Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ithinpratyayantah 1
ithugagamo 1
ithuk 1
iti 7260
itih 1
itiha 1
itihasa 1
Frequency    [«  »]
-----
-----
-----
7260 iti
5287 bhavati
4293 ca
4013 ity
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

iti

1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7260

     Ps, chap., par.
1 Ref | prayoga-artham a a (*8,4.68) iti śāstra-ante pratyāpattiḥ 2 Ref | iko guṇa-vr̥ddhī (*1,1.3) iti-ikāreṇa /~ugitaś ca (*4, 3 Ref | pūrvatra-asiddham (*8,2.1) iti latvam asiddham /~tasya- 4 Ref | eva ackāryāṇi bhaviṣyanti iti kim-artham l̥kāra upadiśyate? 5 Ref | ackāryāṇi tāni l̥kāre yathā syur iti /~kāni punastāni? plutaḥ 6 Ref | prakl̥ptaḥ, prakl̥ptavān iti /~yac ca-aśaktijam asādhu 7 Ref | upadeśaḥ kriyate /~r̥takaḥ iti prayoktavye śakti-vaikalyāt 8 Ref | vaikalyāt kumārī l̥takaḥ iti prayuṅkte, tad-anyo 'nukaroti - 9 Ref | kumāry-l̥takaḥ ity āha iti //~e o /~e o ity etau 10 Ref | pratyayavac ca (*6,3.68) iti ikāreṇa /~eco 'y-av-āy-āvaḥ (* 11 Ref | y-av-āy-āvaḥ (*6,1.78) iti ekāreṇa /~vr̥ddhir ādaic (* 12 Ref | vr̥ddhir ādaic (*1,1.1) iti aikāreṇa /~pratyāhāre 'nubandhānāṃ 13 Ref | nunāsike 'nunāsiko (*8,4.58) iti anunāsikaḥ prāpnoti /~madra- 14 Ref | ra--bhyāṃ dve (*8,4.46) iti /~kuṇḍaṃ rathena, vanaṃ 15 Ref | yayi parasavarṇaḥ(*8,4.58) iti parasavarṇaḥ prāpnoti /~ 16 Ref | antaratamās te sarve nivartitāḥ iti sthāna-mātra-antaratamo 17 Ref | nimitta-bhāvena bādhyate iti na dvirucyate rephaḥ /~anusvārasya 18 Ref | antaratamaḥ savarṇo 'sti iti na bhaviṣyati kuṇḍaṃ rathena, 19 Ref | uraḥpeṇa /~atra aḍ-vyavāye iti ṇatvaṃ yathā syāt iti //~ [# 20 Ref | vyavāye iti ṇatvaṃ yathā syāt iti //~ [#4]~ la /~la ity 21 Ref | akāreṇa /~iṇ-koḥ (*8,3.57) iti ikāreṇa /~iko yaṇ-aci (* 22 Ref | iko yaṇ-aci (*6,1.77) iti yakāreṇa /~iṇ-grahaṇāni 23 Ref | grahaṇād dvirvacanaṃ yathā syād iti /~hakāra-ādiṣv-akāra uccāraṇa- 24 Ref | raparaḥ (*1,1.51) ity atra ra iti pratyāhāra-grahaṇāl-laparatvam 25 Ref | yamāṃ yami lopaḥ (*8,4.64) iti yakāreṇa /~ṅamo hrasvād- 26 Ref | aci ṅamuṇ nityam (*8,3.32) iti ṅakāreṇa /~ñamantāḍ-ḍaḥ 27 Ref | ṅakāreṇa /~ñamantāḍ-ḍaḥ iti ñakāreṇa-api grahaṇam-asya 28 Ref | grahaṇāni ñakāreṇa bhavantu iti makāram anubandhaṃ pratyācakṣate /~ 29 Ref | ato dīrgho yañi (*7,3.101) iti yakāreṇa //~gha ḍha dha 30 Ref | antasya s-dhvoḥ (*8,2.37) iti bhakāra-jhakārābhyām //~ [# 31 Ref | akāreṇa haśi ca (*6,1.114) iti hakāreṇa /~na-iḍ-vaśi kr̥ti (* 32 Ref | na-iḍ-vaśi kr̥ti (*7,2.8) iti vakāreṇa /~jhalāṃ jaś jhaśi (* 33 Ref | jhalāṃ jaś jhaśi (*8,4.53) iti jakāra-jhakārabhyām /~eka- 34 Ref | antasya s-dhv-oḥ (*8,2.37) iti bakāreṇa //~kha pha dha 35 Ref | naś-chavy-apraśān (*8,3.7) iti dhakareṇa /~kha-pha-grahaṇam 36 Ref | yayi parasavarṇaḥ (*8,4.58) iti yakāreṇa /~maya uño vo (* 37 Ref | maya uño vo (*8,3.33) iti makāreṇa /~jhayo ho 'nyatarasyām (* 38 Ref | ho 'nyatarasyām (*8,4.62) iti jhakāreṇa /~pumaḥ khayy- 39 Ref | pumaḥ khayy-ampare (*8,3.6) iti khakāreṇa //~śa ṣa sa r /~ 40 Ref | nynāsike 'nunāsiko (*8,4.45) iti yakāreṇa /~jharo jhari savarṇe (* 41 Ref | jharo jhari savarṇe (*8,4.65)iti jhakāreṇa /~khari ca (*8, 42 Ref | jhakāreṇa /~khari ca (*8,4.55) iti khakāreṇa /~abhyāse car 43 Ref | abhyāse car ca (*8,4.54) iti cakāreṇa /~śarpūrvāḥ khayaḥ (* 44 Ref | śarpūrvāḥ khayaḥ (*7,4.61) iti śakāreṇa //~ha l /~ha ity 45 Ref | ntyāt pūrva upadhā (*1,1.65) iti akāreṇa /~halo 'nantarāḥ 46 Ref | nantarāḥ saṃyogaḥ (*1,1.7)iti hakāreṇa /~lopo vyor vali (* 47 Ref | lopo vyor vali (*6,1.66) iti vakāreṇa /~ralo v-y-upadhad- 48 Ref | dhal-ādeḥ saṃś ca (*1,2.26) iti repheṇa /~jhalo jhali (* 49 Ref | jhalo jhali (*8,2.26) iti jhakāreṇa /~śala ig-upadhād 50 Ref | upadhād aniṭaḥ kṣaḥ (*3,1.45) iti śakāreṇa /~atha kim artham 51 Ref | kṣa- iḍvidhayo yathā syuḥ iti /~snihitvā, snehitvā ity 52 Ref | dhal-ādeḥ saṃś-ca (*1,2.26) iti kittvaṃ yathā syāt /~ 53 Ref | yathā syāt /~liheḥ alikṣat iti śala ig-upadhād aniṭaḥ kṣaḥ (* 54 Ref | upadhād aniṭaḥ kṣaḥ (*3,1.45) iti kṣo yathā syāt /~ [#6]~ 55 Ref | 6]~ rudihi, svapihi iti valādi-lakṣaṇa iḍ yathā 56 Ref | pañcabhyaḥ śalau ṣaḍbhyaḥ //~iti //~iti pratyāhāraprakaraṇam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 57 Ref | śalau ṣaḍbhyaḥ //~iti //~iti pratyāhāraprakaraṇam /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 58 1, 1, 1 | artham tād-api paraḥ taparaḥ iti, khaṭvaiḍakādiṣu trimātra- 59 1, 1, 3 | ardhadhātukayoḥ (*7,3.84) aṅgasya guṇa iti /~sa iko eva sthāne viditavyaḥ /~ 60 1, 1, 3 | svasañjñayā vidhīyete, tatra ikaḥ iti etad-upasthitaṃ draṣṭavyam /~ 61 1, 1, 3 | medyate /~abighayuḥ /~ikaḥ iti kim? ātsandhy-akṣara-vyañjanānāṃ 62 1, 1, 3 | dyauḥ, panthāḥ, saḥ, imam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 1, 1, 4 | vihite yaṅo 'ci ca (*2,4.74) iti yaṅo luki kr̥te tam eva 64 1, 1, 4 | vicpratyaya-lopa udāharaṇaṃ reṭ iti /~ārdhadhātuke iti kim ? 65 1, 1, 4 | udāharaṇaṃ reṭ iti /~ārdhadhātuke iti kim ? tridhā baddho vr̥ṣabho 66 1, 1, 4 | baddho vr̥ṣabho roravīti iti /~sārvadhātuke bhūt /~ 67 1, 1, 5 | tal-lakāre ṅiti na bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 68 1, 1, 6 | vr̥ddhir iṭo na saṃbhavati iti laghu-upadha-guṇasya-atra 69 1, 1, 7 | saṃyogasañjñā siddhā bhavati /~agniḥ iti ga-nau /~aśvaḥ iti śa-vau /~ 70 1, 1, 7 | agniḥ iti ga-nau /~aśvaḥ iti śa-vau /~karṇaḥ iti ra-ṇau /~ 71 1, 1, 7 | aśvaḥ iti śa-vau /~karṇaḥ iti ra-ṇau /~indraḥ, candraḥ 72 1, 1, 7 | indraḥ, candraḥ mandraḥ iti na-da-rāḥ /~uṣṭraḥ, rāṣṭram, 73 1, 1, 7 | uṣṭraḥ, rāṣṭram, bhrāṣṭram iti ṣa-ṭa-rāḥ /~tilānstryāvapati 74 1, 1, 7 | ṭa-rāḥ /~tilānstryāvapati iti na-sata-ra-yāḥ, na-ta-sa- 75 1, 1, 7 | ta-sa-ta-ra- /~halaḥ iti kim ? titaucchatram - saṃyogāntasya 76 1, 1, 7 | saṃyogāntasya lopaḥ (*8,2.23) iti lopaḥ syāt /~anantarāḥ iti 77 1, 1, 7 | iti lopaḥ syāt /~anantarāḥ iti kim ? pacati panasam - skoḥ 78 1, 1, 7 | ādyor ante ca (*8,2.29) iti lopaḥ syāt /~saṃyoga-pradeśāḥ - 79 1, 1, 9 | saṃvr̥tatā, vivr̥tatā ca iti /~a a a iti trayo 'kārā 80 1, 1, 9 | vivr̥tatā ca iti /~a a a iti trayo 'kārā udātta-anudātta- 81 1, 1, 9 | jhari savarṇe (*8,4.65) iti pakārasya takāre lopaḥ syāt /~ 82 1, 1, 9 | jhari savarṇe (*8,4.65) iti śakārasya cakāre lopaḥ syāt /~ 83 1, 1, 9 | āntaratamaḥ savarṇo dīrgho nāsti iti rkāra eva dīrgho bhavati /~ 84 1, 1, 10 | matsyaḥ, ānaḍuhaṃ carma iti yasya-iti ca (*6,4.148) 85 1, 1, 10 | ānaḍuhaṃ carma iti yasya-iti ca (*6,4.148) iti lopo na 86 1, 1, 10 | yasya-iti ca (*6,4.148) iti lopo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 87 1, 1, 11 | pragrhya-sañjñaṃ bhavati /~agnī iti /~vāyu iti /~māle iti /~ 88 1, 1, 11 | bhavati /~agnī iti /~vāyu iti /~māle iti /~pacete iti /~ 89 1, 1, 11 | agnī iti /~vāyu iti /~māle iti /~pacete iti /~īd-ūdet iti 90 1, 1, 11 | iti /~māle iti /~pacete iti /~īd-ūdet iti kim ? vr̥kṣāv 91 1, 1, 11 | iti /~pacete iti /~īd-ūdet iti kim ? vr̥kṣāv atra /~plakṣāv 92 1, 1, 11 | plakṣāv atra /~dvivacanam iti kim ? kumāry-atra /~kiśory- 93 1, 1, 12 | udāharaṇaṃ na asti /~adasaḥ iti kim? śamyatra /~dāḍimyatra /~ 94 1, 1, 12 | śamyatra /~dāḍimyatra /~māt iti kim ? amuke 'tra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 95 1, 1, 13 | sañjñaṃ bhavati /~kim-idaṃ śe iti ? supām ādeśaś chandasi /~ 96 1, 1, 13 | indrā-br̥haspatī /~yuṣme iti /~asme iti /~tve rāyaḥ /~ 97 1, 1, 13 | br̥haspatī /~yuṣme iti /~asme iti /~tve rāyaḥ /~me rāyaḥ /~ 98 1, 1, 13 | tve rāyaḥ /~me rāyaḥ /~tve iti /~me iti /~chāndasam etad 99 1, 1, 13 | me rāyaḥ /~tve iti /~me iti /~chāndasam etad eva-ikam 100 1, 1, 13 | asme indrā-br̥haspatī iti /~tatra tathā pāṭhāt /~itarat 101 1, 1, 13 | laukikam anukaraṇam - yuśme iti, asme iti, tve iti, me iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 102 1, 1, 13 | anukaraṇam - yuśme iti, asme iti, tve iti, me iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 103 1, 1, 13 | yuśme iti, asme iti, tve iti, me iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 104 1, 1, 13 | iti, asme iti, tve iti, me iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 105 1, 1, 14 | evaṃ kila tat /~nipātaḥ iti kim ? cakāratra /~jahārātra /~ 106 1, 1, 14 | cakāratra /~jahārātra /~ekāc iti kim ? prāgnaye vācamīraya /~ 107 1, 1, 14 | prāgnaye vācamīraya /~anāṅ iti kim ? ā udakāntāt, odakāntāt /~ 108 1, 1, 15 | START JKv_1,1.15:~ nipātaḥ iti vartate /~tasya-ukāreṇa 109 1, 1, 15 | pragr̥hya-sañjño bhavati /~āho iti /~utāho iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 110 1, 1, 15 | bhavati /~āho iti /~utāho iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 111 1, 1, 16 | START JKv_1,1.16:~ ot iti vartate /~sambuddhi-nimitto 112 1, 1, 16 | pnagr̥hya-sañjño bhavati, iti-śabde anārṣe avaidike parataḥ /~ 113 1, 1, 16 | avaidike parataḥ /~vāyo iti, vāyav-iti /~bhāno iti, 114 1, 1, 16 | parataḥ /~vāyo iti, vāyav-iti /~bhāno iti, bhānav-iti /~ 115 1, 1, 16 | vāyo iti, vāyav-iti /~bhāno iti, bhānav-iti /~sambuddhau 116 1, 1, 16 | iti /~bhāno iti, bhānav-iti /~sambuddhau iti kim ? gav 117 1, 1, 16 | bhānav-iti /~sambuddhau iti kim ? gav ity ayam-āha /~ 118 1, 1, 16 | grahaṇaṃ vibhāṣā-artham /~itau iti kim ? vāyo 'tra /~anārṣe 119 1, 1, 16 | kim ? vāyo 'tra /~anārṣe iti kim ? etā brahama-bandha 120 1, 1, 17 | śākalyasya-itau anārṣe iti vartate /~uñaḥ pragr̥hya- 121 1, 1, 17 | ācāryasya matena /~śākalyasya iti vibhāṣa-artham /~u iti, 122 1, 1, 17 | śākalyasya iti vibhāṣa-artham /~u iti, viti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 123 1, 1, 18 | START JKv_1,1.18:~ uñaḥ iti vartate /~uñaḥ itāv-anārṣe 124 1, 1, 18 | trīṇi rūpāṇi bhavanti - u iti, viti, ūṃ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 125 1, 1, 18 | bhavanti - u iti, viti, ūṃ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 126 1, 1, 19 | śāklyasya-itāv-anārśe iti nivr̥ttam /~īdantam ūdantaṃ 127 1, 1, 19 | māmakī tanū /~māmakyāṃ tanvām iti prāpte, māṃkyām māmakī iti, 128 1, 1, 19 | iti prāpte, māṃkyām māmakī iti, tanvām tanū iti /~somo 129 1, 1, 19 | māmakī iti, tanvām tanū iti /~somo gaurī adhi śritaḥ /~ 130 1, 1, 19 | gaurī adhi śritaḥ /~īdūtau iti kim ? priyaḥ sūrye priyo 131 1, 1, 19 | dhītyā, matyā, suṣṭutyā iti prāpte /~artha-grahaṇaṃ 132 1, 1, 20 | praṇidhayati vatso mātaram /~adāp iti kim ? dāp lavane - dātaṃ 133 1, 1, 21 | upadiṣṭāni kāryāṇi na sidhyanti iti ayam-atideśa ārabhyate /~ 134 1, 1, 21 | api yathā syāt /~ekasminn-iti kim /~sabhāsannayane bhavaḥ 135 1, 1, 23 | pratyayāntaḥ saṅkhyā-sañjño bhavati iti vaktavyaṃ samāsakan vidhy- 136 1, 1, 23 | ardhaṃ pañcamaṃ yeśām iti bahuvrīhau kr̥te ardha-pañcamaiḥ 137 1, 1, 23 | krītaḥ /~taddhita-artha-iti samāsaḥ /~tatra dik-saṅkhye 138 1, 1, 23 | anyatarasyām (*5,1.26) iti ṭhañ ca /~adhyardha-pūrva- 139 1, 1, 23 | lug-asañjñāyām (*5,1.28) iti luk /~ardha-pañcamakaḥ /~ 140 1, 1, 24 | strī-liṅga-nirdeśāt saṅkhya iti sambadhyate /~ [#13]~ ṣa- 141 1, 1, 27 | sarvanāmnas-tr̥tīya ca (*2,3.27) iti /~ubhābhyāṃ hetubhyāṃ vasati, 142 1, 1, 27 | takārāntamekaṃ paṭhanti /~tva tvat iti dvāv api ca anudātāu iti 143 1, 1, 27 | iti dvāv api ca anudātāu iti smaranti /~nema--nemasmai /~ 144 1, 1, 27 | vibhāṣā bhavati /~neme, nemāḥ iti /~sama--samasmai /~kathaṃ 145 1, 1, 27 | 3.10), same deśe yajeta iti /~samasya sarva-śabda-paryāyasya 146 1, 1, 28 | na bahuvrīhau (*1,1.29) iti pratiṣedhaṃ vakṣyati /~tasmin 147 1, 1, 28 | na bahuvrīhau (*1,1.29) iti pratiṣedhaṃ vakṣyati, tatra 148 1, 1, 28 | vibhāṣā, kva pratiṣedhaḥ iti /~dig-grahaṇe punaḥ kriyamāṇe 149 1, 1, 28 | vibhāṣā, anyatra pratiṣedhaḥ iti /~samāsa-grahaṇaṃ kim ? 150 1, 1, 28 | dakṣiṇasyai dehi /~bahuvrīhau iti kim ? dvandve vibhāṣā 151 1, 1, 28 | dakṣiṇa-uttara-pūrvāṇām iti dvandve ca (*1,1.32) it 152 1, 1, 29 | ādy-antasay sañjñā syāt iti pratiṣedha ārabhyate /~bahuvrīhau 153 1, 1, 29 | na bhavati /~bahuvrīhau iti vartamāne punar-bahuvrīhi- 154 1, 1, 29 | vastrāntara-vasanāntarāḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 155 1, 1, 30 | tryaha-pūrvāya /~samāse iti vartamāne punaḥ sammasagrahaṇaṃ 156 1, 1, 30 | miśra-ślakṣṇaiḥ (*2,1.31) iti tr̥tīya-asamāsaṃ pratipadaṃ 157 1, 1, 30 | kr̥tā bahulam (*2,1.32) iti-tvayakā Kr̥tam, mayakā kr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 158 1, 1, 33 | vibhāṣā jasi (*1,1.32) iti vartate /~dvandve iti nivr̥ttam /~ 159 1, 1, 33 | 32) iti vartate /~dvandve iti nivr̥ttam /~prathama carama 160 1, 1, 33 | katipayaḥ /~neme, nemāḥ /~taya iti tayap pratyayaḥ /~śiṣṭāni 161 1, 1, 33 | prātipadikāni /~tatra nema iti sarvādiṣu paṭhyate, tasya 162 1, 1, 34 | adharaḥ /~vyavasthāyām iti kiṃ ? dakṣiṇā ime gāthakāḥ /~ 163 1, 1, 34 | pravīṇāḥ ityarthaḥ /~asañjñāyām iti kim ? uttarāḥ kuravaḥ /~ 164 1, 1, 35 | arthaḥ /~jñāti-pratiṣedhaḥ iti kim ? dhūmāyanta iva aśliṣṭāḥ 165 1, 1, 35 | ṣabha //~ adhanākhyāyām iti kim ? prabhūtāḥ svā na dīyante, 166 1, 1, 36 | bahiryoga-upasaṃvyānayoḥ iti kim ? anayoḥ grāmayor antare 167 1, 1, 36 | pratyudāharaṇam /~apuri iti vaktavyam /~antarāyāṃ puri 168 1, 1, 37 | rīśvarān-nipātāḥ (*1,4.56) iti /~ca, , ha, aha, eva, 169 1, 1, 38 | sarvadā, sadā /~taddhitaḥ iti kim ? ekaḥ, dvau, bahavaḥ /~ 170 1, 1, 38 | bahavaḥ /~asarva-vibhaktiḥ iti kim ? aupagavaḥ, aupagavau, 171 1, 1, 39 | ca sūryaṃ dr̥śe /~vakṣe iti vaceḥ tum-arthe se-sen-ase (* 172 1, 1, 39 | arthe se-sen-ase (*3,4.9) iti se-pratyaye kutve ṣatve 173 1, 1, 39 | ṣatve ca kr̥te rūpam /~eṣe iti iṇaḥ se-pratyaye guṇe ṣatve 174 1, 1, 39 | ca kr̥te rūpam /~jīvase iti jīveḥ ase pratyaye rūpam /~ 175 1, 1, 39 | ase pratyaye rūpam /~dr̥śe iti dr̥śeḥ ken-pratyayo nipātyate - 176 1, 1, 39 | dr̥śe vikhye ca (*3,4.11) iti /~anta-grahaṇam aupadeśika- 177 1, 1, 39 | cikīrṣave, kumbha-kārebhyaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 178 1, 1, 40 | sthā-iṇ-kr̥ñ-vadi (*3,4.16) iti iṇaḥ, kr̥ñaś ca tosun pratyayaḥ /~ 179 1, 1, 41 | avyaya-dik-śabda (*6,2.168) iti pratiṣidhyate /~tasmin pratiṣiddhe 180 1, 1, 41 | sthānikasya sa-kārasya upacāraḥ iti sañjñā /~tatra avyayībhāvasya 181 1, 1, 41 | ṣv anavyayasya (*8,3.46) iti paryudāsaḥ siddho bhavati /~ 182 1, 1, 41 | krūrasya visr̥po virapśin iti na la-u-uka-avyaya-niṣṭhā- 183 1, 1, 41 | khal-artha-tr̥nām (*2,3.69) iti ṣaṣṭhī-pratiṣedho na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 184 1, 1, 42 | sthānasañjñaṃ bhavati /~kim idaṃ śi iti ? jaś-śasoḥ ṣiḥ (*7,1.20) 185 1, 1, 42 | jaś-śasoḥ ṣiḥ (*7,1.20) iti śiḥ ādeśaḥ /~kuṇḍāni tiṣṭhanti /~ 186 1, 1, 43 | START JKv_1,1.43:~ suṭ iti pañca vacanāni sarvanāma- 187 1, 1, 43 | rājānam, rājānau /~suṭ iti kim ? rājñaḥ paśya /~anapuṃsakasya 188 1, 1, 43 | rājñaḥ paśya /~anapuṃsakasya iti kim ? sāmanī, vemanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 189 1, 1, 44 | na -iti vibhāṣā || PS_1,1.44 ||~ _____ 190 1, 1, 44 | START JKv_1,1.44:~ na iti pratiṣedhaḥ, iti vikalpaḥ /~ 191 1, 1, 44 | na iti pratiṣedhaḥ, iti vikalpaḥ /~tayoḥ pratiṣedha- 192 1, 1, 44 | pratiṣedha-vikalpayoḥ vibhāṣā iti sañjñā bhavati /~iti-karaṇo ' 193 1, 1, 44 | vibhāṣā iti sañjñā bhavati /~iti-karaṇo 'rtha-nirdeśa-arthaḥ /~ 194 1, 1, 45 | arthaḥ sañjñī, varṇaś ca iti /~ig-yaṇaḥ yo vākya-arthaḥ 195 1, 1, 45 | samprasāraṇa-sañjño bhavati iti /~tatra vidhau vākya-artha 196 1, 1, 45 | samprasāraṇam (*6,4.131) iti /~ [#20]~ anuvāde varṇaḥ 197 1, 1, 45 | samprasāraṇāc ca (*6,1.108) iti /~saṅkhyāta-anudeśād iha 198 1, 1, 45 | iha na bhavati - adhitarām iti /~dyubhyām ity atra diva 199 1, 1, 45 | atra diva ut (*6,1.131) iti taparakaraṇād dīrgho na 200 1, 1, 45 | ntyāt paraḥ (*1,1.47) /~acaḥ iti nirdhārane ṣaṣṭhī /~jātau 201 1, 1, 45 | atinu /~go-upa gu /~ecaḥ iti kim ? atikhaṭvaḥ /~atimālaḥ /~ 202 1, 1, 45 | atimālaḥ /~hrasva-ādeśe iti kim ? de3vadatta /~devada3tta //~ 203 1, 1, 45 | sthāne śaraiḥ prastaritavyam iti darbhāṇāṃ prasaṅge iti gamyate /~ 204 1, 1, 45 | prastaritavyam iti darbhāṇāṃ prasaṅge iti gamyate /~evam iha api asteḥ 205 1, 1, 45 | sambandhasya nimitta-bhūte bruva iti ṣasṭhī /~ [#21]~ bahavo 206 1, 1, 45 | kriyate ṣaṣṭhī sthāne-yogā iti /~sthāne yogo 'syāḥ iti 207 1, 1, 45 | iti /~sthāne yogo 'syāḥ iti vyadhikaraṇo bahuvrīhiḥ /~ 208 1, 1, 45 | cajoḥ ku ghiṇyatoḥ (*7,3.52) iti ca-kārasya alpa-prāṇasya 209 1, 1, 45 | ser dād u do maḥ (*8,2.80) iti hrasvasya hrasvaḥ, dīrghasya 210 1, 1, 45 | dīrghasya dīrghaḥ /~sthāne iti vartamāne punaḥ sthāne grahaṇaṃ 211 1, 1, 45 | ho 'nyatarasyām (*8,4.62) iti ha-kārasya pūrva-savarṇe 212 1, 1, 45 | kriyamāṇe soṣmaṇaḥ soṣmāṇaḥ iti dvitīyāḥ prasaktāḥ, nādavato 213 1, 1, 45 | prasaktāḥ, nādavato nādavantaḥ iti tr̥tīyāḥ, tamab-grahaṇād 214 1, 1, 45 | dvaimāturaḥ /~traimāturaḥ /~uḥ iti kim ? kheyam /~geyam /~an- 215 1, 1, 45 | sthāninā tulyaṃ vartate iti sthānivat /~sthānivad-ādeśo 216 1, 1, 45 | kr̥teṣu dhātoḥ (*3,1.91) iti tavya-ādayo bhavanti /~bhavitā /~ 217 1, 1, 45 | kaiḥ /~kimaḥ kaḥ (*7,2.103) iti ka-ādeśe kr̥te 'ṅga-āśrayā 218 1, 1, 45 | piti kr̥ti tuk (*6,1.71) iti tug bhavati /~[#23]~ taddhita- 219 1, 1, 45 | taddhita-samāsāś ca (*1,2.46) iti prātipadika-sañjñā bhavati /~ 220 1, 1, 45 | avyayādāpsupaḥ (*2,4.82) iti sublug bhavati /~subādeśaḥ 221 1, 1, 45 | plakṣāya /~supi ca (*7,3.102) iti dīrghatvaṃ bhavati /~tiṅ- 222 1, 1, 45 | tiṅ-anataṃ padam (*1,4.14) iti pada-sañjñā bhavati /~pada- 223 1, 1, 45 | svam /~padasya (*8,1.16) iti rutvaṃ bhavati /~vat-karanaṃ 224 1, 1, 45 | ādeśasya sañjñā vijñāyi iti /~sva-āśrayam api yathā 225 1, 1, 45 | 3.28) - āhata, āvadhiṣṭa iti ātmanepadam ubhayatra api 226 1, 1, 45 | 3,4.86) /~anal-vidhau iti kim ? dyupathitad-ādeśā 227 1, 1, 45 | bhavanti /~dyauḥ, panthāḥ, saḥ iti /~hal-ṅy-ābbho dīrghāt su- 228 1, 1, 45 | sy-apr̥ktaṃ hal (*6,1.68) iti su-lopo na bhavati //~acaḥ 229 1, 1, 45 | ārabhyate /~ādeśaḥ sthānivat iti vartate /~acaḥ iti sthāni- 230 1, 1, 45 | sthānivat iti vartate /~acaḥ iti sthāni-nirdeśaḥ /~parasmin 231 1, 1, 45 | sthāni-nirdeśaḥ /~parasmin iti nimitta-saptamī /~pūrva- 232 1, 1, 45 | nimitta-saptamī /~pūrva-vidhau iti viṣaya-saptamī /~aj-ādeśaḥ 233 1, 1, 45 | bahukhaṭvakaḥ /~paṭumācaṣṭe iti ṇiciṭi-lope kr̥te tasya 234 1, 1, 45 | ata upadhāyāḥ (*7,2.116) iti vr̥ddhir na bhavati /~avadhīt -- 235 1, 1, 45 | hal-āder laghoḥ (*7,2.7) iti halanta-lakṣaṇā vr̥ddhir 236 1, 1, 45 | bhavati /~bahukhaṭvakaḥ iti āpo 'nyatarasyām (*7,4.15) 237 1, 1, 45 | āpo 'nyatarasyām (*7,4.15) iti hrasvasya sthānivad-bhāvād 238 1, 1, 45 | ntyāt pūrvam (*6,2.174) iti svaro na bhavati /~acaḥ 239 1, 1, 45 | svaro na bhavati /~acaḥ iti kim ? praśnaḥ /~ākrāṣṭām /~ 240 1, 1, 45 | ākrāṣṭām /~āgatya /~praśnaḥ iti praccheḥ naṅpratyaye c-cḥ- 241 1, 1, 45 | śūḍ-anunāsike ca (*6,4.19) iti cha-kārasya śa-kāraḥ paranimittakas 242 1, 1, 45 | sthānivad bhavati /~ākrāṣṭām iti jhalo jhali (*8,2.26) iti 243 1, 1, 45 | iti jhalo jhali (*8,2.26) iti sico lopaḥ paranimittakaḥ 244 1, 1, 45 | ṣaḍhoḥ kaḥ si (*8,2.41) iti ka-kāre kartavye na sthānivad 245 1, 1, 45 | sthānivad bhavati /~āgatya iti lyapi (*6,4.38) ity anunāsika- 246 1, 1, 45 | sthānivad bhavati /~parasmin iti kim ? yuvajāniḥ vadhūṭījāniḥ /~ 247 1, 1, 45 | vaiyāghrapadyaḥ /~ādīdhye /~yuvajāniḥ iti jāyāyāḥ niṅ (*5,4.134) na 248 1, 1, 45 | bhavati /~vaiyāghrapadyaḥ iti na paranimittakaḥ pādasya 249 1, 1, 45 | pratibadhnāti /~ādīdhye iti dīdhīṅa uttamapuruṣa-ikavacane 250 1, 1, 45 | varṇayor dīdhī-vevyoḥ (*7,4.53) iti lopo na bhavati /~ [#24]~ 251 1, 1, 45 | bhavati /~ [#24]~ pūrva-vidhau iti kim ? he gauḥ /~bābhravīyāḥ /~ 252 1, 1, 45 | bābhravīyāḥ /~naidheyaḥ /~he gauḥ iti vr̥ddhir aj-ādeśaḥ sambuddhi- 253 1, 1, 45 | sthānivad bhavati /~bābhravīyāḥ iti bābravyasya amī cchātrāḥ 254 1, 1, 45 | bābravyasya amī cchātrāḥ iti vr̥ddhāc chaḥ (*4,2.114) 255 1, 1, 45 | vr̥ddhāc chaḥ (*4,2.114) iti chaḥ /~halas taddhitasya (* 256 1, 1, 45 | halas taddhitasya (*6,4.150) iti ya-kāral-ope kartavye av- 257 1, 1, 45 | naidheyaḥ -- āto lopa iṭi ca (*6,4.64) ity ā-kāra- 258 1, 1, 45 | itaś ca aniñaḥ (*4,1.122) iti dvy-aj-lakṣaṇe pratyaya- 259 1, 1, 45 | lopaḥ kṅiti sārvadhātuke iti paranimittakaḥ, sa pūrva- 260 1, 1, 45 | bhāvāt anaci ca (*8,4.47) iti dha-kārasya dvirvacanaṃ 261 1, 1, 45 | yaś ca yaṅaḥ (*3,2.176) iti varaci kr̥te ato lopaḥ (* 262 1, 1, 45 | tasya sthānivattvād ato lopa iṭi ca (*6,4.64) ity ā-kāra- 263 1, 1, 45 | lopo v-yor vali (*6,1.66) iti yalope sthānivat syād asmād 264 1, 1, 45 | pratyayāt pūrvam udāttam, iti svare kartavye na sthānivad 265 1, 1, 45 | kartavye na sthānivad bhavati iti /~savarṇa-vidhiḥ -- savarṇa- 266 1, 1, 45 | apadāntasya jhali (*8,3.24) iti anusvāre kartavye śnasorallopaḥ 267 1, 1, 45 | hāvād hali ca (*8,2.77) iti dīrghatvaṃ na syāt, na hy 268 1, 1, 45 | hy ayaṃ va-kāro hal-paraḥ iti, asmād vacanād bhavati /~ 269 1, 1, 45 | bahulaṃ chandasi (*2,4.39) iti ghas-la-ādeśaḥ /~ghasi-bhasor 270 1, 1, 45 | jhalo jahli (*8,2.26) iti sa-kāra-lopaḥ /~jhaṣas ta- 271 1, 1, 45 | thor dho 'dhaḥ (*8,2.40) iti dhatvam /~upadhā-lopasya 272 1, 1, 45 | jhalāṃ jas jhasi (*8,4.53) iti gha-kārasya jaśtvaṃ na syāt, 273 1, 1, 45 | sabhāvaḥ /~sagdhiḥ /~babdhām iti bhaser-loḍ-dvivacane śapaḥ 274 1, 1, 45 | bhasor hali ca (*6,4.100) iti upadhā-lopaḥ, jhalo jhali (* 275 1, 1, 45 | thor dho 'dhaḥ (*8,2.40) iti dhatvam /~upadha-lopasya 276 1, 1, 45 | jhalām jaś jhaśi (*8,4.53) iti jaśtvaṃ na syāt, asmād vacanād 277 1, 1, 45 | lopaḥ k-ṅity anaṅi (*6,4.98) iti upadhā-lopaḥ, dvirvacanam, 278 1, 1, 45 | sthānivattvāt khari ca (*8,4.55) iti gha-kārasya cartvaṃ na syād, 279 1, 1, 45 | vasi-ghasīnāṃ ca (*8,3.60) iti śatvam /~akṣan iti adeḥ 280 1, 1, 45 | 3.60) iti śatvam /~akṣan iti adeḥ luṅ bahuvacane ghas- 281 1, 1, 45 | mantre ghasa-hvara (*2,4.80) iti luk /~gama-hana-jana-khana- 282 1, 1, 45 | sthānivattvāt khari ca (*8,4.55) iti cartvaṃ na syāt, asmād vacanād 283 1, 1, 45 | kiryoḥ, giryoḥ, vāyvoḥ iti sthānivattvāt svara-dīrghaya- 284 1, 1, 45 | papatuḥ /~papuḥ /~āto lopa iṭi ca (*6,4.64) iti ā-kāra- 285 1, 1, 45 | āto lopa iṭi ca (*6,4.64) iti ā-kāra-lope kr̥te tasya 286 1, 1, 45 | dve prathamasya (*6,1.1) iti dvirvacanaṃ bhavati /~upadhā- 287 1, 1, 45 | āder dvitīyasya (*6,1.2) iti ṭi-śabdasya dvirvacanam 288 1, 1, 45 | sthānivattvān ne nai lo lau iti dvirvacanaṃ bhavati /~dvirvacane 289 1, 1, 45 | bhavati /~dvirvacane kar̥tavya iti kim ? jagle, mamle /~śravaṇam 290 1, 1, 45 | bhavati /~dvirvacana-nimitte iti kim ? dudyūṣati /~ūṭhi yaṇ- 291 1, 1, 45 | sthānivad bhavati /~aci iti kim ? jeghrīyate, dedhmīyate /~ 292 1, 1, 45 | 4.31) yaṅi ca (*7,4.30) iti ī-kāra-ādeśaḥ, tasya sthānivadbhāvād 293 1, 1, 45 | bhidhīyate, tasya lopaḥ iti iyaṃ sañjñā bhavati /~arthasya- 294 1, 1, 45 | lupaḥ (*1,1.61) /~adarśanam iti vartate /~pratyaya. adarśanasya 295 1, 1, 45 | tiṅ-antaṃ padam (*1,4.14) iti pada-sañjñā bhavati /~adhok 296 1, 1, 45 | pada-sañjñā bhavati /~adhok iti duheḥ laṅi tipi śabluki 297 1, 1, 45 | kr̥teṣu rūpam /~pratyaya iti vartamāne punaḥ pratyaya- 298 1, 1, 45 | lopo 'nantyasya (*7,2.79) iti sīyuṭ-sa-kāra-lopaḥ pratyaya- 299 1, 1, 45 | 37) /~pratyaya-lakṣaṇam iti kim ? rāyaḥ kulaṃ raikulam /~ 300 1, 1, 45 | atiprasaktaṃ pratyaya-lakṣaṇam iti viśeṣe pratiṣedhaḥ ucyate /~ 301 1, 1, 45 | guṇau na bhavataḥ /~lumatā iti kim ? kāryate /~hāryate /~ 302 1, 1, 45 | kāryate /~hāryate /~aṅgasya iti kim ? pañca /~sapta payaḥ /~ 303 1, 1, 45 | ādi ṭi (*1,1.64) /~acaḥ iti nirdhāraṇe ṣaṣṭhī /~jātāv- 304 1, 1, 45 | vr̥t, vr̥dh--r̥kāraḥ /~alaḥ iti kim ? śiṣṭaḥ, śiṣṭavān /~ 305 1, 1, 45 | ity evam ādayaḥ //~tasminn iti nirdiṣṭe pūrvasya (*1,1. 306 1, 1, 45 | pūrvasya (*1,1.66) /~tasmin iti saptamy-artha-nirdeśe pūrvasya- 307 1, 1, 45 | ānantarya-artham /~agnicidatra iti vyavahitasya bhūt //~ 308 1, 1, 45 | grahanam anuvartate /~tasmāt iti pañcamy-artha-nirdeśa uttarasya- 309 1, 1, 45 | bhavati -- pacaty odanam iti //~svaṃ rūpaṃ śabdasya aśabda- 310 1, 1, 45 | śabdānām sampratyayo bhūt iti sūtram idam ārabhyate /~ 311 1, 1, 45 | jvalanaḥ, pāvakaḥ, dhūma-ketuḥ iti /~na ataḥ pratyayo bhavati /~ 312 1, 1, 45 | kālaśeyaṃ, daṇḍāhataṃ, mathitam, iti na ataḥ pratyayo bhavati /~ 313 1, 1, 45 | bhavati /~aśabda-sañjñā iti kim ? -dhā ghv-adāp (* 314 1, 1, 45 | viśeṣāṇāṃ grahaṇaṃ bhavati iti /~kiṃ prayojanam ? vr̥kṣādy- 315 1, 1, 45 | adharottarāṇām (*2,4.12) iti -- plakṣanyagrodham, plakṣanyagrodhāḥ /~ [# 316 1, 1, 45 | rūpasya tad-viśeṣāṇāṃ ca iti /~kiṃ prayojanam ? sva-ādy- 317 1, 1, 45 | vacanasya-iva grahanaṃ bhavati iti, na svarūpasya, na api tad- 318 1, 1, 45 | bhavati tad-viśaṣāṇāṃ ca iti /~kiṃ prayojanam ? matsya- 319 1, 1, 45 | matsya-mr̥gān hanti (*4,4.35) iti ṭhak--pākṣikaḥ /~mātsiyakaḥ /~ 320 1, 1, 45 | ajihmān hanti, animiṣān hanti iti /~atha-ikasya-iśyate, mīnān, 321 1, 1, 45 | ikasya-iśyate, mīnān, hanti iti mainikaḥ //~aṇudit savarṇasya 322 1, 1, 45 | asya cvau (*7,4.32), yasya-īti ca (*6,4.148) /~svara-anunāsikya- 323 1, 1, 45 | grahanam bhavati /~apratyayaḥ iti kim ? san-āśaṃsa-bhikṣa 324 1, 1, 45 | vidḥ-yartham idam /~aṇ iti na anuvartate /~aṇāmanyeṣāṃ 325 1, 1, 45 | abjāh, gojāḥ /~tatkālasya iti kim ? khaṭvābhiḥ /~mālābhiḥ //~ 326 1, 1, 45 | hal /~sup /~tiṅ /~antyena iti kim ? suṭ iti tr̥tīya-ikavacanena 327 1, 1, 45 | antyena iti kim ? suṭ iti tr̥tīya-ikavacanena ṭā ity 328 1, 1, 45 | bhūt -- kaṣṭaṃ paramaśrita iti /~pratyaya-vidhau -- naḍa- 329 1, 1, 45 | ugid-varṇa-grahaṇa-varjam iti vācyam /~ugitaś ca (*4,1. 330 1, 1, 45 | vācyam /~ugitaś ca (*4,1.6) iti ṅīp-pratyayaḥ tad-antād 331 1, 1, 45 | grahaṇeṣu yasmin vidhistad ādau iti vaktavyam /~aci śnu-dhātu- 332 1, 1, 45 | yvor iyaṅ-uvaṅau (*6,4.77) iti-- śriyaḥ /~bhruvaḥ //~ [# 333 1, 1, 45 | vr̥ddham (*1,1.73) /~yasya iti samudāya ucyate /~acāṃ madye 334 1, 1, 45 | vr̥ddha-sajñjaṃ bhavati /~acām iti jātau bahuvacanam /~śālīyaḥ /~ 335 1, 1, 45 | aupagavīyaḥ /~kāpaṭavīyaḥ /~ādiḥ iti kim ? sabhāsannayate bhavaḥ 336 1, 1, 45 | bhojakaṭīyaḥ /~gonardīyaḥ /~eṅ iti kim ? āhicchatraḥ /~kānya- 337 1, 1, 45 | kānya-kubjaḥ /~prācām iti kim ? devadatto nāma bāhīkeṣu 338 1, 1, 45 | bhavaḥ daivadattaḥ /~deśe iti kim ? gomatyāṃ bhavā matsyāḥ 339 1, 1, 45 | naḥ pātu śarāvatī //~iti śrījayādityaviracitāyāṃ 340 1, 2, 1 | 2.1:~ atideśo 'yam /~gāṅ iti iṅ-ādeśo rhyate, na gāṅ 341 1, 2, 1 | ādeśo rhyate, na gāṅ gatau iti, ṅa-kārasya ananya-arthatvāt /~ 342 1, 2, 1 | dārabhya yāvat kuṅ śabde iti /~egyo gāṅ-kuṭādibhyaḥ pare 343 1, 2, 1 | utpuṭitum /~utpuṭitavyam /~añṇit iti kim ? utkoṭayati /~uccukoṭa /~ 344 1, 2, 1 | vicitum /~vicitavyam /~anasi iti kim ? uruvyacāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 345 1, 2, 2 | udvijitum /~udvijitavyam /~iṭ iti kim ? udvejanam /~udvejanīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 346 1, 2, 3 | START JKv_1,2.3:~ iṭ iti vartate /~ūr-ṇuñ ācchādane, 347 1, 2, 4 | cinvanti /~sārvadhatukam iti kim ? kartā /~kartum /~kartavyam /~ 348 1, 2, 4 | kartum /~kartavyam /~apit iti kim ? karoti /~karoṣi /~ 349 1, 2, 5 | START JKv_1,2.5:~ apit iti vartate /~asaṃyogāntād dhātoḥ 350 1, 2, 5 | ījatuḥ /~ījuḥ /~asaṃyogāt iti kim ? saṃsrase /~dadhvaṃse /~ 351 1, 2, 7 | na ktvā seṭ (*1,2.18) iti pratiṣedhaṃ vakṣyati tasyāyaṃ 352 1, 2, 7 | dhal-ādeḥ saṃś ca (*1,2.26) iti vikalpe prāpte nitya-arthaṃ 353 1, 2, 8 | dhal-ādeḥ saṃśca (*1,2.23) iti vikalpe prāpte nitya-arthaṃ 354 1, 2, 8 | ca pañcabhyaḥ (*7,2.75) iti praccher iḍ-āgamaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 355 1, 2, 9 | san ity anuvartate /~ktvā iti nivr̥tam /~igantād dhātoḥ 356 1, 2, 9 | tuṣṭūṣati /~cikīrṣati /~ikaḥ iti kim ? pipāsati /~tiṣṭhāsati /~ 357 1, 2, 9 | pipāsati /~tiṣṭhāsati /~jhal iti kim ? śiśayiṣate /~kim artham 358 1, 2, 9 | idam ucyate ? guṇo bhūt iti /~aj-jhana-gamāṃ sani (* 359 1, 2, 9 | jhana-gamāṃ sani (*6,4.16) iti dīrghatvaṃ guṇasya bādhakaṃ 360 1, 2, 10 | halantād iko jhal kit iti vartate /~san iti nivr̥ttam /~ 361 1, 2, 10 | jhal kit iti vartate /~san iti nivr̥ttam /~ig-antad ik- 362 1, 2, 11 | samprasāraṇaṃ hi syāt /~ātmanepadeṣu iti kim ? asrākṣit /~adrākṣīt /~ 363 1, 2, 11 | syāt /~ [#34]~ liṅ-sicau iti kim ? dveṣṭā dvekṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 364 1, 2, 13 | liṅ-sicāv ātmanepadeṣu iti vartate /~gamer-dhātoḥ paru 365 1, 2, 13 | vanati-tanoty-ādīnām(*6,4.37) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 366 1, 2, 15 | 2.15:~ sica ātmanepadeṣu iti vartate /~yamer dhātor gandhane 367 1, 2, 15 | ity ātmanepadam /~gandhana iti kim ? udāyaṃsta pādam /~ 368 1, 2, 16 | yamaḥ sij-ātmanepadeṣu iti vartate /~yamer dhātoḥ upayamane 369 1, 2, 17 | 2.17:~ sij-ātmanepadeṣu iti vartate /~tiṣṭhater dhātoḥ 370 1, 2, 18 | devitvā /~vartitvā /~seṭ iti kim ? ir̥tvā ' gutvā ' ktvā- 371 1, 2, 19 | START JKv_1,2.19:~ na seṭ iti vartate /~śīṅ svidi midi 372 1, 2, 19 | ādīnam āditaś ca (*7,2.16) iti niṣṭhāyāmiṭ pratiṣidhyate /~ 373 1, 2, 19 | bhāva-ādikarmaṇoḥ (*7,2.17) iti pakṣe 'bhyanujñāyate sa 374 1, 2, 20 | mr̥ṣitavān //~titikṣāyām iti kim ? apamr̥ṣitaṃ vākyam 375 1, 2, 21 | 2.21:~ niṣṭhā seṇ na kit iti vartate /~udupadhād dhātoḥ 376 1, 2, 21 | pramoditaḥ /~udupadhāt iti kim ? likhitamanena /~bhāva- 377 1, 2, 21 | likhitamanena /~bhāva-ādikarmaṇoḥ iti kim? rucitaṃ kārṣāpaṇaṃ 378 1, 2, 22 | JKv_1,2.22:~ anyatarasyām iti na svaryate /~utara-sūtre 379 1, 2, 22 | punar vacanāt /~na seṭ iti vartate /~pūḍaśca iṭ vihitaḥ 380 1, 2, 22 | 50), pūṅaś ca (*7,2.51) iti /~pūḍaḥ paro niṣṭhā-pratyayaḥ 381 1, 2, 22 | pratyayasaya na ktvā seṭ (*1,2.18) iti seddha eva pratiṣedhaḥ /~ 382 1, 2, 22 | ktvā-grahaṇam uttara-artham iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 383 1, 2, 23 | START JKv_1,2.23:~ niṣṭhā iti nivr̥ttam /~nikāra-upadhād 384 1, 2, 23 | gumphitvā /~na-upadhāt iti kim ? rephitvā /~gophitvā /~ 385 1, 2, 23 | gophitvā /~tha-pha-antāt iti kim ? sraṃsitva /~dhvaṃsitvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 386 1, 2, 25 | na ktvā seṭ (*1,2.18) iti pratiṣedhe prāpe kittvaṃ 387 1, 2, 26 | START JKv_1,2.26:~ iti vartate seṭ iti ca /~ 388 1, 2, 26 | 26:~ iti vartate seṭ iti ca /~ ca ca /~ 389 1, 2, 26 | lilikhiṣati, lilekhiṣati /~ralaḥ iti kim ? devitvā, dideviṣati /~ 390 1, 2, 26 | dideviṣati /~vyupadhāt iti kim ? vartitvā, vivartiṣate /~ 391 1, 2, 26 | vartitvā, vivartiṣate /~halādeḥ iti kim ? eṣitva, eṣiṣiṣti /~ 392 1, 2, 27 | START JKv_1,2.27:~ ū iti trayāṇām ayaṃ mātrika-dvimātrika- 393 1, 2, 27 | nirdeśaḥ /~hrasva-dīrgha-plutaḥ iti dvandva-ikavad bhāve puṃlliṅga- 394 1, 2, 27 | piti kr̥ti tuk (*6,1.71) iti tuṅ na bhavati /~ [#38]~ 395 1, 2, 27 | padāntād (*6,1.76) iti vibhāṣā tuṅ bhūt /~hrasva- 396 1, 2, 28 | atinu /~go--upagu /~acaḥ iti kim ? suvāg brahmaṇa-kulam /~ 397 1, 2, 28 | cīyate /~śrūyate /~acaḥ iti kim ? bhidyate /~dhidyte /~ 398 1, 2, 28 | devadatta3 /~yajñadatta3 /~acaḥ iti kim ? agnici3t /~somasu3t /~ 399 1, 2, 28 | svasañjñayā vadhāne niyamaḥ /~ac iti vartate /~iha bhūt /~ 400 1, 2, 29 | START JKv_1,2.29:~ ac iti vartate /~udātta-ādi-śabdāḥ 401 1, 2, 29 | sañjño bhavati /~uccaiḥ iti ca śruti-prakarṣo na gr̥hyate, 402 1, 2, 29 | uccair bhāṣate, ucaiḥ paṭhati iti /~kiṃ tarhi ? sthāna-kr̥tam 403 1, 2, 30 | START JKv_1,2.30:~ ac iti vartate /~nīcair upalabhyamāno 404 1, 2, 31 | START JKv_1,2.31:~ ac iti vartate /~udātta-nudātta- 405 1, 2, 32 | udāttaḥ kiyān anudāttaḥ iti /~tad-ubhayam anena-ākhyāyate /~ 406 1, 2, 32 | anudāttam /~ardha-hrasvam iti ca ardhamātra-upalakṣyate /~ 407 1, 2, 33 | māṇavaka devadatta3 /~dūrāt iti kim ? āgaccha bho māṇavaka 408 1, 2, 34 | jinvato3m /~yajña-karmaṇi iti kim ? sampāṭhe bhūt /~ 409 1, 2, 34 | sampāṭhe bhūt /~ajapeṣv-iti kim ? mamāgne varco vihaveṣv 410 1, 2, 34 | upāṃśu-prayogaḥ /~anyūṅkhā-iti kim ? nyūṅkhā okārāḥ ṣoḍaśa /~ 411 1, 2, 34 | anudāttāḥ /~ [#40]~ asāmasu iti kim ? viśvaṃ samatriṇaṃ 412 1, 2, 35 | JKv_1,2.35:~ yajña-karmaṇi iti vartate /~yajña-karmaṇi 413 1, 2, 36 | traisvaryam eva bhavati /~ iti prakr̥te vibhāṣā-grahanaṃ 414 1, 2, 37 | nigadas tatra yajña-karmaṇi iti vibhāṣā chandasi (*1,2.36) 415 1, 2, 37 | vibhāṣā chandasi (*1,2.36) iti ca ekaśrutiḥ prāptā pratiṣidyate /~ 416 1, 2, 37 | udāttād anudātasya svaritaḥ iti svaritaḥ prasaktas tasya 417 1, 2, 37 | tad evam indra āgaccha iti catvāra udāttāḥ /~paścima 418 1, 2, 37 | anudāttau /~medhātitheḥ iti ṣaṣṭyantaṃ parama-amantritam 419 1, 2, 37 | parāṅgavatsvare (*2,1.2) iti /~tataḥ sakalasyā mantritādy- 420 1, 2, 37 | anudāttasya svaritaḥ (*8,4.66) iti svaritatve prāpte idam-udāttatvaṃ 421 1, 2, 37 | udāttam /~vr̥ṣaṇaśvasya mene iti samānaṃ pūrveṇa /~gaurāvaskandin 422 1, 2, 37 | pūrveṇa /~gaurāvaskandin iti tatha-iva dve ādye akṣare 423 1, 2, 37 | anudāttam /~ahalyāyai jāra iti subantasya amantrita-anupraveśāt 424 1, 2, 37 | anudāttam /~kauśikabrahmaṇa iti samastamāmantritamādy-udāttaṃ 425 1, 2, 37 | anudāttam /~evam gautama-bruvāṇa iti dvāv udāttau śeṣam anudāttām /~ 426 1, 2, 37 | śvaḥ sutyāmāgaccha maghavan iti śvaḥ-śabda udāttaḥ sutyām 427 1, 2, 37 | samajaniṣadanipatamanavidaṣuñ śīṅbhr̥ñiṇaḥ (*3,3.99) iti kyapo vidhāne udāttaḥ iti 428 1, 2, 37 | iti kyapo vidhāne udāttaḥ iti vartate /~agaccha iti dva- 429 1, 2, 37 | udāttaḥ iti vartate /~agaccha iti dva-udāttau /~antyo 'nudattaḥ /~ 430 1, 2, 37 | antyo 'nudattaḥ /~maghavan iti padāt paramāmantritaṃ nihanyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 431 1, 2, 38 | subrahmaṇyāyām eva devā brahmāṇaḥ iti paṭhyate, tatra pūrveṇa 432 1, 2, 39 | JKv_1,2.39:~ eka-śrutiḥ iti vartate /~saṃhitāyaṃ viśaye 433 1, 2, 39 | imam ity anta-udāttaṃ, me iti anudāttaṃ vidhi-kāla eva 434 1, 2, 39 | anudātasya svaritaḥ (*8,4.66) iti svaritaṃ sampadyate /~tasmāt 435 1, 2, 39 | anudāttāḥ /~māṇavaka jaṭilaka iti prathamam āmantritamādyudāttaṃ, 436 1, 2, 40 | rai-dyubhyaḥ (*6,1.171) iti /~tatra anudāttayor ekādeśa 437 1, 2, 40 | sarvam apādādau (*8,1.18) iti /~ [#42]~ tasya prathamam 438 1, 2, 40 | parabhūte pūrvasya sarasvati iti ikārasya sannatara ādeśo 439 1, 2, 40 | jaṭilakādyāpaka kva gamiṣyasi /~kva iti svaritas tasmin parabhūte 440 1, 2, 40 | svaritas tasmin parabhūte ka iti anudattas tasya sannatara 441 1, 2, 41 | START JKv_1,2.41:~ apr̥ktaḥ iti iyaṃ sañjñā bhavati eka- 442 1, 2, 41 | ardhabhak /~pādabhāk /~eka-al iti kim ? darviḥ /~jāgr̥viḥ /~ 443 1, 2, 41 | darviḥ /~jāgr̥viḥ /~pratyaya iti kim ? surāḥ /~apr̥kta-pradeśāḥ -- 444 1, 2, 42 | JKv_1,2.42:~ tatpuruṣaḥ iti samāsa-viśeṣasya sañjñāṃ 445 1, 2, 42 | pācakavr̥ndārikā /~tatpuruṣaḥ iti kim ? pācikābhāryaḥ /~samāna- 446 1, 2, 42 | pācikābhāryaḥ /~samāna-adhikaraṇaḥ iti kim ? brāhmaṇa-rājyam /~ 447 1, 2, 43 | sañjñaṃ bhavati /~samāse iti samāsa-vidhāyi śāstraṃ gr̥hyate /~ 448 1, 2, 43 | prāpta-āpannaiḥ (*2,1.24) iti /~dvidīyā-samāse dvitīyā 449 1, 2, 43 | tr̥tīyā-samāse tr̥tīyā iti, caturthī-samāse caturthī 450 1, 2, 43 | caturthī-samāse caturthī iti, pañcamī-samāse pañcamī 451 1, 2, 43 | pañcamī-samāse pañcamī iti, ṣaṣṭhī-samāse ṣaṣṭhī iti, 452 1, 2, 43 | iti, ṣaṣṭhī-samāse ṣaṣṭhī iti, saptamī-samāse saptamī 453 1, 2, 43 | saptamī-samāse saptamī iti /~kaṣṭa-śritaḥ /~śaṅkulā- 454 1, 2, 44 | nirvārāṇasiḥ /~ekavibhakti iti kim ? rājakumārī /~apūrva- 455 1, 2, 44 | rājakumārī /~apūrva-nipāte iti kim ? na hi bhavati kauśāmbīniḥ 456 1, 2, 44 | na hi bhavati kauśāmbīniḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 457 1, 2, 45 | kuṇḍam /~pīṭham /~arthavat iti kim ? vanam, dhanam iti 458 1, 2, 45 | iti kim ? vanam, dhanam iti na antasya avadher bhūt /~ 459 1, 2, 45 | nalopo hi syāt /~adhātuḥ iti kim ? hanter laṅ /~ahan /~ 460 1, 2, 45 | alopaḥ syat /~apratyayaḥ iti kim ? kāṇḍe /~kuḍye /~hrasvo 461 1, 2, 45 | prātipadikasya (*1,2.47) iti hrasvaḥ syāt /~anarthakasya 462 1, 2, 46 | sañjñā bhavanti /~apratyayaḥ iti pūrvatra paryudāsat kr̥dantasya 463 1, 2, 47 | atinu kulam /~napuṃsake iti kim ? grāmaṇīḥ /~senānīḥ /~ 464 1, 2, 47 | senānīḥ /~prātipadikasya iti kim ? kāṇḍe tiṣṭhataḥ /~ 465 1, 2, 48 | 1,2.48:~ prātipadikasya iti vartate /~go iti svarūpa- 466 1, 2, 48 | prātipadikasya iti vartate /~go iti svarūpa-grahaṇaṃ strī iti 467 1, 2, 48 | iti svarūpa-grahaṇaṃ strī iti pratyaya-grahaṇaṃ svaritatvāt /~ 468 1, 2, 48 | strīpratyaya-antasya+upasarjanasya iti /~tābhyāṃ prātipadikasya 469 1, 2, 48 | atimālaḥ /~upasarjanasya iti kim ? rāja-kumārī /~svaritatvaṃ 470 1, 2, 49 | anuvartate upasarjanasya+iti ca /~pūrveṇa hrasvatve prāpte 471 1, 2, 49 | kulaṃ gārgī-kulam /~luki iti kim ? gārgītvam /~upasarjanasya 472 1, 2, 50 | pañcagoṇiḥ /~daśagoṇiḥ /~it iti yoga-vibhāgaḥ /~paṇcabhiḥ 473 1, 2, 51 | START JKv_1,2.51:~ lupi iti lup-sanñjñayā luptasya pratyayasya 474 1, 2, 51 | vyaktivacane bhavataḥ /~yuktavat iti niṣṭhā-pratyayena ktavatunā 475 1, 2, 51 | arthe vatiḥ /~vyaktivacane iti ca liṅga-saṅkhyayoḥ pūrvācarya- 476 1, 2, 51 | sañjñā-pramāṇatvāt (*1,2.53) iti /~vyaktiḥ -- strī-pum-napuṃsakāni /~ 477 1, 2, 51 | sugmāḥ /~puṇḍrāḥ /~lupi iti kim ? luki bhūt /~ [# 478 1, 2, 51 | lavaṇaṃ śākam /~vyaktivacane iti kim ? śirīṣāṇām adūrabhavo 479 1, 2, 51 | vanas-patibhyaḥ (*8,4.6) iti ṇatvaṃ na bhavati /~haritakyādiṣu 480 1, 2, 52 | START JKv_1,2.52:~ lupi iti vartate /~lub-arthasya yāni 481 1, 2, 52 | bahumālyaphalau /~ajāteḥ iti kim ? pañcālāḥ janapadaḥ /~ 482 1, 2, 52 | grāmo ramaṇīyo, bahvannaḥ iti /~manuṣyalupi pratiṣedho 483 1, 2, 53 | START JKv_1,2.53:~ tat iti prakr̥taṃ yuktavadbhāva- 484 1, 2, 53 | pramāṇam /~pañcālāḥ, varaṇā iti ca, na+ete yoga-śabdāḥ /~ 485 1, 2, 53 | gr̥hāḥ, sikatāḥ, varṣāḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 486 1, 2, 54 | varaṇā-ādibhyaś ca (*4,2.82) iti lub ucyate,~ [#46]~ ayaṃ 487 1, 2, 54 | na hi pañcāla varaṇāḥ iti yogaḥ sambadhaḥ prakhyāyate /~ 488 1, 2, 54 | vr̥kṣayogānnagare varaṇāḥ iti /~kiṃ tarhi ? sañjñā etāḥ /~ 489 1, 2, 54 | adūra-bhavaś ca (*4,2.70) iti taddhito na+eva+utpadyate, 490 1, 2, 55 | rūḍhirūpeṇaiva tatra pravr̥ttaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 491 1, 2, 56 | START JKv_1,2.56:~ aśiṣyam iti vartate /~pradhānaṃ samāse 492 1, 2, 56 | anena prakāreṇa bhavati iti pūrva-ācāryaiḥ paribhāṣitam /~ 493 1, 2, 56 | pratyayau sahārthaṃ brūtaḥ iti /~tat pāṇinir ācaryaḥ pratyācaṣṭe, 494 1, 2, 56 | arthasya anyapramāṇatvāt iti /~anyaḥ iti śāstra-apekṣayā 495 1, 2, 56 | anyapramāṇatvāt iti /~anyaḥ iti śāstra-apekṣayā loko vyapadiśyate /~ 496 1, 2, 57 | START JKv_1,2.57:~ aśiṣyam iti vartate /~kāla-upasarjane 497 1, 2, 57 | rdharātram , eṣo 'dyatanaḥ kālaḥ iti /~tathā+upasarjana-paribhāṣāṃ 498 1, 2, 57 | kurvanti apradhānam upasarjanam iti /~tat pāṇinir ācāryaḥ pratyācaṣṭe 499 1, 2, 57 | kartavyam idam hayaḥ kr̥tam iti /~na-ivaṃ vyutpādyante /~ 500 1, 2, 57 | upasarjanam apradhānam iti gamyate /~yśca lokato 'rthaḥ


1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4500 | 4501-5000 | 5001-5500 | 5501-6000 | 6001-6500 | 6501-7000 | 7001-7260

IntraText® (V89) Copyright 1996-2007 EuloTech SRL