Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sadhnuyat 1
sadhoh 1
sadhrih 1
sadhu 16
sadhudayi 1
sadhughati 1
sadhuh 30
Frequency    [«  »]
16 purana
16 rajñah
16 sabdanam
16 sadhu
16 sakatam
16 samarthat
16 samipam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sadhu

   Ps, chap., par.
1 1, 3, 35 | vikurvate saindhavāḥ /~sādhu dāntāḥ śobhanaṃ valganti 2 1, 3, 41 | vikṣepaḥ /~suṣṭhu vikramate /~sādhu vikramate /~aśvādīnāṃ gativiśeṣo 3 1, 4, 106| bhokṣye iti /~suṣṭhu manyase /~sādhu manyase //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 2, 14 | odanasya bhojanaṃ devadattena /~sādhu khalu payasaḥ pānaṃ devadattena /~ 5 2, 3, 43 | sādhu-nipuṇābhyām arcāyāṃ saptamy 6 2, 3, 43 | START JKv_2,3.43:~ sādhu nipuṇa ity etābhyām yoge ' 7 2, 3, 66 | odanasya bhojanaṃ devadattena /~sādhu khalu payasaḥ pānaṃ yajñadattena /~ 8 3, 1, 24 | bhāvagarhāyām iti kim ? sādhu japati /~bhāva-grahaṇam 9 3, 1, 87 | bhūt /~sādhvasiśchinatti /~sādhu sthālī pacati /~dhātv-adhikārāt 10 3, 2, 134| tatsādhukarī yo dhātv-arthaṃ sādhu karoti /~uttaratraiva+udāhariṣyāmaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 3, 43 | kālāt sādhu-puṣpyat-pacyamāneṣu || PS_ 12 4, 4, 104| yato 'pavādaḥ /~pathi sādhu pātheyam /~ātitheyam /~vāsateyam /~ 13 5, 1, 122| paṭu /~tanu /~lghu /~bahu /~sādhu /~veṇu /~āśu /~bahula /~ 14 6, 2, 160| ayaudhikaḥ /~avadānyaḥ /~cāru /~sādhu /~yaudhika /~anaṅgamejaya /~ 15 7, 1, 39 | prāpte /~yāc - sādhuyā /~sādhu iti sorluki prāpte /~āl - 16 8, 1, 46 | bhokṣye iti /~suṣṭhu manyase /~sādhu manyase /~gatyarthaloṭā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL