Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sisyamanau 1
sisyante 2
sisyantsati 1
sisyate 16
sisye 3
sisyebhyah 1
sisyena 2
Frequency    [«  »]
16 sanghah
16 sankhyaya
16 sapo
16 sisyate
16 slau
16 srijayadityaviracitayam
16 sutra
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sisyate

   Ps, chap., par.
1 1, 1, 45 | kva ca parasya kāryam śiṣyate ? yatra pañcamī-nirdeśaḥ /~ 2 1, 2, 64 | parata ekaśeṣo bhavati /~ekaḥ śiṣyate tare nivartante /~vr̥kṣaś 3 1, 2, 65 | vr̥ddho yūnā sahavacane śiṣyate yuvā nivartate /~vr̥ddha- 4 1, 2, 65 | yūnoḥ sahavacane vr̥ddhaḥ śiṣyate tal-lakṣaṇaś ced eva viśeṣaḥ /~ 5 1, 2, 65 | vairūpayam bhavati tato vr̥ddhiḥ śiṣyate, yuvā nivartate /~samānāyāmākr̥tau 6 1, 2, 66 | vr̥ddhā yūnā sahavacane śiṣyate, tal-lakṣaṇaś ced-eva viśeṣo 7 1, 2, 67 | striyā sahavacane pumān śiṣyate strī nivartate /~strīpuṃsalakṣaṇaścedeva 8 1, 2, 68 | sahavacane bhrātr̥-śabdaḥ śiṣyate /~bhrātā ca svasā ca bhrātarau /~ 9 1, 2, 68 | sahavacane putra-śabdaḥ śiṣyate /~putraś ca duhita ca putrau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 1, 2, 69 | napuṃsakena sahavacane napuṃsakaṃ śiṣyate, ekavac ca asya kāryaṃ bhavati 11 1, 2, 70 | sahavacane pitr̥-śabdaḥ śiṣyate 'nyatarasyām /~mātā ca pitā 12 1, 2, 71 | sahavacane śvaśura-śabdaḥ śiṣyate anyatarasyām /~śvaśuraś 13 1, 2, 73 | eteṣu sahavivakṣāyāṃ strī śiṣyate /~pumān striyā (*1,2.67) 14 6, 1, 158| satiśiṣṭena ca /~yo hi yasmin sati śiṣyate sa tasya bādhako bhavati /~ 15 6, 1, 186| sārvadhātukam iti kim ? śiśye, śiśyāte, śiśiyare /~ahnviṅoḥ iti 16 7, 4, 60 | 60:~ abhyāsasya halādiḥ śiṣyate, anādir lupyate /~jaglau /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL