Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sapindinikayah 1 sapisaca 1 sapitis 2 sapo 16 sapor 1 saprabhrrti 1 sapratyayah 1 | Frequency [« »] 16 samyoga 16 sanghah 16 sankhyaya 16 sapo 16 sisyate 16 slau 16 srijayadityaviracitayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sapo |
Ps, chap., par.
1 2, 4, 72 | adiprabhr̥tibhya uttarasya śapo lug bhavati /~atti /~hanti /~ 2 2, 4, 73 | 2,4.73:~ chandasi viṣaye śapo bhaulaṃ lug bhavati /~adiprabhr̥tibhya 3 3, 1, 67 | vipratiṣedhād dhi yakaḥ śapo valīyastvam /~kriyate kaṭaḥ 4 3, 1, 69 | śyan partyayo bhavati /~śapo 'pavādaḥ /~nakāraḥ svara- 5 3, 1, 73 | dhātubhyaḥ śnupratyayo bhavati /~śapo 'pavādaḥ /~sunoti /~sinoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 1, 77 | dhātubhyaḥ śa-pratyayo bhavati /~śapo 'pavādaḥ /~śakāraḥ sārvadhātukasañjña- 7 3, 1, 78 | śnam pratyayo bhavati /~śapo 'pavādaḥ /~makāro deśavidhyarthaḥ /~ 8 3, 1, 79 | ca u-pratyayo bhavati /~śapo 'pavādaḥ /~tanoti /~sanoti /~ 9 3, 1, 81 | dhātubhyaḥ śnā pratyayo bhavati /~śapo 'pavādaḥ /~śakāraḥ sārvadhātuka- 10 3, 1, 86 | viṣaye aṅ pratyayo bhavati /~śapo 'pavādaḥ /~chandasy ubhayathā (* 11 6, 1, 34 | ātmanepadottamaikavacane bahulaṃ chandasi iti śapo luki kr̥te samprasāraṇamuvaṅādeśaś 12 6, 4, 46 | bhavataḥ /~adiprabhr̥tibhyaḥ śapo lugvacanaṃ (*2,4.72) pratyayalopalakṣaṇapratiṣedhārthaṃ 13 6, 4, 46 | syāt ity etan na jñāpakaṃ śapo lopābhāvasya /~yasya halaḥ (* 14 6, 4, 103| eva /~prayandhi iti yameḥ śapo luk /~yuyodhi iti yauteḥ 15 7, 2, 34 | śapaḥ ikārādeśo nipātyate, śapo lugvā, iḍāgamaḥ /~agnirujjvaliti /~ 16 8, 2, 65 | gamerlaṅi bahulaṃ chandasi iti śapo luk /~jaganvān /~vibhāṣā