Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ndhuh 1
ndrah 3
ndranam 1
ne 16
ñe 2
nebhyam 1
nebhyo 2
Frequency    [«  »]
16 nagaram
16 nañah
16 nava
16 ne
16 nit
16 papaca
16 paratvat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ne

   Ps, chap., par.
1 1, 1, 45 | ādeśāḥ, teṣāṃ sthānivattvān ne nai lo lau iti dvirvacanaṃ 2 1, 3, 67 | ṇe raṇau yat karma ṇau cet 3 4, 1, 15 | nagarakārī /~aupagavī /~ṇe 'pi kvacidaṇkr̥taṃ kāryaṃ 4 6, 1, 87 | lr̥kārasya sthāne yo 'ne yo ' tasya lapratvam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 6, 1, 212| vartate, ādir udāttaḥ iti ca /~ṅe ity etasmiṃś ca parato yuṣmadasmadoḥ 6 6, 4, 172| etaj jñāpayati tācchīlike ṇe 'ṇkr̥tāni bhavanti iti /~ 7 7, 1, 13 | akārāntād aṅgād uttarasya ṅe ity etasya yaḥ ity ayam 8 7, 1, 28 | ṅe prathamayor am || PS_7,1. 9 7, 1, 28 | START JKv_7,1.28:~ ṅe ity avibhaktiko nirdeśaḥ /~ 10 7, 1, 28 | ity avibhaktiko nirdeśaḥ /~ṅe ity etasya prathamayoś ca 11 8, 2, 3 | na mu ne || PS_8,2.3 ||~ _____START 12 8, 2, 3 | tantreṇa+uccāritam /~atha ne parato yat prāpnoti tasmin 13 8, 2, 3 | eṣa eva atra sūtrārthaḥ /~ne tu kartavye mubhāvasya yat 14 8, 2, 3 | tad etat sarvaṃ na mu ne iti yogavibhāgena sādhyate /~ 15 8, 2, 3 | pratiṣedhārtham /~tato mu ne iti /~nety etad anuvartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 8, 2, 91 | śrau3ṣaṭ /~vauṣaṭ - somas ne vīhi vau3ṣaṭ /~āvaha - āgnimā3vaha /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL