Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Patañjali
Mahabhasya

IntraText CT - Text

  • 3
    • 4
Previous - Next

Click here to show the links to concordance

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {1/80} <V>hisvoḥ parasmaipadātmanepadagrahaṇam lādeśapratiṣedhārtham</V> .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {2/80}     hisvoḥ parasmaipadātmanepadagrahaṇam kartavyam hiḥ parasmaipadānām yathā syāt svaḥ ātmanepadānām iti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {3/80}     kim prayojanam .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {4/80}     lādeśapratiṣedhārtham .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {5/80}     lādeśau hisvau mā bhūtām iti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {6/80}     kim ca syāt yadi lādeśau hisvau syātām .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {7/80}     tiṅantam padam iti padasañjñā na syāt .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {8/80}     māt bhūt evam .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {9/80}     subantam padam iti padasañjñā bhaviṣyati .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {10/80}  katham svādyutpattiḥ .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {11/80}  lakārasya kṛttvāt prātipadikatvam tadāśrayam pratyayavidhānam .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {12/80}  lakāraḥ kṛt .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {13/80}  tasya kṛttvāt kṛt prātipadikam iti prātipadikasañjñā .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {14/80}  prātipadikāśrayā svādyutpattiḥ api bhaviṣyati .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {15/80}  yadi svādyutpattiḥ supām śravaṇam prāpnoti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {16/80}  avyayāt iti subluk bhaviṣyati .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {17/80}  katham avyayatvam .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {18/80}  vibhaktisvarapratirūpakāḥ ca nipātāḥ bhavanti iti nipātasañjñā .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {19/80}  nipātam avyayam iti avyayasañjñā .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {20/80}  iha tarhi saḥ bhavān lunīhi lunīhi iti eva ayam lunāti tiṅ atiṅaḥ iti nighātaḥ na prāpnoti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {21/80}  <V>samasaṅkhyārtham ca</V> .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {22/80}  samasaṅkhyārtham ca hisvoḥ parasmaipadātmanepadagrahaṇam kartavyam hiḥ parasmaipadānām yathā syāt svaḥ ātmanepadānām .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {23/80}  vyatikaraḥ mā bhūt iti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {24/80}  <V>na vā tadhvamoḥ ādeśavacanam jñāpakam padādeśasya</V> .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {25/80}  na vā hisvoḥ parasmaipadātmanepadagrahaṇam kartavyam .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {26/80}  kim kāraṇam .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {27/80}  tadhvamoḥ ādeśavacanam jñāpakam padādeśasya .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {28/80}  yat ayam vā ca tadhvamoḥ iti āha tat jñāpayati ācāryaḥ padādeśau hisvau iti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {29/80}  <V>tatra padādeśe pittvāṭoḥ pratiṣedhaḥ</V> .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {30/80}  tatra padādeśe pittvasya āṭaḥ ca pratiṣedhaḥ vaktavyaḥ .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {31/80}  pittvasya tāvat .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {32/80}  saḥ bhavān lunīhi lunīhi iti eva ayam lunāti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {33/80}  āṭaḥ khalu api .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {34/80}  saḥ aham lunīhi lunīhi iti evam lunāni .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {35/80}  pittvasya tāvat na vaktavyaḥ .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {36/80}  pitpratiṣedhe yogavibhāgaḥ kariṣyate .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {37/80}  iha seḥ hi bhavati .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {38/80}  tataḥ apit ca .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {39/80}  apit ca bhavati yāvān hiḥ nāma .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {40/80}  āṭaḥ ca api na vaktavyaḥ .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {41/80}  āṭi kṛte sāṭkasya ādeśaḥ bhaviṣyati .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {42/80}  idam iha sampradhāryam : āṭ kriyatām ādeśaḥ iti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {43/80}  kim atra kartavyam .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {44/80}  paratvāt āḍāgamaḥ .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {45/80}  nityaḥ ādeśaḥ .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {46/80}  kṛte api āṭi prāpnoti akṛte api prāpnoti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {47/80}  āṭ api nityaḥ .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {48/80}  kṛte api ādeśe prāpnoti akṛte api prāpnoti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {49/80}  anityaḥ āṭ .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {50/80}  anyasya kṛte api ādeśe prāpnoti anyasya akṛte api prāpnoti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {51/80}  śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {52/80}  ādeśaḥ api anityaḥ .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {53/80}  anyasya kṛte āṭi prāpnoti anyasya akṛte .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {54/80}  śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {55/80}  ubhayoḥ anityayoḥ paratvāt āḍāgamaḥ .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {56/80}  āṭi kṛte sāṭkasya ādeśaḥ bhaviṣyati .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {57/80}  idam tarhi saḥ aham bhuṅkṣva bhuṅkṣva iti evam bhunajai iti śnasoḥ allopaḥ iti akāralopaḥ na prāpnoti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {58/80}  samasaṅkhyārthatvam ca api aparihṛtam eva. <V>siddham tu loḍmadhyamapuruṣaikavacanasya kriyāsamabhihāre dvirvacanāt</V> .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {59/80}  siddham etat .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {60/80}  katham .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {61/80}            loḍmadhyamapuruṣaikavacanasya kriyāsamabhihāre dve bhavataḥ iti vaktavyam .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {62/80}  kena vihitasya kriyāsamabhihāre loḍmadhyamapuruṣaikavacanasya dvirvacanam ucyate .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {63/80}  etat eva jñāpayati ācāryaḥ bhavati kriyāsamabhihāre loṭ iti yat ayam kriyāsamabhihāre loḍmadhyamapuruṣaikavacanasya dvirvacanam śāsti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {64/80}  kutaḥ nu khalu etat jñāpakāt atra loṭ bhaviṣyati .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {65/80}  na punaḥ yaḥ eva asau aviśeṣavihitaḥ saḥ yadā kriyāsamabhihāre bhavati tadā asya dvirvacanam bhavati iti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {66/80}  loḍmadhyamapuruṣaikavacane eva khalu api siddham syāt .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {67/80}  imau ca anyau hisvau sarveṣām puruṣāṇām sarveṣām vacanānām iṣyete .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {68/80}  sūtram ca bhidyate .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {69/80}  yathānyāsam eva astu .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {70/80}  nanu ca uktam hisvoḥ parasmaipadātmanepadagrahaṇam lādeśapratiṣedhārtham .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {71/80}  samasaṅkhyārtham ca iti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {72/80}  na eṣaḥ doṣaḥ .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {73/80}  <V>yogavibhāgāt siddham</V> .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {74/80}  yogavibhāgaḥ kariṣyate .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {75/80}  kriyāsamabhihāre loṭ bhavati .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {76/80}  tataḥ loṭaḥ hisvau bhavataḥ .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {77/80}  loṭ iti eva anuvartate .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {78/80}  loṭaḥ yau hisvau iti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {79/80}  katham vā ca tadhvamoḥ iti .

(3.4.2) P II.168.18 - 170.14  R III.369 - 373 {80/80}  vā ca tadhvambhāvinaḥ loṭaḥ iti evam etat vijñāyate .

(3.4.4) P II.170.16 - 19  R III.373 {1/10}           kimartham idam ucyate .

(3.4.4) P II.170.16 - 19  R III.373 {2/10}           anuprayogaḥ yathā syāt .

(3.4.4) P II.170.16 - 19  R III.373 {3/10}           na etat asti prayojanam .

(3.4.4) P II.170.16 - 19  R III.373 {4/10}           hisvāntam avyaktapadārthakam .

(3.4.4) P II.170.16 - 19  R III.373 {5/10}           tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .

(3.4.4) P II.170.16 - 19  R III.373 {6/10}           idam tarhi prayojanam .

(3.4.4) P II.170.16 - 19  R III.373 {7/10}           yathāvidhi iti vakṣyāmi iti .

(3.4.4) P II.170.16 - 19  R III.373 {8/10}           etat api na asti prayojanam .

(3.4.4) P II.170.16 - 19  R III.373 {9/10}           samuccaye sāmānyavacanasya iti vakṣyati .

(3.4.4) P II.170.16 - 19  R III.373 {10/10}        tatra antareṇa vacanam yathāvidhi anuprayogaḥ bhaviṣyati .

(3.4.5) P II.170.21 - 24  R III.373 - 374 {1/9}   kimartham idam ucyate .

(3.4.5) P II.170.21 - 24  R III.373 - 374 {2/9}   anuprayogaḥ yathā syāt .

(3.4.5) P II.170.21 - 24  R III.373 - 374 {3/9}   na etat asti prayojanam .

(3.4.5) P II.170.21 - 24  R III.373 - 374 {4/9}   hisvāntam avyaktapadārthakam .

(3.4.5) P II.170.21 - 24  R III.373 - 374 {5/9}   tena aparisamāptaḥ arthaḥ iti kṛtvā anuprayogaḥ bhaviṣyati .

(3.4.5) P II.170.21 - 24  R III.373 - 374 {6/9}   idam tarhi prayojanam .

(3.4.5) P II.170.21 - 24  R III.373 - 374 {7/9}   sāmānyavacanasya iti vakṣyāmi iti .

(3.4.5) P II.170.21 - 24  R III.373 - 374 {8/9}   etat api na asti prayojanam .

(3.4.5) P II.170.21 - 24  R III.373 - 374 {9/9}   sāmānyavacanasya anuprayogaḥ astu viśeṣavacanasya iti sāmānyavacanasya anuprayogaḥ bhaviṣyati laghutvāt .

(3.4.8) P II.171.2 - 6  R III.374 {1/10}   <V>upasaṃvādāśaṅkayoḥ vacanānarthakyam liṅarthatvāt</V> .

(3.4.8) P II.171.2 - 6  R III.374 {2/10}   upasaṃvādāśaṅkayoḥ vacanam narthakam .

(3.4.8) P II.171.2 - 6  R III.374 {3/10}   kim kāraṇam .

(3.4.8) P II.171.2 - 6  R III.374 {4/10}   liṅarthatvāt .

(3.4.8) P II.171.2 - 6  R III.374 {5/10}   liṅarthe leṭ iti eva siddham .

(3.4.8) P II.171.2 - 6  R III.374 {6/10}   kaḥ punaḥ liṅarthaḥ .

(3.4.8) P II.171.2 - 6  R III.374 {7/10}   ke cit tāvat āhuḥ .

(3.4.8) P II.171.2 - 6  R III.374 {8/10}   hetuhetumatoḥ liṅ iti .

(3.4.8) P II.171.2 - 6  R III.374 {9/10}   apare āhuḥ : vaktavyaḥ eva etasmin viśeṣe liṅ .

(3.4.8) P II.171.2 - 6  R III.374 {10/10} prayujyate hi loke yadi me bhavān idam kuryāt aham api te idam dadyām .

(3.4.9) P II.171.9 - 17  R III.375 {1/16} tumarthe iti ucyate .

(3.4.9) P II.171.9 - 17  R III.375 {2/16} kaḥ tumarthaḥ .

(3.4.9) P II.171.9 - 17  R III.375 {3/16} kartā .

(3.4.9) P II.171.9 - 17  R III.375 {4/16} yadi evam na arthaḥ tumarthagrahaṇena .

(3.4.9) P II.171.9 - 17  R III.375 {5/16} yena eva khalu api hetunā kartari tumun bhavati tena eva hetunā sayādayaḥ api bhaviṣyanti .

(3.4.9) P II.171.9 - 17  R III.375 {6/16} evam tarhi siddhe sati yat tumarthagrahaṇam karoti tat jñāpayati ācāryaḥ asti anyaḥ kartuḥ tumunaḥ arthaḥ iti .

(3.4.9) P II.171.9 - 17  R III.375 {7/16} kaḥ punaḥ asau .

(3.4.9) P II.171.9 - 17  R III.375 {8/16} bhāvaḥ .

(3.4.9) P II.171.9 - 17  R III.375 {9/16} kutaḥ nu khalu etat bhāve tumun bhaviṣyati .

(3.4.9) P II.171.9 - 17  R III.375 {10/16}           na punaḥ karmādiṣu kārakeṣu iti .

(3.4.9) P II.171.9 - 17  R III.375 {11/16}           jñāpakāt ayam kartuḥ apakṛṣyate .

(3.4.9) P II.171.9 - 17  R III.375 {12/16}           na ca anyasmin arthe ādiśyate .

(3.4.9) P II.171.9 - 17  R III.375 {13/16}           anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti iti svārthe bhaviṣyati tat yathā guptijkidbhyaḥ san yāvādibhyaḥ kan iti .

(3.4.9) P II.171.9 - 17  R III.375 {14/16}           saḥ asau svārthe bhavan bhāve bhaviṣyati .

(3.4.9) P II.171.9 - 17  R III.375 {15/16}           kim etasya jñāpane prayojanam .

(3.4.9) P II.171.9 - 17  R III.375 {16/16}           avyayakṛtaḥ bhāve bhavanti iti etat na vaktavyam bhavati .

(3.4.19) P 171.19 - 172.4  R III.375 - 376 {1/12}        kimartham meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam kriyate na udīcām meṅaḥ iti eva ucyeta .

(3.4.19) P 171.19 - 172.4  R III.375 - 376 {2/12}        tatra ayam api arthaḥ .

(3.4.19) P 171.19 - 172.4  R III.375 - 376 {3/12}        udīcām meṅaḥ iti vyatihāragrahaṇam na kartavyam bhavati .

(3.4.19) P 171.19 - 172.4  R III.375 - 376 {4/12}        kim kāraṇam .

(3.4.19) P 171.19 - 172.4  R III.375 - 376 {5/12}        tadviṣayaḥ hi saḥ .

(3.4.19) P 171.19 - 172.4  R III.375 - 376 {6/12}        vaytihāraviṣayaḥ eva mayatiḥ .

(3.4.19) P 171.19 - 172.4  R III.375 - 376 {7/12}        evam tarhi siddhe sati yat meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam karoti tat jñāpayati ācāryaḥ na anubandhakṛtam anejantatvam bhavati iti .kim etasya jñāpane prayojanam .

(3.4.19) P 171.19 - 172.4  R III.375 - 376 {8/12}        tatra asarūpasarvādeśadāppratiṣedhe pṛthaktvanirdeśaḥ anākārāntatvāt iti uktam .

(3.4.19) P 171.19 - 172.4  R III.375 - 376 {9/12}        tat na vaktavyam bhavati .

(3.4.19) P 171.19 - 172.4  R III.375 - 376 {10/12}      kimartham punaḥ idam ucyate na samānakartṛkayoḥ pūrvakāle iti eva siddham .

(3.4.19) P 171.19 - 172.4  R III.375 - 376 {11/12}      apūrvakālārthaḥ ayam ārambhaḥ .

(3.4.19) P 171.19 - 172.4  R III.375 - 376 {12/12}      pūrvam hi asau yācate paścāt apamayate .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {1/17}         iha kasmāt na bhavati : pūrvam bhuṅkte paścāt vrajati .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {2/17}         svaśabdena uktatvāt na bhavati .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {3/17}         na tarhi idānīm idam bhavati : pūrvam bhuktvā tataḥ vrajati iti .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {4/17}         na etat kriyāpaurvakālyam .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {5/17}         kim tarhi .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {6/17}         kartṛpaurvakālyam .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {7/17}         pūrvam hi asau bhuktvā anyebhyaḥ bhoktṛbhyaḥ tataḥ paścāt vrajati anyebhyaḥ vrajitṛbhyaḥ .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {8/17}         iha kasmāt na bhavati : āsyate bhoktum iti .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {9/17}         kutaḥ kasmāt na bhavati .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {10/17}       kim āseḥ āhosvit bhujeḥ .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {11/17}       bhujeḥ kasmāt na bhavati .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {12/17}       apūrvakālatvāt .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {13/17}       āseḥ tarhi kasmāt na bhavati .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {14/17}       yasmāt atra laṭ bhavati .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {15/17}       etat atra praṣṭavyam .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {16/17}       laṭ atra katham bhavati iti .

(3.4.21.1) P II.172.6 - 13  R III.376 - 377 {17/17}       laṭ ca atra vāsarūpeṇa bhaviṣyati .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {1/40}           <V>samānakartṛkayoḥ iti bahuṣu aprāptiḥ</V> .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {2/40}           samānakartṛkayoḥ iti bahuṣu ktvā na prāpnoti .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {3/40}           snātvā bhuktvā pītvā vrajati iti .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {4/40}           kim puna kāraṇam na sidhyati .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {5/40}           dvivacananirdeśāt .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {6/40}           dvivacanena ayam nirdeśaḥ kriyate .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {7/40}           tena dvayoḥ eva paurvakālye syāt .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {8/40}           bahūnām na syāt .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {9/40}           <V>siddham tu kriyāpradhanatvāt</V> .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {10/40}         siddham etat .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {11/40}         katham .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {12/40}         kriyāpradhanatvāt .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {13/40}         kriyāpradhānaḥ ayam nirdeśaḥ .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {14/40}         na atra nirdeśaḥ tantram .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {15/40}         katham punaḥ tena eva nāma nirdeśaḥ kriyate tat ca atantram syāt .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {16/40}         tatkārī ca bhavān taddveṣī ca .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {17/40}         nāntarīyakatvāt atra dvivacanena nirdeśaḥ kriyate .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {18/40}         avaśyam kayā cit vibhaktyā kena cit vacanena nirdeśaḥ kartavyaḥ .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {19/40}         tat yathā kaḥ cit annārthī śālikalāpam satuṣam sapalālam āharati nāntarīyakatvāt .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {20/40}         saḥ yāvat ādeyam tāvat ādāya tuṣapalālāni utsṛjati .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {21/40}         tathā kaḥ cit māṃsārthī matsyān saśakalān sakaṇṭakān āharati nāntarīyakatvāt .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {22/40}         saḥ yāvat ādeyam tāvat ādāya śakalakaṇṭakān utsṛjati .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {23/40}         evam iha api nāntarīyakatvāt dvivacanena nirdeśaḥ kriyate .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {24/40}         na hi atra nirdeśaḥ tantram .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {25/40}         evam api <V>lokavijñānāt na sidhyati </V>. tat yathā .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {26/40}         loke brāhmaṇānām pūrvam ānīyatām iti ukte sarvapūrvaḥ ānīyate .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {27/40}         evam iha api sarvapūrvāyāḥ kriyāyāḥ prāpnoti .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {28/40}         <V>anantyavacanāt tu siddham</V> .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {29/40}         samānakartṛkayoḥ anantyasya iti vaktavyam .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {30/40}         sidhyati .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {31/40}         sūtram tarhi bhidyate .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {32/40}         yathānyāsam eva astu .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {33/40}         nanu ca uktam samānakartṛkayoḥ iti bahuṣu aprāptiḥ iti .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {34/40}         parihṛtam etat siddham tu kriyāpradhanatvāt iti .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {35/40}         nanu ca uktam evam api lokavijñānāt na sidhyati iti .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {36/40}         na eṣaḥ doṣaḥ sarveṣām atra vrajikriyām prati paurvakālyam .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {37/40}         snātvā vrajati bhuktvā vrajati pītvā vrajati iti .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {38/40}         evam ca kṛtvā prayogaḥ aniyataḥ bhavati .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {39/40}         snātvā bhuktva pītvā vrajati .

(3.4.21.2) P II.172.14 - 173.10  R III.377 - 378 {40/40}         pītvā snātvā bhutvā vrajati iti .

(3.4.21.3) P II.173.11 - 16  R III.379 {1/11}     <V>vyādāya svapiti iti upasaṅkhyānam apūrvakālatvāt</V> .

(3.4.21.3) P II.173.11 - 16  R III.379 {2/11}     vyādāya svapiti iti upasaṅkhyānam kartavyam .

(3.4.21.3) P II.173.11 - 16  R III.379 {3/11}     kim punaḥ kāraṇam na sidhyati .

(3.4.21.3) P II.173.11 - 16  R III.379 {4/11}     apūrvakālatvāt .

(3.4.21.3) P II.173.11 - 16  R III.379 {5/11}     pūrvam hi asau svapiti paścāt vyādadāti .

(3.4.21.3) P II.173.11 - 16  R III.379 {6/11}     <V>na vā svapnasya avakālatvāt</V> .

(3.4.21.3) P II.173.11 - 16  R III.379 {7/11}     na vā kartavyam .

(3.4.21.3) P II.173.11 - 16  R III.379 {8/11}     kim kāraṇam .

(3.4.21.3) P II.173.11 - 16  R III.379 {9/11}     svapnasya avakālatvāt .

(3.4.21.3) P II.173.11 - 16  R III.379 {10/11}   avarakālaḥ svapnaḥ .

(3.4.21.3) P II.173.11 - 16  R III.379 {11/11}   avaśyam asau vyādāya muhurtam api svapiti .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {1/13}          kim iyam prāpte vibhāṣā āhosvit aprāpte .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {2/13}          katham ca prāpte katham vā aprāpte .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {3/13}          ābhīkṣṇye iti vā nitye prāpte anyatra vā aprāpte .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {4/13}          kim ca ataḥ .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {5/13}          yadi prāpte ābhīkṣṇye aniṣṭā vibhāṣā prāpnoti anyatra ca iṣṭā na sidhyati .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {6/13}          atha aprāpte .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {7/13}          <V>agrādiṣu aprāptavidheḥ samāsapratiṣedhaḥ</V> .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {8/13}          agrādiṣu aprāptavidheḥ samāsapratiṣedhaḥ vaktavyaḥ .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {9/13}          saḥ tarhi vaktavyaḥ .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {10/13}        na vaktavyaḥ .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {11/13}        uktam etat amā eva avyayena iti atra evakārakaraṇasya prajojanam .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {12/13}        amā eva avyayena yat tulyavidhānam upapadam tatra samāsaḥ  yathā syāt .

(3.4.24) P II.173.18 - 25  R III.379 - 381 {13/13}        amā ca anyena ca yat tulyavidhānam upapadam tatra mā bhūt iti .

(3.4.26.1) P II.174.2 - 8  R III.381 {1/10}          kimartham svādumi makārāntatvam nipātyate na khamuñ prakṛtaḥ saḥ anuvartiṣyate .

(3.4.26.1) P II.174.2 - 8  R III.381 {2/10}          <V>svādumi māntanipātanam īkārābhāvārtham</V> .

(3.4.26.1) P II.174.2 - 8  R III.381 {3/10}          svādumi māntanipātanam kriyate īkārābhāvārtham .

(3.4.26.1) P II.174.2 - 8  R III.381 {4/10}          īkāraḥ mā bhūt iti .

(3.4.26.1) P II.174.2 - 8  R III.381 {5/10}          svādvīm kṛtvā yavāgūm bhuṅkte .

(3.4.26.1) P II.174.2 - 8  R III.381 {6/10}          svāduṅkāram yavāgūm bhuṅkte .

(3.4.26.1) P II.174.2 - 8  R III.381 {7/10}          <V>cvyantasya ca makārāntārtham</V> .

(3.4.26.1) P II.174.2 - 8  R III.381 {8/10}          cvyantasya ca makārāntatvam nipātyate .

(3.4.26.1) P II.174.2 - 8  R III.381 {9/10}          asvādu svādu kṛtvā bhuṅkte .

(3.4.26.1) P II.174.2 - 8  R III.381 {10/10}       svāduṅkāram bhuṅkte .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {1/71} <V>ā ca tumunaḥ samānādhikaraṇe</V> .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {2/71} ā ca tumunaḥ pratyayāḥ samānādhikaraṇe vaktavyāḥ .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {3/71} kena .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {4/71} anuprayogeṇa .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {5/71} kim prayojanam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {6/71} svāduṅkāram yavāgūḥ bhujyate devadattena iti devadatte tṛtīyā yathā syāt .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {7/71} kim ca kāraṇam na syāt .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {8/71} ṇamulā abhihitaḥ kartā iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {9/71} nanu ca bhujipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {10/71}           yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā yavāgvām dvitīyā prāpnoti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {11/71}           kim kāraṇam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {12/71}           ṇamulā anabhihitam karma iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {13/71}           yadi punaḥ ayam karmaṇi vijñāyeta ṇa evam śakyam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {14/71}           iha hi svāduṅkāram yavāgūm bhuṅkte devadattaḥ iti yavāgvām dvitīyā na syāt .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {15/71}           kim kāraṇam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {16/71}           ṇamulā abhihitam karma iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {17/71}           nanu ca bhujipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {18/71}           yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā devadatte tṛtīyā prāpnoti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {19/71}           kim kāraṇam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {20/71}           ṇamulā anabhihitaḥ kartā iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {21/71}           atha anena ktvāyām arthaḥ : paktvā odanaḥ bhujyate devadattena iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {22/71}           bāḍham arthaḥ .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {23/71}           devadatte tṛtīyā yathā syāt .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {24/71}           kim ca kāraṇam na syāt .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {25/71}           ktvayā abhihitaḥ kartā iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {26/71}           nanu ca bhujipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {27/71}           yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā odane dvitīyā prāpnoti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {28/71}           kim kāraṇam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {29/71}           ktvayā anabhihitam karma iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {30/71}           yadi punaḥ ayam karmaṇi vijñāyeta ṇa evam śakyam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {31/71}           iha hi paktvā odanam bhuṅkte devadattaḥ iti odane dvitīyā na syāt .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {32/71}           kim kāraṇam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {33/71}           ktvayā abhihitam karma iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {34/71}           nanu ca bhujipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {35/71}           yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā devadatte tṛtīyā prāpnoti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {36/71}           kim kāraṇam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {37/71}           ktvayā anabhihitaḥ kartā iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {38/71}           atha anena tumuni arthaḥ .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {39/71}           bhoktum odanaḥ pacyate devadattena .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {40/71}           bāḍham arthaḥ .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {41/71}           devadatte tṛtīyā yathā syāt .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {42/71}           kim ca kāraṇam na syāt .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {43/71}           tumunā abhihitaḥ kartā iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {44/71}           nanu ca pacipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {45/71}           yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā odane dvitīyā prāpnoti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {46/71}           kim kāraṇam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {47/71}           tumunā anabhihitam karma iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {48/71}           yadi punaḥ ayam karmaṇi vijñāyeta ṇa evam śakyam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {49/71}           iha hi bhoktum odanam pacati devadattaḥ iti odane dvitīyā na syāt .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {50/71}           kim kāraṇam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {51/71}           tumunā abhihitam karma iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {52/71}           nanu ca pacipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {53/71}           yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā devadatte tṛtīyā prāpnoti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {54/71}           kim kāraṇam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {55/71}           tumunā anabhihitaḥ kartā iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {56/71}           atha anena iha arthaḥ paktvā odanam grāmaḥ gamyate devadattena .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {57/71}           bāḍham arthaḥ .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {58/71}           devadatte tṛtīyā yathā syāt .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {59/71}           kim ca kāraṇam na syāt .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {60/71}           ktvayā abhihitaḥ kartā iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {61/71}           nanu ca gamipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {62/71}           yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā yat uktam odane dvitīyā prāpnoti iti saḥ doṣaḥ na jāyate .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {63/71}           tat tarhi vaktavyam ā ca tumunaḥ samānādhikaraṇe iti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {64/71}           na vaktavyam .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {65/71}           avyayakṛtaḥ bhāve bhavanti iti bhāve bhaviṣyanti .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {66/71}           kim vaktavyam etat .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {67/71}           na hi .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {68/71}           katham anucyamānam gaṃsyate .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {69/71}           tumarthe iti vartate .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {70/71}           tumarthaḥ ca kaḥ .

(3.4.26.2) P II.174.9 - 175.22  R III.382 - 385 {71/71}           bhāvaḥ .

(3.4.32) P II.175.24 - 26  R III.385 {1/7}           ūlopaścāsyānyatarasyāṅgrahaṇam śakyam akartum .

(3.4.32) P II.175.24 - 26  R III.385 {2/7}           katham goṣpadam vṛṣṭaḥ devaḥ iti .

(3.4.32) P II.175.24 - 26  R III.385 {3/7}           prātiḥ pūraṇakarmā .

(3.4.32) P II.175.24 - 26  R III.385 {4/7}           tasmāt eṣaḥ kaḥ .

(3.4.32) P II.175.24 - 26  R III.385 {5/7}           yadi kaḥ vibhatīnām śravaṇam prāpnoti .

(3.4.32) P II.175.24 - 26  R III.385 {6/7}           śrūyante eva atra vibhaktayaḥ .

(3.4.32) P II.175.24 - 26  R III.385 {7/7}           tat yathā ekena goṣpadapreṇa .

(3.4.37) P II.176.2 - 14  R III.386 {1/20}           <V>hanaḥ karaṇe anarthakam vacanam hiṃsārthebhyaḥ ṇamulvidhānāt</V> .

(3.4.37) P II.176.2 - 14  R III.386 {2/20}           hanaḥ karaṇe anarthakam vacanam .

(3.4.37) P II.176.2 - 14  R III.386 {3/20}           kim kāraṇam .

(3.4.37) P II.176.2 - 14  R III.386 {4/20}           hiṃsārthebhyaḥ ṇamulvidhānāt .

(3.4.37) P II.176.2 - 14  R III.386 {5/20}           hiṃsārthebhyaḥ ṇamulvidhīyate .

(3.4.37) P II.176.2 - 14  R III.386 {6/20}           tena eva siddham .

(3.4.37) P II.176.2 - 14  R III.386 {7/20}           <V>arthavat tu ahiṃsārthasya vidhānāt</V> .

(3.4.37) P II.176.2 - 14  R III.386 {8/20}           arthavat tu hanteḥ ṇamulvacanam .

(3.4.37) P II.176.2 - 14  R III.386 {9/20}           kaḥ arthaḥ .

(3.4.37) P II.176.2 - 14  R III.386 {10/20}        ahiṃsārthasya vidhānāt .

(3.4.37) P II.176.2 - 14  R III.386 {11/20}        ahiṃsārthānām ṇamul yathā syāt .

(3.4.37) P II.176.2 - 14  R III.386 {12/20}        asti punaḥ ayam kva cit hantiḥ ahiṃsārthaḥ yadarthaḥ vidhiḥ syāt .

(3.4.37) P II.176.2 - 14  R III.386 {13/20}        asti iti āha .

(3.4.37) P II.176.2 - 14  R III.386 {14/20}        pāṇyupaghātam vedim hanti .

(3.4.37) P II.176.2 - 14  R III.386 {15/20}        <V>nityasamāsārtham ca</V> .

(3.4.37) P II.176.2 - 14  R III.386 {16/20}        nityasamāsārtham ca hiṃsārthāt api hanteḥ anena vidhiḥ eṣitavyaḥ .

(3.4.37) P II.176.2 - 14  R III.386 {17/20}        katham punaḥ icchatā api hiṃsārthāt hanteḥ anena vidhiḥ labhyaḥ .

(3.4.37) P II.176.2 - 14  R III.386 {18/20}        anena astu tena vā iti tena syāt vipratiṣedhena .

(3.4.37) P II.176.2 - 14  R III.386 {19/20}        <V>hanteḥ pūrvavipratiṣedhaḥ vārttikena eva jñāpitaḥ</V> .

(3.4.37) P II.176.2 - 14  R III.386 {20/20}        yat ayam nityasamāsārtham ca iti āha tat jñāpayati ācāryaḥ hiṃsārthāt api hanteḥ anena vidhiḥ bhavati iti .

(3.4.41) P II.176.16 - 18  R III.387 {1/7}           iha kasmāt na bhavati .

(3.4.41) P II.176.16 - 18  R III.387 {2/7}           grāme baddhaḥ iti .

(3.4.41) P II.176.16 - 18  R III.387 {3/7}           evam vakṣyāmi .

(3.4.41) P II.176.16 - 18  R III.387 {4/7}           adhikaraṇe bandhaḥ sañjñāyām .

(3.4.41) P II.176.16 - 18  R III.387 {5/7}           tataḥ kartroḥ jīvapuruṣayoḥ naśivahoḥ iti .

(3.4.41) P II.176.16 - 18  R III.387 {6/7}           katham aṭṭālikābandham baddhaḥ caṇḍālikābanadham baddhaḥ .

(3.4.41) P II.176.16 - 18  R III.387 {7/7}           upamāne karmaṇi ca iti evam bhaviṣyati .

(3.4.60) P II.176.20  R III.387 {1/3}       ayuktaḥ ayam nirdeśaḥ .

(3.4.60) P II.176.20  R III.387 {2/3}       tiraści iti bhavitavyam .

(3.4.60) P II.176.20  R III.387 {3/3}       sautraḥ ayam nirdeśaḥ .

(3.4.62) P II.176.22 - 177.3  R III.387- 388 {1/6}        arthagrahaṇam kimartham .

(3.4.62) P II.176.22 - 177.3  R III.387- 388 {2/6}        nādhāpratyaye iti iyati ucyamāne iha eva syāt dvidhākṛtya .

(3.4.62) P II.176.22 - 177.3  R III.387- 388 {3/6}        iha na syāt dvaidhaṅkṛtya .

(3.4.62) P II.176.22 - 177.3  R III.387- 388 {4/6}        arthagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

(3.4.62) P II.176.22 - 177.3  R III.387- 388 {5/6}        nādhāpratyaye siddham bhavati yaḥ ca anyaḥ tena samānārthaḥ .

(3.4.62) P II.176.22 - 177.3  R III.387- 388 {6/6}        atha pratyayagrahaṇam kimartham iha mā bhūt hiruk kṛtvā pṛthak kṛtvā

(3.4.64) P II.177.5  R III.388 {1/3}         ayuktaḥ ayam nirdeśaḥ .

(3.4.64) P II.177.5  R III.388 {2/3}         anūci iti bhavitavyam .

(3.4.64) P II.177.5  R III.388 {3/3}         sautraḥ ayam nirdeśaḥ .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {1/86}    kimartham idam ucyate .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {2/86}    <V>kartari kṛdvacanam anādeśe svāṛthavijñānāt</V> .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {3/86}    kartari kṛtaḥ bhavanti iti ucyate anādeśe svāṛthavijñānāt .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {4/86}    anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {5/86}    tat yathā .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {6/86}    guptijkidbhyaḥ san yāvādibhyaḥ kan iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {7/86}    evam ime api pratyayāḥ svārthe syuḥ .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {8/86}    svārthe mā bhūvan kartari yathā syuḥ iti evamartham idam ucyate .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {9/86}    na etat asti prayojanam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {10/86} yam icchati svārthe āha tam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {11/86} bhāve ghañ bhavati iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {12/86} karmaṇi tarhi mā bhūvan iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {13/86} karmaṇi api yam icchati āha tam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {14/86} dhaḥ karmaṇi ṣṭran iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {15/86} karaṇādhikaraṇayoḥ tarhi mā bhūvan iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {16/86} karaṇādhikaraṇayoḥ api yam icchati āha tam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {17/86} lyuṭ karaṇādhikaraṇayoḥ bhavati iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {18/86} sampradānāpādānayoḥ tarhi mā bhūvan iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {19/86} sampradānāpādānayoḥ api yam icchati āha tam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {20/86} dāśagoghnau sampradāne bhīmādayaḥ apādāne iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {21/86} yaḥ idānīm anyaḥ pratyayaḥ śeṣaḥ saḥ antareṇa vacanam kartari eva bhaviṣyati .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {22/86} tat eva tarhi prayojanam svārthe mā bhūvan iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {23/86} nanu ca uktam yam icchati svārthe āha tam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {24/86} bhāve ghañ bhavati iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {25/86} anyaḥ saḥ bhāvaḥ bāhyaḥ prakṛtyarthāt .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {26/86} anena idānīm ābhyantare bhāve syuḥ .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {27/86} tatra mā bhūvan iti kartṛgrahaṇam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {28/86} kaḥ punaḥ anayoḥ bhāvayoḥ viśeṣaḥ .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {29/86} uktaḥ bhāvabhedaḥ bhāṣye .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {30/86} asti prayojanam etat .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {31/86} kim tarhi iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {32/86} <V>tatra khyunādipratiṣedhaḥ nānāvākyatvāt</V> .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {33/86} tatra khyunādīnām pratiṣedhaḥ vaktavyaḥ .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {34/86} khyunādayaḥ kartari mā bhūvan iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {35/86} nanu ca karaṇe khunādayaḥ vidhīyante .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {36/86} te kartari na bhaviṣyanti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {37/86} tena ca karaṇe syuḥ anena ca kartari .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {38/86} nanu ca apavādatvāt khyunādayḥ bādhakāḥ syuḥ .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {39/86} na syuḥ .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {40/86} kim kāraṇam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {41/86} nānāvākyatvāt .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {42/86} nānāvākyam tat ca idam ca .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {43/86} samānavākye apavādaiḥ utsargāhḥ bādhyante .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {44/86} nānāvākyatvāt bādhanam na prāpnoti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {45/86} <V>tadvat ca kṛtyeṣu evakārakaraṇam</V> .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {46/86} evam ca kṛtvā kṛtyeṣu evakāraḥ kriyate .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {47/86} tayoḥ eva kṛtyaktakhalarthāḥ iti bhāve ca akarmakebhyaḥ iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {48/86} kim prayojanam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {49/86} <V>tat ca bhavyādyartham</V> .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {50/86} bhavyādiṣu samāveśaḥ siddhaḥ bhavati .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {51/86} geyaḥ māṇavakaḥ sāmnām .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {52/86} geyāni māṇavakena sāmāni iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {53/86} ṛṣidevatayoḥ tu kṛdbhiḥ samāveśavacanam jñāpakam asamāveśasya</V> .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {54/86} yat ayam kartari ca ṛṣidevatayoḥ iti siddhe sati samāveśe samāveśārtham cakāram śāsti tat jñāpayati ācāryaḥ na bhavati samāveśaḥ iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {55/86} kimartham tarhi kṛtyeṣu evakāraḥ kriyate .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {56/86} <V>evakārakaraṇam ca cārthe</V> .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {57/86} evakārakaraṇam ca cārthe draṣṭavyam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {58/86} tayoḥ bhāvakarmaṇoḥ kṛtyā bhavanti bhavyādīnām kartari ca iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {59/86} kim prayojanam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {60/86} <V>tat ca bhavyādyartham</V> .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {61/86} bhavyādiṣu samāveśaḥ siddhaḥ bhavati .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {62/86} geyaḥ māṇavakaḥ sāmnām .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {63/86} geyāni māṇavakena sāmāni iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {64/86} yat tāvat ucyate ṛṣidevatayoḥ tu kṛdbhiḥ samāveśavacanam jñāpakam asamāveśasya iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {65/86} na etat jñāpakasādhyam apavādaiḥ utsargāḥ apavādaiḥ bādhyante iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {66/86} eṣaḥ eva nyāyaḥ yat uta apavādaiḥ utsargāḥ bādhyeran .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {67/86} nanu ca uktam nānāvākyatvāt bādhanam na prāpnoti iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {68/86} na videśastham iti kṛtvā nānāvākyam bhavati .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {69/86} videśastham api sat ekavākyam bhavati .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {70/86} tat yathā dvitīye adhyāye luk ucyate .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {71/86} tasya caturthaṣaṣṭhayoḥ aluk ucyate apavādaḥ .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {72/86} yat api ucyate evakārakaraṇam ca cārthe iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {73/86} katham punaḥ anyaḥ nāma anyasya arthe vartate .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {74/86} katham evakāraḥ cārthe vartate .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {75/86} saḥ eṣaḥ evakāraḥ svārthe vartate .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {76/86} kim prayojanam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {77/86} jñāpakārtham .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {78/86} etat jñāpayati acāryaḥ itaḥ uttaram samāveśaḥ bhavati iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {79/86} kim etasya jñapane prayojanam .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {80/86} tat ca bhavyādyartham .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {81/86} bhavyādiṣu samāveśaḥ siddhaḥ bhavati .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {82/86} geyaḥ māṇavakaḥ sāmnām .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {83/86} geyāni māṇavakena sāmāni iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {84/86} yadi etat jñapyate iha api samāveśaḥ prāpnoti dāśagoghnau sampradāne bhīmādayaḥ apādāne iti .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {85/86} atra api siddham bhavati .

(3.4.67.1) P II.177.7 - 179.7  R III.388 - 393 {86/86} yat ayam ādikarmaṇi ktaḥ kartari ca iti siddhe samāveśe samāveśam śāsti tat jñapayati ācāryaḥ prāk amutaḥ samāveśaḥ bhavati iti .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {1/27}         kim punaḥ ayam pratyayaniyamaḥ : dhātoḥ paraḥ akāraḥ akaśabdaḥ vā niyogataḥ kartāram bruvan kṛtsañjñaḥ ca bhavati pratyayasañjñaḥ ca iti .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {2/27}         āhosvit sañjñāniyamaḥ : dhātoḥ paraḥ akāraḥ akaśabdaḥ vā svabhāvataḥ kartāram bruvan kṛtsañjñaḥ ca bhavati pratyayasañjñaḥ ca iti .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {3/27}         kaḥ ca atra viśeṣaḥ .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {4/27}         <V>tatra pratyayaniyame aniṣṭaprasaṅgaḥ</V> .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {5/27}         tatra pratyayaniyame sati aniṣṭam prāpnoti .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {6/27}         kāṣṭhabhit abrāhmaṇaḥ , balabhit abrāhmaṇaḥ .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {7/27}         eṣaḥ api niyogataḥ kartāram bruvan kṛtsañjñaḥ ca syāt pratyayasañjñaḥ ca .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {8/27}         <V>sañjñāniyame siddham</V> .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {9/27}         sañjñāniyame sati siddham bhavati .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {10/27}       yadi sañjñāniyamaḥ vibhaktādiṣu doṣaḥ .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {11/27}       vibhaktāḥ bhrātaraḥ pītāḥ gāvaḥ iti na sidhyati .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {12/27}       pratyayaniyame punaḥ sati parigaṇitābhyaḥ prakṛtibhyaḥ paraḥ ktaḥ niyogataḥ kartāram āha .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {13/27}       na ca imāḥ tatra parigaṇyante prakṛtayaḥ .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {14/27}       <V>vibhaktādiṣu ca aprāptiḥ prakṛteḥ pratyayaparavacanāt</V> .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {15/27}       vibhaktādiṣu ca pratyayaniyamasya aprāptiḥ .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {16/27}       kim kāraṇam .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {17/27}       prakṛteḥ pratyayaparavacanāt .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {18/27}       parigaṇitābhyaḥ prakṛtibhyaḥ paraḥ ktaḥ svabhāvataḥ kartāram āha .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {19/27}       na ca imāḥ tatra parigaṇyante .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {20/27}       na tarhi idānīm ayam sādhuḥ bhavati .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {21/27}       bhavati sādhuḥ na tu kartari .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {22/27}       katham tarhi idānīm atra kartṛtvam gamyate .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {23/27}       akāraḥ matvarthīyaḥ : vibhaktam eṣām asti vibhaktāḥ .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {24/27}       pītam eṣām asti pitāḥ iti .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {25/27}       atha vā uttarapadalopaḥ atra draṣṭavyaḥ .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {26/27}       vibhaktadhanāḥ vibhaktāḥ .

(3.4.67.2) P II.179.8 - 25  R III.393 - 396 {27/27}       pītodakāḥ pitāḥ iti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {1/70}     kimartham idam ucyate .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {2/70}     laḥ eṣu sādhaneṣu yathā syāt kartari ca karmaṇi ca bhāve ca akarmakebhyaḥ iti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {3/70}     na etat asti prayojanam .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {4/70}     bhāvakarmaṇoḥ ātmanepadam vidhīyate śeṣāt kartari parasmaipadam .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {5/70}     etāvān ca laḥ yat uta parasmaipadam ātmanepadam ca .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {6/70}     saḥ ca ayam evam vihitaḥ .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {7/70}     ataḥ uttaram paṭhati .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {8/70}     <V>lagrahaṇam sakarmakanivṛttyartham</V> .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {9/70}     lagrahaṇam kriyate sakarmakanivṛttyartham .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {10/70}  sakarmakāṇām bhāve laḥ mā bhūte iti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {11/70}  yadi punaḥ tatra eva akarmakagrahaṇam kriyeta .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {12/70}  tatra akarmakagrahaṇam kartavyam .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {13/70}  nanu ca iha api kriyate bhāve ca akarmakebhyaḥ iti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {14/70}  parārtham etat bhaviṣyati .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {15/70}  tayoḥ eva kṛtyaktakhalarthāḥ bhāve ca akarmakebhyaḥ .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {16/70}  yāvat iha lagrahaṇam tāvat tatra akarmakagrahaṇam .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {17/70}  iha vā lagrahaṇam kriyeta tatra vā akarmakagrahaṇam .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {18/70}  kaḥ nu atra viśeṣaḥ .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {19/70}  ayam asti viśeṣaḥ .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {20/70}  iha lagrahaṇe kriyamāṇe ānaḥ kartari siddhaḥ bhavati .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {21/70}  tatra punaḥ akarmakagrahaṇe kriyamāṇe ānaḥ kartari na prāpnoti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {22/70}  tatra api akarmakagrahaṇe kriyamāṇe ānaḥ kartari siddhaḥ bhavati .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {23/70}  katham .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {24/70}  bhāvakarmaṇoḥ iti ataḥ anyat yat ātmanepadānukramaṇam sarvam tat kartrartham .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {25/70}  vipratiṣedhāt vā ānaḥ kartari .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {26/70}  vipratiṣedhāt vā ānaḥ kartari bhaviṣyati .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {27/70}  tatra bhāvakarmaṇoḥ iti etat astu kartari kṛt iti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {28/70}  kartari kṛt iti etat bhaviṣyati vipratiṣedhena .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {29/70}  sarvaprasaṅgaḥ tu .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {30/70}  sarvebhyaḥ tu dhātubhyaḥ ānaḥ kartari prāpnoti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {31/70}  parasmaipadibhyaḥ api .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {32/70}  na eṣaḥ doṣaḥ .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {33/70}  anudāttaṅitaḥ iti eṣaḥ yogaḥ niyamārthaḥ bhaviṣyati .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {34/70}  yadi eṣaḥ yogaḥ niyamārthaḥ vidhiḥ na prakalpate .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {35/70}  āste śete iti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {36/70}  atha vidhyarthaḥ ānasya niyamaḥ na prāpnoti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {37/70}  āsīnaḥ śayānaḥ .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {38/70}  tathā neḥ viśaḥ iti evamādi anukramaṇam yadi niyamāṛthaḥ vidhiḥ na prakalpate .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {39/70}  atha vidhyarthaḥ ānasya niyamaḥ na prāpnoti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {40/70}  astu tarhi niyamārtham .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {41/70}  nanu ca uktam vidhiḥ na prakalpate iti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {42/70}  vidhiḥ ca prakḷptaḥ .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {43/70}  katham .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {44/70}  bhāvakarmaṇoḥ iti atra anudāttaṅitaḥ iti etat anuvartiṣyate .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {45/70}  yadi anuvartate evam api anudāttaṅitaḥ eva bhāvakarmaṇoḥ ātmanepadam prāpnoti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {46/70}  evam tarhi yogavibhāgaḥ kariṣyate .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {47/70}  anudāttaṅitaḥ ātmanepadam bhavati .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {48/70}  tataḥ bhāvakarmaṇoḥ .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {49/70}  tataḥ kartari .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {50/70}  kartari ca ātmanepadam bhavati anudāttaṅitaḥ iti eva .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {51/70}  bhāvakarmaṇoḥ iti nivṛttam .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {52/70}  tataḥ karmavyatihāre .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {53/70}  kartari iti eva anuvartate .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {54/70}  anudāttaṅitaḥ iti api nivṛttam .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {55/70}  yat api ucyate neḥ viśaḥ iti evamādi anukramaṇam yadi niyamārtham vidhiḥ na prakalpate .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {56/70}  atha vidhyarthaḥ ānasya niyamaḥ na prāpnoti iti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {57/70}  astu vidhyartham .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {58/70}  nanu ca uktam ānasya niyamaḥ na prāpnoti iti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {59/70}  na eṣaḥ doṣaḥ .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {60/70}  yathā eva atra aprāptāḥ taṅaḥ bhavanti evam ānaḥ api bhaviṣyati .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {61/70}  sarvatra aprasaṅgaḥ tu .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {62/70}  sarveṣu tu sādhaneṣu ānaḥ na prāpnoti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {63/70}  vipratiṣedhāt vā ānaḥ kartari iti bhāvakarmaṇoḥ na syāt .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {64/70}  kartari eva syāt .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {65/70}  iha punaḥ lagrahaṇe kriyamāṇe kartari kṛt iti etat astu laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti laḥ karmaṇi ca bhāve ca akarmakebhyaḥ iti etat bhaviṣyat vipratiṣedhena .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {66/70}  sarvaprasaṅgaḥ tu .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {67/70}  lādeśaḥ sarveṣu sādhaneṣu prāpnoti .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {68/70}  śatṛkvasūca bhāvakarmaṇoḥ api prāpnutaḥ .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {69/70}  na eṣaḥ doṣaḥ .

(3.4.69) P II.179.27 - 181.7  R III.396 - 400 {70/70}  śeṣāt parasmaipadam kartari iti evam tau kartāram hriyete .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {1/31}         <V>lādeśe sarvaprasaṅgaḥ aviśeṣāt</V> ḷādeśe sarvaprasaṅgaḥ .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {2/31}         sarvasya lakārasya ādeśaḥ prāpnoti .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {3/31}         asya api prāpnoti : lunāti labhate .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {4/31}         kim kāraṇam .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {5/31}         aviśeṣāt .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {6/31}         na hi kaḥ cit viśeṣaḥ upādīyate : evañjātīyakasya lakārasya ādeśaḥ bhavati iti .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {7/31}         anupādīyamāne viśeṣe sarvaprasaṅgaḥ .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {8/31}         arthavadgrahaṇāt siddham .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {9/31}         arthavataḥ lakārasya grahaṇam na ca eṣaḥ artahvat .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {10/31}       <V>arthavadgrahaṇāt siddham iti cet na varṇagrahaṇeṣu </V>. arthavadgrahaṇāt siddham iti cet tat na .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {11/31}       kim kāraṇam .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {12/31}       varṇagrahaṇam idam .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {13/31}       na ca etat varṇagrahaṇeṣu bhavati arthavadgrahaṇe na anarthakasya iti .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {14/31}       <V>tasmāt viśiṣtagrahaṇam</V> .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {15/31}       tasmāt viśiṣtasya lakārasya grahaṇam kartavyam .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {16/31}       na kartavyam .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {17/31}       dhātoḥ iti vartate .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {18/31}       evam api śālā mālā mallaḥ iti atra prāpnoti .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {19/31}       uṇādayaḥ avyutpannāni prātipadikāni .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {20/31}       evam api nandanaḥ atra prāpnoti .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {21/31}       itsañjñā atra bādhikā bhaviṣyati .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {22/31}       iha api tarhi bādheta .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {23/31}       pacati paṭhati iti .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {24/31}       itkāryābhāvāt atra itsañjñā na bhaviṣyati .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {25/31}       idam asti itkāryam liti pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {26/31}       liti iti ucyate .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {27/31}       na ca atra litam paśyāmaḥ .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {28/31}       atha api katham cit vacanāt vā anuvartanāt vā itsañjñkānām ādeśaḥ syāt evam api na doṣaḥ .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {29/31}       ācāryapravṛttiḥ jñāpayati na lādeśe litkāryam bhavati iti yat ayam ṇalam litam karoti .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {30/31}       atha api uṇādayaḥ vyutpādyante evam api no doṣaḥ .

(3.4.77.1) P II.181.8 - 25  R III.400 - 402 {31/31}       kriyate viśiṣṭagrahaṇam lasya iti .

(3.4.77.2) P II.182.1 - 6  R III.402 {1/12}          <V>lādeśaḥ varṇavidheḥ pūrvavipratiṣiddham </V>. lādeśaḥ varṇavidheḥ bhavati pūrvavipratiṣedhena .

(3.4.77.2) P II.182.1 - 6  R III.402 {2/12}          lādeśasya avakāśaḥ pacatu paṭhatu .

(3.4.77.2) P II.182.1 - 6  R III.402 {3/12}          varṇavidheḥ avakāśaḥ dadhyatra madhvatra .

(3.4.77.2) P II.182.1 - 6  R III.402 {4/12}          iha ubhayam prāpnoti .

(3.4.77.2) P II.182.1 - 6  R III.402 {5/12}          pacatu atra .

(3.4.77.2) P II.182.1 - 6  R III.402 {6/12}          paṭhatu atra .

(3.4.77.2) P II.182.1 - 6  R III.402 {7/12}          lādeśaḥ bhavati pūrvavipratiṣedhena .

(3.4.77.2) P II.182.1 - 6  R III.402 {8/12}          saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ .

(3.4.77.2) P II.182.1 - 6  R III.402 {9/12}          na vaktavyaḥ .

(3.4.77.2) P II.182.1 - 6  R III.402 {10/12}       <V>uktam vā</V> .

(3.4.77.2) P II.182.1 - 6  R III.402 {11/12}       kim uktam .

(3.4.77.2) P II.182.1 - 6  R III.402 {12/12}       lādeśaḥ varṇavidheḥ iti .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {1/40}       ṭitaḥ etve ātmanepadeṣu ānapratiṣedhaḥ</V> .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {2/40}       ṭitaḥ etve ātmanepadeṣu ānapratiṣedhaḥ vaktavyaḥ .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {3/40}       pacamānaḥ yajamānaḥ .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {4/40}       ṭitaḥ iti etvam prāpnoti .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {5/40}       <V>uktam vā</V> .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {6/40}       kim uktam .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {7/40}       jñāpakam vā sānubandhakasya ādeśavacane itkāryābhāvasya iti .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {8/40}       na etat asti uktam .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {9/40}       evam kila tat uktam syāt yadi evam vijñāyeta .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {10/40}     ṭit ātmanepadam ṭidātmanepadam .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {11/40}     ṭidātmanepadānām iti .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {12/40}     tat ca na .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {13/40}     ṭitaḥ lakārasya yāni ātmanepadāni iti evam etat vijñāyate .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {14/40}     avaśyam ca etat evam vijñeyam .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {15/40}     ṭit ātmanepadam ṭidātmanepadam .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {16/40}     ṭidātmanepadānām iti vijñāyamāne akurvi atra api prasajyeta .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {17/40}     na eṣaḥ ṭit .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {18/40}     kaḥ tarhi .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {19/40}     ṭhit .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {20/40}     saḥ ca avaśyam ṭhit kartavyaḥ ādiḥ mā bhūt iti .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {21/40}     katham iṭaḥ at iti .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {22/40}     iṭhaḥ at iti vakṣyāmi iti .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {23/40}     tat ca avaśyam vaktavyam paryavapādyasya mā bhūt .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {24/40}     laviṣīṣṭa .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {25/40}     iha tarhi iṣam ūrjam aham itaḥ ādi ātaḥ lopaḥ iṭi ca iti ākāralopaḥ na prāpnoti .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {26/40}     tasmāt ṭit eṣaḥ .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {27/40}     ādiḥ tarhi kasmāt na bhavati .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {28/40}     saptadaśa ādeśāḥ sthāneyogatvam prayojayanti .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {29/40}     tān ekaḥ na utsahate vihantum iti kṛtvā ādiḥ na bhaviṣyati .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {30/40}     paryavapādyasya kasmāt na bhavati .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {31/40}     laviṣīṣṭa iti .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {32/40}     asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {33/40}     idam tarhi uktam prākṛtānām ātmanepadānām etvam bhavati iti .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {34/40}     ke ca prakṛtāḥ .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {35/40}     tādayaḥ .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {36/40}     <V>āne muk jñāpakam tu etve ṭittaṅām  .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {37/40}     iśisīricaḥ ḍārauraḥsu  .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {38/40}     ṭit aṭitaḥ  .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {39/40}     prakṛte tat .

(3.4.79) P II.182.8 - 183.1  R III.403 - 404 {40/40}     guṇe katham </V>.

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {1/50}    ṇalaḥ śitkaraṇam sarvādeśārtham</V> .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {2/50}    ṇal śit kartavyaḥ .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {3/50}    kim prayojanam .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {4/50}    sarvādeśārtham .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {5/50}    śit sarvasya iti sarvādeśaḥ yathā syāt .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {6/50}    akriyamāṇe hi śakāre alaḥ antyasya vidhayaḥ bhavanti iti antyasya prasajyeta .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {7/50}    <V>uktam vā</V> .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {8/50}    kim uktam .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {9/50}    anittvāt siddham iti .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {10/50} ṇakāraḥ kriyate .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {11/50} tasya anittvāt siddham .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {12/50} kaḥ eṣaḥ parihāraḥ nyāyyaḥ .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {13/50} śakāram asi coditaḥ .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {14/50} ṇakāram kariṣyāmi śakāram na kariṣyāmi iti .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {15/50} ṇakāraḥ atra kriyeta śakāraḥ vā kaḥ nu atra viśeṣaḥ .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {16/50} avaśyam atra ṇakāraḥ vṛddhyarthaḥ  kartavyaḥ ṇiti iti vṛddhiḥ yathā syāt .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {17/50} na arthaḥ vṛddhyarthena ṇakāreṇa .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {18/50} ṇittve yogavibhāgaḥ kariṣyate .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {19/50} idam asti gotaḥ ṇit .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {20/50} tataḥ al .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {21/50} al ca ṇit bhavati .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {22/50} tataḥ uttamaḥ vā iti .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {23/50} evam tarhi lakāraḥ kriyate .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {24/50} tasya anittvāt siddham .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {25/50} kaḥ eṣaḥ parihāraḥ nyāyyaḥ .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {26/50} śakāram asi coditaḥ .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {27/50} lakāram kariṣyāmi śakāram na kariṣyāmi iti .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {28/50} lakāraḥ atra kriyeta śakāraḥ vā kaḥ nu atra viśeṣaḥ .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {29/50} avaśyam eva atra svarārthaḥ lakāraḥ kartavyaḥ liti pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {30/50} na etat asti prayojanam .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {31/50} dhātusvare kṛte dvirvacanam .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {32/50} tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ bhaviṣyati .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {33/50} katham punaḥ ayam antodāttaḥ syāt yadā ekāc .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {34/50} vyapadeśivadbhāvena .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {35/50} yathā eva tarhi vyapadeśivadbhāvena antodāttaḥ evam ādyudāttaḥ api .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {36/50} tatra āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ prasajyeta .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {37/50} satyam etat .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {38/50} na tu idam lakṣaṇam asti dhātoḥ ādiḥ udāttaḥ bhavati iti .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {39/50} idam punaḥ asti dhātoḥ antaḥ udāttaḥ bhavati iti .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {40/50} saḥ asau lakṣaṇena antodāttaḥ .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {41/50} tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ bhaviṣyati .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {42/50} etat api ādeśe na asti ādeśasya antaḥ udāttaḥ bhavati iti .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {43/50} prakṛtitaḥ anena svaraḥ labhyaḥ .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {44/50} prakṛtiḥ ca asya yathā eva antodāttā evam ādyudāttā api .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {45/50} dviḥprayoge ca api dvirvacane ubhayoḥ antodāttatvam prasajyeta .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {46/50} anudāttam padam ekavarjam iti na asti yaugapadyena sambhavaḥ .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {47/50} paryāyaḥ prasajyeta .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {48/50} tasmāt svarārthaḥ lakāraḥ kartavyaḥ .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {49/50} lakāraḥ kriyate .

(3.4.82.1) P II.183.3 - 184.2  R III.405 - 407 {50/50} tasya anittvāt siddham .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {1/18}         <V>akārasya śitkaraṇam sarvādeśārtham</V> .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {2/18}         akāraḥ śitkartavyaḥ .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {3/18}         kim prayojanam .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {4/18}         sarvādeśārtham .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {5/18}         śit sarvasya iti sarvādeśaḥ yathā syāt .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {6/18}         akriyamāṇe hi śakāre alaḥ antyasya vidhayaḥ bhavanti iti antyasya prasajyeta .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {7/18}         nanu ca akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa śakāram sarvādeśaḥ bhaviṣyati .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {8/18}         asti anyat akārasya akāravacane prayojanam .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {9/18}         kim .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {10/18}       <V>akāravacanam samasaṅkhyārtham</V> .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {11/18}       saṅkhyātānudeśaḥ yathā syāt .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {12/18}       <V>tasmāt śitkaraṇam</V> .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {13/18}       tasmāt śakāraḥ kartavyaḥ .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {14/18}       na kartavyaḥ .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {15/18}       kriyate nyāse eva .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {16/18}       praśliṣṭanirdeśaḥ ayam .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {17/18}       a* a* a .

(3.4.82.2) P II.184.3 - 11  R III.407 - 408 {18/18}       saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {1/21}          <V>laṅvadatideśe jusbhāvapratiṣedhaḥ</V> .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {2/21}          laṅvadatideśe jusbhāvasya pratiṣedhaḥ vaktavyaḥ .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {3/21}          yāntu vāntu .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {4/21}          laṅaḥ śākaṭāyanasya eva iti jusbhāvaḥ prāpnoti .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {5/21}          <V>utvavacanāt siddham</V> .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {6/21}          utvam atra bādhakam bhaviṣyati .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {7/21}          anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {8/21}          sāvakāśam ca utvam .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {9/21}          kaḥ avakāśaḥ .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {10/21}        pacatu paṭhatu .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {11/21}        atra api ikāralopaḥ prāpnoti .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {12/21}        tat yathā eva utvam ikāralopam bādhate evam jusbhāvam api bādhate .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {13/21}        na bādhate .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {14/21}        kim kāraṇam .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {15/21}        yena na aprāpte tasya bādhanam bhavati .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {16/21}        na ca aprāpte ikāralope utvam ārabhyate .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {17/21}        jusbhāve punaḥ prāpte ca aprāpte ca .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {18/21}        atha vā purastāt apavādāḥ anantarān vidhīn bādhante iti evam utvam ikāralopam bādhate jubhāvam na bādhate .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {19/21}        evam tarhi vakṣyati tatra laṅgrahaṇasya prayojanam .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {20/21}        laṅ eva yaḥ laṅ tatra yathā syāt .

(3.4.85) P II.184.14 - 24  R III.408 - 409 {21/21}        laṅvadbhāvena yaḥ laṅ tatra mā bhūt iti .

(3.4.87, 89) P II.185.3 - 9  R III.409 {1/11}      <V>hinyoḥ utvapratiṣedhaḥ</V> .

(3.4.87, 89) P II.185.3 - 9  R III.409 {2/11}      hinyoḥ ukārasya pratiṣedhaḥ vaktavyaḥ .

(3.4.87, 89) P II.185.3 - 9  R III.409 {3/11}      lunīhi lunāni .

(3.4.87, 89) P II.185.3 - 9  R III.409 {4/11}      eḥ uḥ iti utvam prāpnoti .

(3.4.87, 89) P II.185.3 - 9  R III.409 {5/11}      <V>na vā uccāraṇasāmarthyāt</V> .

(3.4.87, 89) P II.185.3 - 9  R III.409 {6/11}      na vā vaktavyaḥ .

(3.4.87, 89) P II.185.3 - 9  R III.409 {7/11}      kim kāraṇam .

(3.4.87, 89) P II.185.3 - 9  R III.409 {8/11}      uccāraṇasāmarthyāt atra utvam na bhaviṣyati .

(3.4.87, 89) P II.185.3 - 9  R III.409 {9/11}      alaghīyaḥ ca eva hi ikāroccāraṇam ukāroccāraṇāt .

(3.4.87, 89) P II.185.3 - 9  R III.409 {10/11}    ikāram ca uccārayati ukāram ca na uccārayati .

(3.4.87, 89) P II.185.3 - 9  R III.409 {11/11}    tasya etat prayojanam utvam mā bhūt iti .

(3.4.93) P II.185.11 - 16  R III.409 - 410 {1/11}          <V>etaḥ aitve ādguṇapratiṣedhaḥ</V> .

(3.4.93) P II.185.11 - 16  R III.409 - 410 {2/11}          etaḥ aitve ādguṇasya pratiṣedhaḥ vaktavyaḥ .

(3.4.93) P II.185.11 - 16  R III.409 - 410 {3/11}          pacāva idam (pacāvedam) .

(3.4.93) P II.185.11 - 16  R III.409 - 410 {4/11}          pacāma idam (pacāmedam) .

(3.4.93) P II.185.11 - 16  R III.409 - 410 {5/11}          ādguṇe kṛte eta ait iti aitvam prāpnoti .

(3.4.93) P II.185.11 - 16  R III.409 - 410 {6/11}          <V>na vā bahiraṅgalakṣaṇatvāt</V> .

(3.4.93) P II.185.11 - 16  R III.409 - 410 {7/11}          na vā vaktavyaḥ .

(3.4.93) P II.185.11 - 16  R III.409 - 410 {8/11}          kim kāraṇam .

(3.4.93) P II.185.11 - 16  R III.409 - 410 {9/11}          bahiraṅgalakṣaṇatvāt .

(3.4.93) P II.185.11 - 16  R III.409 - 410 {10/11}        bahiraṅgalakṣaṇaḥ ādguṇaḥ antaraṅgalakṣaṇam aitvam .

(3.4.93) P II.185.11 - 16  R III.409 - 410 {11/11}        asiddham bahiraṅgam antaraṅge .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {1/26}            <V>yāsuḍādeḥ sīyuṭpratiṣedhaḥ</V> .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {2/26}            yāsuḍādeḥ sīyuṭaḥ pratiṣedhaḥ vaktavyaḥ .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {3/26}            cinuyuḥ sunuyuḥ .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {4/26}            liṅaḥ sīyuṭ iti sīyuṭ prāpnoti .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {5/26}            <V>na vā vākyāpakarṣāt</V> .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {6/26}            na vā vaktavyaḥ .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {7/26}            kim kāraṇam .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {8/26}            vākyāpakarṣāt .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {9/26}            vākyāpakarṣāt yāsuṭ sīyuṭam bādhiṣyate .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {10/26}          <V>suṭtithoḥ tu apakarṣavijñānam</V> .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {11/26}          suṭaḥ tithoḥ tu apakarṣaḥ vijñāyeta .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {12/26}          kṛṣīṣṭa kṛṣīṣṭhāḥ .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {13/26}          <V>anādeḥ ca suḍvacanam</V> .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {14/26}          anādeḥ ca suṭ vaktavyaḥ .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {15/26}          kṛṣīyāstām kṛṣīyāsthām .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {16/26}          takārathakārādeḥ liṅaḥ iti suṭ na prāpnoti .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {17/26}          <V>na vā tithoḥ pradhānabhāvāt tadviśeṣaṇam liṅgrahaṇam</V> .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {18/26}          na vā vaktavyam .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {19/26}          kim kāraṇam .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {20/26}          tithoḥ pradhānabhāvāt .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {21/26}          tithau eva tatra pradhānam .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {22/26}          tadviśeṣaṇam liṅgrahaṇam .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {23/26}          na evam vijñāyate .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {24/26}          takārathakārayoḥ liṅaḥ iti .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {25/26}          katham tarhi .

(3.4.102) P II.185.18 - 186.12  R III.410 - 411 {26/26}          takārathakārayoḥ suṭ bhavati tau cet liṅaḥ iti .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {1/13}        kimartham yāsuṭaḥ ṅittvam ucyate .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {2/13}        <V>yāsuṭaḥ ṅidvacanam pidartham</V> .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {3/13}        piti vacanāni prayojayanti .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {4/13}        atha kimartham udāttavacanam kriyate .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {5/13}        <V>udāttavacanam ca</V> .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {6/13}        kim .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {7/13}        pidartham eva .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {8/13}        <V>āgamānudāttārtham vā</V> .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {9/13}        atha vā etat jñāpayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti iti .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {10/13}      asati anyasmin prayojane jñāpakam bhavati .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {11/13}      uktam ca etat yāsuṭaḥ ṅidvacanam pidartham udāttavacanam ca iti .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {12/13}      śakyam anena vaktum yāsuṭ parasmaipadeṣu bhavati apit ca liṅ bhavati iti .

(3.4.103) P II.186.14 - 23  R III.411 - 412 {13/13}      saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate tat jñāpayati ācāryaḥ āgamāḥ anudāttāḥ bhavanti .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {1/47}     kim idam jusi ākāragrahaṇam niyamārtham āhosvit prāpakam .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {2/47}     katham ca niyamārtham syāt katham vā prāpakam .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {3/47}     yadi sijgrahaṇam anuvartate tataḥ niyamārtham .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {4/47}     atha nivṛttam tataḥ prāpakam .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {5/47}     kaḥ ca atra viśeṣaḥ .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {6/47}     <V>jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam</V> .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {7/47}     jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam kartavyam .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {8/47}     ātaḥ sijlugantāt iti vaktavyam .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {9/47}     iha mā bhūt .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {10/47}  akārṣuḥ ahārṣuḥ .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {11/47}  astu tarhi prāpakam .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {12/47}  <V>prāpakam iti cet pratyayalakṣaṇapratiṣedhaḥ </V>. prāpakam iti cet pratyayalakṣaṇapratiṣedhaḥ vaktavyaḥ .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {13/47}  abhūvan iti pratyayalakṣaṇena jusbhāvaḥ prāpnoti .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {14/47}  <V>evakārakaraṇam ca</V> .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {15/47}  evakārakaraṇam ca kartavyam .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {16/47}  laṅaḥ śākaṭāyanasya eva iti .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {17/47}  niyamāṛthaḥ punaḥ sati na arthaḥ evakāreṇa .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {18/47}  nanu ca prāpake api sati siddhi vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamārthaḥ bhaviṣyati .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {19/47}  iṣṭataḥ avadhāraṇārthaḥ tarhi evakāraḥ kartavyaḥ .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {20/47}  yathā evam vijñāyeta laṅaḥ śākaṭāyanasya eva .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {21/47}  mā evam vijñāyi laṅaḥ eva śākaṭāyanasya iti .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {22/47}  kim ca syāt .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {23/47}  luṅaḥ śākaṭāyanasya na syāt .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {24/47}  aduḥ apuḥ adhuḥ asthuḥ .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {25/47}  <V>laṅgrahaṇam ca</V> .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {26/47}  laṅgrahaṇam ca kartavyam .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {27/47}  laṅaḥ śākaṭāyanasya eva iti .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {28/47}  niyamārthe punaḥ sati na arthaḥ laṅgrahaṇena .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {29/47}  ātaḥ ṅitaḥ iti vartate .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {30/47}  na ca anyaḥ ākārāt anantaraḥ ṅit asti anyat ataḥ laṅaḥ .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {31/47}  astu tarhi niyamārthaḥ .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {32/47}  nanu ca uktam jusi ākāragrahaṇam niyamārtham iti cet sijluggrahaṇam iti .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {33/47}  na eṣaḥ doṣaḥ .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {34/47}  tulyajātīyasya niyamaḥ .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {35/47}  kaḥ ca tulyajātīyaḥ .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {36/47}  yaḥ dvābhyām anantaraḥ ātaḥ ca sicaḥ ca .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {37/47}  atha tat evakārakaraṇam na eva kartavyam .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {38/47}  kartavyam ca .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {39/47}  kim prayojanam .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {40/47}  uttarārtham .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {41/47}  liṭ ca liṅ āśiṣi ārdhadhātukam eva yathā syāt .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {42/47}  itarathā hi vacanāt ārdhadhātukasañjñā syāt tiṅgrahaṇena ca grahaṇāt sārvadhātukasañjñā .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {43/47}  atha tat laṅgrahaṇam na eva kartavyam .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {44/47}  kartavyam ca .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {45/47}  kim prayojanam .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {46/47}  laṅ eva yaḥ laṅ tatra yathā syāt .

(3.4.110) P II.187.2 - 188.2  R III.412 - 414 {47/47}  laṅvadbhāvena yaḥ laṅ tatra mā bhūt iti .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {1/21}          <V>ārdhadhātukasañjñāyām dhātugrahaṇam</V> .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {2/21}          ārdhadhātukasañjñāyām dhātugrahaṇam kartavyam .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {3/21}          dhātoḥ parasya ārdhadhātukasañjñā yathā syāt .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {4/21}          iha mā bhūt .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {5/21}          vṛkṣatvam vṛkṣatā iti .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {6/21}          kriyamāṇe ca api dhātugrahaṇe <V>svādipratiṣedhaḥ</V> .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {7/21}          svādīnām pratiṣedhaḥ vaktavyaḥ .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {8/21}          iha mā bhūt .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {9/21}          lūbhyām lūbhiḥ iti .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {10/21}        anukrāntāpekṣam śeṣagrahaṇam .evam api agnikāmpyati vāyukāmyati iti prāpnoti .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {11/21}        tasmāt dhātugrahaṇam kartavyam .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {12/21}        na kartavyam .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {13/21}        ā tṛtīyādhyāyaparisamāpteḥ dhātvadhikāraḥ prakṛtaḥ anuvartate .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {14/21}        kva prakṛtaḥ .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {15/21}        dhātoḥ ekācaḥ halādeḥ iti .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {16/21}        evam api śrīkāmyati bhūkāmyati iti prāpnoti .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {17/21}        <V>tadvidhānāt siddham</V> .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {18/21}        vihitaviśeṣaṇam dhātugrahaṇam .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {19/21}        dhātoḥ yaḥ vihitaḥ iti .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {20/21}        dhātoḥ eṣaḥ vihitaḥ .

(3.4.114) P II.188.4 - 15  R III.414 - 415 {21/21}        saṅkīrtya dhātoḥ iti evam yaḥ vihitaḥ iti.




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License