Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
graiveyam 1
graivo 1
gram 5
grama 17
grama3n 5
gramad 3
gramadagacchati 1
Frequency    [«  »]
17 dharma
17 dhatuh
17 dvabhyam
17 grama
17 gramat
17 gune
17 himsayam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

grama

   Ps, chap., par.
1 1, 3, 23 | dhātrebhyaḥ /~tiṣṭhate vr̥ṣalī grāma-putrebhyaḥ /~prakāśayaty 2 2, 4, 7 | śabdānāṃ deśavacināṃ ca grāma-varjitānaṃ dvandva ekavad 3 3, 1, 119| ity arthaḥ /~bāhyāyam -- grāma-gr̥hyā senā /~nagara-gr̥hyā 4 3, 1, 119| senā /~nagara-gr̥hyā senā /~grāma.-nagara-abhyāṃ bahir-bhūtā 5 4, 1, 29 | surājñī, atirājñī nāmaḥ grāma /~chandasi - gauḥ pañcadāmnī /~ 6 4, 2, 43 | grāma-jana-bandhu-sahāyebhyas 7 4, 2, 94 | grāmād yakhañau (*4,2.93) /~grāma-śabdāt ya khañ ity etau 8 4, 2, 95 | māhiṣmatī /~carmaṇvatī /~grāma /~ukhyā /~kuḍyāyā yalopaś 9 4, 2, 114| rūpya-uttarapada-udīcya-grāma. ka-upadha-vidhīn tu paratvād 10 4, 2, 142| kanthā-palada-nagara-grāma-hrada-uttarapadāt || PS_ 11 4, 3, 7 | grāma-janapada+ekadeśād -ṭhañau || 12 4, 3, 7 | dik-pūrvapadāt ity eva /~grāma-ekadeśa-vācino janapada- 13 4, 3, 61 | avyayībhavāt ity eva /~grāma-śabdāntād avyayībhāvāt pari 14 5, 4, 95 | grāma-kauṭābhyāṃ ca takṣṇaḥ || 15 6, 2, 103| dik-śabdā grāma-janapada-ākhyāna-cānarāṭeṣu || 16 7, 3, 1 | bhavaḥ pūrvadāvikaḥ /~prācāṃ grāma-nagarāṇām (*7,3.14) iti 17 7, 3, 14 | prācāṃ grāma-nagarāṇām || PS_7,3.14 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL