Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
slaksnamukhavrrndarika 1
slaksnasakthah 2
slaksnayati 1
slau 16
slaviva 1
slesah 1
slesana 1
Frequency    [«  »]
16 sankhyaya
16 sapo
16 sisyate
16 slau
16 srijayadityaviracitayam
16 sutra
16 t
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

slau

   Ps, chap., par.
1 6, 1, 10 | ślau || PS_6,1.10 ||~ _____START 2 6, 1, 10 | START JKv_6,1.10:~ ślau parataḥ anabhyāsasya dhātor 3 6, 1, 68 | bhavāt /~bhr̥ño laṅi tipi ślau bhr̥ñāmit ity abhyāsasya 4 6, 4, 100| babdhām iti bhaser loṭi tāmi ślau dvirvacane kr̥te upadhālopasalopadhatvajaśtvāni 5 7, 4, 65 | iti dhārayateḥ, dhr̥ṅo ślau yaṅluki abhyāsasya dīrghatvaṃ 6 7, 4, 65 | dādharti /~evaṃ dardharti /~ślau ruk abhyāsasya nipātyate /~ 7 7, 4, 65 | taritrataḥ iti - tarateḥ śatari ślau ṣaṣṭhyekavacane abhyāsasya 8 7, 4, 65 | sarīsr̥patam iti - sr̥peḥ śatari ślau dvitīyaikavacane abhyāsasya 9 7, 4, 65 | varīvr̥jat iti - vr̥jeḥ śatari ślau rīgāgamaḥ nipātyate abhyāsasya /~ 10 7, 4, 65 | iti - āṅpūrvasya gamerlati ślau abhyāsasya cutvābhāvaḥ nīgāgamaś 11 7, 4, 75 | ṇijāṃ trayāṇāṃ guṇaḥ ślau || PS_7,4.75 ||~ _____START 12 7, 4, 75 | abhyāsasya guṇo bhavati ślau sati /~ṇijir - nenekti /~ 13 7, 4, 75 | samāptyarthaṃ paṭhyate eva iti /~ślau iti kim ? nineja //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 7, 4, 76 | trayāṇām ity eva, jahāti /~ślau ity eva, babhāra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 7, 4, 77 | abhyāsasya ikārādeśo bhavati ślau /~iyarti bhūmam /~piparti 16 7, 4, 78 | chandasi viṣaye abhyāsasya ślau bahulam ikārādeśo bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL