Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prathamaikavacanam 1 prathamaikavacanantam 1 prathamaikavacane 3 prathamam 16 prathamanatani 1 prathamantabhyam 1 prathamantad 2 | Frequency [« »] 16 papaca 16 paratvat 16 pati 16 prathamam 16 pratyayarthah 16 prayujyate 16 purana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prathamam |
Ps, chap., par.
1 1, 2, 39 | māṇavaka jaṭilaka iti prathamam āmantritamādyudāttaṃ, tasya 2 1, 2, 40 | 18) iti /~ [#42]~ tasya prathamam akṣaram udāttaṃ tasmin parabhūte 3 1, 4, 41 | hotre 'nugr̥ṇāti /~hotā prathamaṃ śaṃsati, tam anyaḥ protsāhayati /~ 4 3, 3, 71 | ghaño 'pavādaḥ /~prajanaṃ prathamaṃ garbha-grahaṇam /~gavām 5 3, 3, 71 | puṃgavānām garbhādhānāya prathamam upasaraṇam ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 4, 24 | agre bhuktvā vrajati /~prathamaṃ bhojaṃ vrajati, prathamaṃ 7 3, 4, 24 | prathamaṃ bhojaṃ vrajati, prathamaṃ bhuktvā vrajati /~pūrvaṃ 8 5, 4, 91 | rājaśabdasya savarṇadīrghārthaṃ prathamaṃ prayogaṃ kurvann etad jñāpayati 9 6, 1, 37 | samprasāraṇam ata eva vacanāt prathamaṃ parasya yaṇaḥ kriyate, pūrvasya 10 6, 2, 162| anataḥ udāttaḥ bhavati /~idaṃ prathamaṃ gamanaṃ bhojanaṃ vā yasya 11 6, 4, 76 | ādeśo bhavati /~garbhaṃ prathamaṃ dadhra āpaḥ /~yā 'sya paridadhre /~ 12 7, 2, 98 | luk, antaraṅgau ādeśau, prathamaṃ tau bhaviṣyataḥ ? etad eva 13 8, 1, 12 | pūrvaṃ pūrvaṃ puṣpyanti /~prathamaṃ prathamaṃ pacyante /~ātiśayiko ' 14 8, 1, 12 | pūrvaṃ puṣpyanti /~prathamaṃ prathamaṃ pacyante /~ātiśayiko 'pi 15 8, 2, 54 | asiddhatvāt saṃprasāraṇaṃ prathamaṃ kriyate, tatra kr̥te nimittavyāghātān 16 8, 3, 51 | parataḥ adhyarthe /~divaspari prathamaṃ jajñe /~agnirhimavataspari /~