Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sanghadayo 1 sanghadisu 1 sanghagrahanam 1 sanghah 16 sanghanam 1 sanghankalaksanani 1 sangharsah 1 | Frequency [« »] 16 samipam 16 samudayena 16 samyoga 16 sanghah 16 sankhyaya 16 sapo 16 sisyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sanghah |
Ps, chap., par.
1 1, 2, 73 | 2.73:~ grāmyāṇāṃ paśūnāṃ saṅghāḥ grāmya-paśu-saṅghāḥ /~eteṣu 2 1, 2, 73 | paśūnāṃ saṅghāḥ grāmya-paśu-saṅghāḥ /~eteṣu sahavivakṣāyāṃ strī 3 3, 3, 42 | eva /~prāṇināṃ samudāyaḥ saṅghaḥ /~sa ca dvābhyāṃ prakārābhyāṃ 4 3, 3, 86 | praśaṃsāyāṃ gamyamānāyām /~saṅghaḥ paśūnām /~udgho manuṣyaḥ /~ 5 4, 3, 127| bhavati /~añanatāt baidaḥ saṅghaḥ /~baidā 'ṅkaḥ /~baidam lakṣaṇam /~ 6 4, 3, 127| ghoṣaḥ /~yañantāt gārgaḥ saṅghaḥ /~gārgo 'ṅkaḥ /~gārgaṃ lakṣaṇam /~ 7 4, 3, 127| ghoṣaḥ /~iñantāt dākṣaḥ saṅghaḥ /~dākṣo 'ṅakaḥ /~dākṣaṃ 8 4, 3, 128| adhīyate śākalāḥ /~teṣāṃ saṅghaḥ śākalaḥ, śākalakaḥ /~śākalo ' 9 5, 1, 21 | nidānam /~pratyayārtho 'tra saṅghaḥ /~śatam eva vastutaḥ prakr̥tyarthān 10 5, 1, 58 | parimāṇam asya pañcakaḥ saṅghaḥ /~aṣṭakaḥ /~sūtra - aṣṭau 11 5, 2, 21 | aniyatavr̥ttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ /~utsedhaḥ śarīraṃ, 12 5, 3, 112| aniyatavr̥ttayo 'rthakām apradhānāḥ saṅghāḥ pūgāḥ /~pūgavācinaḥ prātipadikāt 13 5, 3, 113| aniyatavr̥ttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ /~vrātavācibhyaḥ 14 5, 3, 114| 5,3.114:~ āyudhajīvināṃ saṅghaḥ āyudhajīvisaṅghaḥ /~sa vāhīkair 15 6, 4, 174| na+etad asti /~mitrayūṇāṃ saṅghaḥ ity atra gotracaraṇād vuñaṃ 16 6, 4, 174| vuñaṃ bādhitvā maitreyakaḥ saṅghaḥ ity atra saṅgha-aṅka-lakṣaṇeṣv