Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nisyate 5 nisyati 1 nisyoh 1 nit 16 ñit 2 nita 7 nitah 12 | Frequency [« »] 16 nañah 16 nava 16 ne 16 nit 16 papaca 16 paratvat 16 pati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nit |
Ps, chap., par.
1 1, 1, 45 | 22]~ ṅic ca (*1,1.53) /~ṅit ca ya ādeśaḥ so 'neka-al 2 1, 1, 45 | mātā-pitarau /~tātaṅi ṅit-karaṇasya guṇa-vr̥ddhi-pratiṣedha- 3 2, 4, 49 | artham, gāṅ kuṭādibhyo 'ñṇin ṅit (*1,2.1) ity atra asya grahaṇaṃ 4 3, 4, 111| laṅ eva akārāntād anantaro ṅit sambhavati na anyaḥ, tat 5 6, 1, 93 | pi paraṃ sarvanāmasthānaṃ ṇit iṣyate, tena nāprāptāyāṃ 6 6, 1, 186| āste /~vasa - vaste /~ṅit - ṣūṅ - sūte /~śīṅ - śete /~ 7 6, 2, 9 | upratyayāntaḥ ādilopaś ca /~dhānye nit iti ca tatra vartate, tena 8 6, 2, 14 | upratyayāntaḥ, tatra ca dhānye nit iti vartate, tena ādyudāttaḥ /~ 9 6, 2, 42 | svr̥snihitrapyasivasi ity atra dhānye nit iti vartate /~oṣadhiḥ /~ 10 6, 2, 43 | kusuyubhyaś ca ity atra nit iti vartate /~kunḍalaśabdo ' 11 7, 1, 90 | goto ṇit || PS_7,1.90 ||~ _____START 12 7, 1, 90 | gośadāt paraṃ sarvanāmasthānaṃ ṇit bhavati /~ṇitkāryaṃ tatra 13 7, 1, 90 | nirdeśartham eva /~kecit oto ṇit iti paṭhanti, dyośabdād 14 7, 1, 91 | JKv_7,1.91:~ uttamo ṇal vā ṇit bhavati /~ṇitkāryaṃ tatra 15 7, 1, 92 | tasmāt paraṃ sarvanāmasthānaṃ ṇit bhavati /~sakhāyau /~sakhāyaḥ /~ 16 7, 3, 85 | ajāgāri /~ṇal - jajāgāra /~ṅit - jāgr̥taḥ /~jāgr̥thaḥ /~