Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayaprasngah 1
pratyayartha 14
pratyayarthadvarena 1
pratyayarthah 16
pratyayartham 1
pratyayarthas 5
pratyayarthasam 1
Frequency    [«  »]
16 paratvat
16 pati
16 prathamam
16 pratyayarthah
16 prayujyate
16 purana
16 rajñah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratyayarthah

   Ps, chap., par.
1 4, 2, 58 | samarthavibhaktiḥ /~asyām iti pratyayārthaḥ strīliṅgaḥ /~kriyā iti prakr̥tyartha- 2 4, 2, 67 | samarthavibhaktiḥ /~asmin iti pratyayārthaḥ /~asti īt prakr̥tyartha- 3 4, 2, 145| prakr̥ti-viśeṣaṇam ca+etan, na pratyayārthaḥ /~kr̥kaṇaparṇa-śabdābhyāṃ 4 4, 4, 96 | hr̥dayasya ity eva /~bandhane iti pratyayārthaḥ /~tadviśeṣaṇam r̥ṣigrahanam /~ 5 4, 4, 107| iti nivr̥ttam /~vāsī iti pratyayārthaḥ /~samāanatīrtha-śabdāt tatra 6 4, 4, 143| 4.143:~ karoti iti karaḥ pratyayārthaḥ /~tatsāmarthyalabhyā ṣaṣṭhī 7 5, 1, 16 | samarthavibhaktiḥ, asya iti pratyayārthaḥ, syāt iti prakr̥tiviśeṣaṇam /~ 8 5, 1, 94 | atyantasaṃyoge /~asya iti pratyayārthaḥ /~brahamacaryam iti dvābhyām 9 5, 1, 94 | sāṃvatsarikam /~pūrvatra brahamacārī pratyayārthaḥ, uttaratra brahamacaryam 10 5, 2, 7 | samarthavibhaktiḥ /~vyāpnoti iti pratyayārthaḥ /~pariśiṣṭaṃ prakr̥tiviśeṣaṇam /~ 11 5, 2, 12 | vijāyate garbhaṃ dhārayati iti pratyayārthaḥ /~garbhadhāraṇena sakalā ' 12 5, 2, 16 | anuvartate /~alaṅgāmī iti ca pratyayārthaḥ /~adhvan-śabdāt dvitīyāsamarthād 13 5, 2, 48 | nyā saṅkhyā sampadyate sa pratyayārthaḥ /~iha na bhavati, pañcānāṃ 14 5, 2, 59 | samarthavibhaktiḥ, prakr̥tiviśeṣanaṃ, pratyayārthaḥ iti sarvam ākṣipyate /~acchāvāka- 15 5, 2, 85 | iti prakr̥tiḥ /~anena iti pratyayārthaḥ /~bhuktam iti prakr̥tiviśeṣaṇam /~ 16 5, 2, 86 | START JKv_5,2.86:~ anena iti pratyayārthaḥ kartā 'nuvartate /~na ca


IntraText® (V89) Copyright 1996-2007 EuloTech SRL