Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sankhyavyayadayahprakrantah 1
sankhyavyayadeh 1
sankhyavyayadernip 1
sankhyaya 16
sankhyayah 21
sankhyayam 6
sankhyayas 4
Frequency    [«  »]
16 samudayena
16 samyoga
16 sanghah
16 sankhyaya
16 sapo
16 sisyate
16 slau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sankhyaya

   Ps, chap., par.
1 2, 2, 25 | saṅkhyayā 'vyaya-āsanna-adūra-adhika- 2 2, 2, 25 | tricaturāḥ /~dvidaśāḥ /~saṅkhyayā iti kim ? pañca brāhmaṇāḥ /~ 3 2, 2, 34 | vaktavyaḥ /~yudhaṣṭhirārjunau /~saṅkhyāyā alpīyasyāḥ pūrvanipāto vaktavyaḥ /~ 4 2, 4, 16 | mārdaṅgikapāṇavikāḥ /~avyayasya saṅkhyayā+avyayībhāvo 'pi vihitaḥ, 5 5, 1, 22 | saṅkhyāyā ati-śad-antāyāḥ kan || PS_ 6 5, 1, 22 | 5,1.22:~ ārhāt ity eva /~saṅkhyāyā aty-antāyā aśad-antāyāś 7 5, 2, 42 | saṅkhyāyā avayave tayap || PS_5,2. 8 5, 2, 42 | 42:~ tad asya ity eva /~saṅkhyāyā avayave vartamānāyāḥ asya 9 5, 2, 47 | saṅkhyāyā guṇasya nimāne mayaṭ || 10 5, 2, 47 | dr̥śyate /~nimeye vartamānāyāḥ saṅkhyāyā nimāne pratyayo dr̥śyate /~ 11 5, 3, 42 | saṅkhyāyā vidhārthe dhā || PS_5,3. 12 5, 3, 42 | kriyaprakāre vartamānāyāḥ saṅkhyāyā dhā pratyayaḥ /~ekadhā bhuṅkte /~ 13 5, 4, 75 | godāvaryāś ca nadyāś ca saṅkhyāyā uttare yadi //~kr̥ṣṇabhūmaḥ /~ 14 5, 4, 116| syāṃśavasnabhur̥tayaḥ (*5,1.56) iti saṅkhyāyā atiśadantāyāḥ kan (*5,1. 15 7, 3, 15 | START JKv_7,3.15:~ saṅkhyāyā uttarapadasya saṃvatsaraśabdasya 16 7, 3, 16 | START JKv_7,3.16:~ saṅkhyāyā uttarasya varṣaśabdasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL