Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nausi 1 nauti 1 nauyanam 1 nava 16 navabhavah 1 navabhyah 2 navabhyo 1 | Frequency [« »] 16 muktah 16 nagaram 16 nañah 16 nava 16 ne 16 nit 16 papaca | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nava |
Ps, chap., par.
1 1, 1, 24 | kārāntaḥ-pañca /~sapta /~nava /~dasa /~anta-grahaṇam aupadeśika- 2 1, 4, 101| tiṅo 'ṣṭādaśa pratyayāḥ /~nava parasmaipada-sañjñakāḥ, 3 1, 4, 101| parasmaipada-sañjñakāḥ, nava-ātmanepada-sañjñakāḥ /~tatra 4 2, 1, 49 | pūrvakāla-eka-sarva-jarat-purāṇā-nava-kevalāḥ samānādhikaraṇena || 5 2, 1, 49 | pūrvakāla eka sarva jarat purāṇa nava kevala ity ete subantāḥ 6 3, 4, 82 | yathāsaṅkhyaṃ tibādīnāṃ ṇalādayo nava ādeśā bhavanti /~lakāraḥ 7 3, 4, 83 | parasmaipadānāṃ ṇalādayo nava vikalpena ādeśā bhavanti /~ 8 4, 1, 10 | pañca brāhmaṇyaḥ /~sapta /~nava /~daśa /~svasrādibhyaḥ - 9 4, 3, 104| vaiśampāyanāntevasinaḥ nava - ālambiḥ, palaṅgaḥ, kamalaḥ, 10 4, 4, 7 | arthe /~ṭhako 'pavādaḥ /~nāvā tarati nāvikaḥ /~dvyacaḥ 11 4, 4, 91 | samarthavibhaktir labhyate /~nāvā tāryam navyam udakam /~navyā 12 5, 1, 59 | navabhāvaḥ tiḥ pratyayaś ca /~nava daśataḥ parimāṇam asya navatiḥ /~ 13 5, 2, 70 | tantrakaḥ prāvāraḥ /~pratyagro nava ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 5, 4, 25 | niṣkevala, uktha, jana, pūrva, nava, sūra, marta, yaviṣṭha ity 15 7, 1, 22 | paśya /~pañca /~sapta /~nava /~daśa /~ṣaṭpradhānāt tadantād 16 7, 1, 39 | naḥ sindhumiva nāvayā /~nāvā iti prāpte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~