Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakasya 1
sakata 6
sakatad 1
sakatam 16
sakatani 1
sakatasabdo 1
sakatasakinau 1
Frequency    [«  »]
16 rajñah
16 sabdanam
16 sadhu
16 sakatam
16 samarthat
16 samipam
16 samudayena
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sakatam

   Ps, chap., par.
1 1, 4, 78 | iti kim ? prādhvaṃ kr̥tvā śakaṭaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 1, 102| vahaty anena iti vahyaṃ śakaṭam /~karaṇe iti kim ? vāhyam 3 3, 3, 139| dakṣiṇena ced āyāsyan na śakaṭaṃ paryabhavisyat /~yadi kamalakamāhvāsyan 4 3, 3, 139| yadi kamalakamāhvāsyan na śakaṭaṃ paryābhaviṣyat /~abhokṣyata 5 3, 3, 156| dakṣiṇena ced yāyānna śakaṭaṃ paryābhavet /~yadi kamalakamāhvayenna 6 3, 3, 156| yadi kamalakamāhvayenna śakaṭaṃ paryābhavet /~dakṣiṇena 7 3, 3, 156| dakṣiṇena ced yāsyati na śakaṭaṃ paryābhaviṣyati /~tatra 8 4, 2, 93 | caturbhir uhyate cāturaṃ śakaṭam /~caturdaśyāṃ dr̥śyate cāturdaśaṃ 9 4, 4, 80 | arthe aṇ pratyayo bhavati /~śakaṭam vahati śākaṭo gauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 4, 71 | anr̥co māṇavakaḥ /~adhuraṃ śakaṭam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 4, 85 | prādhvor athaḥ /~prādhvaṃ śakaṭam /~niradhvam /~pratyadhvam /~ 12 5, 4, 113| svāṅgāt iti kim ? dīrghaskthi śakaṭam sthulākṣiḥ ikṣuḥ /~ṭaci 13 5, 4, 126| lubdhayoge iti kim ? dakṣiṇerma śakaṭam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 3, 126| iti vaktavyam /~aṣṭāgavam śakaṭam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 8, 1, 30 | nipātaiḥ iti kim ? yat kūjati śakaṭam /~gacchat kūjati śakaṭam 16 8, 1, 30 | śakaṭam /~gacchat kūjati śakaṭam ity arthaḥ /~iṇaḥ śatari


IntraText® (V89) Copyright 1996-2007 EuloTech SRL