Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rajjuvartate 1 rajjvadikam 1 rajña 3 rajñah 16 rajñam 12 rajñaspatu 1 rajñe 3 | Frequency [« »] 16 pratyayarthah 16 prayujyate 16 purana 16 rajñah 16 sabdanam 16 sadhu 16 sakatam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rajñah |
Ps, chap., par.
1 1, 1, 43 | rājānau /~suṭ iti kim ? rājñaḥ paśya /~anapuṃsakasya iti 2 2, 1, 1 | yajñadattāt /~ṣaṣṭhī (*2,2.8) - rājñaḥ puruṣaḥ rājapuruṣaḥ /~samartha- 3 2, 1, 1 | samartha-grahaṇaṃ kim ? bhāryā rājñaḥ, puruṣo devadattasya /~saptamī 4 2, 2, 8 | tatpuruṣaś ca samāso bhavati /~rājñaḥ puruṣaḥ rājapuruṣaḥ /~brāhmaṇakambalaḥ /~ 5 2, 2, 11 | śukasya mārāvidasya /~rājñaḥ pāṭaliputrakasya /~pāṇineḥ 6 2, 3, 43 | iti kim ? sādhurbhr̥tyo rājñaḥ /~tattvak-athane na bhavati /~ 7 2, 3, 50 | ṣaṣṭhī vibhaktir bhavati /~rajñaḥ puruṣaḥ /~paśoḥ pādaḥ /~ 8 3, 1, 8 | icchati /~ātmanaḥ iti kim ? rājñaḥ putram icchati /~kakāraḥ 9 3, 3, 24 | prabhavaḥ /~kathaṃ prabhāvo rājñāḥ ? prakr̥ṣṭo bhāvaḥ iti prādisamāso 10 3, 3, 24 | bhaviṣyati /~kathaṃ ca nayo rājñaḥ ? kr̥tya-lyuṭo bahulam (* 11 4, 2, 140| rājñaḥ ka ca || PS_4,2.140 ||~ _____ 12 4, 2, 140| deśādhikāro na viśeṣaṇam /~rājñaḥ kakāraś ca antādeśo bhavti 13 5, 4, 91 | paramāhaḥ /~uttamāhaḥ /~rājñaḥ sakhā rājasakhaḥ /~brāhmaṇasakhaḥ /~ 14 6, 2, 60 | prakr̥tisvaraṃ bhavati /~rājñaḥ pratyenāḥ rājapratyenāḥ, 15 6, 4, 134| bhasya akāralopo bhavati /~rājñaḥ paśya /~rājñā /~rājñe /~ 16 8, 2, 8 | na bhavati iti /~tathā ca rājñaḥ puruṣaḥ rājapuruṣaḥ ity