {5/13}     idam iha sampradhāryam .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {6/13}     anudāttatvam kriyatām litsvaraḥ iti .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {7/13}     kim atra kartavyam .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {8/13}     paratvāt litsvaraḥ .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {9/13}     nityatvāt anudāttatvam .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {10/13}   kṛte api litsvare prāptnoti akṛte api .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {11/13}   tatra nityatvāt anudāttatve kṛte liti pūrvaḥ udāttabhāvī na asti iti kṛtvā yathāprāptaḥ pratyayasvaraḥ prasajyeta .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {12/13}   tat yathā goṣpadapram vṛṣṭaḥ devaḥ iti ūlope kṛte pūrvaḥ udāttabhāvī na asti iti kṛtvā yathāprāptaḥ pratyayasvaraḥ bhavati .

(2.4.33) P I.482.2 - 8  R II.867 - 868 {13/13}   tasmāt tratasoḥ anudāttatvam vaktavyam .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {1/30} kasya ayam enaḥ vidhīyate .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {2/30} etadaḥ prāpnoti .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {3/30} idamaḥ api tu iṣyate .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {4/30} tat idamaḥ grahaṇam kartavyam .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {5/30} na kartavyam .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {6/30} prakṛtam anuvartate .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {7/30} kva prakṛtam .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {8/30} idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau iti .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {9/30} yadi tat anuvartate etadaḥ tratasoḥ tratasau ca anudāttau iti idamaḥ ca iti idamaḥ api prāpnoti .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {10/30}          na eṣaḥ doṣaḥ .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {11/30}          sambandham anuvartiṣyate .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {12/30}          idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {13/30}          etadaḥ tratasoḥ tratasau ca anudāttau idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau aś bhavati .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {14/30}          tataḥ dvitīyāṭaussu enaḥ idamaḥ etadaḥ ca .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {15/30}          tṛtīyādau iti nivṛttam .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {16/30}          atha vā maṇḍūkagatayaḥ adhikārāḥ .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {17/30}          tat yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {18/30}          atha vā ekayogaḥ kariṣyate .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {19/30}          idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau iti etadaḥ tratasoḥ tratasau ca anudāttau .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {20/30}          tataḥ dvitīyāṭaussu enaḥ idamaḥ etadaḥ ca .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {21/30}          atha vā ubhayam nivṛttam .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {22/30}          tat apekṣiṣyāmahe .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {23/30}          <V>enat iti napuṃsakaikavacane</V> .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {24/30}          enat iti napuṃsakaikavacanekartavyam .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {25/30}          kuṇḍam ānaya prakṣālaya enat parivartaya enat .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {26/30}          yadi enat kriyate enaḥ na kartavyaḥ .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {27/30}          kā rūpasiddhiḥ : atho enam atho ene atho enān iti ṭyadādyatvena siddham .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {28/30}          yadi evam enaśritakaḥ na sidhyati .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {29/30}          enacchritakaḥ iti pāpnoti .

(2.4.34) P I.482.10 - 24  R II.868 - 869 {30/30}          yathālakṣaṇam aprayukte .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {1/40}      <V>jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin vidhānam</V> .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {2/40}      jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin ārdhadhātuke jagdhyādibhiḥ bhavitavyam .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {3/40}      kim ataḥ yat sati bhavitavyam .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {4/40}      <V>tatra utsargalakṣaṇapratiṣedhaḥ</V> .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {5/40}      tatra utsargalakṣaṇam kāryam prāpnoti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {6/40}      tasya pratiṣedhaḥ vaktavyaḥ .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {7/40}      bhavyam praveyam ākhyeyam .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {8/40}      ṇyati avasthite aniṣṭe pratyaye ādeśaḥ syāt .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {9/40}      ṇyataḥ śravaṇam prasajyeta .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {10/40}    na eṣaḥ doṣaḥ .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {11/40}    sāmānyāśrayatvāt viśeṣasya anāśrayaḥ .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {12/40}    sāmānyena hi āśrīyamāṇe viśeṣaḥ na āśritaḥ bhavati .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {13/40}    tatra ārdhadhātukasāmānye jagdhyādiṣu kṛteṣu yaḥ yataḥ pratyayaḥ prāpnoti saḥ tataḥ bhaviṣyati .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {14/40}    <V>sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyadvidhiprasaṅgaḥ</V> .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {15/40}    sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyat prāpnoti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {16/40}    lavyam pavyam iti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {17/40}    ārdhadhātukasāmānye guṇe kṛti yi pratyayasāmānya ca vāntādeśe halantāt iti ṇyat prāpnoti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {18/40}    iha ca ditsyam dhitsyam ārdhadhātukasāmānye akāralope kṛte halantāt iti ṇyat prāpnoti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {19/40}    <V>paurvāparyābhāt ca sāmānyena anupapattiḥ</V> .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {20/40}    paurvāparyābhāt ca sāmānyena jagdhyādīnām anupapattiḥ .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {21/40}    na hi sāmānyena paurvāparyam asti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {22/40}    <V>siddham tu sārvadhātuke pratiṣedhāt</V> .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {23/40}    siddham etat .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {24/40}    katham .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {25/40}    aviśeṣeṇa jagdhyādīn uktvā sārvadhātuke na iti pratiṣedham vakṣyāmi .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {26/40}    sidhyati .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {27/40}    sūtram tarhi bhidyate .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {28/40}    yathānyāsam eva astu .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {29/40}    nanu ca uktam jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin vidhānam iti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {30/40}    parihṛtam etat sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {31/40}    nanu ca uktam sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyadvidhiprasaṅgaḥ iti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {32/40}    na eṣaḥ doṣaḥ .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {33/40}    vakṣyati tatra ajgrahaṇasya prayojanam ajantabhūtapūrvamātrāt api yathā syāt iti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {34/40}    yat api ucyate paurvāparyābhāt ca sāmānyena anupapattiḥ iti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {35/40}    arthasiddhiḥ eva eṣā yat sāmānyena paurvāparyam na asti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {36/40}    asati paurvāparye viṣayasaptamī vijñāsyate .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {37/40}    ārdhadhātukaviṣaye iti .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {38/40}    atha vā ārdhadhātukāsu iti vakṣyāmi .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {39/40}    kāsu ārdhadhātukāsu .

(2.4.35). P I.463.2 - 484.21  R II.870 - 872 {40/40}    uktiṣu yuktiṣu rūḍhiṣu pratītiṣu śrutiṣu sañjñāsu

(2.4.36) P I.484.11 - 21  R II.873 {1/15}           lyabgrahaṇam kimartham na ti kiti iti eva siddham .

(2.4.36) P I.484.11 - 21  R II.873 {2/15}           lyapi kṛte na prāpnoti .

(2.4.36) P I.484.11 - 21  R II.873 {3/15}           idam iha sampradhāryam .

(2.4.36) P I.484.11 - 21  R II.873 {4/15}           lyap kriyatām ādeśaḥ iti .

(2.4.36) P I.484.11 - 21  R II.873 {5/15}           kim atra kartavyam .

(2.4.36) P I.484.11 - 21  R II.873 {6/15}           paratvāt lyap .

(2.4.36) P I.484.11 - 21  R II.873 {7/15}           antaraṅgaḥ ādeśaḥ .

(2.4.36) P I.484.11 - 21  R II.873 {8/15}           evam tarhi siddhe sati yat lyabgrahaṇam karoti tat jñāpayati ācāryaḥ antaraṅgān api vidhīn bahiraṅgaḥ lyap bādhate iti .

(2.4.36) P I.484.11 - 21  R II.873 {9/15}           kim etasya jñāpane prayojanam .

(2.4.36) P I.484.11 - 21  R II.873 {10/15}         lyabadeśe upadeśivadvacanam anādiṣṭārtham bahiraṅgalakṣaṇatvāt iti vakṣyati .

(2.4.36) P I.484.11 - 21  R II.873 {11/15}         tat na vaktavyam  bhavati .

(2.4.36) P I.484.11 - 21  R II.873 {12/15}         <V>jagdhiḥ vidhiḥ lyapi yat tat akasmāt siddham asti kiti iti vidhānāt .

(2.4.36) P I.484.11 - 21  R II.873 {13/15}         hiprabhṛtīn tu sadā bahiraṅgaḥ lya</V>P<V> bharati iti kṛtam tat u viddhi</V> .

(2.4.36) P I.484.11 - 21  R II.873 {14/15}         eṣaḥ eva arthaḥ  <V>jagdhau siddhe antaraṅgatvāt ti kiti iti lyap ucyate .

(2.4.36) P I.484.11 - 21  R II.873 {15/15}         jñāpayati antaraṅgāṇām lyapā bhavati bādhanam </V>.

(2.4.37) P I.484.23 - 24  R II.874 {1/2} <V>ghasḷbhāve aci upasaṅkhyānam </V>. ghasḷbhāve aci upasaṅkhyānam kartavyam .

(2.4.37) P I.484.23 - 24  R II.874 {2/2} prātti iti praghasaḥ .

(2.4.42 - 43) P I.485. 2 - 5 R II.874 {1/6}          kimayam vadhiḥ vyañjantaḥ āhosvit adantaḥ .

(2.4.42 - 43) P I.485. 2 - 5 R II.874 {2/6}          kim ca ataḥ .

(2.4.42 - 43) P I.485. 2 - 5 R II.874 {3/6}          yadi vyañjanāntaḥ <V>vadhau vyañjanānte uktam </V>. kim uktam .

(2.4.42 - 43) P I.485. 2 - 5 R II.874 {4/6}          vadhyādeśe vṛddhitatvapratiṣedhaḥ iḍvidhiḥ ca iti .

(2.4.42 - 43) P I.485. 2 - 5 R II.874 {5/6}          atha adantaḥ na doṣaḥ bhavati .

(2.4.42 - 43) P I.485. 2 - 5 R II.874 {6/6}          yathā na doṣaḥ tathā astu .

(2.4.45) P I.485.7 - 9  R II.874 {1/4}      <V>iṇvat ikaḥ</V> .

(2.4.45) P I.485.7 - 9  R II.874 {2/4}      iṇvat ikaḥ iti vaktavyam .

(2.4.45) P I.485.7 - 9  R II.874 {3/4}      iha api yathā syāt .

(2.4.45) P I.485.7 - 9  R II.874 {4/4}      adhyagāt adhyagātām .

(2.4.46) P I.484.11  R II.875 {1/2}         iṇvat ikaḥ iti eva .

(2.4.46) P I.484.11  R II.875 {2/2}         adhigamayati adhigamayataḥ aghigamayanti .

(2.4.47) P I.484.13  R II.875 {1/2}         iṇvat ikaḥ iti eva .

(2.4.47) P I.484.13  R II.875 {2/2}         aghijigamiṣati adhijigamiśataḥ adhijigamiṣanti .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {1/37}     ṅitkaraṇam kimartham .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {2/37}     <V>gāṅi anubandhakaraṇam viśeṣaṇāṛtham</V> .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {3/37}     gāṅi anubandhakaraṇam kriyate viśeṣaṇāṛtham .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {4/37}     kva viśeṣaṇārthena arthaḥ .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {5/37}     gāṅkuṭādibhyaḥ añṇit ṅit iti .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {6/37}     gākuṭādibhyaḥ añṇit ṅit iti iyati ucyamāne iṇādeśasya api prasajyeta .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {7/37}     <V>jñāpakam vā sānubandhakasya ādeśavacane itkāryābhāvasya</V> .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {8/37}     atha vā etat jñāpayati ācāryaḥ sānubandhakasya ādeśe itkāryam na bhavati iti .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {9/37}     kim etasya jñāpane prayojanam .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {10/37}   <V>prayojanam cakṣiṅaḥ khyāñ </V>. ṅitaḥ iti ātmanepadam na bhavati .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {11/37}   <V>laṭaḥ śatṛśānacau </V>. laṭaḥ śatṛśānacau prayojanam .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {12/37}   pacamānaḥ yajamānaḥ iti .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {13/37}   ṭitaḥ iti etvam na bhavati .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {14/37}   <V>yuvoḥ anākau</V> .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {15/37}   yuvoḥ anākau ca prayojanam .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {16/37}   nandanaḥ kārakaḥ nandanā kārikā iti .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {17/37}   ugillakṣaṇau ṅībnumau na bhavataḥ .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {18/37}   <V>meḥ ca ananubandhakasya amvacanam</V> .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {19/37}   meḥ ca ananubandhakasya amvaktavyaḥ .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {20/37}   acinavam akaravam asunavam .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {21/37}   atyalpam idam ucyate .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {22/37}   tiptibmipām iti vaktavyam .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {23/37}   iha api yathā syāt : veda vettha .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {24/37}   asya jñāpakasya santi doṣāḥ  santi prayojanāni .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {25/37}   doṣāḥ samāḥ bhūyāṃsaḥ vā .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {26/37}   tasmāt na arthaḥ anena jñāpakena .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {27/37}   katham yāni prayojanāni .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {28/37}   na etāni santi .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {29/37}   iha tāvat .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {30/37}   cakṣiṅaḥ khyāñ iti .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {31/37}   ñitkaraṇasāmarthyāt vibhāṣā ātmanepadam bhaviṣyati .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {32/37}   laṭaḥ śatṛśānacau iti .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {33/37}   vakṣyati etat .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {34/37}   prakṛtānām ātmanepadānām etvam bhavati iti .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {35/37}   yuvoḥ anākau iti .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {36/37}   vakṣyati etat .

(2.4.49) P I.485.15 - 486.21  R II.875 - 877 {37/37}   siddham tu yuvoḥ ananunāsikatvāt iti .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {1/23}  kim ayam kaśādiḥ āhośvit khayādiḥ .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {2/23}  <V>cakṣiṅaḥ kśāñkhyāñau</V> .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {3/23}  cakiṅaḥ khyāñ kaśādiḥ khayādiḥ ca .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {4/23}  <V>khaśādiḥ vā</V> .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {5/23}  atha vā khaśādiḥ bhaviṣyati .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {6/23}  kena idānīm kaśādiḥ bhaviṣyati .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {7/23}  cartvena .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {8/23}  atha khayādiḥ katham .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {9/23}  <V>asiddhe śasya yavacanam vibhāṣā</V> .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {10/23}           asiddhe śasya vibhāṣā yatvam vaktavyam .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {11/23}           kim prayojanam .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {12/23}           <V>prayojanam sauprakhye vuñvidhiḥ</V> .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {13/23}           sauprakhyaḥ iti yopadhalakṣaṇaḥ vuñvidhiḥ na bhavati .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {14/23}           sauprakhyīyaḥ .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {15/23}           vṛddhāt chaḥ bhavati .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {16/23}           <V>niṣṭhānatvam ākhyāte</V> .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {17/23}           ākhyātaḥ iti niṣṭhānatvam na bhavati .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {18/23}           <V>ruvidhiḥ puṅkhyāne</V> .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {19/23}           puṅkhyānam iti ruvidhiḥ na bhavati .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {20/23}           ṇatvam paryākhyāte</V> .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {21/23}           paryākhyānam iti ṇatvam na bhavati .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {22/23}           <V>sasthānatvam namaḥ khyātre</V> .

(2.4.54.1) P I.486.23 - 487.18  R II.877 - 879 {23/23}           namaḥ khyātre iti sasthānatvam na bhavati.

(2.4.54.2) P I.487.19 - 488.6  R II.879 {1/22}  <V>varjane pratiṣedhaḥ </V>. varjane pratiṣedhaḥ vaktavyaḥ .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {2/22}  avasañcakṣyāḥ parisañcakṣyāḥ .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {3/22}  asanayoḥ ca .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {4/22}  asanayoḥ ca pratiṣedhaḥ vaktavyaḥ .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {5/22}  nṛcakṣāḥ rakṣaḥ .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {6/22}  vicakṣaṇaḥ iti .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {7/22}  <V>bahulam taṇi</V> .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {8/22}  bahulam taṇi iti vaktavyam .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {9/22}  kim idam taṇi iti .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {10/22}            sañjñāchandasoḥ grahaṇam .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {11/22}            kim prayojanam .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {12/22}            <V>annavadhakagātravicakṣaṇājirādyartham</V> .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {13/22}            anna .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {14/22}            annam .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {15/22}            vadhaka .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {16/22}            vadhakam .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {17/22}            gātra .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {18/22}            gātram paśya .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {19/22}            vicakṣaṇa .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {20/22}            vicakṣaṇaḥ .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {21/22}            ajira .

(2.4.54.2) P I.487.19 - 488.6  R II.879 {22/22}            ajire tiṣṭhati .

(2.4.56) P I.488.8 -24  R II.880 - 881 {1/49}    <V>ghañapoḥ pratiṣedhe kyapaḥ upasaṅkhyānam</V> .

(2.4.56) P I.488.8 -24  R II.880 - 881 {2/49}    ghañapoḥ pratiṣedhe kyapaḥ upasaṅkhyānam kartavyam .

(2.4.56) P I.488.8 -24  R II.880 - 881 {3/49}    iha api yathā syāt .

(2.4.56) P I.488.8 -24  R II.880 - 881 {4/49}    samajanam samajyā iti .

(2.4.56) P I.488.8 -24  R II.880 - 881 {5/49}    tat tarhi vaktavyam .

(2.4.56) P I.488.8 -24  R II.880 - 881 {6/49}    na vaktavyam .

(2.4.56) P I.488.8 -24  R II.880 - 881 {7/49}    api iti eva bhaviṣyati .

(2.4.56) P I.488.8 -24  R II.880 - 881 {8/49}    katham .

(2.4.56) P I.488.8 -24  R II.880 - 881 {9/49}    api iti na idam pratyayagrahaṇam .

(2.4.56) P I.488.8 -24  R II.880 - 881 {10/49}  kim tarhi .

(2.4.56) P I.488.8 -24  R II.880 - 881 {11/49}  pratyāhāragrahaṇam .

(2.4.56) P I.488.8 -24  R II.880 - 881 {12/49}  kva sanniviṣṭānām pratyāhāraḥ .

(2.4.56) P I.488.8 -24  R II.880 - 881 {13/49}  apaḥ akātāt prabhṛti ā kyapaḥ pakārāt .

(2.4.56) P I.488.8 -24  R II.880 - 881 {14/49}  yadi pratyāhāragrahaṇam saṃvītiḥ na sidhyati .

(2.4.56) P I.488.8 -24  R II.880 - 881 {15/49}  evam tarhi na arthaḥ uapsaṅkhyānena na api ghañnapoḥ pratiṣedhena .

(2.4.56) P I.488.8 -24  R II.880 - 881 {16/49}  idam asti .

(2.4.56) P I.488.8 -24  R II.880 - 881 {17/49}  cakṣiṅaḥ khyāñ vā liṭi  iti .

(2.4.56) P I.488.8 -24  R II.880 - 881 {18/49}  tataḥ vakṣyāmi .

(2.4.56) P I.488.8 -24  R II.880 - 881 {19/49}  ajeḥ vī bhavati vā vyavasthitavibhāṣā ca iti .

(2.4.56) P I.488.8 -24  R II.880 - 881 {20/49}  tena iha ca bhaviṣyati : pravetā pravetum pravītaḥ rathaḥ , saṃvītiḥ iti .

(2.4.56) P I.488.8 -24  R II.880 - 881 {21/49}  iha ca na bhaviṣyati : samājaḥ , udājaḥ , samajaḥ , udajaḥ , samajanam udajanam , samajyā iti .

(2.4.56) P I.488.8 -24  R II.880 - 881 {22/49}  tatra ayam api arthaḥ .

(2.4.56) P I.488.8 -24  R II.880 - 881 {23/49}  idam api siddham bhavati : prājitā iti .

(2.4.56) P I.488.8 -24  R II.880 - 881 {24/49}  kim ca bhoḥ iṣyate etat rūpam .

(2.4.56) P I.488.8 -24  R II.880 - 881 {25/49}  bāḍham iṣyate .

(2.4.56) P I.488.8 -24  R II.880 - 881 {26/49}  evam hi kaḥ cit vaiyākaraṇaḥ āha .

(2.4.56) P I.488.8 -24  R II.880 - 881 {27/49}  kaḥ asya rathasya pravetā iti .

(2.4.56) P I.488.8 -24  R II.880 - 881 {28/49}  sūtaḥ āha .

(2.4.56) P I.488.8 -24  R II.880 - 881 {29/49}  āyuṣman aham prājitā iti .

(2.4.56) P I.488.8 -24  R II.880 - 881 {30/49}  vaiyākaraṇaḥ āha .

(2.4.56) P I.488.8 -24  R II.880 - 881 {31/49}  apaśabdaḥ iti .

(2.4.56) P I.488.8 -24  R II.880 - 881 {32/49}  sūtaḥ āha .

(2.4.56) P I.488.8 -24  R II.880 - 881 {33/49}  prāpitjñaḥ devānām priyaḥ na tu iṣṭajñaḥ .

(2.4.56) P I.488.8 -24  R II.880 - 881 {34/49}  iṣyate etat rūpam iti .

(2.4.56) P I.488.8 -24  R II.880 - 881 {35/49}  vaiyākaraṇaḥ āha .

(2.4.56) P I.488.8 -24  R II.880 - 881 {36/49}  āho khalu anena durutena bādhyāmahe iti .

(2.4.56) P I.488.8 -24  R II.880 - 881 {37/49}  sūtaḥ āha .

(2.4.56) P I.488.8 -24  R II.880 - 881 {38/49}  na khalu veñaḥ sūtaḥ .

(2.4.56) P I.488.8 -24  R II.880 - 881 {39/49}  suvateḥ eva sūtaḥ .

(2.4.56) P I.488.8 -24  R II.880 - 881 {40/49}  yadi suvateḥ kutsā prayoktavyā .

(2.4.56) P I.488.8 -24  R II.880 - 881 {41/49}  duḥsūtena iti vaktavyam .

(2.4.56) P I.488.8 -24  R II.880 - 881 {42/49}  na tarhi idānīm idam vā yau iti vaktavyam .

(2.4.56) P I.488.8 -24  R II.880 - 881 {43/49}  vaktavyam ca .

(2.4.56) P I.488.8 -24  R II.880 - 881 {44/49}  kim prayojanam .

(2.4.56) P I.488.8 -24  R II.880 - 881 {45/49}  na iyam vibhāṣā .

(2.4.56) P I.488.8 -24  R II.880 - 881 {46/49}  kim tarhi .

(2.4.56) P I.488.8 -24  R II.880 - 881 {47/49}  ādeśaḥ ayam vidhīyate .

(2.4.56) P I.488.8 -24  R II.880 - 881 {48/49}  vā iti ayam ādeśaḥ bhavati ajeḥ yau parataḥ .

(2.4.56) P I.488.8 -24  R II.880 - 881 {49/49}  vāyuḥ iti .

(2.4.58)  P I.489.2 - 9  R II.881 - 882 {1/9}       <V>aṇiñoḥ luki tadrājāt yuvapratyayasya upasaṅkhyānam </V>. aṇiñoḥ luki tadrājāt yuvapratyayasya upasaṅkhyānam kartavyam .

(2.4.58)  P I.489.2 - 9  R II.881 - 882 {2/9}       baudhiḥ pitā baudhīḥ putraḥ audumbariḥ pitā audumbariḥ putraḥ .

(2.4.58)  P I.489.2 - 9  R II.881 - 882 {3/9}       aparaḥ āha : <V>aṇiñoḥ luki kṣatriyagotramātrāt yuvapratyayasya upasaṅkhyānam</V> kartavyam  iti .

(2.4.58)  P I.489.2 - 9  R II.881 - 882 {4/9}       jābāliḥ pitā jābāliḥ putraḥ .

(2.4.58)  P I.489.2 - 9  R II.881 - 882 {5/9}       aparaḥ āha .

(2.4.58)  P I.489.2 - 9  R II.881 - 882 {6/9}       <V>abrāhmaṇagotramātrāt yuvapratyayasya upasaṅkhyānam</V> kartavyam  iti .

(2.4.58)  P I.489.2 - 9  R II.881 - 882 {7/9}       kim prayojanam .

(2.4.58)  P I.489.2 - 9  R II.881 - 882 {8/9}       idam api siddham bhavati .

(2.4.58)  P I.489.2 - 9  R II.881 - 882 {9/9}       bhāṇḍijaṅghiḥ pitā bhāṇḍijaṅghiḥ putraḥ kārṇakharakiḥ pitā kārṇakharakiḥ putraḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {1/129}     <V>tadrājādīnām luki samāsabahutve pratiṣedhaḥ</V> .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {2/129}     tadrājādīnām luki samāsabahutve pratiṣedhaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {3/129}     priyaḥ āṅgaḥ eṣām te ime priyāṅgāḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {4/129}     priyaḥ vāṅgaḥ eṣām te ime priyavāṅgāḥ iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {5/129}     kim ucyate samāsabahutve pratiṣedhaḥ iti yāvatā tena eva cet kṛtam bahutvam iti ucyate na ca atra tena eva kṛtam bahutvam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {6/129}     bhavati vai kim cit ācāryāḥ kriyamāṇam api codayanti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {7/129}     tat vā kartavyam tena eva cet bahutvam iti samāsabahutve vā pratiṣedhaḥ vaktavyaḥ iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {8/129}     <V>abahutve ca lugvacanam</V> .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {9/129}     abahutve ca luk vaktavyaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {10/129}   atikrāntaḥ aṅgān atyaṅgaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {11/129}   bahuvacane parataḥ yaḥ tadrājaḥ iti evam kṛtvā codyate .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {12/129}   atha kimartham punaḥ idam na bahuvacane iti eva siddham .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {13/129}   na sidhyati .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {14/129}   bahuvacane iti ucyate na ca atra bahuvacanam paśyāmaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {15/129}   pratyayalakṣaṇena bhaviṣyati .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {16/129}   na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {17/129}   na lumatā āṅgasya iti vakṣyāmi .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {18/129}   na evam śakyam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {19/129}   iha hi doṣaḥ syāt .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {20/129}   pañcabhiḥ gārgībhiḥ krītaḥ paṭaḥ pañcagārgyaḥ daśagārgyaḥ iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {21/129}   <V>dvandve abahuṣu lugvacanam</V> .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {22/129}   dvandve abahuṣu luk vaktavyaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {23/129}   gargavatsavājāḥ iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {24/129}   iha ca luk vaktavyaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {25/129}   gargebhyaḥ āgatam gargarūpyam gargamayam iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {26/129}   iha ca atrayaḥ iti udāttanivṛttisvaraḥ prāpnoti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {27/129}   <V>siddham tu pratyayārthabahutve lugvacanāt</V> .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {28/129}   siddham etat .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {29/129}   katham .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {30/129}   pratyayārthabahutve luk vaktavyaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {31/129}   yadi pratyayārthabahutve luk ucyate astriyām iti vaktavyam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {32/129}   iha mā bhūt : āṅgyaḥ striyaḥ , vāṅgyaḥ striyaḥ iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {33/129}   yasya punaḥ bahuvacane parataḥ luk ucyate tasya īkāreṇa vyavahitatvāt na bhaviṣyati .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {34/129}   yasya api bahuvacane parataḥ luk ucyate tena api astriyām iti vaktavyam āmbaṣṭhyāḥ striyaḥ sauvīryāḥ striyaḥ iti evamartham .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {35/129}   atra api cāpā vyavadhānam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {36/129}   ekādeśe kṛte na asti vyavhadānam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {37/129}   ekādeśaḥ pūvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {38/129}   <V>dvandve abahuṣu lugvacanam</V> .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {39/129}   dvandve abahuṣu luk vaktavyaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {40/129}   gargavatsavājāḥ iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {41/129}   <V>gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk</V> .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {42/129}   gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk vaktavyaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {43/129}   bidānām apatyam māṇavakaḥ baidaḥ baidau .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {44/129}   kimartham idam na aci iti eva aluk siddhaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {45/129}   aci iti ucyate .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {46/129}   na ca atra ajādim paśyāmaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {47/129}   pratyayalakṣaṇena .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {48/129}   varṇāśraye na asti pratyayalakṣaṇam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {49/129}   <V>ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni</V> .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {50/129}   ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {51/129}   baidasya apatyam bahavaḥ māṇavakāḥ bidāḥ baidayoḥ vā bidāḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {52/129}   añ yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {53/129}   mā bhūt evam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {54/129}   añantam yat bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {55/129}   na evam śakyam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {56/129}   iha hi doṣaḥ syāt .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {57/129}   kāśyapapratikṛtayaḥ kāśyapāḥ iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {58/129}   <V>na vā sarveṣām dvandve bahvarthatvāt</V> .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {59/129}   na vā eṣaḥ doṣaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {60/129}   kim kāraṇam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {61/129}   sarveṣām dvandve bahvarthatvāt .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {62/129}   sarvāṇi dvandve bahvarthāni .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {63/129}   katham .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {64/129}   yugapat adhikaraṇavivakṣāyām dvandvaḥ bhavati .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {65/129}   tataḥ ayam āha yasya bahuvacane parataḥ luk .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {66/129}   yadi sarvāṇi dvandve bahvarthāni aham api idam acodyam codye .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {67/129}   dvandve abahuṣu lugvacanam iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {68/129}   mama api sarvatra bahuvacanam param bhavati .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {69/129}   luke kṛte na prāpnoti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {70/129}   pratyayalakṣaṇena .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {71/129}   na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {72/129}   na lumatā āṅgasya iti vakṣyāmi .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {73/129}   nanu ca uktam na evam śakyam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {74/129}   iha hi doṣaḥ syāt .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {75/129}   pañcabhiḥ gārgībhiḥ krītaḥ paṭaḥ pañcagārgyaḥ daśagārgyaḥ iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {76/129}   iṣtam eva etat saṅgṛhītam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {77/129}   pañcagargaḥ daśagargaḥ iti eva bhavitavyam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {78/129}   tathā idam aparam acodyam codye .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {79/129}   gargarūpyam gargamayam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {80/129}   atra api bahuvacane iti eva siddham katham .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {81/129}   samarthāt taddhitaḥ utpadyate .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {82/129}   sāmarthyam ca subantena .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {83/129}   tataḥ ayam āha yasya prtayayārthabahutve luk .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {84/129}   yadi samarthāt taddhitaḥ utpadyate aham api idam acodyam codye .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {85/129}   gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {86/129}   katham .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {87/129}   yasya api bahuvacane parataḥ luk tena api atra aluk vaktavyaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {88/129}   tasya api hi atra bahuvacanam param bhavati .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {89/129}   na vaktavyaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {90/129}   aci iti evam aluk siddhaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {91/129}   aci iti ucyate .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {92/129}   na ca atra ajādim paśyāmaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {93/129}   nanu ca uktam pratyayalakṣaṇena .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {94/129}   varṇāśraye na asti pratyayalakṣaṇam iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {95/129}   yadi vā kāni cit varṇāśrayāṇi api pratyayalakṣaṇena bhavanti tathā idam api bhaviṣyati .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {96/129}   atha vā aviśeṣeṇa alukam uktvā hali na iti vakṣyāmi .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {97/129}   yadi aviśeṣeṇa alukam uktvā hali na iti ucyate bidānām apatyam bahavaḥ māṇavakāḥ bidāḥ atra api aluk prāpnoti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {98/129}   astu .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {99/129}   punaḥ asya yuvabahutve vartamānasya luk bhaviṣyati .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {100/129}            punaḥ aluk kasmāt na bhavati .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {101/129}            samarthānām prathamasya gotrapratyayāntasya aluk ucyate na ca tat samarthānām prathamam gotrapratyayāntam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {102/129}            kim tarhi .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {103/129}            dvitīyam artham upasaṅkrāntam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {104/129}            avaśyam ca etat evam vijñeyam atribharadvājikā vasiṣṭhakaśyapikā bhṛgvaṅgirasikā kutsakuśikā iti evamartham .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {105/129}            gargabhārgavikāgrahaṇam vā kriyate .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {106/129}            tat niyamārtham bhaviṣyati .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {107/129}            etasya eva dvitīyam artham upasaṅkrāntasya aluk bhavati na anyasya iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {108/129}            yat api ucyate ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {109/129}            mā bhūt evam añ yaḥ bahuṣu yañ yaḥ bahuṣu iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {110/129}            añantam yatbahuṣu yañantam yat bahuṣu iti evam bhaviṣyati .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {111/129}            nanu ca uktam na evam śakyam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {112/129}            iha hi doṣaḥ syāt .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {113/129}            kāśyapapratikṛtayaḥ kāśyapāḥ iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {114/129}            na eṣaḥ doṣaḥ .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {115/129}            laukikasya tatra gotrasya grahaṇam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {116/129}            na ca etat laukikam gotram .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {117/129}            yasya bahuvacane parataḥ luk samāsabahutve tena pratiṣedhaḥ vaktavyaḥ tena eva cet kṛtam bahutvam iti vā vaktavyam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {118/129}            yasya pratyayārthabahutve luk tena astriyām iti vaktavyam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {119/129}            yasya bahuvacane parataḥ luk tasya ayam adhikaḥ doṣaḥ atraḥ iti udāttanivṛttisvaraḥ prāpnoti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {120/129}            tasmāt pratyayārthabahutve luk iti eṣaḥ pakṣaḥ jyāyān .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {121/129}            atha iha katham bhavitavyam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {122/129}            gārgī ca bātsyaḥ ca iti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {123/129}            yadi tāvat astri vidhinā āśrīyate asti atra astrī iti kṛtvā bhavitavyam lukā .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {124/129}            atha strī pratiṣedhena āśrīyate asti atra strī iti kṛtvā bhavitavyam pratiṣedhena .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {125/129}            kim punaḥ atra arthasatattvam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {126/129}            devāḥ etat jñātum arhanti .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {127/129}            atha yaḥ lopyalopinām samāsaḥ tatra katham bhavitavyam .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {128/129}            ubhayam hi dṛśyate .

(2.4.62) P I.490.2 - 492.26  R II.882 - 893 {129/129}            śaradvat śunakadarbhāt bhruguvat sāgrāyaṇeṣu na udāttasvaritodayam agārgyakāśyapagālavānām iti .

(2.4.64). P I.493.2 - 8  R II.893 {1/13}   <V>yañādīnām ekadvayoḥ vā tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam</V> .

(2.4.64). P I.493.2 - 8  R II.893 {2/13}   yañādīnām ekadvayoḥ vā tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam kartavyam .

(2.4.64). P I.493.2 - 8  R II.893 {3/13}   gārgyasya kulam gārgyakulam gargakulam vā .

(2.4.64). P I.493.2 - 8  R II.893 {4/13}   gārgyayoḥ kulam gārgyakulam gargakulam vā .

(2.4.64). P I.493.2 - 8  R II.893 {5/13}   baidasya kulam baidakulam bidakulam vā .

(2.4.64). P I.493.2 - 8  R II.893 {6/13}   baidayoḥ kulam baidakulam bidakulam vā .

(2.4.64). P I.493.2 - 8  R II.893 {7/13}   yañādīnām iti kimartham .

(2.4.64). P I.493.2 - 8  R II.893 {8/13}   āṅgasya kulam āṅgakulam. āṅgayoḥ kulam āṅgakulam .

(2.4.64). P I.493.2 - 8  R II.893 {9/13}   ekadvayoḥ iti kimartham .

(2.4.64). P I.493.2 - 8  R II.893 {10/13}            gargāṇām kulam gargakulam .

(2.4.64). P I.493.2 - 8  R II.893 {11/13}            tatpuruṣe iti kimartham. gārgyasya samīpam upagārgyam .

(2.4.64). P I.493.2 - 8  R II.893 {12/13}            ṣaṣṭhyāḥ iti kim .

(2.4.64). P I.493.2 - 8  R II.893 {13/13}            śobhanagārgyaḥ paramagārgyaḥ .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {1/18} kim ayam samuccayaḥ .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {2/18} prākṣu bharateṣu ca iti .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {3/18} āhosvit bharataviśeṣaṇam prāggrahaṇam .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {4/18} prāñcaḥ ye bharatāḥ iti .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {5/18} kim ca ataḥ .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {6/18} yadi samuccayaḥ bharatagrahaṇam anarthakam .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {7/18} na hi anyatra bharatā santi .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {8/18} atha prāggrahaṇam bharataviśeṣaṇam prāggrahaṇam anarthakam .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {9/18} na hi aprāñcaḥ bharatāḥ santi .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {10/18}          evam tarhi samuccayaḥ .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {11/18}          nanu ca uktam bharatagrahaṇam anarthakam .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {12/18}          na hi anyatra bharatā santi iti .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {13/18}          na anarthakam. jñāpakārtham .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {14/18}          kim jñāpyate .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {15/18}          etat jñāpayati ācāryaḥ anyatra prāggrahaṇe bharatagrahaṇam na bhavati iti .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {16/18}          kim etasya jñāpane prayojanam .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {17/18}          iñaḥ prācām bharatgrahaṇam na bhavati .

(2.4.66) P I.493.10 - 16  R II.893 - 894 {18/18}          auddālakiḥ pitā auddālakāyanaḥ putraḥ iti .

(2.4.67) P I.493.18 - 20  R II.894 {1/3} <V>gopavanādipratiṣedhaḥ prāk haritādibhyaḥ</V> .

(2.4.67) P I.493.18 - 20  R II.894 {2/3} gopavanādipratiṣedhaḥ prāk haritādibhyaḥ draṣṭavyaḥ .

(2.4.67) P I.493.18 - 20  R II.894 {3/3} hāritaḥ hāritau bahuṣu haritāḥ .

(2.4.69) P I.494.2 - 6  R II.894 - 895 {1/8}        kimartham advandve iti ucyate .

(2.4.69) P I.494.2 - 6  R II.894 - 895 {2/8}        dvandve mā bhūt iti .

(2.4.69) P I.494.2 - 6  R II.894 - 895 {3/8}        na etat asti prayojanam .

(2.4.69) P I.494.2 - 6  R II.894 - 895 {4/8}        iṣyate eva dvandve : bhraṣṭakakapiṣṭhalāḥ bhrāṣṭakikāpiṣthalayaḥ iti .

(2.4.69) P I.494.2 - 6  R II.894 - 895 {5/8}        ataḥ uttaram paṭhati <V>advandve iti dvandvādhikāranivṛttyartham</V> .

(2.4.69) P I.494.2 - 6  R II.894 - 895 {6/8}        advandve iti ucyate dvandvādhikāranivṛttyartham .

(2.4.69) P I.494.2 - 6  R II.894 - 895 {7/8}        dvandvādhikāraḥ nivartate .

(2.4.69) P I.494.2 - 6  R II.894 - 895 {8/8}        tasmin nivṛtte aviśeṣeṇa dvandve ca advandve ca bhaviṣyati .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {1/21}         <V>āgastyakauṇḍinyayoḥ prakṛtinipātanam </V>. āgastyakauṇḍinyayoḥ prakṛtinipātanam kartavyam .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {2/21}         agastikauṇḍinac iti etau prakṛtyādeśau bhavataḥ iti vaktavyam .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {3/21}         kim prayojanam .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {4/21}         <V>lukpratiṣedhe vṛddhyartham </V>. lukpratiṣedhe vṛddhiḥ yathā syāt .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {5/21}         <V>pratyayāntanipātane hi vṛddhyabhāvaḥ</V> .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {6/21}         pratyayāntanipātane hi sati vṛddhyabhāvaḥ syāt .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {7/21}         āgastīyāḥ kauṇḍinyāḥ iti .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {8/21}         yadi prakrṭinipātanam kriyate kena idānīm pratyayasya lopaḥ bhaviṣyati .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {9/21}         <V>adhikārāt pratyayalopaḥ</V> .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {10/21}       adhikārāt pratyayalopaḥ bhaviṣyati .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {11/21}       tat tarhi prakṛtinipātanam kartavyam .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {12/21}       na kartavyam .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {13/21}       yogavibhāgaḥ kariṣyate .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {14/21}       āgastyakauṇḍinyayoḥ bahuṣu luk bhavati .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {15/21}       tataḥ agastikuṇḍinac iti etau prakṛtyādeśau bhavataḥ āgastyakauṇḍinyayoḥ  iti .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {16/21}       evam api pratyayāntayoḥ eva prāpnoti .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {17/21}       pratyayāntāt hi bhavān ṣaṣṭhīm uccārayati .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {18/21}       āgastyakauṇḍinyayoḥ iti .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {19/21}       na eṣaḥ doṣaḥ .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {20/21}       yathā hi paribhāṣitam pratyayasya lukślulupaḥ bhavanti iti  pratyayasya eva bhaviṣyati .

(2.4.70) P I.494.8 - 495.2  R II.895 - 896 {21/21}       avaśiṣṭasya ādeśau bhaviṣyataḥ .

(2.4.74) P I.495.4 - 15  R II.896 - 897 {1/11}   <V>ūtaḥ aci</V> .ūtaḥ aci iti vaktavyam .

(2.4.74) P I.495.4 - 15  R II.896 - 897 {2/11}   iha mā bhūt .

(2.4.74) P I.495.4 - 15  R II.896 - 897 {3/11}   sanīsrasaḥ danīdhvasaḥ iti .

(2.4.74) P I.495.4 - 15  R II.896 - 897 {4/11}   atha ūtaḥ iti ucyamāne iha kasmāt na bhavati .

(2.4.74) P I.495.4 - 15  R II.896 - 897 {5/11}   yoyūyaḥ rorūvaḥ .

(2.4.74) P I.495.4 - 15  R II.896 - 897 {6/11}   vihitaviśeṣaṇam ūkārāntagrahaṇan .

(2.4.74) P I.495.4 - 15  R II.896 - 897 {7/11}   ūkārāntāt yaḥ vihitaḥ iti .

(2.4.74) P I.495.4 - 15  R II.896 - 897 {8/11}   tat tarhi vaktavyam .

(2.4.74) P I.495.4 - 15  R II.896 - 897 {9/11}   na vaktavyam .

(2.4.74) P I.495.4 - 15  R II.896 - 897 {10/11} iṣṭam eva etat saṅgṛhītam .

(2.4.74) P I.495.4 - 15  R II.896 - 897 {11/11} sanīsraṃsaḥ danīdhvaṃsaḥ iti eva bhavitavyam .

(2.4.77) P I.495.10 - 15  R II.897 - 898 {1/11} <V>gāpoḥ grahaṇe iṇpibatyoḥ grahaṇam </V>. gāpoḥ grahaṇe iṇpibatyoḥ grahaṇam kartavyam .

(2.4.77) P I.495.10 - 15  R II.897 - 898 {2/11} iṇaḥ yaḥ gāśabdaḥ pibateḥ yaḥ pāśabdaḥ iti vaktavyam .

(2.4.77) P I.495.10 - 15  R II.897 - 898 {3/11} iha mā bhūt .

(2.4.77) P I.495.10 - 15  R II.897 - 898 {4/11} agāsīt naṭaḥ .

(2.4.77) P I.495.10 - 15  R II.897 - 898 {5/11} apāsīt dhanam iti .

(2.4.77) P I.495.10 - 15  R II.897 - 898 {6/11} tat tarhi vaktavyam .

(2.4.77) P I.495.10 - 15  R II.897 - 898 {7/11} na vaktavyam .

(2.4.77) P I.495.10 - 15  R II.897 - 898 {8/11} iṇaḥ grahaṇe tāvat vārtam .

(2.4.77) P I.495.10 - 15  R II.897 - 898 {9/11} nirdeśāt eva idam vyaktam  lugvikaraṇasya grahaṇam iti .

(2.4.77) P I.495.10 - 15  R II.897 - 898 {10/11}          pāgrahaṇe ca api vārtam .

(2.4.77) P I.495.10 - 15  R II.897 - 898 {11/11}          vaktavyam eva etat sarvatra eva pāgrahaṇe alugvikaraṇasya grahaṇam iti .

(2.4.79) P I.495.17 - 496.7  R II.898 {1/16}     <V>tathāsoḥ ātmanepadavacanam</V> .

(2.4.79) P I.495.17 - 496.7  R II.898 {2/16}     tathāsoḥ ātmanepadasya grahaṇam kartavyam .

(2.4.79) P I.495.17 - 496.7  R II.898 {3/16}     ātmanepadam yau tathāsau iti vaktavyam .

(2.4.79) P I.495.17 - 496.7  R II.898 {4/16}     <V>ekavacanagrahaṇam vā</V> .

(2.4.79) P I.495.17 - 496.7  R II.898 {5/16}     atha vā ekavacane ye tathāsī iti vaktavyam .

(2.4.79) P I.495.17 - 496.7  R II.898 {6/16}     tat ca avaśyam anyatarat kartavyam .

(2.4.79) P I.495.17 - 496.7  R II.898 {7/16}     <V>avacane hi aniṣṭaprasaṅgaḥ</V> .

(2.4.79) P I.495.17 - 496.7  R II.898 {8/16}     anucyamāne hi etasmin aniṣṭam prasajyeta .

(2.4.79) P I.495.17 - 496.7  R II.898 {9/16}     ataniṣṭa yūpam .

(2.4.79) P I.495.17 - 496.7  R II.898 {10/16}   asaniṣṭa yūpam iti .

(2.4.79) P I.495.17 - 496.7  R II.898 {11/16}   tat tarhi vaktavyam .

(2.4.79) P I.495.17 - 496.7  R II.898 {12/16}   na vaktavyam .

(2.4.79) P I.495.17 - 496.7  R II.898 {13/16}   yadi api tāvat ayam taśabdaḥ dṛṣṭāpacāraḥ asti ātmanepadam asti eva parasmaipadam asti ekavacanam asti bahuvacanam ayam khalu thāsśabdaḥ adṛṣṭāpacāraḥ ātmanepadam ekavacanam eva .

(2.4.79) P I.495.17 - 496.7  R II.898 {14/16}   tasya asya kaḥ anyaḥ sahāyaḥ bhavitum arhati anyat ataḥ ātmanepadāt ekavacanāt ca .

(2.4.79) P I.495.17 - 496.7  R II.898 {15/16}   tat yathā asyas goḥ dvitīyena arthaḥ iti .

(2.4.79) P I.495.17 - 496.7  R II.898 {16/16}   gauḥ eva ānīyate na aśvaḥ na gardabhaḥ .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {1/25}            <V>āmaḥ leḥ lope luṅloṭoḥ upasaṅkhyānam</V> .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {2/25}            āmaḥ leḥ lope luṅloṭoḥ upasaṅkhyānam kartavyam : tām baijavāpayaḥ vidām akran .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {3/25}            atra bhavantaḥ vidām kurvantu. tat tarhi vaktavyam .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {4/25}            na vaktavyam .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {5/25}            ligrahaṇam nivartiṣyate .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {6/25}            yadi nivartate pratyayamātrasya prāpnoti .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {7/25}            iṣyate ca pratyayamātrasya .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {8/25}            ātaḥ ca iṣyate .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {9/25}            evam hi āha : kṛñ ca anuprayujyate liṭi iti .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {10/25}         yadi ca pratyayamātrasya luk bhavati tataḥ etat upapannam bhavati .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {11/25}         <V>āmantebhyaḥ ṇalaḥ pratiṣedhaḥ</V> .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {12/25}         āmantebhyaḥ ṇalaḥ pratiṣedhaḥ vaktavyaḥ .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {13/25}         śaśāma tatāma .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {14/25}         vṛddhau kṛtyāyām āmaḥ iti luk prāpnoti .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {15/25}         <V>āmantebhyaḥ arthavadgrahaṇāt ṇalaḥ apratiṣedhaḥ</V> .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {16/25}         āmantebhyaḥ ṇalaḥ apratiṣedhaḥ .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {17/25}         anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {18/25}         luk kasmāt na bhavati : śaśāma tatāma iti .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {19/25}         arthavataḥ āmśabdasya grahaṇam .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {20/25}         na ca eṣaḥ arthavān .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {21/25}         <V>āmantebhyaḥ arthavadgrahaṇāt ṇalaḥ apratiṣedhaḥ iti cet amaḥ pratiṣedhaḥ </V>. āmantebhyaḥ arthavadgrahaṇāt ṇalaḥ apratiṣedhaḥ iti cet amaḥ pratiṣedhaḥ vaktavyaḥ .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {22/25}         āma .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {23/25}         <V>uktam vā</V> .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {24/25}         kim uktam .

(2.4.81.1) P I.496.9 - 23  R II.898 - 899 {25/25}         sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {1/39}  kim punaḥ luk ādeśānām apavādaḥ āhosvit kṛteṣu ādeśeṣu bhavati .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {2/39}  <V>luk ādeśāpavādaḥ </V>. luk ādeśānām apavādaḥ .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {3/39}  <V>tiṅkṛtābhāvaḥ tu</V> .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {4/39}  tiṅkṛtasya tu abhāvaḥ .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {5/39}  kasya .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {6/39}  padatvasya .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {7/39}  <V>subantapadatvāt siddham</V> .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {8/39}  subantam padam iti padasañjñā bhaviṣyati .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {9/39}  katham svādyutpattiḥ .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {10/39}           <V>lakārasya kṛttvāt prātipadikatvam tadāśrayam pratyayavidhānam </V>. lakāraḥ kṛt .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {11/39}           kṛt prātipadikam iti prātipadikasañjñā .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {12/39}           tadāśrayam pratyayavidhānam .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {13/39}           prātipadikāśrayatvāt svādyutpattiḥ bhaviṣyati .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {14/39}           supaḥ śravaṇam prāpnoti .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {15/39}           avyayāt iti luk bhaviṣyati .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {16/39}           katham avyayatvam .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {17/39}           <V>avyayatvam makārāntatvāt</V> .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {18/39}           kṛdantam māntam avyayasañjñam bhavati iti avyayasañjñā bhaviṣyati .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {19/39}           svaraḥ katham .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {20/39}           yat prakārayām cakāra .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {21/39}           <V>svaraḥ kṛdantaprakṛtisvaratvāt</V> .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {22/39}           kṛdantam uttarapadam prakṛtisvaram bhavati iti eṣaḥ svaraḥ bhaviṣyati .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {23/39}           <V>tathā ca nighātānighātasiddhiḥ</V> .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {24/39}           tathā ca nighātānighātasiddhiḥ bhavati .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {25/39}           cakṣuṣkāmam yājayām cakāra .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {26/39}           tiṅ atiṅaḥ iti tasya ca anighātaḥ .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {27/39}           tasmāt ca nighātaḥ siddhaḥ bhavati .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {28/39}           <V>nañā tu samāsaprasaṅgaḥ</V> .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {29/39}           nañā tu samāsaḥ prāpnoti .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {30/39}           na kārayam na hārayām .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {31/39}           nañ subantena saha samasyate iti samāsaḥ prāpnoti .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {32/39}           <V>uktam vā</V> .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {33/39}           kim uktam .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {34/39}           asāmarthyāt iti .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {35/39}           na atra nañaḥ āmantena sāmarthyam .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {36/39}           kena tarhi .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {37/39}           tiṅantena .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {38/39}           na cakāra kārayām .

(2.4.81.2) P I.496.24 - 498.12  R II.900 - 902 {39/39}           na cakāra hārayām iti .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {1/23}   <V>avyayāt āpaḥ lugvacanānarthakyam liṅgābhāvāt</V> 'vyayāt āpaḥ lugvacanam anarthakam .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {2/23}   kim kāraṇam .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {3/23}   liṅgābhāvāt .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {4/23}   aliṅgam avyayam .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {5/23}   kim idam bhavān supaḥ lukam mṛṣyati āpaḥ lukam na mṛṣyati .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {6/23}   yathā eva hi aliṅgam avyayam evam asaṅkhyam api .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {7/23}   satyam etat .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {8/23}   pratyayalakṣaṇam ācāryaḥ prārthayamānaḥ supaḥ lukam mṛṣyati .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {9/23}   āpaḥ punaḥ asya luki sati na kim cit api prayojanam asti .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {10/23} ucyamāne api etasmin svādyutpattiḥ na prāpnoti .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {11/23} kim kāraṇam .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {12/23} ekatvādīnām abhāvāt .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {13/23} ekatvādiṣu artheṣu svādayaḥ vidhīyante .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {14/23} na ca eṣām ekatvādayaḥ santi .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {15/23} aviśeṣeṇa utpadyante .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {16/23} utpannānām niyamaḥ kriyate .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {17/23} atha vā prakṛtān arthān apekṣya niyamaḥ .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {18/23} ke ca prakṛtāḥ .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {19/23} ekatvādayaḥ .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {20/23} ekasmin ekavacanam na dvayoḥ na bahuṣu .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {21/23} dvayoḥ eva dvivacanam na ekasmin na bahuṣu .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {22/23} bahuṣu eva bahuvacanam na ekasmin na dvayoḥ iti .

(2.4.82) P I.498.2 - 12  R II.902 - 903 {23/23} atha vā ācāryapravṛttiḥ jñāpayati utpadyante avyayebhyaḥ svādayaḥ iti yat ayam avyayāt āpasupaḥ iti sublukam śāsti .

(2.4.83.1). P I.498.14 - 23  R II.903 {1/14}       <V>na avyayībhāvāt ataḥ iti yogavyavasānam</V> .

(2.4.83.1). P I.498.14 - 23  R II.903 {2/14}       na avyayībhāvāt ataḥ iti yogaḥ vyavaseyaḥ .

(2.4.83.1). P I.498.14 - 23  R II.903 {3/14}       na avyayībhāvāt akārāntāt supaḥ luk bhavati .

(2.4.83.1). P I.498.14 - 23  R II.903 {4/14}       tataḥ am tu apañcamyāḥ iti .

(2.4.83.1). P I.498.14 - 23  R II.903 {5/14}       kimarthaḥ yogavibhāgaḥ .

(2.4.83.1). P I.498.14 - 23  R II.903 {6/14}       <V>pañcamyāḥ ampratiṣedhārtham </V>. pañcamyāḥ amaḥ pratiṣedhaḥ yathā syāt .

(2.4.83.1). P I.498.14 - 23  R II.903 {7/14}       <V>ekayoge hi ubhayoḥ pratiṣedhaḥ</V> .

(2.4.83.1). P I.498.14 - 23  R II.903 {8/14}       ekayoge hi sati ubhayoḥ pratiṣedhaḥ syāt amaḥ alukaḥ ca .

(2.4.83.1). P I.498.14 - 23  R II.903 {9/14}       saḥ tarhi yogavibhāgaḥ kartavyaḥ .

(2.4.83.1). P I.498.14 - 23  R II.903 {10/14}    na kartavyaḥ .

(2.4.83.1). P I.498.14 - 23  R II.903 {11/14}    <V>tuḥ niyāmakaḥ</V> .

(2.4.83.1). P I.498.14 - 23  R II.903 {12/14}    tuḥ kriyate .

(2.4.83.1). P I.498.14 - 23  R II.903 {13/14}    sa niyāmakaḥ bhaviṣyati .

(2.4.83.1). P I.498.14 - 23  R II.903 {14/14}    am eva apañcamyāḥ iti .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {1/14}  <V>ami pañcamīpratiṣedhe apādānagrahaṇam</V> .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {2/14}  ami pañcamīpratiṣedhe apādānagrahaṇam kartavyam .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {3/14}  apādānapañcamyāḥ iti vaktavyam .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {4/14}  kim prayojanam .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {5/14}  <V>karmapravacanīyayukte apratiṣedhārtham </V>. karmapravacanīyayukte mā bhūt .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {6/14}  āpāṭaliputram vṛṣṭaḥ devaḥ .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {7/14}  <V>na vā uttarapadasya karmapravacanīyayogāt samāsāt pañcamyabhāvaḥ</V> .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {8/14}  na vā vaktavyam .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {9/14}  kim kāraṇam .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {10/14}            uttarapadam atra karmapravacanīyayuktam .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {11/14}            uttarapadasya karmapravacanīyayogāt samāsāt pañcamī na bhaviṣyati .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {12/14}            yadā ca samāsaḥ karmapravacanīyayuktaḥ bhavati tadā pratiṣedhaḥ .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {13/14}            tat yathā .

(2.4.83.2) P I.499.1 - 9  R II.903 - 904 {14/14}            ā upakumbhāt ā upamaṇikāt iti .

(2.4.84) P I.499.11 - 14  R II.904 {1/7} <V>saptamyāḥ ṛddhinadīsamāsasaṅkhyāvayavebhyaḥ nityam </V>. saptamyāḥ ṛddhinadīsamāsasaṅkhyāvayavebhyaḥ nityam iti vaktavyam .

(2.4.84) P I.499.11 - 14  R II.904 {2/7} ṛddhi .

(2.4.84) P I.499.11 - 14  R II.904 {3/7} sumaram sumagadham .

(2.4.84) P I.499.11 - 14  R II.904 {4/7} nadīsamāsaḥ .

(2.4.84) P I.499.11 - 14  R II.904 {5/7} unmattagaṅgam  lohitagaṅgam .

(2.4.84) P I.499.11 - 14  R II.904 {6/7} saṅkhyāvayava .

(2.4.84) P I.499.11 - 14  R II.904 {7/7} ekaviṃsatibhāradvājam tripañcāśatgautamam .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {1/60}  ṭitām ṭeḥ evidheḥ luṭaḥ ḍāraurasaḥ pūrvavipratiṣiddham</V> .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {2/60}  ṭitām ṭeḥ evidheḥ luṭaḥ ḍāraurasaḥ bhavanti pūrvavipratiṣedhena .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {3/60}  ṭeḥ etvasya avakāśaḥ pacate pacete pacante .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {4/60}  ḍāraurasām avakāśaḥ śvaḥ kartā śvaḥ kartārau śvaḥ kartāraḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {5/60}  iha ubhayam prāpnoti .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {6/60}  śvaḥ adhetā śvaḥ adhyetārau śvaḥ adhyetāraḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {7/60}  ḍāraurasaḥ bhavanti pūrvavipratiṣedhena .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {8/60}  saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {9/60}  na vaktavyaḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {10/60}           <V>ātmanepadānām ca iti vacanāt siddham</V> .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {11/60}           ātmanepadānām ca ḍāraurasaḥ bhavanti iti vaktavyam .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {12/60}           <V>tat ca samasaṅkhyārtham </V>. tat ca avaśyam ātmanepadagrahaṇam kartavyam samasaṅkhyārtham .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {13/60}           saṅkhyātanudeśaḥ yathā syāt .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {14/60}           akriyamāṇe hi ātmanepadagrahaṇe śaṭ sthāninaḥ trayaḥ ādeśāḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {15/60}           vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {16/60}           pūrvavipratiṣedhārthena tāvat na arthaḥ ātmanepadagrahaṇena .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {17/60}           idam iha sampradhāryam .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {18/60}           ḍāraurasaḥ kriyantām ṭeḥ etvam iti .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {19/60}           kim atra kartavyam .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {20/60}           paratvāt etvam .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {21/60}           nityāḥ ḍāraurasaḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {22/60}           kṛte api etve prapnuvanti akṛte api prāpnuvanti .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {23/60}           ṭeḥ etvam api nityam .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {24/60}           kṛteṣu api ḍāraurassu prāpnoti akṛteṣu api prāpnoti .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {25/60}           anityam etvam .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {26/60}           anyasya kṛteṣu ḍāraurassu prāpnoti anyasya akṛteṣu .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {27/60}           śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {28/60}           ḍāraurasaḥ api anityāḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {29/60}           anyasya kṛte etve prāpnuvanti anyasya akṛte .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {30/60}           śabdāntarasya prāpnuvantaḥ anityā bhavanti .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {31/60}           ubhayoḥ anityayoḥ paratvāt etvam .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {32/60}           etve kṛte punaḥprasaṅgavijñānāt ḍāraurasaḥ bhaviṣyanti .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {33/60}           samasaṅkhyārthena ca api na arthaḥ ātmanepadagrahaṇena .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {34/60}           sthāne antaramena vyavasthā bhaviṣyati .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {35/60}           kutaḥ āntaryam .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {36/60}           arthataḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {37/60}           ekārthasya ekārthaḥ dvyarthasya dvyarthaḥ bahvarthasya bahvarthaḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {38/60}           atha vā ādeśāḥ api ṣaṭ eva nirdiśyante .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {39/60}           katham .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {40/60}           ekaśeṣanirdeśāt .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {41/60}           ekaśeṣanirdeśaḥ ayam .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {42/60}           atha etasmin ekaśeṣanirdeśe sati kim ayam kṛtaikaśeṣāṇām dvandvaḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {43/60}           ḍā ca ḍā ca ḍā rau ca rau ca rau raḥ ca raḥ ca raḥ. ḍā ca rau ca raḥ ca ḍāraurasaḥ iti .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {44/60}           āhosvit kṛtadvandvānām ekaśeṣaḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {45/60}           ḍā ca rau ca raḥ ca ḍāraurasaḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {46/60}           ḍāraurasaḥ ca ḍāraurasaḥ ca ḍāraurasaḥ iti .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {47/60}           kim ca ataḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {48/60}           yadi kṛtaikaśeṣāṇām dvandvaḥ aniṣṭaḥ samasaṅkhyaḥ prāpnoti ekavacanadvivacanayoḥ ḍā prāpnoti .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {49/60}            bahuvacanaikavacanayoḥ rau prāpnoti dvivacanabahuvacanayoḥ ca raḥ prāpnoti .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {50/60}           atha kṛtadvandvānām ekaśeṣaḥ na doṣaḥ bhavati .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {51/60}           yathā na doṣaḥ tathā astu .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {52/60}           kim punaḥ atra jyāyaḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {53/60}           ubhayam iti āha .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {54/60}           ubhayam hi dṛśyate .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {55/60}           bahu śaktikiṭakam bahūni śaktikiṭakāni bahu sthālīpiṭharam bahūni sthālīpiṭharāni .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {56/60}           <V>ḍāraurasaḥ kṛte ṭeḥ e yathāt dvitvam prasāraṇe samasṅkhyena na artha asti .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {57/60}           siddham sthāne arthataḥ antarāḥ .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {58/60}           āntaryataḥ vyavasthā .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {59/60}           trayaḥ eva ime bhavantu sarveṣām .

(2.4.85.1) P I.499.16 - 500.27  R II.905 - 907 {60/60}           ṭeḥ etvam ca paratvāt kṛte api tasmin ime santu</V> .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {1/83}    ḍāvikārasya śitkaraṇam sarvādeśārtham</V> .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {2/83}    ḍāvikāraḥ śit kartavyaḥ .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {3/83}    kim prayojanam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {4/83}    sarvādeśārtham .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {5/83}    śit sarvasya iti sarvādeśaḥ yathā syāt .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {6/83}    akriyamāṇe hi śakāre alaḥ antyasya vidhayaḥ bhavanti iti antasya prasajyeta .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {7/83}    <V>nighātaprasaṅgaḥ tu</V> .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {8/83}    nighātaḥ tu prapnoti .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {9/83}    śvaḥ kartā .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {10/83}  tāseḥ param lasārvadhātukam anudāttam bhavati iti eṣaḥ svaraḥ prāpnoti .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {11/83}  yat tāvat ucyate ḍāvikārasya śitkaraṇam sarvādeśārtham iti .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {12/83}  <V>siddham alaḥ antyavikārāt</V> .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {13/83}  siddham etat .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {14/83}  katham 'laḥ antyavikārāt .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {15/83}  astu ayam alaḥ antyasya .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {16/83}  kā rūpasiddhiḥ : kartā .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {17/83}  <V>ḍiti ṭeḥ lopāt lopaḥ</V> .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {18/83}  ḍiti ṭeḥ lopena lopaḥ bhaviṣyati .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {19/83}  abhatvāt na prāpnoti .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {20/83}  ḍitkaraṇasāmarthyāt bhaviṣyati .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {21/83}  <V>anittvāt vā</V> .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {22/83}  atha vā anittvāt etat siddham .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {23/83}  kim idam anittvāt iti .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {24/83}  antyasya ayam sthāne bhavan na pratyayaḥ syāt .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {25/83}  asatyām pratyayasañjñāyām itsañjñā na .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {26/83}  asatyām itsañjñāyām lopaḥ na .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {27/83}  asati lope anekāl .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {28/83}  yada anekāl tadā sarvādeśaḥ .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {29/83}  yadā sarvādeśaḥ tadā pratyayaḥ .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {30/83}  yadā pratyayaḥ tadā itsañjñā .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {31/83}  yadā itsañjñā tadā lopaḥ .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {32/83}  <V>praśliṣṭanirdeśāt vā</V> .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {33/83}  atha vā praśliṣṭanirdeśaḥ ayam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {34/83}  ḍā ā ḍā .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {35/83}  saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {36/83}  yadā tarhi ayam antyasya sthāne bhavati tadā tiṅgrahaṇena grahaṇam na prāpnoti .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {37/83}  <V>tiṅgrahaṇam ekadeśavikṛtasya ananyatvāt</V> .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {38/83}  ekadeśavikṛtam ananyavat bhavati iti tiṅgrahaṇena grahaṇam bhaviṣyati svaraḥ katham .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {39/83}  <V>svare vipratiṣedhāt siddham </V> .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {40/83}  ḍāraurasaḥ kriyantām anudāttatvam iti kim atra kartavyam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {41/83}  paratvāt anudāttatvam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {42/83}  nityāḥ ḍāraurasaḥ .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {43/83}  kṛte api anudāttatve prapnuvanti akṛte api prapnuvanti .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {44/83}  anudāttatvam api nityam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {45/83}  kṛteṣu  kṛteṣu api ḍāraurassu prāpnoti akṛteṣu api prāpnoti .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {46/83}  anityam anudāttatvam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {47/83}  anyasya kṛteṣu ḍāraurassu prāpnoti anyasya akṛteṣu .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {48/83}  śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {49/83}  ḍāraurasaḥ api anityāḥ .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {50/83}  anyathāsvarasya kṛte anudāttatve prāpnuvanti anyathāsvarasya akṛte .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {51/83}  svarabhinnasya ca prāpnuvantaḥ anityāḥ bhavanti .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {52/83}  ubhayoḥ anityayoḥ paratvāt anudāttatvam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {53/83}  anudāttatve kṛte punaḥprasaṅgavijñātāt ḍāraurasaḥ .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {54/83}  ṭilope udāttanivṛttisvareṇa siddham .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {55/83}  na sidhyati .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {56/83}  kim kāraṇam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {57/83}  antaraṅgatvāt ḍāraurasaḥ .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {58/83}  tatra antaraṅgatvāt ḍāraurassu kṛteṣu anudāttatvam kriyatām ṭilopaḥ iti kim atra kartavyam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {59/83}  paratvāt ṭilopena bhavitavyam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {60/83}  evam tarhi svare vipratiṣedhāt siddham .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {61/83}  nyāyyaḥ eva ayam svare vipratiṣedhaḥ .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {62/83}  idam iha sampradhāryam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {63/83}  anudāttatvam kriyatām udāttanivṛttisvaraḥ iti .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {64/83}  kim atra kartavyam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {65/83}  paratvāt anudāttatvam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {66/83}  anudāttatve kṛte punaḥprasaṅgavijñānāt udāttanivṛttisvaraḥ bhaviṣyati .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {67/83}  tat etat kva siddham bhavati .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {68/83}  yat pit vacanam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {69/83}  yat apit vacanam tatra na sidhyati .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {70/83}  tatra api siddham .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {71/83}  katham idam adya lasārvadhātukānudāttatvam pratyayasvarasya apavādaḥ .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {72/83}  na ca apavādaviṣaye utsargaḥ abhiniviśate .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {73/83}  pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {74/83}  prakalpya vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {75/83}  tat na tāvat kadā cit pratyayasvaraḥ bhavati .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {76/83}  apavādam lasārvadhātukanudāttatvam pratīkṣate .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {77/83}  tatra anudāttatvam kriyatām lopaḥ iti .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {78/83}  yadi api paratvāt lopaḥ saḥ asau avidyamānodāttatve anudātte udāttaḥ lupyate .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {79/83}  <V>pratyayasvarāpavādaḥ lasārvadhātukānudāttam .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {80/83}  tena tatra na prasaktaḥ pratyayasvaraḥ kadā cit .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {81/83}  pratyayasvaraḥ tu tāseḥ vṛttisanniyogaśiṣṭaḥ .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {82/83}  tena ca api asau udāttaḥ lopsyate .

(2.4.85.2) P I.501.1 - 502.24  R II.907 - 911 {83/83}  tathā na doṣaḥ</V> .




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License