Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samyatra 1
samyavah 1
samyo 1
samyoga 16
samyogad 3
samyogadayah 3
samyogadayo 1
Frequency    [«  »]
16 samarthat
16 samipam
16 samudayena
16 samyoga
16 sanghah
16 sankhyaya
16 sapo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samyoga

   Ps, chap., par.
1 1, 1, 7 | avyavahitaḥ śliṣṭa-uccāritā halaḥ saṃyoga-sañjñā bhavanti /~samudāyaḥ 2 1, 1, 7 | pacati panasam - skoḥ saṃyoga-ādyor ante ca (*8,2.29) 3 1, 1, 7 | 8,2.29) iti lopaḥ syāt /~saṃyoga-pradeśāḥ - samyogāntasya 4 1, 1, 45 | num-am-icchanty anuṣaṅga-saṃyoga-ādi-lopa-artham /~magnaḥ /~ 5 1, 2, 27 | bhavati /~ [#38]~aj-grahaṇaṃ saṃyoga-ac-samudāya-nivr̥tty-artham /~ 6 1, 4, 1 | bhikṣi - śikṣā, bhikṣā /~saṃyoga-parasya hrasvasya laghusañjñā 7 3, 2, 132| yajamānāḥ satriṇa ucyante /~saṃyoga-grahaṇaṃ pradhāna-kartr̥- 8 5, 1, 38 | tasya nimittaṃ saṃyoga-utpātau || PS_5,1.38 ||~ _____ 9 5, 1, 39 | pratyayo bhavati tasya nimittaṃ saṃyoga-utpātau (*5,1.38) ity etasminn 10 5, 1, 40 | cakārād yat ca tasya nimittaṃ saṃyoga+utpātau (*5,1.38) ity etasmin 11 5, 1, 41 | bhavataḥ tasya nimittaṃ saṃyoga-utpātau (*5,1.38) ity etasmin 12 5, 1, 41 | pavādau /~sarvabhūmer nimittaṃ saṃyoga utpāto sārvabhaumaḥ /~ 13 5, 1, 101| santāpa /~sannāha /~saṅgrāma /~saṃyoga /~saṃparāya /~saṃpeṣa /~ 14 6, 4, 68 | 'nyasya saṃyoga-ādeḥ || PS_6,4.68 ||~ _____ 15 6, 4, 166| saṃyoga-ādiś ca || PS_6,4.166 ||~ _____ 16 8, 2, 29 | s-koḥ saṃyoga-ādyor ante ca || PS_8,2.


IntraText® (V89) Copyright 1996-2007 EuloTech SRL