Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pathyate 111
pathyete 4
pathyo 1
pati 16
patibhih 2
patibhyah 1
patighni 2
Frequency    [«  »]
16 nit
16 papaca
16 paratvat
16 pati
16 prathamam
16 pratyayarthah
16 prayujyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pati

   Ps, chap., par.
1 1, 4, 8 | START JKv_1,4.8:~ pati-śabdasya ghisañjñāyāṃ siddhāyām 2 1, 4, 8 | siddhāyām ayaṃ niyamaḥ kriyate, pati-śabdaḥ samāse eva ghisañjñao 3 1, 4, 9 | ārabhyate /~ṣaṣṭhyantena yuktaḥ pati-śabdaḥ chandasi vaṣaye 4 3, 2, 8 | pibateḥ iti kim ? surāṃ pāti iti surāpā /~anupasarge 5 3, 2, 158| spr̥hi-gr̥hi-pati-dayi-nidrā-dandrā-śraddhābhya 6 3, 4, 56 | viśi-pati-padi-skandām vyāpyamāna- 7 3, 4, 56 | anupraveśam anupraveśam āste /~pati - geha-anuprapātam āste 8 4, 1, 34 | patyurnaḥ iti vartate /~pati-śabda-antasya prātipadikasya 9 6, 1, 13 | START JKv_6,1.13:~putra pati ity etasyor uttarapadayos 10 6, 2, 140| tanūśabdo 'ntodāttaḥ /~na pāti na pālayati napāt kvibantaḥ /~ 11 6, 2, 184| tantribhya īḥ, tarīḥ /~tāṃ pāti iti tarīpaḥ /~kutsitaḥ tarīpaḥ 12 6, 3, 24 | START JKv_6,3.24:~ svasr̥ pati ity etayoḥ uttarapadayoḥ 13 6, 4, 99 | START JKv_6,4.99:~ tani pati ity etayoḥ chandasi viṣaye 14 7, 2, 49 | titaṃsati, titāṃsati /~pati - pipatiṣati, pitsati /~ 15 8, 3, 53 | ṣaṣṭhyāḥ pati-putra-pr̥ṣṭha-pāra-pada- 16 8, 3, 53 | ṣaṣthīvisarjanīyasya sakārādeśo bhavati pati putra pr̥ṣṭha pāra pada


IntraText® (V89) Copyright 1996-2007 EuloTech SRL