Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samyatra 1 samyavah 1 samyo 1 samyoga 16 samyogad 3 samyogadayah 3 samyogadayo 1 | Frequency [« »] 16 samarthat 16 samipam 16 samudayena 16 samyoga 16 sanghah 16 sankhyaya 16 sapo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samyoga |
Ps, chap., par.
1 1, 1, 7 | avyavahitaḥ śliṣṭa-uccāritā halaḥ saṃyoga-sañjñā bhavanti /~samudāyaḥ 2 1, 1, 7 | pacati panasam - skoḥ saṃyoga-ādyor ante ca (*8,2.29) 3 1, 1, 7 | 8,2.29) iti lopaḥ syāt /~saṃyoga-pradeśāḥ - samyogāntasya 4 1, 1, 45 | num-am-icchanty anuṣaṅga-saṃyoga-ādi-lopa-artham /~magnaḥ /~ 5 1, 2, 27 | bhavati /~ [#38]~aj-grahaṇaṃ saṃyoga-ac-samudāya-nivr̥tty-artham /~ 6 1, 4, 1 | bhikṣi - śikṣā, bhikṣā /~saṃyoga-parasya hrasvasya laghusañjñā 7 3, 2, 132| yajamānāḥ satriṇa ucyante /~saṃyoga-grahaṇaṃ pradhāna-kartr̥- 8 5, 1, 38 | tasya nimittaṃ saṃyoga-utpātau || PS_5,1.38 ||~ _____ 9 5, 1, 39 | pratyayo bhavati tasya nimittaṃ saṃyoga-utpātau (*5,1.38) ity etasminn 10 5, 1, 40 | cakārād yat ca tasya nimittaṃ saṃyoga+utpātau (*5,1.38) ity etasmin 11 5, 1, 41 | bhavataḥ tasya nimittaṃ saṃyoga-utpātau (*5,1.38) ity etasmin 12 5, 1, 41 | pavādau /~sarvabhūmer nimittaṃ saṃyoga utpāto vā sārvabhaumaḥ /~ 13 5, 1, 101| santāpa /~sannāha /~saṅgrāma /~saṃyoga /~saṃparāya /~saṃpeṣa /~ 14 6, 4, 68 | vā 'nyasya saṃyoga-ādeḥ || PS_6,4.68 ||~ _____ 15 6, 4, 166| saṃyoga-ādiś ca || PS_6,4.166 ||~ _____ 16 8, 2, 29 | s-koḥ saṃyoga-ādyor ante ca || PS_8,2.