Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] saminivatam 1 samipa 4 samipad 1 samipam 16 samipasthe 1 samipasthena 1 samipau 2 | Frequency [« »] 16 sadhu 16 sakatam 16 samarthat 16 samipam 16 samudayena 16 samyoga 16 sanghah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samipam |
Ps, chap., par.
1 1, 1, 45 | antarīpam /~pratīpam /~samīpam //~aneka-al śit sarvasya (* 2 1, 3, 36 | māṇavakam īdr̥śena vidhinā ātma-samīpaṃ prāpyati yathā sa upanetā 3 1, 3, 36 | ācāryīkurvan māṇavakam ātma-samīpaṃ prāpayati ity arthaḥ /~jñānaṃ 4 1, 3, 36 | karmakarānupanayate /~bhr̥tidānena samīpaṃ karoti ity arthaḥ /~vigaṇanam 5 2, 1, 6 | samīpavacane -- kumbhasya samīpam upakumbham /~upamaṇikam /~ 6 2, 1, 15 | START JKv_2,1.15:~ samayā samīpam /~anuryasya samīpa-vācī 7 2, 4, 64 | tatpuruṣe iti kim ? gārgasya samīpam upagārgyam /~ṣaṣṭhyā iti 8 3, 3, 131| START JKv_3,3.131:~ samīpam eva sāmīpyam /~ṣyañaḥ svārthikatvaṃ 9 4, 1, 78 | triprabhr̥tīnāmantyamakṣaramāha /~uttamasya samīpam upottamam /~guru upottamaṃ 10 5, 1, 132| triprabhr̥tīnām antasya samīpam upottamam /~guruḥ upottamaṃ 11 5, 4, 74 | ap - dvīpam /~antarīpam /~samīpam /~dhur - rājadhurā /~mahādhuraḥ /~ 12 5, 4, 77 | tato 'vyayībhāvaḥ - śunaḥ samīpam upaśunam /~ṭilopābhāvaḥ 13 5, 4, 107| bhavati avyayībhāve /~śaradaḥ samīpam upaśaradam /~pratiśaradam /~ 14 5, 4, 110| pratyayo bhavati /~nadyāḥ samīpam upanadam, upanadi /~upapaurṇamāsam, 15 6, 2, 23 | samudāyāḥ /~madrāṇāṃ savidham samīpam ity arthaḥ /~samīpye iti 16 6, 3, 97 | upasargāt - nīpam /~vīpam /~samīpam /~samāpa ītve pratiśedho