Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] graiveyam 1 graivo 1 gram 5 grama 17 grama3n 5 gramad 3 gramadagacchati 1 | Frequency [« »] 17 dharma 17 dhatuh 17 dvabhyam 17 grama 17 gramat 17 gune 17 himsayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances grama |
Ps, chap., par.
1 1, 3, 23 | dhātrebhyaḥ /~tiṣṭhate vr̥ṣalī grāma-putrebhyaḥ /~prakāśayaty 2 2, 4, 7 | śabdānāṃ deśavacināṃ ca grāma-varjitānaṃ dvandva ekavad 3 3, 1, 119| ity arthaḥ /~bāhyāyam -- grāma-gr̥hyā senā /~nagara-gr̥hyā 4 3, 1, 119| senā /~nagara-gr̥hyā senā /~grāma.-nagara-abhyāṃ bahir-bhūtā 5 4, 1, 29 | surājñī, atirājñī nāmaḥ grāma /~chandasi - gauḥ pañcadāmnī /~ 6 4, 2, 43 | grāma-jana-bandhu-sahāyebhyas 7 4, 2, 94 | grāmād yakhañau (*4,2.93) /~grāma-śabdāt ya khañ ity etau 8 4, 2, 95 | māhiṣmatī /~carmaṇvatī /~grāma /~ukhyā /~kuḍyāyā yalopaś 9 4, 2, 114| rūpya-uttarapada-udīcya-grāma. ka-upadha-vidhīn tu paratvād 10 4, 2, 142| kanthā-palada-nagara-grāma-hrada-uttarapadāt || PS_ 11 4, 3, 7 | grāma-janapada+ekadeśād añ-ṭhañau || 12 4, 3, 7 | dik-pūrvapadāt ity eva /~grāma-ekadeśa-vācino janapada- 13 4, 3, 61 | avyayībhavāt ity eva /~grāma-śabdāntād avyayībhāvāt pari 14 5, 4, 95 | grāma-kauṭābhyāṃ ca takṣṇaḥ || 15 6, 2, 103| dik-śabdā grāma-janapada-ākhyāna-cānarāṭeṣu || 16 7, 3, 1 | bhavaḥ pūrvadāvikaḥ /~prācāṃ grāma-nagarāṇām (*7,3.14) iti 17 7, 3, 14 | prācāṃ grāma-nagarāṇām || PS_7,3.14 ||~ _____