Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dv 1 dva 10 dvabham 1 dvabhyam 17 dvacatvarimsat 1 dvadasa 4 dvadasabhya 1 | Frequency [« »] 17 desa 17 dharma 17 dhatuh 17 dvabhyam 17 grama 17 gramat 17 gune | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvabhyam |
Ps, chap., par.
1 Ref | tasya grahaṇaṃ bhavati dvābhyām /~eka-aco baśo bhaṣ jhaṣ- 2 3, 2, 4 | ākārāntebhyaḥ kapratyayo bhavati /~dvābhyām pibati iti dvipaḥ /~pādapaḥ /~ 3 3, 3, 42 | samudāyaḥ saṅghaḥ /~sa ca dvābhyāṃ prakārābhyāṃ bhavati /~ekadharma- 4 4, 1, 22 | parimāṇam /~dvivarṣā trivarṣā /~dvābhyāṃ śatābhyāṃ krītā dviśatā /~ 5 4, 1, 24 | vacanam /~pramāṇe iti kim ? dvābhyāṃ puruṣābhyāṃ krītā dvipuruṣā /~ 6 5, 1, 20 | tu prakr̥ter na+iṣyate /~dvābhyāṃ śūrpābhyāṃ krītam dviśūrpam /~ 7 5, 1, 37 | antād api pratyayo bhavati /~dvābhyāṃ krītam dvikam /~trikam /~ 8 5, 1, 94 | pratyayārthaḥ /~brahamacaryam iti dvābhyām api sambadhyate /~kālasya 9 5, 3, 2 | advyādibhyaḥ iti kim ? dvābhyām /~dvayoḥ /~prakr̥tiparisaṅkhyānaṃ 10 5, 4, 7 | aṣaḍakṣīṇo mantraḥ /~yo dvābhyam eva kriyate na bahubhiḥ /~ 11 5, 4, 99 | dvināvadhanaḥ /~pañcanāvapriyaḥ /~dvābhyāṃ naubhyāmāgataṃ dvināvarūpyam /~ 12 5, 4, 102| ataddhitaluki ity eva, dvābhyām añjalibhyāṃ krītaḥ dvyañjaliḥ /~ 13 7, 2, 102| amū, amī /~dvi - dvau /~dvābhyām /~dviparyantānāṃ tyadādīnāmatvamiṣyate /~ 14 7, 3, 17 | prayojanam asya dvikauḍavikaḥ /~dvābhyāṃ suvarṇābhyāṃ krītaṃ dvisauvarṇikam /~ 15 7, 3, 17 | upasaṅkhyānam iti luko vikalpaḥ /~dvābhyāṃ niṣkābhyāṃ krītam dvitripūrvān 16 7, 3, 17 | samudāyaḥ sañjñā /~ [#835]~ dvābhyāṃ śāṇābhyāṃ krītam dvai śāṇam /~ 17 8, 4, 40 | sakārasya śakāreṇa, cavargeṇa, dvābhyām api sannipāte śakāro bhavati /~