Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prayujyamane 5
prayujyante 3
prayujyata 1
prayujyate 16
prayuk 1
prayuktah 2
prayuktam 1
Frequency    [«  »]
16 pati
16 prathamam
16 pratyayarthah
16 prayujyate
16 purana
16 rajñah
16 sabdanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prayujyate

   Ps, chap., par.
1 Ref | l̥kāras tu kl̥pistha eva prayujyate /~kl̥peś ca pūrvatra-asiddham (* 2 1, 3, 1 | vakāro 'yaṃ maṅgala-arthaḥ prayujyate /~bhūvo vārthaṃ vadanti 3 2, 1, 56 | na cet sāmānyavācī śabdaḥ prayujyate /~viśeṣaṇaṃ viśeṣyeṇa bahulam (* 4 2, 3, 43 | vibhaktir bhavati, na cet pratiḥ prayujyate /~mātari sādhuḥ /~pitari 5 3, 3, 88 | 20) iti vacanāt kevalo na prayujyate /~ḍupacaṣ pāke - paktrimam /~ 6 3, 3, 151| bhavati, yadi-śabdaś cen na prayujyate /~sarvalakārāṇām apavādaḥ /~ 7 3, 3, 154| gamyate ca-artho na ca asau prayujyate /~tadīdr̥śe sambhāvanopādhike ' 8 3, 4, 27 | prayogam arhati iti evam eva prayujyate /~anyathā bhuṅkte iti yavānarthastāvān 9 4, 1, 3 | viśeṣaṇaṃ ca ity ubhayathā api prayujyate, striyām abhidheyāyāṃ striyāṃ 10 4, 4, 51 | antarbhūtam ataḥ paṇya-śabdo na prayujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 2, 20 | bahulavacanād bhaṣāyām api prayujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 8, 1, 12 | nyūnaguṇasya+upamāne satyevaṃ prayujyate /~jātīyaro 'nena dvirvacanena 13 8, 1, 45 | yatra gamyate cārthaḥ, na ca prayujyate kiṃśabdaḥ /~devadattaḥ pacati, 14 8, 1, 62 | etac ced avadhāraṇārthaṃ prayujyate, kva ca asya lopaḥ ? yatra 15 8, 1, 62 | yatra gamyate cārthaḥ, na ca prayujyate, tatra lopaḥ /~tatra caśabdaḥ 16 8, 2, 83 | yatra pratyabhivādavākyānte prayujyate tatra plutiḥ iṣyate /~iha


IntraText® (V89) Copyright 1996-2007 EuloTech SRL