Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paratvan 3
paratvanudagamah 1
paratvasya 1
paratvat 16
paratve 1
paratvena 1
parau 10
Frequency    [«  »]
16 ne
16 nit
16 papaca
16 paratvat
16 pati
16 prathamam
16 pratyayarthah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

paratvat

   Ps, chap., par.
1 2, 4, 2 | pādātam /~hasty-aśva-ādiṣu paratvāt paśud-vandve vibhāṣayā eakvad 2 3, 3, 12 | pavādatvād ṇvulaṃ bādhate, paratvāt kādīn /~tena apavāda-visaye ' 3 4, 2, 101| avyayāt tu kālavācinaḥ paratvāt ṭyuṭyulau bhavataḥ /~prāktanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 4, 4, 98 | na+upakārakaḥ /~tatra hi paratvāt tasmai hitam (*5,1.5) ity 5 5, 1, 2 | sanaṅgurnāma carmavikāraḥ /~tataḥ paratvāt carmaṇo 'ñ (*5,1.15) ity 6 6, 1, 29 | āpipye, āpipyāte, āpipyire /~paratvāt pībhāve kr̥te punaḥ prasaṅgavijñānāt 7 6, 1, 131| dyubhyām, dyubhiḥ iti /~atra hi paratvāt ūṭḥ prāpnoti /~padasya iti 8 6, 2, 106| 2.165) ity etad bhavati paratvāt /~bahuvrīhau ity etad adhikriyate 9 6, 2, 117| ayam apavādaḥ /~kapi tu paratvāt kapi pūrvam ity etad bhavati /~ 10 6, 3, 105| kālavaṇam /~ajādāv api paratvāt kādeśa eva bhavati /~kāmlam /~ 11 6, 4, 23 | supi ca (*7,3.102) iti paratvāt kr̥te 'pi dīrghatve sthānivadbhavāt 12 6, 4, 101| juhutāt, bhintāt tvam iti paratvāt tātaṅi kr̥te sakr̥dgatau 13 7, 1, 52 | 8,3.116) iti , tasya hi paratvāt āḍyāṭsyāṭo bhavanti /~yaśca 14 7, 2, 67 | ghasigrahaṇād upadhālopam api paratvāt iḍāgamo bādhate /~tatra 15 7, 2, 92 | atyāvāsu /~tvāhādīnāṃ tu viṣaye paratvāt te eva bhavanti /~atikrānto 16 7, 4, 25 | prakr̥tya /~prahr̥tya /~paratvāt dīrghatvena tuko bādhaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL