Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Patañjali Mahabhasya IntraText CT - Text |
|
|
(2.4.1) P I.472.2 - 473.10 R II.843 - 846 {1/58} kimartham idam ucyate .
(2.4.2) P I.473.12 - 19 R II.846 - 847 {1/16} <V>prāṇitūryasenāṅgānām tatpūrvapadottarapadagrahaṇam</V> . (2.4.2) P I.473.12 - 19 R II.846 - 847 {2/16} prāṇitūryasenāṅgānām tatpūrvapadottarapadagrahaṇam kartavyam . (2.4.2) P I.473.12 - 19 R II.846 - 847 {3/16} prāṇyaṅgānām prāṇyaṅaiḥ iti vaktavyam . (2.4.2) P I.473.12 - 19 R II.846 - 847 {4/16} tūryāṅgāṇāṃ tūryāṅgaiḥ . (2.4.2) P I.473.12 - 19 R II.846 - 847 {5/16} senāṅgānām senāṅgaiḥ iti . (2.4.2) P I.473.12 - 19 R II.846 - 847 {6/16} kim prayojanam . (2.4.2) P I.473.12 - 19 R II.846 - 847 {7/16} vyatikaraḥ mā bhūt iti . (2.4.2) P I.473.12 - 19 R II.846 - 847 {8/16} tat tarhi vaktavyam . (2.4.2) P I.473.12 - 19 R II.846 - 847 {9/16} <V>yogavibhāgāt siddham</V> . (2.4.2) P I.473.12 - 19 R II.846 - 847 {10/16} yogavibhāgaḥ kariṣyate . (2.4.2) P I.473.12 - 19 R II.846 - 847 {11/16} dvandvaḥ ca prāṇyaṅgānām . (2.4.2) P I.473.12 - 19 R II.846 - 847 {12/16} tataḥ tūryāṅgāṇām . (2.4.2) P I.473.12 - 19 R II.846 - 847 {13/16} tataḥ senāṅgānām iti . (2.4.2) P I.473.12 - 19 R II.846 - 847 {14/16} saḥ tarhi yogavibhāgaḥ kartavyaḥ . (2.4.2) P I.473.12 - 19 R II.846 - 847 {15/16} na kartavyaḥ . (2.4.2) P I.473.12 - 19 R II.846 - 847 {16/16} pratyekam aṅgaśabdaḥ parisamāpyate . (2.4.3) P I.473.21 - 474.5 R II.847 {1/11} iha kasmāt na bhavati . (2.4.3) P I.473.21 - 474.5 R II.847 {2/11} nandantu kaṭhakālāpāḥ . (2.4.3) P I.473.21 - 474.5 R II.847 {3/11} vardhantām kaṭhakauthumāḥ . (2.4.3) P I.473.21 - 474.5 R II.847 {4/11} <V>stheṇoḥ</V> . (2.4.3) P I.473.21 - 474.5 R II.847 {5/11} stheṇoḥ iti vaktavyam . (2.4.3) P I.473.21 - 474.5 R II.847 {6/11} evam api tiṣṭhantu kaṭhakālāpāḥ iti atra api prāpnoti . (2.4.3) P I.473.21 - 474.5 R II.847 {7/11} <V>adyatanyām ca</V> . (2.4.3) P I.473.21 - 474.5 R II.847 {8/11} adyatanyām ca iti vaktavyam . (2.4.3) P I.473.21 - 474.5 R II.847 {9/11} udagāt kaṭhakāpālam . (2.4.3) P I.473.21 - 474.5 R II.847 {10/11} pratyaṣṭhāt kaṭhakauthumam . (2.4.3) P I.473.21 - 474.5 R II.847 {11/11} udagāt maudapaippalādam . (2.4.7) P I.474.7 - 11 R II.848 {1/9} <V>grāmapratiṣedhe nagarapratiṣedhaḥ</V> . (2.4.7) P I.474.7 - 11 R II.848 {2/9} agrāmāḥ iti atra anagarāṇām iti vaktavyam . (2.4.7) P I.474.7 - 11 R II.848 {3/9} iha mā bhūt . (2.4.7) P I.474.7 - 11 R II.848 {4/9} mathurāpāṭaliputram iti . (2.4.7) P I.474.7 - 11 R II.848 {5/9} <V>ubhayataḥ ca grāmāṇām</V> . (2.4.7) P I.474.7 - 11 R II.848 {6/9} ubhayataḥ ca grāmāṇām pratiṣedhaḥ vaktavyaḥ . (2.4.7) P I.474.7 - 11 R II.848 {7/9} iha mā bhūt . (2.4.7) P I.474.7 - 11 R II.848 {8/9} śauryam ca ketavatā ca śauryaketavate . (2.4.7) P I.474.7 - 11 R II.848 {9/9} jāmbavam ca śālukinī ca jāmbavaśālukinyau (2.4.8) P I.474.13 - 17 R II.848 {1/9} kṣudrjantavaḥ iti ucyate . (2.4.8) P I.474.13 - 17 R II.848 {2/9} ke punaḥ kṣudrajantavaḥ . (2.4.8) P I.474.13 - 17 R II.848 {3/9} kṣottavyāḥ jantavaḥ . (2.4.8) P I.474.13 - 17 R II.848 {4/9} yadi evam yūkālikṣam kīṭapipīlikam iti na sidhyati . (2.4.8) P I.474.13 - 17 R II.848 {5/9} evam tarhi anathikāḥ kṣudrajantavaḥ . (2.4.8) P I.474.13 - 17 R II.848 {6/9} atha vā yeṣām na śoṇitam te kṣudrajantavaḥ . (2.4.8) P I.474.13 - 17 R II.848 {7/9} atha vā yeṣām ā sahasrāt añjaliḥ na pūryate te kṣudrajantavaḥ . (2.4.8) P I.474.13 - 17 R II.848 {8/9} atha vā yeṣām gocarmamātram na patitaḥ bhavati te kṣudrajantavaḥ . (2.4.8) P I.474.13 - 17 R II.848 {9/9} atha va nakulaparyantāḥ kṣudrajantavaḥ . (2.4.9) P I.474.19 - 21 R II.849 {1/6} kimarthaḥ cakāraḥ . (2.4.9) P I.474.19 - 21 R II.849 {2/6} evakārārthaḥ cakāraḥ . (2.4.9) P I.474.19 - 21 R II.849 {3/6} yeṣām virodhaḥ śāśvatikaḥ teṣām dvandve ekavacanam yathā syāt . (2.4.9) P I.474.19 - 21 R II.849 {4/6} anyat yat prāpnoti tat mā bhūt iti . (2.4.9) P I.474.19 - 21 R II.849 {5/6} kim ca anyat prāpnoti . (2.4.9) P I.474.19 - 21 R II.849 {6/6} paśuśakunidvandve virodhinām pūrvavipratiṣiddham iti uktam saḥ pūrvavipratiṣedhaḥ na vaktavyaḥ bhavati . (2.4.10) P I.475.2 - 10 R II.849 - 850 {1/15} aniravasitānām iti ucyate . (2.4.10) P I.475.2 - 10 R II.849 - 850 {2/15} kutaḥ aniravasitānām . (2.4.10) P I.475.2 - 10 R II.849 - 850 {3/15} āryāvartāt aniravasitānām . (2.4.10) P I.475.2 - 10 R II.849 - 850 {4/15} kaḥ punaḥ āryāvartaḥ . (2.4.10) P I.475.2 - 10 R II.849 - 850 {5/15} prāg ādarśāt pratyak kālakavanāt dakṣiṇena himavantam uttareṇa pāriyātram . (2.4.10) P I.475.2 - 10 R II.849 - 850 {6/15} yadi evam kiṣkindhagandikam śakayavanam śauryakrauñcam iti na sidhyati . (2.4.10) P I.475.2 - 10 R II.849 - 850 {7/15} evam tarhi āryanivāsāt aniravasitānām . (2.4.10) P I.475.2 - 10 R II.849 - 850 {8/15} kaḥ punaḥ āryanivāsaḥ . (2.4.10) P I.475.2 - 10 R II.849 - 850 {9/15} grāmaḥ ghoṣaḥ nagaram saṃvāhaḥ iti . (2.4.10) P I.475.2 - 10 R II.849 - 850 {10/15} evam api ye ete mahāntaḥ saṃstyāyāḥ teṣu abhyantarāḥ caṇḍālāḥ mṛtapāḥ ca vasanti tatra caṇḍālamṛtapāḥ iti na sidhyati . (2.4.10) P I.475.2 - 10 R II.849 - 850 {11/15} evam tarhi yājñāt karmaṇaḥ aniravasitānām . (2.4.10) P I.475.2 - 10 R II.849 - 850 {12/15} evam api takṣāyaskāram rajakatantuvāyam iti na sidhyati . (2.4.10) P I.475.2 - 10 R II.849 - 850 {13/15} evam tarhi pātrāt aniravasitānām . (2.4.10) P I.475.2 - 10 R II.849 - 850 {14/15} yaiḥ bhukte pātram saṃskāreṇa śudhyati te aniravasitāḥ . (2.4.10) P I.475.2 - 10 R II.849 - 850 {15/15} yaiḥ bhukte saṃskāreṇa api na śudhyati te niravasitāḥ . (2.4.11). P I.475.12 - 14 R II.851 {1/3} <V>gavāśvaprabhṛtiṣu yathoccāritam dvandvavṛttam</V> . (2.4.11). P I.475.12 - 14 R II.851 {2/3} avāśvaprabhṛtiṣu yathoccāritam dvandvavṛttam draṣṭavyam . (2.4.11). P I.475.12 - 14 R II.851 {3/3} gavāśvam gavāvikam gavaiḍakam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {1/70} <V>bahuprakṛtiḥ phalasenāvanaspatimṛgaśakuntkṣudrajantudhānyatṛṇānām</V> . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {2/70} phalasenāvanaspatimṛgaśakuntkṣudrajantudhānyatṛṇānām dvandvaḥ vibhāṣā ekavat bhavati bahuprakṛtiḥ iti vaktavyam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {3/70} phala. badarāmalkam badarāmalakani . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {4/70} senā . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {5/70} hastyaśvam hastyaśvāḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {6/70} vanaspati . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {7/70} plakṣanyagrodham plakṣanyarodhāḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {8/70} mṛga . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {9/70} rurupṛṣatam rurupṛṣatāḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {10/70} śakunta . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {11/70} haṃsacakravākam haṃsacakravākāḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {12/70} kṣudrajantu . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {13/70} yūkālikṣam yūkālikṣāḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {14/70} dhānya . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {15/70} vrīhiyavam vrīhiyavāḥ māṣatilam māṣatilāḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {16/70} tṛṇa . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {17/70} kuśakāsam kuśakāśāḥ śaraśīryam śaraśīryāḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {18/70} kim prayojanam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {19/70} bahuprakṛtiḥ eva yathā syāt . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {20/70} kva mā bhūt . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {21/70} badarāmalake tiṣṭhataḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {22/70} kim punaḥ anena yā prāptiḥ sā niyamyate āhosvit aviśeṣeṇa . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {23/70} kim ca ataḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {24/70} yadi anena yā prāptiḥ sā niyamyate plakṣanyagrodhau jātiḥ aprāṇinām iti nityaḥ dvandvaikavadbhāvaḥ prāpnoti . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {25/70} atha aviśeṣeṇa na doṣaḥ bhavati . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {26/70} yathā na doṣaḥ tathāu astu . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {27/70} <V>paśuśakunidvandve virodhinām pūrvavipratiṣiddham </V>. paśuśakunidvandve yeṣām ca virodhaḥ śāśvatikaḥ iti etat bhavati pūrvavipratiṣedhena . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {28/70} paśuśakunidvandvasya avakāśaḥ mahājorabhram mahājorabhrāḥ haṃsacakravākam haṃsacakravākāḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {29/70} yeṣām ca virodhaḥ iti asya avakāśaḥ śramaṇabrāhmaṇam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {30/70} iha ubhayam prāpnoti . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {31/70} kākolūkam śvaśṛgālam iti . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {32/70} yeṣām ca virodhaḥ iti etat bhavati pūrvavipratiṣedhena . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {33/70} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {34/70} na vaktavyaḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {35/70} uktam tatra cakārakaraṇasya prayojanam yeṣām ca virodhaḥ śāśvatikaḥ teṣām dvandve ekavacanam yathā syāt . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {36/70} anyat yat prāpnoti tat mā bhūt iti . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {37/70} <V>aśvavaḍavayoḥ pūrvaliṅgatvāt paśudvandvanapuṃsakam</V> . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {38/70} aśvavaḍavayoḥ pūrvaliṅgatvāt paśudvandvanapuṃsakam bhavati pūrvavipratiṣedhena . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {39/70} aśvavaḍavayoḥ pūrvaliṅgatvasya avakāśaḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {40/70} vibhāṣā paśudvandvanapuṃsakam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {41/70} yadā na paśudvandvanapuṃsakam saḥ avakāśaḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {42/70} aśvavaḍavau . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {43/70} paśudvandvanapuṃsakasya avakāśaḥ anye paśudvandvāḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {44/70} mahājorabhram mahājorabhrāḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {45/70} paśudvandvanapuṃsakaprasaṅge ubhayam prāpnoti . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {46/70} aśvavaḍavam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {47/70} paśudvandvanapuṃsakam bhavati pūrvavipratiṣedhena . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {48/70} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {49/70} na vaktavyaḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {50/70} <V>pratipadavidhānāt siddham </V>. pratipadam atra napuṃsakam vidhīyate . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {51/70} aśvavaḍavapūrvāpara iti . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {52/70} <V>ekavacanam anarthakam samāhāraikatvāt</V> . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {53/70} ekavadbhāvaḥ anarthakaḥ . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {54/70} kim kāraṇam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {55/70} samāhāraikatvāt . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {56/70} ekaḥ ayam arthaḥ samāhāraḥ nāma . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {57/70} tasya ekatvāt ekavacanam bhaviṣyati . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {58/70} idam tarhi prayojanam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {59/70} etat jñāsyāmi . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {60/70} iha nityaḥ vidhiḥ iha vibhāṣā iti . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {61/70} na etat asti prayojanam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {62/70} ācāryapravṛttiḥ jñāpayati sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati iti yat ayam tiṣyapunarvasvoḥ nakṣatradvandve bahuvacanasya dvivacanam nityam iti āha . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {63/70} idam tarhi prayojanam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {64/70} saḥ napuṃsakam iti vakṣyāmi iti . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {65/70} etat api na asti prayojanam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {66/70} liṅgam aśiṣyam lokāśrayatvāt liṅgasya . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {67/70} na tarhi idānīm idam vaktavyam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {68/70} vaktavyam ca . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {69/70} kim prayojanam . (2.4.12) P I.475.17 - 477.5 R II.851 - 855 {70/70} pūrvatra nityārtham uttaratra vyabhicārārtham vibhāṣā vṛkṣamṛga iti . (2.4.16) P I.477.7 - 11 R II.855 - 856 {1/8} kim udāharaṇam . (2.4.16) P I.477.7 - 11 R II.855 - 856 {2/8} upadaśam pāṇipādam upadaśāḥ pāṇipādāḥ . (2.4.16) P I.477.7 - 11 R II.855 - 856 {3/8} na etat asti prayojanam . (2.4.16) P I.477.7 - 11 R II.855 - 856 {4/8} ayam dvandvaikavadbhāvaḥ ārabhyate . (2.4.16) P I.477.7 - 11 R II.855 - 856 {5/8} tatra kaḥ prasaṅgaḥ yat anuprayogasya syāt . (2.4.16) P I.477.7 - 11 R II.855 - 856 {6/8} evam tarhi avyayasya saṅkhayā avyayībhāvaḥ api ārabhyate bahuvrīhiḥ api . (2.4.16) P I.477.7 - 11 R II.855 - 856 {7/8} tat yadā tāvat ekavacanam tadā avyayībhāvaḥ anuprayujyate ekārthasya ekārthaḥ iti . (2.4.16) P I.477.7 - 11 R II.855 - 856 {8/8} yadā bahuvacanam tadā bahuvrīhiḥ anuprayujyate bahvarthasya bahvarthaḥ iti . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {1/28} kimartham idam ucyate . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {2/28} sañjñāyām kanthośīnareṣu iti vakṣyati . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {3/28} tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {4/28} na etat asti prayojanam . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {5/28} na hi sañjñāyām kanthāntaḥ uśīnareṣu atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {6/28} uttarārtham tarhi . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {7/28} upajñopakramam tadādyācikhyāsāyām iti vakṣyati . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {8/28} tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {9/28} etat api na asti prayojanam . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {10/28} na hi tadādyācikhyāsāyām upajñopakramāntaḥ atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {11/28} uttarārtham eva tarhi . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {12/28} chāyā bāhulye iti vakṣyati . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {13/28} tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {14/28} etat api na asti prayojanam . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {15/28} na hi chāyāntaḥ bāhulye atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {16/28} uttarārtham eva tarhi . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {17/28} sabhā rājāmanuṣyapūrvā aśālā ca iti vakṣyati . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {18/28} tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {19/28} etat api na asti prayojanam . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {20/28} na hi sabhāntaḥ aśālāyām atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {21/28} idam tarhi . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {22/28} vibhāṣā senāsurā iti vakṣyati . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {23/28} tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {24/28} dṛḍhasenaḥ rājā . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {25/28} anañ iti kimartham . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {26/28} asenā . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {27/28} akarmadhārayaḥ iti kimartham . (2.4.19) P I.477.13 - 478.3 R II.856 - 857 {28/28} paramsenā uttamasenā . (2.4.26) P I.478.5 - 479 R II.857 - 862 {1/68} kimartham idam ucyate . (2.4.26) P I.478.5 - 479 R II.857 - 862 {2/68} dvandvaḥ ayam ubhayapadārthapradhānaḥ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {3/68} tatra kadā cit pūrvapadasya yat liṅgam tat samāsasya api syāt kadā cit uttarapadasya . (2.4.26) P I.478.5 - 479 R II.857 - 862 {4/68} iṣyate ca parasya yat liṅgam tat samāsasya syāt iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {5/68} tat ca antareṇa yatnam na sidhyati iti paravat liṅgam dvandvatatpuruṣayoḥ iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {6/68} evamartham idam ucyate . (2.4.26) P I.478.5 - 479 R II.857 - 862 {7/68} tatpuruṣaḥ ca kaḥ prayojayati . (2.4.26) P I.478.5 - 479 R II.857 - 862 {8/68} yaḥ pūrvapadārthapradhānaḥ ekadeśisamāsaḥ ardhapippalī iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {9/68} yaḥ hi uttarapadārthapradhānaḥ daivakṛtam tasya paravat liṅgam . (2.4.26) P I.478.5 - 479 R II.857 - 862 {10/68} <V>paravat liṅgam dvandvatatpuruṣayoḥ iti cet prāptāpannālampūrvagatisamāseṣu pratiṣedhaḥ</V> . (2.4.26) P I.478.5 - 479 R II.857 - 862 {11/68} paravat liṅgam dvandvatatpuruṣayoḥ iti cet prāptāpannālampūrvagatisamāseṣu pratiṣedhaḥ vaktavyaḥ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {12/68} prāptaḥ jīvikām praptajīvikaḥ āpannaḥ jīvikām apannajīvikaḥ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {13/68} alampūrvaḥ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {14/68} alam jīvikāyāḥ alamjīvikaḥ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {15/68} gatisamāsa . (2.4.26) P I.478.5 - 479 R II.857 - 862 {16/68} niṣkauśāmbiḥ nirvārāṇasiḥ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {17/68} <V>pūrvapadasya ca</V> . (2.4.26) P I.478.5 - 479 R II.857 - 862 {18/68} pūrvapadasya ca pratiṣedhaḥ vaktavyaḥ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {19/68} mayūrīkukkuṭau . (2.4.26) P I.478.5 - 479 R II.857 - 862 {20/68} yadi punaḥ yathājātīyakam parasya liṅgam tathājātīyakam samāsāt anyat atidiśyeta . (2.4.26) P I.478.5 - 479 R II.857 - 862 {21/68} <V>samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam</V> . (2.4.26) P I.478.5 - 479 R II.857 - 862 {22/68} samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāpaḥ luk vaktavyaḥ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {23/68} aśvavaḍavau . (2.4.26) P I.478.5 - 479 R II.857 - 862 {24/68} <V>nipātanāt siddham</V> . (2.4.26) P I.478.5 - 479 R II.857 - 862 {25/68} nipātanāt siddham etat . (2.4.26) P I.478.5 - 479 R II.857 - 862 {26/68} kim nipātanam . (2.4.26) P I.478.5 - 479 R II.857 - 862 {27/68} āśvavaḍavapūrvāpara iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {28/68} <V>upasarjanahrasvatvam vā</V> . (2.4.26) P I.478.5 - 479 R II.857 - 862 {29/68} atha vā upasarjanasya iti hrasvatvam bhaviṣyati . (2.4.26) P I.478.5 - 479 R II.857 - 862 {30/68} iha api tarhi prāpnoti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {31/68} kukkuṭamayūryau . (2.4.26) P I.478.5 - 479 R II.857 - 862 {32/68} astu . (2.4.26) P I.478.5 - 479 R II.857 - 862 {33/68} <V>paravat liṅgam iti śabdaśabdārthau</V> . (2.4.26) P I.478.5 - 479 R II.857 - 862 {34/68} paravat liṅgam iti śabdaśabdārthau atidiśyete . (2.4.26) P I.478.5 - 479 R II.857 - 862 {35/68} tatra aupadeśikasya hrasvatvam ātideśikasya śravaṇam bhaviṣyati . (2.4.26) P I.478.5 - 479 R II.857 - 862 {36/68} idam tarhi . (2.4.26) P I.478.5 - 479 R II.857 - 862 {37/68} dattā ca kārīṣagandhyā ca dattākārīṣagandhye dattā ca gārgyāyaṇī dattāgārgyāyaṇyau . (2.4.26) P I.478.5 - 479 R II.857 - 862 {38/68} dvau ṣyaṅau dvau ṣphau ca prāpnutaḥ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {39/68} stām .pūmvadbhāvena ekasya nivṛttiḥ bhaviṣyati . (2.4.26) P I.478.5 - 479 R II.857 - 862 {40/68} idam tarhi . (2.4.26) P I.478.5 - 479 R II.857 - 862 {41/68} dattā ca yuvatiḥ ca dattāyuvatī . (2.4.26) P I.478.5 - 479 R II.857 - 862 {42/68} dvau tiśabdau prāpnutaḥ . (2.4.26) P I.478.5 - 479 R II.857 - 862 {43/68} tasmāt na etat śakyam vaktum śabdaśabdārthau atidiśyete iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {44/68} nanu ca uktam samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {45/68} parihṛtam etat : nipātanāt siddham iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {46/68} atha vā na evam vijñāyate parasya eva paravat iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {47/68} katham tarhi . (2.4.26) P I.478.5 - 479 R II.857 - 862 {48/68} parasya iva paravat iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {49/68} yathājātīyakam parasya liṅgam tathājātīyakam samāsasya atidiśyate . (2.4.26) P I.478.5 - 479 R II.857 - 862 {50/68} atha pūrvapadasya na pratiṣidhyate prāptādiṣu katham . (2.4.26) P I.478.5 - 479 R II.857 - 862 {51/68} <V>prāptādiṣu ca ekadeśigrahaṇāt siddham</V> . (2.4.26) P I.478.5 - 479 R II.857 - 862 {52/68} dvandvaikadeśinoḥ iti vakṣyāmi . (2.4.26) P I.478.5 - 479 R II.857 - 862 {53/68} tat ekadeśigrahaṇam kartavyam . (2.4.26) P I.478.5 - 479 R II.857 - 862 {54/68} na kartavyam . (2.4.26) P I.478.5 - 479 R II.857 - 862 {55/68} ekadeśisamāsaḥ na ārapsyate . (2.4.26) P I.478.5 - 479 R II.857 - 862 {56/68} katham ardhapippalī iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {57/68} samānādhikaraṇasamāsaḥ bhaviṣyati . (2.4.26) P I.478.5 - 479 R II.857 - 862 {58/68} ardham ca sā pippalī ca ardhapippalī iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {59/68} na sidhyati . (2.4.26) P I.478.5 - 479 R II.857 - 862 {60/68} paratvāt ṣaṣṭhīsamāsaḥ prāpnoti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {61/68} adya punaḥ ayam ekadeśisamāsaḥ ārabhyamāṇaḥ ṣaṣṭhīsamāsam bādhate . (2.4.26) P I.478.5 - 479 R II.857 - 862 {62/68} iṣyate ca ṣaṣṭhīsamāsaḥ api . (2.4.26) P I.478.5 - 479 R II.857 - 862 {63/68} tat yathā . (2.4.26) P I.478.5 - 479 R II.857 - 862 {64/68} apūpārdham mayā bhakṣitam . (2.4.26) P I.478.5 - 479 R II.857 - 862 {65/68} grāmārdham mayā labdham iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {66/68} evam pippalyardham iti bhavitavyam . (2.4.26) P I.478.5 - 479 R II.857 - 862 {67/68} katham ardhapippalī iti . (2.4.26) P I.478.5 - 479 R II.857 - 862 {68/68} samānādhikaraṇaḥ bhaviṣyati . (2.4.29) P I.479.19 - 21 R II.862 {1/3} <V>anuvākādayaḥ puṃsi</V> . (2.4.29) P I.479.19 - 21 R II.862 {2/3} anuvākādayaḥ puṃsi bhāṣyante iti vaktavyam . (2.4.29) P I.479.19 - 21 R II.862 {3/3} anuvākaḥ śamyuvākaḥ sūktavākaḥ . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {1/17} puṇyasudinābhyām ahnaḥ napuṃsakatvam vaktavyam . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {2/17} puṇyāham sudināham . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {3/17} <V>pathaḥ saṅkhyāvyayādeḥ</V> . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {4/17} pathaḥ saṅkhyāvyayādeḥ iti vaktavyam . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {5/17} dvipatham tripatham catuṣpatham utpatham vipatham . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {6/17} <V>dviguḥ ca</V> . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {7/17} dviguḥ ca samāsaḥ napuṃsakaliṅgaḥ bhavati iti vaktavyam . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {8/17} pañcagavam daśagavam . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {9/17} akārāntottarapadaḥ dviguḥ striyām bhāṣyate iti vaktavyam . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {10/17} pañcapūlī daśapūlī . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {11/17} <V>vā ābantaḥ</V> . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {12/17} vā ābantaḥ striyām bhāṣyate iti vaktavyam . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {13/17} pañcakhaṭvam pañcakhaṭvī daśakhaṭvam daśakhaṭvī . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {14/17} anaḥ nalopaḥ ca vā ca striyām bhāṣyate iti vaktavyam . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {15/17} pañcatakṣam pañcatakṣī daśatakṣam daśatakṣī . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {16/17} pātrādibhyaḥ pratiṣedhaḥ vaktavyaḥ . (2.4.30) P I.479.22 - 480.12 R II.8663 - 864 {17/17} dvipātram pañcapātram . (2.4.31) P I.480.14 - 16 R II.864 {1/5} ardharcādayaḥ iti vaktavyam . (2.4.31) P I.480.14 - 16 R II.864 {2/5} ardharcam ardharcaḥ kārṣāpaṇam kārṣāpaṇaḥ gomayam gomayaḥ sāram sāraḥ . (2.4.31) P I.480.14 - 16 R II.864 {3/5} tat tarhi vaktavyam . (2.4.31) P I.480.14 - 16 R II.864 {4/5} na vaktavyam . (2.4.31) P I.480.14 - 16 R II.864 {5/5} bahuvacananirdeśāt ādyarthaḥ gamyate . (2.4.32.1). P I.480.18 - 481.4 R II.865 {1/10} <V>anvādeśe samānādhikaraṇagrahaṇam</V> . (2.4.32.1). P I.480.18 - 481.4 R II.865 {2/10} anvādeśe samānādhikaraṇagrahaṇam kartavyam . (2.4.32.1). P I.480.18 - 481.4 R II.865 {3/10} kim prayojanam . (2.4.32.1). P I.480.18 - 481.4 R II.865 {4/10} <V>devadattam bhojaya imam ca iti aprasaṅgārtham</V> . (2.4.32.1). P I.480.18 - 481.4 R II.865 {5/10} iha mā bhūt . (2.4.32.1). P I.480.18 - 481.4 R II.865 {6/10} devadattam bhojaya imam ca yajña dattam bhojaya iti . (2.4.32.1). P I.480.18 - 481.4 R II.865 {7/10} <V>anvādeśaḥ ca kathitānukathanamātram</V> . (2.4.32.1). P I.480.18 - 481.4 R II.865 {8/10} anvādeśaḥ ca kathitānukathanamātram draṣṭavyam . (2.4.32.1). P I.480.18 - 481.4 R II.865 {9/10} tat dveṣyam vijānīyāt : idamā kathitam idamā yadā anukathyate iti . (2.4.32.1). P I.480.18 - 481.4 R II.865 {10/10} tat ācāryaḥ suhṛt bhūtvā ācaṣṭe : anvādeśaḥ ca kathitānukathanamātram draṣṭavyam iti . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {1/32} atha kimartham aśādeśaḥ kriyate na tṛtīyādiṣu iti eva ucyeta . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {2/32} tatra ṭāyām osi ca enena bhavitavyam . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {3/32} anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {4/32} tatra idrūpalope kṛte kevalam idamaḥ anudāttatvam vaktavyam . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {5/32} ataḥ uttaram paṭhati . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {6/32} ādeśavacanam sākackārtham . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {7/32} ādeśavacanam sākackārtham kriyate . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {8/32} sākackasya api ādeśaḥ yathā syāt . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {9/32} imakābhyām chātrābhyām rātriḥ adhītā atho ābhyām api adhītam . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {10/32} atha kimartham śitkaraṇam . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {11/32} <V>śitkaraṇam sarvādeśārtham </V>. śitkaraṇam kriyate sarvādeśārtham . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {12/32} śit sarvasya iti sarvādeśaḥ yathā syāt : imakābhyām chātrābhyām rātriḥ adhītā atho* ābhyām api adhītam iti . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {13/32} akriyamāṇe hi śitkaraṇe alaḥ antyasya vidhayaḥ bhavanti iti antyasya prasajyeta . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {14/32} <V>na vā antyasya vikāravacanānarthakyāt</V> . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {15/32} na vā kartavyam . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {16/32} kim kāraṇam . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {17/32} antyasya vikāravacanānarthakyāt . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {18/32} akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {19/32} <V>arthavat tu ādeśapratiṣedhāṛtham</V> . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {20/32} arthavat tu asya akāravacanam . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {21/32} kaḥ arthaḥ . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {22/32} ādeśapratiṣedhāṛtham . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {23/32} ye anye akārasya ādeśāḥ prāpnuvanti tadbādhanārtham . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {24/32} tat yathā . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {25/32} maḥ rāji samaḥ kvau iti : makārasya makāravacane prayojanam na asti iti kṛtvā anusvārādayaḥ bādhyante . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {26/32} <V>tasmāt śitkaraṇam </V>. tasmāt śakāraḥ kartavyaḥ . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {27/32} na kartavyaḥ . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {28/32} praśliṣṭanirdeśaḥ ayam . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {29/32} a* a iti . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {30/32} anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {31/32} atha vā vicitrāḥ taddhitavṛttayaḥ . (2.4.32.2) P I.481.5 - 26 R II.866 - 867 {32/32} na anvādeśe akac utpatsyate . (2.4.33) P I.482.2 - 8 R II.867 - 868 {1/13} kimartham tratasoḥ anudāttatvam ucyate . (2.4.33) P I.482.2 - 8 R II.867 - 868 {2/13} udāttau mā bhūtām iti . (2.4.33) P I.482.2 - 8 R II.867 - 868 {3/13} na etat asti prayojanam . (2.4.33) P I.482.2 - 8 R II.867 - 868 {4/13} litsvare kṛte nighāte etadaḥ anudāttatvena siddham . (2.4.33) P I.482.2 - 8 R II.867 - 868 {5/13} idam iha sampradhāryam . (2.4.33) P I.482.2 - 8 R II.867 - 868 {6/13} anudāttatvam kriyatām litsvaraḥ iti . (2.4.33) P I.482.2 - 8 R II.867 - 868 {7/13} kim atra kartavyam . (2.4.33) P I.482.2 - 8 R II.867 - 868 {8/13} paratvāt litsvaraḥ . (2.4.33) P I.482.2 - 8 R II.867 - 868 {9/13} nityatvāt anudāttatvam . (2.4.33) P I.482.2 - 8 R II.867 - 868 {10/13} kṛte api litsvare prāptnoti akṛte api . (2.4.33) P I.482.2 - 8 R II.867 - 868 {11/13} tatra nityatvāt anudāttatve kṛte liti pūrvaḥ udāttabhāvī na asti iti kṛtvā yathāprāptaḥ pratyayasvaraḥ prasajyeta . (2.4.33) P I.482.2 - 8 R II.867 - 868 {12/13} tat yathā goṣpadapram vṛṣṭaḥ devaḥ iti ūlope kṛte pūrvaḥ udāttabhāvī na asti iti kṛtvā yathāprāptaḥ pratyayasvaraḥ bhavati . (2.4.33) P I.482.2 - 8 R II.867 - 868 {13/13} tasmāt tratasoḥ anudāttatvam vaktavyam . (2.4.34) P I.482.10 - 24 R II.868 - 869 {1/30} kasya ayam enaḥ vidhīyate . (2.4.34) P I.482.10 - 24 R II.868 - 869 {2/30} etadaḥ prāpnoti . (2.4.34) P I.482.10 - 24 R II.868 - 869 {3/30} idamaḥ api tu iṣyate . (2.4.34) P I.482.10 - 24 R II.868 - 869 {4/30} tat idamaḥ grahaṇam kartavyam . (2.4.34) P I.482.10 - 24 R II.868 - 869 {5/30} na kartavyam . (2.4.34) P I.482.10 - 24 R II.868 - 869 {6/30} prakṛtam anuvartate . (2.4.34) P I.482.10 - 24 R II.868 - 869 {7/30} kva prakṛtam . (2.4.34) P I.482.10 - 24 R II.868 - 869 {8/30} idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau iti . (2.4.34) P I.482.10 - 24 R II.868 - 869 {9/30} yadi tat anuvartate etadaḥ tratasoḥ tratasau ca anudāttau iti idamaḥ ca iti idamaḥ api prāpnoti . (2.4.34) P I.482.10 - 24 R II.868 - 869 {10/30} na eṣaḥ doṣaḥ . (2.4.34) P I.482.10 - 24 R II.868 - 869 {11/30} sambandham anuvartiṣyate . (2.4.34) P I.482.10 - 24 R II.868 - 869 {12/30} idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau . (2.4.34) P I.482.10 - 24 R II.868 - 869 {13/30} etadaḥ tratasoḥ tratasau ca anudāttau idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau aś bhavati . (2.4.34) P I.482.10 - 24 R II.868 - 869 {14/30} tataḥ dvitīyāṭaussu enaḥ idamaḥ etadaḥ ca . (2.4.34) P I.482.10 - 24 R II.868 - 869 {15/30} tṛtīyādau iti nivṛttam . (2.4.34) P I.482.10 - 24 R II.868 - 869 {16/30} atha vā maṇḍūkagatayaḥ adhikārāḥ . (2.4.34) P I.482.10 - 24 R II.868 - 869 {17/30} tat yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . (2.4.34) P I.482.10 - 24 R II.868 - 869 {18/30} atha vā ekayogaḥ kariṣyate . (2.4.34) P I.482.10 - 24 R II.868 - 869 {19/30} idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau iti etadaḥ tratasoḥ tratasau ca anudāttau . (2.4.34) P I.482.10 - 24 R II.868 - 869 {20/30} tataḥ dvitīyāṭaussu enaḥ idamaḥ etadaḥ ca . (2.4.34) P I.482.10 - 24 R II.868 - 869 {21/30} atha vā ubhayam nivṛttam . (2.4.34) P I.482.10 - 24 R II.868 - 869 {22/30} tat apekṣiṣyāmahe . (2.4.34) P I.482.10 - 24 R II.868 - 869 {23/30} <V>enat iti napuṃsakaikavacane</V> . (2.4.34) P I.482.10 - 24 R II.868 - 869 {24/30} enat iti napuṃsakaikavacanekartavyam . (2.4.34) P I.482.10 - 24 R II.868 - 869 {25/30} kuṇḍam ānaya prakṣālaya enat parivartaya enat . (2.4.34) P I.482.10 - 24 R II.868 - 869 {26/30} yadi enat kriyate enaḥ na kartavyaḥ . (2.4.34) P I.482.10 - 24 R II.868 - 869 {27/30} kā rūpasiddhiḥ : atho enam atho ene atho enān iti ṭyadādyatvena siddham . (2.4.34) P I.482.10 - 24 R II.868 - 869 {28/30} yadi evam enaśritakaḥ na sidhyati . (2.4.34) P I.482.10 - 24 R II.868 - 869 {29/30} enacchritakaḥ iti pāpnoti . (2.4.34) P I.482.10 - 24 R II.868 - 869 {30/30} yathālakṣaṇam aprayukte . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {1/40} <V>jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin vidhānam</V> . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {2/40} jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin ārdhadhātuke jagdhyādibhiḥ bhavitavyam . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {3/40} kim ataḥ yat sati bhavitavyam . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {4/40} <V>tatra utsargalakṣaṇapratiṣedhaḥ</V> . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {5/40} tatra utsargalakṣaṇam kāryam prāpnoti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {6/40} tasya pratiṣedhaḥ vaktavyaḥ . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {7/40} bhavyam praveyam ākhyeyam . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {8/40} ṇyati avasthite aniṣṭe pratyaye ādeśaḥ syāt . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {9/40} ṇyataḥ śravaṇam prasajyeta . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {10/40} na eṣaḥ doṣaḥ . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {11/40} sāmānyāśrayatvāt viśeṣasya anāśrayaḥ . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {12/40} sāmānyena hi āśrīyamāṇe viśeṣaḥ na āśritaḥ bhavati . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {13/40} tatra ārdhadhātukasāmānye jagdhyādiṣu kṛteṣu yaḥ yataḥ pratyayaḥ prāpnoti saḥ tataḥ bhaviṣyati . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {14/40} <V>sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyadvidhiprasaṅgaḥ</V> . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {15/40} sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyat prāpnoti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {16/40} lavyam pavyam iti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {17/40} ārdhadhātukasāmānye guṇe kṛti yi pratyayasāmānya ca vāntādeśe halantāt iti ṇyat prāpnoti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {18/40} iha ca ditsyam dhitsyam ārdhadhātukasāmānye akāralope kṛte halantāt iti ṇyat prāpnoti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {19/40} <V>paurvāparyābhāt ca sāmānyena anupapattiḥ</V> . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {20/40} paurvāparyābhāt ca sāmānyena jagdhyādīnām anupapattiḥ . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {21/40} na hi sāmānyena paurvāparyam asti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {22/40} <V>siddham tu sārvadhātuke pratiṣedhāt</V> . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {23/40} siddham etat . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {24/40} katham . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {25/40} aviśeṣeṇa jagdhyādīn uktvā sārvadhātuke na iti pratiṣedham vakṣyāmi . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {26/40} sidhyati . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {27/40} sūtram tarhi bhidyate . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {28/40} yathānyāsam eva astu . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {29/40} nanu ca uktam jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin vidhānam iti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {30/40} parihṛtam etat sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {31/40} nanu ca uktam sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyadvidhiprasaṅgaḥ iti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {32/40} na eṣaḥ doṣaḥ . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {33/40} vakṣyati tatra ajgrahaṇasya prayojanam ajantabhūtapūrvamātrāt api yathā syāt iti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {34/40} yat api ucyate paurvāparyābhāt ca sāmānyena anupapattiḥ iti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {35/40} arthasiddhiḥ eva eṣā yat sāmānyena paurvāparyam na asti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {36/40} asati paurvāparye viṣayasaptamī vijñāsyate . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {37/40} ārdhadhātukaviṣaye iti . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {38/40} atha vā ārdhadhātukāsu iti vakṣyāmi . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {39/40} kāsu ārdhadhātukāsu . (2.4.35). P I.463.2 - 484.21 R II.870 - 872 {40/40} uktiṣu yuktiṣu rūḍhiṣu pratītiṣu śrutiṣu sañjñāsu (2.4.36) P I.484.11 - 21 R II.873 {1/15} lyabgrahaṇam kimartham na ti kiti iti eva siddham . (2.4.36) P I.484.11 - 21 R II.873 {2/15} lyapi kṛte na prāpnoti . (2.4.36) P I.484.11 - 21 R II.873 {3/15} idam iha sampradhāryam . (2.4.36) P I.484.11 - 21 R II.873 {4/15} lyap kriyatām ādeśaḥ iti . (2.4.36) P I.484.11 - 21 R II.873 {5/15} kim atra kartavyam . (2.4.36) P I.484.11 - 21 R II.873 {6/15} paratvāt lyap . (2.4.36) P I.484.11 - 21 R II.873 {7/15} antaraṅgaḥ ādeśaḥ . (2.4.36) P I.484.11 - 21 R II.873 {8/15} evam tarhi siddhe sati yat lyabgrahaṇam karoti tat jñāpayati ācāryaḥ antaraṅgān api vidhīn bahiraṅgaḥ lyap bādhate iti . (2.4.36) P I.484.11 - 21 R II.873 {9/15} kim etasya jñāpane prayojanam . (2.4.36) P I.484.11 - 21 R II.873 {10/15} lyabadeśe upadeśivadvacanam anādiṣṭārtham bahiraṅgalakṣaṇatvāt iti vakṣyati . (2.4.36) P I.484.11 - 21 R II.873 {11/15} tat na vaktavyam bhavati . (2.4.36) P I.484.11 - 21 R II.873 {12/15} <V>jagdhiḥ vidhiḥ lyapi yat tat akasmāt siddham asti kiti iti vidhānāt . (2.4.36) P I.484.11 - 21 R II.873 {13/15} hiprabhṛtīn tu sadā bahiraṅgaḥ lya</V>P<V> bharati iti kṛtam tat u viddhi</V> . (2.4.36) P I.484.11 - 21 R II.873 {14/15} eṣaḥ eva arthaḥ <V>jagdhau siddhe antaraṅgatvāt ti kiti iti lyap ucyate . (2.4.36) P I.484.11 - 21 R II.873 {15/15} jñāpayati antaraṅgāṇām lyapā bhavati bādhanam </V>. (2.4.37) P I.484.23 - 24 R II.874 {1/2} <V>ghasḷbhāve aci upasaṅkhyānam </V>. ghasḷbhāve aci upasaṅkhyānam kartavyam . (2.4.37) P I.484.23 - 24 R II.874 {2/2} prātti iti praghasaḥ . (2.4.42 - 43) P I.485. 2 - 5 R II.874 {1/6} kimayam vadhiḥ vyañjantaḥ āhosvit adantaḥ . (2.4.42 - 43) P I.485. 2 - 5 R II.874 {2/6} kim ca ataḥ . (2.4.42 - 43) P I.485. 2 - 5 R II.874 {3/6} yadi vyañjanāntaḥ <V>vadhau vyañjanānte uktam </V>. kim uktam . (2.4.42 - 43) P I.485. 2 - 5 R II.874 {4/6} vadhyādeśe vṛddhitatvapratiṣedhaḥ iḍvidhiḥ ca iti . (2.4.42 - 43) P I.485. 2 - 5 R II.874 {5/6} atha adantaḥ na doṣaḥ bhavati . (2.4.42 - 43) P I.485. 2 - 5 R II.874 {6/6} yathā na doṣaḥ tathā astu . (2.4.45) P I.485.7 - 9 R II.874 {1/4} <V>iṇvat ikaḥ</V> . (2.4.45) P I.485.7 - 9 R II.874 {2/4} iṇvat ikaḥ iti vaktavyam . (2.4.45) P I.485.7 - 9 R II.874 {3/4} iha api yathā syāt . (2.4.45) P I.485.7 - 9 R II.874 {4/4} adhyagāt adhyagātām . (2.4.46) P I.484.11 R II.875 {1/2} iṇvat ikaḥ iti eva . (2.4.46) P I.484.11 R II.875 {2/2} adhigamayati adhigamayataḥ aghigamayanti . (2.4.47) P I.484.13 R II.875 {1/2} iṇvat ikaḥ iti eva . (2.4.47) P I.484.13 R II.875 {2/2} aghijigamiṣati adhijigamiśataḥ adhijigamiṣanti . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {1/37} ṅitkaraṇam kimartham . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {2/37} <V>gāṅi anubandhakaraṇam viśeṣaṇāṛtham</V> . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {3/37} gāṅi anubandhakaraṇam kriyate viśeṣaṇāṛtham . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {4/37} kva viśeṣaṇārthena arthaḥ . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {5/37} gāṅkuṭādibhyaḥ añṇit ṅit iti . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {6/37} gākuṭādibhyaḥ añṇit ṅit iti iyati ucyamāne iṇādeśasya api prasajyeta . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {7/37} <V>jñāpakam vā sānubandhakasya ādeśavacane itkāryābhāvasya</V> . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {8/37} atha vā etat jñāpayati ācāryaḥ sānubandhakasya ādeśe itkāryam na bhavati iti . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {9/37} kim etasya jñāpane prayojanam . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {10/37} <V>prayojanam cakṣiṅaḥ khyāñ </V>. ṅitaḥ iti ātmanepadam na bhavati . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {11/37} <V>laṭaḥ śatṛśānacau </V>. laṭaḥ śatṛśānacau prayojanam . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {12/37} pacamānaḥ yajamānaḥ iti . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {13/37} ṭitaḥ iti etvam na bhavati . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {14/37} <V>yuvoḥ anākau</V> . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {15/37} yuvoḥ anākau ca prayojanam . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {16/37} nandanaḥ kārakaḥ nandanā kārikā iti . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {17/37} ugillakṣaṇau ṅībnumau na bhavataḥ . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {18/37} <V>meḥ ca ananubandhakasya amvacanam</V> . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {19/37} meḥ ca ananubandhakasya amvaktavyaḥ . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {20/37} acinavam akaravam asunavam . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {21/37} atyalpam idam ucyate . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {22/37} tiptibmipām iti vaktavyam . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {23/37} iha api yathā syāt : veda vettha . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {24/37} asya jñāpakasya santi doṣāḥ santi prayojanāni . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {25/37} doṣāḥ samāḥ bhūyāṃsaḥ vā . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {26/37} tasmāt na arthaḥ anena jñāpakena . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {27/37} katham yāni prayojanāni . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {28/37} na etāni santi . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {29/37} iha tāvat . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {30/37} cakṣiṅaḥ khyāñ iti . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {31/37} ñitkaraṇasāmarthyāt vibhāṣā ātmanepadam bhaviṣyati . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {32/37} laṭaḥ śatṛśānacau iti . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {33/37} vakṣyati etat . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {34/37} prakṛtānām ātmanepadānām etvam bhavati iti . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {35/37} yuvoḥ anākau iti . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {36/37} vakṣyati etat . (2.4.49) P I.485.15 - 486.21 R II.875 - 877 {37/37} siddham tu yuvoḥ ananunāsikatvāt iti . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {1/23} kim ayam kaśādiḥ āhośvit khayādiḥ . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {2/23} <V>cakṣiṅaḥ kśāñkhyāñau</V> . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {3/23} cakiṅaḥ khyāñ kaśādiḥ khayādiḥ ca . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {4/23} <V>khaśādiḥ vā</V> . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {5/23} atha vā khaśādiḥ bhaviṣyati . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {6/23} kena idānīm kaśādiḥ bhaviṣyati . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {7/23} cartvena . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {8/23} atha khayādiḥ katham . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {9/23} <V>asiddhe śasya yavacanam vibhāṣā</V> . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {10/23} asiddhe śasya vibhāṣā yatvam vaktavyam . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {11/23} kim prayojanam . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {12/23} <V>prayojanam sauprakhye vuñvidhiḥ</V> . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {13/23} sauprakhyaḥ iti yopadhalakṣaṇaḥ vuñvidhiḥ na bhavati . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {14/23} sauprakhyīyaḥ . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {15/23} vṛddhāt chaḥ bhavati . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {16/23} <V>niṣṭhānatvam ākhyāte</V> . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {17/23} ākhyātaḥ iti niṣṭhānatvam na bhavati . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {18/23} <V>ruvidhiḥ puṅkhyāne</V> . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {19/23} puṅkhyānam iti ruvidhiḥ na bhavati . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {20/23} ṇatvam paryākhyāte</V> . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {21/23} paryākhyānam iti ṇatvam na bhavati . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {22/23} <V>sasthānatvam namaḥ khyātre</V> . (2.4.54.1) P I.486.23 - 487.18 R II.877 - 879 {23/23} namaḥ khyātre iti sasthānatvam na bhavati. (2.4.54.2) P I.487.19 - 488.6 R II.879 {1/22} <V>varjane pratiṣedhaḥ </V>. varjane pratiṣedhaḥ vaktavyaḥ . (2.4.54.2) P I.487.19 - 488.6 R II.879 {2/22} avasañcakṣyāḥ parisañcakṣyāḥ . (2.4.54.2) P I.487.19 - 488.6 R II.879 {3/22} asanayoḥ ca . (2.4.54.2) P I.487.19 - 488.6 R II.879 {4/22} asanayoḥ ca pratiṣedhaḥ vaktavyaḥ . (2.4.54.2) P I.487.19 - 488.6 R II.879 {5/22} nṛcakṣāḥ rakṣaḥ . (2.4.54.2) P I.487.19 - 488.6 R II.879 {6/22} vicakṣaṇaḥ iti . (2.4.54.2) P I.487.19 - 488.6 R II.879 {7/22} <V>bahulam taṇi</V> . (2.4.54.2) P I.487.19 - 488.6 R II.879 {8/22} bahulam taṇi iti vaktavyam . (2.4.54.2) P I.487.19 - 488.6 R II.879 {9/22} kim idam taṇi iti . (2.4.54.2) P I.487.19 - 488.6 R II.879 {10/22} sañjñāchandasoḥ grahaṇam . (2.4.54.2) P I.487.19 - 488.6 R II.879 {11/22} kim prayojanam . (2.4.54.2) P I.487.19 - 488.6 R II.879 {12/22} <V>annavadhakagātravicakṣaṇājirādyartham</V> . (2.4.54.2) P I.487.19 - 488.6 R II.879 {13/22} anna . (2.4.54.2) P I.487.19 - 488.6 R II.879 {14/22} annam . (2.4.54.2) P I.487.19 - 488.6 R II.879 {15/22} vadhaka . (2.4.54.2) P I.487.19 - 488.6 R II.879 {16/22} vadhakam . (2.4.54.2) P I.487.19 - 488.6 R II.879 {17/22} gātra . (2.4.54.2) P I.487.19 - 488.6 R II.879 {18/22} gātram paśya . (2.4.54.2) P I.487.19 - 488.6 R II.879 {19/22} vicakṣaṇa . (2.4.54.2) P I.487.19 - 488.6 R II.879 {20/22} vicakṣaṇaḥ . (2.4.54.2) P I.487.19 - 488.6 R II.879 {21/22} ajira . (2.4.54.2) P I.487.19 - 488.6 R II.879 {22/22} ajire tiṣṭhati . (2.4.56) P I.488.8 -24 R II.880 - 881 {1/49} <V>ghañapoḥ pratiṣedhe kyapaḥ upasaṅkhyānam</V> . (2.4.56) P I.488.8 -24 R II.880 - 881 {2/49} ghañapoḥ pratiṣedhe kyapaḥ upasaṅkhyānam kartavyam . (2.4.56) P I.488.8 -24 R II.880 - 881 {3/49} iha api yathā syāt . (2.4.56) P I.488.8 -24 R II.880 - 881 {4/49} samajanam samajyā iti . (2.4.56) P I.488.8 -24 R II.880 - 881 {5/49} tat tarhi vaktavyam . (2.4.56) P I.488.8 -24 R II.880 - 881 {6/49} na vaktavyam . (2.4.56) P I.488.8 -24 R II.880 - 881 {7/49} api iti eva bhaviṣyati . (2.4.56) P I.488.8 -24 R II.880 - 881 {8/49} katham . (2.4.56) P I.488.8 -24 R II.880 - 881 {9/49} api iti na idam pratyayagrahaṇam . (2.4.56) P I.488.8 -24 R II.880 - 881 {10/49} kim tarhi . (2.4.56) P I.488.8 -24 R II.880 - 881 {11/49} pratyāhāragrahaṇam . (2.4.56) P I.488.8 -24 R II.880 - 881 {12/49} kva sanniviṣṭānām pratyāhāraḥ . (2.4.56) P I.488.8 -24 R II.880 - 881 {13/49} apaḥ akātāt prabhṛti ā kyapaḥ pakārāt . (2.4.56) P I.488.8 -24 R II.880 - 881 {14/49} yadi pratyāhāragrahaṇam saṃvītiḥ na sidhyati . (2.4.56) P I.488.8 -24 R II.880 - 881 {15/49} evam tarhi na arthaḥ uapsaṅkhyānena na api ghañnapoḥ pratiṣedhena . (2.4.56) P I.488.8 -24 R II.880 - 881 {16/49} idam asti . (2.4.56) P I.488.8 -24 R II.880 - 881 {17/49} cakṣiṅaḥ khyāñ vā liṭi iti . (2.4.56) P I.488.8 -24 R II.880 - 881 {18/49} tataḥ vakṣyāmi . (2.4.56) P I.488.8 -24 R II.880 - 881 {19/49} ajeḥ vī bhavati vā vyavasthitavibhāṣā ca iti . (2.4.56) P I.488.8 -24 R II.880 - 881 {20/49} tena iha ca bhaviṣyati : pravetā pravetum pravītaḥ rathaḥ , saṃvītiḥ iti . (2.4.56) P I.488.8 -24 R II.880 - 881 {21/49} iha ca na bhaviṣyati : samājaḥ , udājaḥ , samajaḥ , udajaḥ , samajanam udajanam , samajyā iti . (2.4.56) P I.488.8 -24 R II.880 - 881 {22/49} tatra ayam api arthaḥ . (2.4.56) P I.488.8 -24 R II.880 - 881 {23/49} idam api siddham bhavati : prājitā iti . (2.4.56) P I.488.8 -24 R II.880 - 881 {24/49} kim ca bhoḥ iṣyate etat rūpam . (2.4.56) P I.488.8 -24 R II.880 - 881 {25/49} bāḍham iṣyate . (2.4.56) P I.488.8 -24 R II.880 - 881 {26/49} evam hi kaḥ cit vaiyākaraṇaḥ āha . (2.4.56) P I.488.8 -24 R II.880 - 881 {27/49} kaḥ asya rathasya pravetā iti . (2.4.56) P I.488.8 -24 R II.880 - 881 {28/49} sūtaḥ āha . (2.4.56) P I.488.8 -24 R II.880 - 881 {29/49} āyuṣman aham prājitā iti . (2.4.56) P I.488.8 -24 R II.880 - 881 {30/49} vaiyākaraṇaḥ āha . (2.4.56) P I.488.8 -24 R II.880 - 881 {31/49} apaśabdaḥ iti . (2.4.56) P I.488.8 -24 R II.880 - 881 {32/49} sūtaḥ āha . (2.4.56) P I.488.8 -24 R II.880 - 881 {33/49} prāpitjñaḥ devānām priyaḥ na tu iṣṭajñaḥ . (2.4.56) P I.488.8 -24 R II.880 - 881 {34/49} iṣyate etat rūpam iti . (2.4.56) P I.488.8 -24 R II.880 - 881 {35/49} vaiyākaraṇaḥ āha . (2.4.56) P I.488.8 -24 R II.880 - 881 {36/49} āho khalu anena durutena bādhyāmahe iti . (2.4.56) P I.488.8 -24 R II.880 - 881 {37/49} sūtaḥ āha . (2.4.56) P I.488.8 -24 R II.880 - 881 {38/49} na khalu veñaḥ sūtaḥ . (2.4.56) P I.488.8 -24 R II.880 - 881 {39/49} suvateḥ eva sūtaḥ . (2.4.56) P I.488.8 -24 R II.880 - 881 {40/49} yadi suvateḥ kutsā prayoktavyā . (2.4.56) P I.488.8 -24 R II.880 - 881 {41/49} duḥsūtena iti vaktavyam . (2.4.56) P I.488.8 -24 R II.880 - 881 {42/49} na tarhi idānīm idam vā yau iti vaktavyam . (2.4.56) P I.488.8 -24 R II.880 - 881 {43/49} vaktavyam ca . (2.4.56) P I.488.8 -24 R II.880 - 881 {44/49} kim prayojanam . (2.4.56) P I.488.8 -24 R II.880 - 881 {45/49} na iyam vibhāṣā . (2.4.56) P I.488.8 -24 R II.880 - 881 {46/49} kim tarhi . (2.4.56) P I.488.8 -24 R II.880 - 881 {47/49} ādeśaḥ ayam vidhīyate . (2.4.56) P I.488.8 -24 R II.880 - 881 {48/49} vā iti ayam ādeśaḥ bhavati ajeḥ yau parataḥ . (2.4.56) P I.488.8 -24 R II.880 - 881 {49/49} vāyuḥ iti . (2.4.58) P I.489.2 - 9 R II.881 - 882 {1/9} <V>aṇiñoḥ luki tadrājāt yuvapratyayasya upasaṅkhyānam </V>. aṇiñoḥ luki tadrājāt yuvapratyayasya upasaṅkhyānam kartavyam . (2.4.58) P I.489.2 - 9 R II.881 - 882 {2/9} baudhiḥ pitā baudhīḥ putraḥ audumbariḥ pitā audumbariḥ putraḥ . (2.4.58) P I.489.2 - 9 R II.881 - 882 {3/9} aparaḥ āha : <V>aṇiñoḥ luki kṣatriyagotramātrāt yuvapratyayasya upasaṅkhyānam</V> kartavyam iti . (2.4.58) P I.489.2 - 9 R II.881 - 882 {4/9} jābāliḥ pitā jābāliḥ putraḥ . (2.4.58) P I.489.2 - 9 R II.881 - 882 {5/9} aparaḥ āha . (2.4.58) P I.489.2 - 9 R II.881 - 882 {6/9} <V>abrāhmaṇagotramātrāt yuvapratyayasya upasaṅkhyānam</V> kartavyam iti . (2.4.58) P I.489.2 - 9 R II.881 - 882 {7/9} kim prayojanam . (2.4.58) P I.489.2 - 9 R II.881 - 882 {8/9} idam api siddham bhavati . (2.4.58) P I.489.2 - 9 R II.881 - 882 {9/9} bhāṇḍijaṅghiḥ pitā bhāṇḍijaṅghiḥ putraḥ kārṇakharakiḥ pitā kārṇakharakiḥ putraḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {1/129} <V>tadrājādīnām luki samāsabahutve pratiṣedhaḥ</V> . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {2/129} tadrājādīnām luki samāsabahutve pratiṣedhaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {3/129} priyaḥ āṅgaḥ eṣām te ime priyāṅgāḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {4/129} priyaḥ vāṅgaḥ eṣām te ime priyavāṅgāḥ iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {5/129} kim ucyate samāsabahutve pratiṣedhaḥ iti yāvatā tena eva cet kṛtam bahutvam iti ucyate na ca atra tena eva kṛtam bahutvam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {6/129} bhavati vai kim cit ācāryāḥ kriyamāṇam api codayanti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {7/129} tat vā kartavyam tena eva cet bahutvam iti samāsabahutve vā pratiṣedhaḥ vaktavyaḥ iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {8/129} <V>abahutve ca lugvacanam</V> . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {9/129} abahutve ca luk vaktavyaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {10/129} atikrāntaḥ aṅgān atyaṅgaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {11/129} bahuvacane parataḥ yaḥ tadrājaḥ iti evam kṛtvā codyate . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {12/129} atha kimartham punaḥ idam na bahuvacane iti eva siddham . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {13/129} na sidhyati . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {14/129} bahuvacane iti ucyate na ca atra bahuvacanam paśyāmaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {15/129} pratyayalakṣaṇena bhaviṣyati . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {16/129} na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {17/129} na lumatā āṅgasya iti vakṣyāmi . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {18/129} na evam śakyam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {19/129} iha hi doṣaḥ syāt . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {20/129} pañcabhiḥ gārgībhiḥ krītaḥ paṭaḥ pañcagārgyaḥ daśagārgyaḥ iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {21/129} <V>dvandve abahuṣu lugvacanam</V> . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {22/129} dvandve abahuṣu luk vaktavyaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {23/129} gargavatsavājāḥ iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {24/129} iha ca luk vaktavyaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {25/129} gargebhyaḥ āgatam gargarūpyam gargamayam iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {26/129} iha ca atrayaḥ iti udāttanivṛttisvaraḥ prāpnoti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {27/129} <V>siddham tu pratyayārthabahutve lugvacanāt</V> . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {28/129} siddham etat . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {29/129} katham . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {30/129} pratyayārthabahutve luk vaktavyaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {31/129} yadi pratyayārthabahutve luk ucyate astriyām iti vaktavyam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {32/129} iha mā bhūt : āṅgyaḥ striyaḥ , vāṅgyaḥ striyaḥ iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {33/129} yasya punaḥ bahuvacane parataḥ luk ucyate tasya īkāreṇa vyavahitatvāt na bhaviṣyati . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {34/129} yasya api bahuvacane parataḥ luk ucyate tena api astriyām iti vaktavyam āmbaṣṭhyāḥ striyaḥ sauvīryāḥ striyaḥ iti evamartham . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {35/129} atra api cāpā vyavadhānam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {36/129} ekādeśe kṛte na asti vyavhadānam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {37/129} ekādeśaḥ pūvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {38/129} <V>dvandve abahuṣu lugvacanam</V> . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {39/129} dvandve abahuṣu luk vaktavyaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {40/129} gargavatsavājāḥ iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {41/129} <V>gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk</V> . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {42/129} gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk vaktavyaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {43/129} bidānām apatyam māṇavakaḥ baidaḥ baidau . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {44/129} kimartham idam na aci iti eva aluk siddhaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {45/129} aci iti ucyate . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {46/129} na ca atra ajādim paśyāmaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {47/129} pratyayalakṣaṇena . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {48/129} varṇāśraye na asti pratyayalakṣaṇam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {49/129} <V>ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni</V> . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {50/129} ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {51/129} baidasya apatyam bahavaḥ māṇavakāḥ bidāḥ baidayoḥ vā bidāḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {52/129} añ yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {53/129} mā bhūt evam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {54/129} añantam yat bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {55/129} na evam śakyam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {56/129} iha hi doṣaḥ syāt . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {57/129} kāśyapapratikṛtayaḥ kāśyapāḥ iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {58/129} <V>na vā sarveṣām dvandve bahvarthatvāt</V> . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {59/129} na vā eṣaḥ doṣaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {60/129} kim kāraṇam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {61/129} sarveṣām dvandve bahvarthatvāt . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {62/129} sarvāṇi dvandve bahvarthāni . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {63/129} katham . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {64/129} yugapat adhikaraṇavivakṣāyām dvandvaḥ bhavati . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {65/129} tataḥ ayam āha yasya bahuvacane parataḥ luk . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {66/129} yadi sarvāṇi dvandve bahvarthāni aham api idam acodyam codye . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {67/129} dvandve abahuṣu lugvacanam iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {68/129} mama api sarvatra bahuvacanam param bhavati . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {69/129} luke kṛte na prāpnoti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {70/129} pratyayalakṣaṇena . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {71/129} na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {72/129} na lumatā āṅgasya iti vakṣyāmi . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {73/129} nanu ca uktam na evam śakyam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {74/129} iha hi doṣaḥ syāt . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {75/129} pañcabhiḥ gārgībhiḥ krītaḥ paṭaḥ pañcagārgyaḥ daśagārgyaḥ iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {76/129} iṣtam eva etat saṅgṛhītam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {77/129} pañcagargaḥ daśagargaḥ iti eva bhavitavyam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {78/129} tathā idam aparam acodyam codye . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {79/129} gargarūpyam gargamayam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {80/129} atra api bahuvacane iti eva siddham katham . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {81/129} samarthāt taddhitaḥ utpadyate . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {82/129} sāmarthyam ca subantena . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {83/129} tataḥ ayam āha yasya prtayayārthabahutve luk . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {84/129} yadi samarthāt taddhitaḥ utpadyate aham api idam acodyam codye . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {85/129} gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {86/129} katham . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {87/129} yasya api bahuvacane parataḥ luk tena api atra aluk vaktavyaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {88/129} tasya api hi atra bahuvacanam param bhavati . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {89/129} na vaktavyaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {90/129} aci iti evam aluk siddhaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {91/129} aci iti ucyate . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {92/129} na ca atra ajādim paśyāmaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {93/129} nanu ca uktam pratyayalakṣaṇena . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {94/129} varṇāśraye na asti pratyayalakṣaṇam iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {95/129} yadi vā kāni cit varṇāśrayāṇi api pratyayalakṣaṇena bhavanti tathā idam api bhaviṣyati . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {96/129} atha vā aviśeṣeṇa alukam uktvā hali na iti vakṣyāmi . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {97/129} yadi aviśeṣeṇa alukam uktvā hali na iti ucyate bidānām apatyam bahavaḥ māṇavakāḥ bidāḥ atra api aluk prāpnoti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {98/129} astu . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {99/129} punaḥ asya yuvabahutve vartamānasya luk bhaviṣyati . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {100/129} punaḥ aluk kasmāt na bhavati . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {101/129} samarthānām prathamasya gotrapratyayāntasya aluk ucyate na ca tat samarthānām prathamam gotrapratyayāntam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {102/129} kim tarhi . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {103/129} dvitīyam artham upasaṅkrāntam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {104/129} avaśyam ca etat evam vijñeyam atribharadvājikā vasiṣṭhakaśyapikā bhṛgvaṅgirasikā kutsakuśikā iti evamartham . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {105/129} gargabhārgavikāgrahaṇam vā kriyate . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {106/129} tat niyamārtham bhaviṣyati . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {107/129} etasya eva dvitīyam artham upasaṅkrāntasya aluk bhavati na anyasya iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {108/129} yat api ucyate ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {109/129} mā bhūt evam añ yaḥ bahuṣu yañ yaḥ bahuṣu iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {110/129} añantam yatbahuṣu yañantam yat bahuṣu iti evam bhaviṣyati . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {111/129} nanu ca uktam na evam śakyam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {112/129} iha hi doṣaḥ syāt . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {113/129} kāśyapapratikṛtayaḥ kāśyapāḥ iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {114/129} na eṣaḥ doṣaḥ . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {115/129} laukikasya tatra gotrasya grahaṇam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {116/129} na ca etat laukikam gotram . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {117/129} yasya bahuvacane parataḥ luk samāsabahutve tena pratiṣedhaḥ vaktavyaḥ tena eva cet kṛtam bahutvam iti vā vaktavyam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {118/129} yasya pratyayārthabahutve luk tena astriyām iti vaktavyam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {119/129} yasya bahuvacane parataḥ luk tasya ayam adhikaḥ doṣaḥ atraḥ iti udāttanivṛttisvaraḥ prāpnoti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {120/129} tasmāt pratyayārthabahutve luk iti eṣaḥ pakṣaḥ jyāyān . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {121/129} atha iha katham bhavitavyam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {122/129} gārgī ca bātsyaḥ ca iti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {123/129} yadi tāvat astri vidhinā āśrīyate asti atra astrī iti kṛtvā bhavitavyam lukā . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {124/129} atha strī pratiṣedhena āśrīyate asti atra strī iti kṛtvā bhavitavyam pratiṣedhena . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {125/129} kim punaḥ atra arthasatattvam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {126/129} devāḥ etat jñātum arhanti . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {127/129} atha yaḥ lopyalopinām samāsaḥ tatra katham bhavitavyam . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {128/129} ubhayam hi dṛśyate . (2.4.62) P I.490.2 - 492.26 R II.882 - 893 {129/129} śaradvat śunakadarbhāt bhruguvat sāgrāyaṇeṣu na udāttasvaritodayam agārgyakāśyapagālavānām iti . (2.4.64). P I.493.2 - 8 R II.893 {1/13} <V>yañādīnām ekadvayoḥ vā tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam</V> . (2.4.64). P I.493.2 - 8 R II.893 {2/13} yañādīnām ekadvayoḥ vā tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam kartavyam . (2.4.64). P I.493.2 - 8 R II.893 {3/13} gārgyasya kulam gārgyakulam gargakulam vā . (2.4.64). P I.493.2 - 8 R II.893 {4/13} gārgyayoḥ kulam gārgyakulam gargakulam vā . (2.4.64). P I.493.2 - 8 R II.893 {5/13} baidasya kulam baidakulam bidakulam vā . (2.4.64). P I.493.2 - 8 R II.893 {6/13} baidayoḥ kulam baidakulam bidakulam vā . (2.4.64). P I.493.2 - 8 R II.893 {7/13} yañādīnām iti kimartham . (2.4.64). P I.493.2 - 8 R II.893 {8/13} āṅgasya kulam āṅgakulam. āṅgayoḥ kulam āṅgakulam . (2.4.64). P I.493.2 - 8 R II.893 {9/13} ekadvayoḥ iti kimartham . (2.4.64). P I.493.2 - 8 R II.893 {10/13} gargāṇām kulam gargakulam . (2.4.64). P I.493.2 - 8 R II.893 {11/13} tatpuruṣe iti kimartham. gārgyasya samīpam upagārgyam . (2.4.64). P I.493.2 - 8 R II.893 {12/13} ṣaṣṭhyāḥ iti kim . (2.4.64). P I.493.2 - 8 R II.893 {13/13} śobhanagārgyaḥ paramagārgyaḥ . (2.4.66) P I.493.10 - 16 R II.893 - 894 {1/18} kim ayam samuccayaḥ . (2.4.66) P I.493.10 - 16 R II.893 - 894 {2/18} prākṣu bharateṣu ca iti . (2.4.66) P I.493.10 - 16 R II.893 - 894 {3/18} āhosvit bharataviśeṣaṇam prāggrahaṇam . (2.4.66) P I.493.10 - 16 R II.893 - 894 {4/18} prāñcaḥ ye bharatāḥ iti . (2.4.66) P I.493.10 - 16 R II.893 - 894 {5/18} kim ca ataḥ . (2.4.66) P I.493.10 - 16 R II.893 - 894 {6/18} yadi samuccayaḥ bharatagrahaṇam anarthakam . (2.4.66) P I.493.10 - 16 R II.893 - 894 {7/18} na hi anyatra bharatā santi . (2.4.66) P I.493.10 - 16 R II.893 - 894 {8/18} atha prāggrahaṇam bharataviśeṣaṇam prāggrahaṇam anarthakam . (2.4.66) P I.493.10 - 16 R II.893 - 894 {9/18} na hi aprāñcaḥ bharatāḥ santi . (2.4.66) P I.493.10 - 16 R II.893 - 894 {10/18} evam tarhi samuccayaḥ . (2.4.66) P I.493.10 - 16 R II.893 - 894 {11/18} nanu ca uktam bharatagrahaṇam anarthakam . (2.4.66) P I.493.10 - 16 R II.893 - 894 {12/18} na hi anyatra bharatā santi iti . (2.4.66) P I.493.10 - 16 R II.893 - 894 {13/18} na anarthakam. jñāpakārtham . (2.4.66) P I.493.10 - 16 R II.893 - 894 {14/18} kim jñāpyate . (2.4.66) P I.493.10 - 16 R II.893 - 894 {15/18} etat jñāpayati ācāryaḥ anyatra prāggrahaṇe bharatagrahaṇam na bhavati iti . (2.4.66) P I.493.10 - 16 R II.893 - 894 {16/18} kim etasya jñāpane prayojanam . (2.4.66) P I.493.10 - 16 R II.893 - 894 {17/18} iñaḥ prācām bharatgrahaṇam na bhavati . (2.4.66) P I.493.10 - 16 R II.893 - 894 {18/18} auddālakiḥ pitā auddālakāyanaḥ putraḥ iti . (2.4.67) P I.493.18 - 20 R II.894 {1/3} <V>gopavanādipratiṣedhaḥ prāk haritādibhyaḥ</V> . (2.4.67) P I.493.18 - 20 R II.894 {2/3} gopavanādipratiṣedhaḥ prāk haritādibhyaḥ draṣṭavyaḥ . (2.4.67) P I.493.18 - 20 R II.894 {3/3} hāritaḥ hāritau bahuṣu haritāḥ . (2.4.69) P I.494.2 - 6 R II.894 - 895 {1/8} kimartham advandve iti ucyate . (2.4.69) P I.494.2 - 6 R II.894 - 895 {2/8} dvandve mā bhūt iti . (2.4.69) P I.494.2 - 6 R II.894 - 895 {3/8} na etat asti prayojanam . (2.4.69) P I.494.2 - 6 R II.894 - 895 {4/8} iṣyate eva dvandve : bhraṣṭakakapiṣṭhalāḥ bhrāṣṭakikāpiṣthalayaḥ iti . (2.4.69) P I.494.2 - 6 R II.894 - 895 {5/8} ataḥ uttaram paṭhati <V>advandve iti dvandvādhikāranivṛttyartham</V> . (2.4.69) P I.494.2 - 6 R II.894 - 895 {6/8} advandve iti ucyate dvandvādhikāranivṛttyartham . (2.4.69) P I.494.2 - 6 R II.894 - 895 {7/8} dvandvādhikāraḥ nivartate . (2.4.69) P I.494.2 - 6 R II.894 - 895 {8/8} tasmin nivṛtte aviśeṣeṇa dvandve ca advandve ca bhaviṣyati . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {1/21} <V>āgastyakauṇḍinyayoḥ prakṛtinipātanam </V>. āgastyakauṇḍinyayoḥ prakṛtinipātanam kartavyam . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {2/21} agastikauṇḍinac iti etau prakṛtyādeśau bhavataḥ iti vaktavyam . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {3/21} kim prayojanam . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {4/21} <V>lukpratiṣedhe vṛddhyartham </V>. lukpratiṣedhe vṛddhiḥ yathā syāt . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {5/21} <V>pratyayāntanipātane hi vṛddhyabhāvaḥ</V> . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {6/21} pratyayāntanipātane hi sati vṛddhyabhāvaḥ syāt . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {7/21} āgastīyāḥ kauṇḍinyāḥ iti . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {8/21} yadi prakrṭinipātanam kriyate kena idānīm pratyayasya lopaḥ bhaviṣyati . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {9/21} <V>adhikārāt pratyayalopaḥ</V> . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {10/21} adhikārāt pratyayalopaḥ bhaviṣyati . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {11/21} tat tarhi prakṛtinipātanam kartavyam . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {12/21} na kartavyam . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {13/21} yogavibhāgaḥ kariṣyate . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {14/21} āgastyakauṇḍinyayoḥ bahuṣu luk bhavati . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {15/21} tataḥ agastikuṇḍinac iti etau prakṛtyādeśau bhavataḥ āgastyakauṇḍinyayoḥ iti . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {16/21} evam api pratyayāntayoḥ eva prāpnoti . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {17/21} pratyayāntāt hi bhavān ṣaṣṭhīm uccārayati . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {18/21} āgastyakauṇḍinyayoḥ iti . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {19/21} na eṣaḥ doṣaḥ . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {20/21} yathā hi paribhāṣitam pratyayasya lukślulupaḥ bhavanti iti pratyayasya eva bhaviṣyati . (2.4.70) P I.494.8 - 495.2 R II.895 - 896 {21/21} avaśiṣṭasya ādeśau bhaviṣyataḥ . (2.4.74) P I.495.4 - 15 R II.896 - 897 {1/11} <V>ūtaḥ aci</V> .ūtaḥ aci iti vaktavyam . (2.4.74) P I.495.4 - 15 R II.896 - 897 {2/11} iha mā bhūt . (2.4.74) P I.495.4 - 15 R II.896 - 897 {3/11} sanīsrasaḥ danīdhvasaḥ iti . (2.4.74) P I.495.4 - 15 R II.896 - 897 {4/11} atha ūtaḥ iti ucyamāne iha kasmāt na bhavati . (2.4.74) P I.495.4 - 15 R II.896 - 897 {5/11} yoyūyaḥ rorūvaḥ . (2.4.74) P I.495.4 - 15 R II.896 - 897 {6/11} vihitaviśeṣaṇam ūkārāntagrahaṇan . (2.4.74) P I.495.4 - 15 R II.896 - 897 {7/11} ūkārāntāt yaḥ vihitaḥ iti . (2.4.74) P I.495.4 - 15 R II.896 - 897 {8/11} tat tarhi vaktavyam . (2.4.74) P I.495.4 - 15 R II.896 - 897 {9/11} na vaktavyam . (2.4.74) P I.495.4 - 15 R II.896 - 897 {10/11} iṣṭam eva etat saṅgṛhītam . (2.4.74) P I.495.4 - 15 R II.896 - 897 {11/11} sanīsraṃsaḥ danīdhvaṃsaḥ iti eva bhavitavyam . (2.4.77) P I.495.10 - 15 R II.897 - 898 {1/11} <V>gāpoḥ grahaṇe iṇpibatyoḥ grahaṇam </V>. gāpoḥ grahaṇe iṇpibatyoḥ grahaṇam kartavyam . (2.4.77) P I.495.10 - 15 R II.897 - 898 {2/11} iṇaḥ yaḥ gāśabdaḥ pibateḥ yaḥ pāśabdaḥ iti vaktavyam . (2.4.77) P I.495.10 - 15 R II.897 - 898 {3/11} iha mā bhūt . (2.4.77) P I.495.10 - 15 R II.897 - 898 {4/11} agāsīt naṭaḥ . (2.4.77) P I.495.10 - 15 R II.897 - 898 {5/11} apāsīt dhanam iti . (2.4.77) P I.495.10 - 15 R II.897 - 898 {6/11} tat tarhi vaktavyam . (2.4.77) P I.495.10 - 15 R II.897 - 898 {7/11} na vaktavyam . (2.4.77) P I.495.10 - 15 R II.897 - 898 {8/11} iṇaḥ grahaṇe tāvat vārtam . (2.4.77) P I.495.10 - 15 R II.897 - 898 {9/11} nirdeśāt eva idam vyaktam lugvikaraṇasya grahaṇam iti . (2.4.77) P I.495.10 - 15 R II.897 - 898 {10/11} pāgrahaṇe ca api vārtam . (2.4.77) P I.495.10 - 15 R II.897 - 898 {11/11} vaktavyam eva etat sarvatra eva pāgrahaṇe alugvikaraṇasya grahaṇam iti . (2.4.79) P I.495.17 - 496.7 R II.898 {1/16} <V>tathāsoḥ ātmanepadavacanam</V> . (2.4.79) P I.495.17 - 496.7 R II.898 {2/16} tathāsoḥ ātmanepadasya grahaṇam kartavyam . (2.4.79) P I.495.17 - 496.7 R II.898 {3/16} ātmanepadam yau tathāsau iti vaktavyam . (2.4.79) P I.495.17 - 496.7 R II.898 {4/16} <V>ekavacanagrahaṇam vā</V> . (2.4.79) P I.495.17 - 496.7 R II.898 {5/16} atha vā ekavacane ye tathāsī iti vaktavyam . (2.4.79) P I.495.17 - 496.7 R II.898 {6/16} tat ca avaśyam anyatarat kartavyam . (2.4.79) P I.495.17 - 496.7 R II.898 {7/16} <V>avacane hi aniṣṭaprasaṅgaḥ</V> . (2.4.79) P I.495.17 - 496.7 R II.898 {8/16} anucyamāne hi etasmin aniṣṭam prasajyeta . (2.4.79) P I.495.17 - 496.7 R II.898 {9/16} ataniṣṭa yūpam . (2.4.79) P I.495.17 - 496.7 R II.898 {10/16} asaniṣṭa yūpam iti . (2.4.79) P I.495.17 - 496.7 R II.898 {11/16} tat tarhi vaktavyam . (2.4.79) P I.495.17 - 496.7 R II.898 {12/16} na vaktavyam . (2.4.79) P I.495.17 - 496.7 R II.898 {13/16} yadi api tāvat ayam taśabdaḥ dṛṣṭāpacāraḥ asti ātmanepadam asti eva parasmaipadam asti ekavacanam asti bahuvacanam ayam khalu thāsśabdaḥ adṛṣṭāpacāraḥ ātmanepadam ekavacanam eva . (2.4.79) P I.495.17 - 496.7 R II.898 {14/16} tasya asya kaḥ anyaḥ sahāyaḥ bhavitum arhati anyat ataḥ ātmanepadāt ekavacanāt ca . (2.4.79) P I.495.17 - 496.7 R II.898 {15/16} tat yathā asyas goḥ dvitīyena arthaḥ iti . (2.4.79) P I.495.17 - 496.7 R II.898 {16/16} gauḥ eva ānīyate na aśvaḥ na gardabhaḥ . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {1/25} <V>āmaḥ leḥ lope luṅloṭoḥ upasaṅkhyānam</V> . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {2/25} āmaḥ leḥ lope luṅloṭoḥ upasaṅkhyānam kartavyam : tām baijavāpayaḥ vidām akran . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {3/25} atra bhavantaḥ vidām kurvantu. tat tarhi vaktavyam . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {4/25} na vaktavyam . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {5/25} ligrahaṇam nivartiṣyate . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {6/25} yadi nivartate pratyayamātrasya prāpnoti . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {7/25} iṣyate ca pratyayamātrasya . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {8/25} ātaḥ ca iṣyate . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {9/25} evam hi āha : kṛñ ca anuprayujyate liṭi iti . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {10/25} yadi ca pratyayamātrasya luk bhavati tataḥ etat upapannam bhavati . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {11/25} <V>āmantebhyaḥ ṇalaḥ pratiṣedhaḥ</V> . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {12/25} āmantebhyaḥ ṇalaḥ pratiṣedhaḥ vaktavyaḥ . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {13/25} śaśāma tatāma . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {14/25} vṛddhau kṛtyāyām āmaḥ iti luk prāpnoti . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {15/25} <V>āmantebhyaḥ arthavadgrahaṇāt ṇalaḥ apratiṣedhaḥ</V> . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {16/25} āmantebhyaḥ ṇalaḥ apratiṣedhaḥ . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {17/25} anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {18/25} luk kasmāt na bhavati : śaśāma tatāma iti . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {19/25} arthavataḥ āmśabdasya grahaṇam . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {20/25} na ca eṣaḥ arthavān . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {21/25} <V>āmantebhyaḥ arthavadgrahaṇāt ṇalaḥ apratiṣedhaḥ iti cet amaḥ pratiṣedhaḥ </V>. āmantebhyaḥ arthavadgrahaṇāt ṇalaḥ apratiṣedhaḥ iti cet amaḥ pratiṣedhaḥ vaktavyaḥ . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {22/25} āma . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {23/25} <V>uktam vā</V> . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {24/25} kim uktam . (2.4.81.1) P I.496.9 - 23 R II.898 - 899 {25/25} sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {1/39} kim punaḥ luk ādeśānām apavādaḥ āhosvit kṛteṣu ādeśeṣu bhavati . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {2/39} <V>luk ādeśāpavādaḥ </V>. luk ādeśānām apavādaḥ . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {3/39} <V>tiṅkṛtābhāvaḥ tu</V> . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {4/39} tiṅkṛtasya tu abhāvaḥ . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {5/39} kasya . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {6/39} padatvasya . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {7/39} <V>subantapadatvāt siddham</V> . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {8/39} subantam padam iti padasañjñā bhaviṣyati . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {9/39} katham svādyutpattiḥ . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {10/39} <V>lakārasya kṛttvāt prātipadikatvam tadāśrayam pratyayavidhānam </V>. lakāraḥ kṛt . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {11/39} kṛt prātipadikam iti prātipadikasañjñā . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {12/39} tadāśrayam pratyayavidhānam . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {13/39} prātipadikāśrayatvāt svādyutpattiḥ bhaviṣyati . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {14/39} supaḥ śravaṇam prāpnoti . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {15/39} avyayāt iti luk bhaviṣyati . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {16/39} katham avyayatvam . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {17/39} <V>avyayatvam makārāntatvāt</V> . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {18/39} kṛdantam māntam avyayasañjñam bhavati iti avyayasañjñā bhaviṣyati . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {19/39} svaraḥ katham . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {20/39} yat prakārayām cakāra . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {21/39} <V>svaraḥ kṛdantaprakṛtisvaratvāt</V> . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {22/39} kṛdantam uttarapadam prakṛtisvaram bhavati iti eṣaḥ svaraḥ bhaviṣyati . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {23/39} <V>tathā ca nighātānighātasiddhiḥ</V> . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {24/39} tathā ca nighātānighātasiddhiḥ bhavati . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {25/39} cakṣuṣkāmam yājayām cakāra . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {26/39} tiṅ atiṅaḥ iti tasya ca anighātaḥ . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {27/39} tasmāt ca nighātaḥ siddhaḥ bhavati . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {28/39} <V>nañā tu samāsaprasaṅgaḥ</V> . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {29/39} nañā tu samāsaḥ prāpnoti . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {30/39} na kārayam na hārayām . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {31/39} nañ subantena saha samasyate iti samāsaḥ prāpnoti . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {32/39} <V>uktam vā</V> . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {33/39} kim uktam . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {34/39} asāmarthyāt iti . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {35/39} na atra nañaḥ āmantena sāmarthyam . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {36/39} kena tarhi . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {37/39} tiṅantena . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {38/39} na cakāra kārayām . (2.4.81.2) P I.496.24 - 498.12 R II.900 - 902 {39/39} na cakāra hārayām iti . (2.4.82) P I.498.2 - 12 R II.902 - 903 {1/23} <V>avyayāt āpaḥ lugvacanānarthakyam liṅgābhāvāt</V> 'vyayāt āpaḥ lugvacanam anarthakam . (2.4.82) P I.498.2 - 12 R II.902 - 903 {2/23} kim kāraṇam . (2.4.82) P I.498.2 - 12 R II.902 - 903 {3/23} liṅgābhāvāt . (2.4.82) P I.498.2 - 12 R II.902 - 903 {4/23} aliṅgam avyayam . (2.4.82) P I.498.2 - 12 R II.902 - 903 {5/23} kim idam bhavān supaḥ lukam mṛṣyati āpaḥ lukam na mṛṣyati . (2.4.82) P I.498.2 - 12 R II.902 - 903 {6/23} yathā eva hi aliṅgam avyayam evam asaṅkhyam api . (2.4.82) P I.498.2 - 12 R II.902 - 903 {7/23} satyam etat . (2.4.82) P I.498.2 - 12 R II.902 - 903 {8/23} pratyayalakṣaṇam ācāryaḥ prārthayamānaḥ supaḥ lukam mṛṣyati . (2.4.82) P I.498.2 - 12 R II.902 - 903 {9/23} āpaḥ punaḥ asya luki sati na kim cit api prayojanam asti . (2.4.82) P I.498.2 - 12 R II.902 - 903 {10/23} ucyamāne api etasmin svādyutpattiḥ na prāpnoti . (2.4.82) P I.498.2 - 12 R II.902 - 903 {11/23} kim kāraṇam . (2.4.82) P I.498.2 - 12 R II.902 - 903 {12/23} ekatvādīnām abhāvāt . (2.4.82) P I.498.2 - 12 R II.902 - 903 {13/23} ekatvādiṣu artheṣu svādayaḥ vidhīyante . (2.4.82) P I.498.2 - 12 R II.902 - 903 {14/23} na ca eṣām ekatvādayaḥ santi . (2.4.82) P I.498.2 - 12 R II.902 - 903 {15/23} aviśeṣeṇa utpadyante . (2.4.82) P I.498.2 - 12 R II.902 - 903 {16/23} utpannānām niyamaḥ kriyate . (2.4.82) P I.498.2 - 12 R II.902 - 903 {17/23} atha vā prakṛtān arthān apekṣya niyamaḥ . (2.4.82) P I.498.2 - 12 R II.902 - 903 {18/23} ke ca prakṛtāḥ . (2.4.82) P I.498.2 - 12 R II.902 - 903 {19/23} ekatvādayaḥ . (2.4.82) P I.498.2 - 12 R II.902 - 903 {20/23} ekasmin ekavacanam na dvayoḥ na bahuṣu . (2.4.82) P I.498.2 - 12 R II.902 - 903 {21/23} dvayoḥ eva dvivacanam na ekasmin na bahuṣu . (2.4.82) P I.498.2 - 12 R II.902 - 903 {22/23} bahuṣu eva bahuvacanam na ekasmin na dvayoḥ iti . (2.4.82) P I.498.2 - 12 R II.902 - 903 {23/23} atha vā ācāryapravṛttiḥ jñāpayati utpadyante avyayebhyaḥ svādayaḥ iti yat ayam avyayāt āpasupaḥ iti sublukam śāsti . (2.4.83.1). P I.498.14 - 23 R II.903 {1/14} <V>na avyayībhāvāt ataḥ iti yogavyavasānam</V> . (2.4.83.1). P I.498.14 - 23 R II.903 {2/14} na avyayībhāvāt ataḥ iti yogaḥ vyavaseyaḥ . (2.4.83.1). P I.498.14 - 23 R II.903 {3/14} na avyayībhāvāt akārāntāt supaḥ luk bhavati . (2.4.83.1). P I.498.14 - 23 R II.903 {4/14} tataḥ am tu apañcamyāḥ iti . (2.4.83.1). P I.498.14 - 23 R II.903 {5/14} kimarthaḥ yogavibhāgaḥ . (2.4.83.1). P I.498.14 - 23 R II.903 {6/14} <V>pañcamyāḥ ampratiṣedhārtham </V>. pañcamyāḥ amaḥ pratiṣedhaḥ yathā syāt . (2.4.83.1). P I.498.14 - 23 R II.903 {7/14} <V>ekayoge hi ubhayoḥ pratiṣedhaḥ</V> . (2.4.83.1). P I.498.14 - 23 R II.903 {8/14} ekayoge hi sati ubhayoḥ pratiṣedhaḥ syāt amaḥ alukaḥ ca . (2.4.83.1). P I.498.14 - 23 R II.903 {9/14} saḥ tarhi yogavibhāgaḥ kartavyaḥ . (2.4.83.1). P I.498.14 - 23 R II.903 {10/14} na kartavyaḥ . (2.4.83.1). P I.498.14 - 23 R II.903 {11/14} <V>tuḥ niyāmakaḥ</V> . (2.4.83.1). P I.498.14 - 23 R II.903 {12/14} tuḥ kriyate . (2.4.83.1). P I.498.14 - 23 R II.903 {13/14} sa niyāmakaḥ bhaviṣyati . (2.4.83.1). P I.498.14 - 23 R II.903 {14/14} am eva apañcamyāḥ iti . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {1/14} <V>ami pañcamīpratiṣedhe apādānagrahaṇam</V> . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {2/14} ami pañcamīpratiṣedhe apādānagrahaṇam kartavyam . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {3/14} apādānapañcamyāḥ iti vaktavyam . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {4/14} kim prayojanam . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {5/14} <V>karmapravacanīyayukte apratiṣedhārtham </V>. karmapravacanīyayukte mā bhūt . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {6/14} āpāṭaliputram vṛṣṭaḥ devaḥ . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {7/14} <V>na vā uttarapadasya karmapravacanīyayogāt samāsāt pañcamyabhāvaḥ</V> . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {8/14} na vā vaktavyam . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {9/14} kim kāraṇam . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {10/14} uttarapadam atra karmapravacanīyayuktam . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {11/14} uttarapadasya karmapravacanīyayogāt samāsāt pañcamī na bhaviṣyati . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {12/14} yadā ca samāsaḥ karmapravacanīyayuktaḥ bhavati tadā pratiṣedhaḥ . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {13/14} tat yathā . (2.4.83.2) P I.499.1 - 9 R II.903 - 904 {14/14} ā upakumbhāt ā upamaṇikāt iti . (2.4.84) P I.499.11 - 14 R II.904 {1/7} <V>saptamyāḥ ṛddhinadīsamāsasaṅkhyāvayavebhyaḥ nityam </V>. saptamyāḥ ṛddhinadīsamāsasaṅkhyāvayavebhyaḥ nityam iti vaktavyam . (2.4.84) P I.499.11 - 14 R II.904 {2/7} ṛddhi . (2.4.84) P I.499.11 - 14 R II.904 {3/7} sumaram sumagadham . (2.4.84) P I.499.11 - 14 R II.904 {4/7} nadīsamāsaḥ . (2.4.84) P I.499.11 - 14 R II.904 {5/7} unmattagaṅgam lohitagaṅgam . (2.4.84) P I.499.11 - 14 R II.904 {6/7} saṅkhyāvayava . (2.4.84) P I.499.11 - 14 R II.904 {7/7} ekaviṃsatibhāradvājam tripañcāśatgautamam . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {1/60} ṭitām ṭeḥ evidheḥ luṭaḥ ḍāraurasaḥ pūrvavipratiṣiddham</V> . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {2/60} ṭitām ṭeḥ evidheḥ luṭaḥ ḍāraurasaḥ bhavanti pūrvavipratiṣedhena . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {3/60} ṭeḥ etvasya avakāśaḥ pacate pacete pacante . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {4/60} ḍāraurasām avakāśaḥ śvaḥ kartā śvaḥ kartārau śvaḥ kartāraḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {5/60} iha ubhayam prāpnoti . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {6/60} śvaḥ adhetā śvaḥ adhyetārau śvaḥ adhyetāraḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {7/60} ḍāraurasaḥ bhavanti pūrvavipratiṣedhena . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {8/60} saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {9/60} na vaktavyaḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {10/60} <V>ātmanepadānām ca iti vacanāt siddham</V> . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {11/60} ātmanepadānām ca ḍāraurasaḥ bhavanti iti vaktavyam . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {12/60} <V>tat ca samasaṅkhyārtham </V>. tat ca avaśyam ātmanepadagrahaṇam kartavyam samasaṅkhyārtham . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {13/60} saṅkhyātanudeśaḥ yathā syāt . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {14/60} akriyamāṇe hi ātmanepadagrahaṇe śaṭ sthāninaḥ trayaḥ ādeśāḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {15/60} vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {16/60} pūrvavipratiṣedhārthena tāvat na arthaḥ ātmanepadagrahaṇena . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {17/60} idam iha sampradhāryam . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {18/60} ḍāraurasaḥ kriyantām ṭeḥ etvam iti . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {19/60} kim atra kartavyam . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {20/60} paratvāt etvam . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {21/60} nityāḥ ḍāraurasaḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {22/60} kṛte api etve prapnuvanti akṛte api prāpnuvanti . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {23/60} ṭeḥ etvam api nityam . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {24/60} kṛteṣu api ḍāraurassu prāpnoti akṛteṣu api prāpnoti . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {25/60} anityam etvam . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {26/60} anyasya kṛteṣu ḍāraurassu prāpnoti anyasya akṛteṣu . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {27/60} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {28/60} ḍāraurasaḥ api anityāḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {29/60} anyasya kṛte etve prāpnuvanti anyasya akṛte . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {30/60} śabdāntarasya prāpnuvantaḥ anityā bhavanti . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {31/60} ubhayoḥ anityayoḥ paratvāt etvam . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {32/60} etve kṛte punaḥprasaṅgavijñānāt ḍāraurasaḥ bhaviṣyanti . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {33/60} samasaṅkhyārthena ca api na arthaḥ ātmanepadagrahaṇena . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {34/60} sthāne antaramena vyavasthā bhaviṣyati . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {35/60} kutaḥ āntaryam . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {36/60} arthataḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {37/60} ekārthasya ekārthaḥ dvyarthasya dvyarthaḥ bahvarthasya bahvarthaḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {38/60} atha vā ādeśāḥ api ṣaṭ eva nirdiśyante . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {39/60} katham . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {40/60} ekaśeṣanirdeśāt . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {41/60} ekaśeṣanirdeśaḥ ayam . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {42/60} atha etasmin ekaśeṣanirdeśe sati kim ayam kṛtaikaśeṣāṇām dvandvaḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {43/60} ḍā ca ḍā ca ḍā rau ca rau ca rau raḥ ca raḥ ca raḥ. ḍā ca rau ca raḥ ca ḍāraurasaḥ iti . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {44/60} āhosvit kṛtadvandvānām ekaśeṣaḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {45/60} ḍā ca rau ca raḥ ca ḍāraurasaḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {46/60} ḍāraurasaḥ ca ḍāraurasaḥ ca ḍāraurasaḥ iti . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {47/60} kim ca ataḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {48/60} yadi kṛtaikaśeṣāṇām dvandvaḥ aniṣṭaḥ samasaṅkhyaḥ prāpnoti ekavacanadvivacanayoḥ ḍā prāpnoti . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {49/60} bahuvacanaikavacanayoḥ rau prāpnoti dvivacanabahuvacanayoḥ ca raḥ prāpnoti . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {50/60} atha kṛtadvandvānām ekaśeṣaḥ na doṣaḥ bhavati . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {51/60} yathā na doṣaḥ tathā astu . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {52/60} kim punaḥ atra jyāyaḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {53/60} ubhayam iti āha . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {54/60} ubhayam hi dṛśyate . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {55/60} bahu śaktikiṭakam bahūni śaktikiṭakāni bahu sthālīpiṭharam bahūni sthālīpiṭharāni . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {56/60} <V>ḍāraurasaḥ kṛte ṭeḥ e yathāt dvitvam prasāraṇe samasṅkhyena na artha asti . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {57/60} siddham sthāne arthataḥ antarāḥ . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {58/60} āntaryataḥ vyavasthā . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {59/60} trayaḥ eva ime bhavantu sarveṣām . (2.4.85.1) P I.499.16 - 500.27 R II.905 - 907 {60/60} ṭeḥ etvam ca paratvāt kṛte api tasmin ime santu</V> . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {1/83} ḍāvikārasya śitkaraṇam sarvādeśārtham</V> . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {2/83} ḍāvikāraḥ śit kartavyaḥ . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {3/83} kim prayojanam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {4/83} sarvādeśārtham . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {5/83} śit sarvasya iti sarvādeśaḥ yathā syāt . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {6/83} akriyamāṇe hi śakāre alaḥ antyasya vidhayaḥ bhavanti iti antasya prasajyeta . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {7/83} <V>nighātaprasaṅgaḥ tu</V> . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {8/83} nighātaḥ tu prapnoti . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {9/83} śvaḥ kartā . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {10/83} tāseḥ param lasārvadhātukam anudāttam bhavati iti eṣaḥ svaraḥ prāpnoti . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {11/83} yat tāvat ucyate ḍāvikārasya śitkaraṇam sarvādeśārtham iti . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {12/83} <V>siddham alaḥ antyavikārāt</V> . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {13/83} siddham etat . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {14/83} katham 'laḥ antyavikārāt . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {15/83} astu ayam alaḥ antyasya . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {16/83} kā rūpasiddhiḥ : kartā . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {17/83} <V>ḍiti ṭeḥ lopāt lopaḥ</V> . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {18/83} ḍiti ṭeḥ lopena lopaḥ bhaviṣyati . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {19/83} abhatvāt na prāpnoti . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {20/83} ḍitkaraṇasāmarthyāt bhaviṣyati . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {21/83} <V>anittvāt vā</V> . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {22/83} atha vā anittvāt etat siddham . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {23/83} kim idam anittvāt iti . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {24/83} antyasya ayam sthāne bhavan na pratyayaḥ syāt . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {25/83} asatyām pratyayasañjñāyām itsañjñā na . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {26/83} asatyām itsañjñāyām lopaḥ na . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {27/83} asati lope anekāl . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {28/83} yada anekāl tadā sarvādeśaḥ . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {29/83} yadā sarvādeśaḥ tadā pratyayaḥ . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {30/83} yadā pratyayaḥ tadā itsañjñā . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {31/83} yadā itsañjñā tadā lopaḥ . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {32/83} <V>praśliṣṭanirdeśāt vā</V> . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {33/83} atha vā praśliṣṭanirdeśaḥ ayam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {34/83} ḍā ā ḍā . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {35/83} saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {36/83} yadā tarhi ayam antyasya sthāne bhavati tadā tiṅgrahaṇena grahaṇam na prāpnoti . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {37/83} <V>tiṅgrahaṇam ekadeśavikṛtasya ananyatvāt</V> . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {38/83} ekadeśavikṛtam ananyavat bhavati iti tiṅgrahaṇena grahaṇam bhaviṣyati svaraḥ katham . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {39/83} <V>svare vipratiṣedhāt siddham </V> . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {40/83} ḍāraurasaḥ kriyantām anudāttatvam iti kim atra kartavyam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {41/83} paratvāt anudāttatvam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {42/83} nityāḥ ḍāraurasaḥ . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {43/83} kṛte api anudāttatve prapnuvanti akṛte api prapnuvanti . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {44/83} anudāttatvam api nityam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {45/83} kṛteṣu kṛteṣu api ḍāraurassu prāpnoti akṛteṣu api prāpnoti . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {46/83} anityam anudāttatvam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {47/83} anyasya kṛteṣu ḍāraurassu prāpnoti anyasya akṛteṣu . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {48/83} śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {49/83} ḍāraurasaḥ api anityāḥ . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {50/83} anyathāsvarasya kṛte anudāttatve prāpnuvanti anyathāsvarasya akṛte . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {51/83} svarabhinnasya ca prāpnuvantaḥ anityāḥ bhavanti . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {52/83} ubhayoḥ anityayoḥ paratvāt anudāttatvam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {53/83} anudāttatve kṛte punaḥprasaṅgavijñātāt ḍāraurasaḥ . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {54/83} ṭilope udāttanivṛttisvareṇa siddham . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {55/83} na sidhyati . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {56/83} kim kāraṇam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {57/83} antaraṅgatvāt ḍāraurasaḥ . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {58/83} tatra antaraṅgatvāt ḍāraurassu kṛteṣu anudāttatvam kriyatām ṭilopaḥ iti kim atra kartavyam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {59/83} paratvāt ṭilopena bhavitavyam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {60/83} evam tarhi svare vipratiṣedhāt siddham . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {61/83} nyāyyaḥ eva ayam svare vipratiṣedhaḥ . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {62/83} idam iha sampradhāryam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {63/83} anudāttatvam kriyatām udāttanivṛttisvaraḥ iti . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {64/83} kim atra kartavyam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {65/83} paratvāt anudāttatvam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {66/83} anudāttatve kṛte punaḥprasaṅgavijñānāt udāttanivṛttisvaraḥ bhaviṣyati . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {67/83} tat etat kva siddham bhavati . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {68/83} yat pit vacanam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {69/83} yat apit vacanam tatra na sidhyati . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {70/83} tatra api siddham . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {71/83} katham idam adya lasārvadhātukānudāttatvam pratyayasvarasya apavādaḥ . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {72/83} na ca apavādaviṣaye utsargaḥ abhiniviśate . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {73/83} pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {74/83} prakalpya vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {75/83} tat na tāvat kadā cit pratyayasvaraḥ bhavati . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {76/83} apavādam lasārvadhātukanudāttatvam pratīkṣate . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {77/83} tatra anudāttatvam kriyatām lopaḥ iti . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {78/83} yadi api paratvāt lopaḥ saḥ asau avidyamānodāttatve anudātte udāttaḥ lupyate . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {79/83} <V>pratyayasvarāpavādaḥ lasārvadhātukānudāttam . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {80/83} tena tatra na prasaktaḥ pratyayasvaraḥ kadā cit . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {81/83} pratyayasvaraḥ tu tāseḥ vṛttisanniyogaśiṣṭaḥ . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {82/83} tena ca api asau udāttaḥ lopsyate . (2.4.85.2) P I.501.1 - 502.24 R II.907 - 911 {83/83} tathā na doṣaḥ</V> . |
Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Best viewed with any browser at 800x600 or 768x1024 on Tablet PC IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License |