Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nanabhuya 1 nanadhikaranavacino 1 nanadyatanavat 1 nañah 16 nanahyate 1 nañaiva 1 nanajatiya 1 | Frequency [« »] 16 masa 16 muktah 16 nagaram 16 nañah 16 nava 16 ne 16 nit | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nañah |
Ps, chap., par.
1 3, 2, 36 | asamartha-samāso 'yaṃ, dr̥śinā nañaḥ sambandhāt, sūryaṃ na paśyanti 2 5, 2, 116| kumārī /~nau /~śīrṣān nañaḥ - aśīrṣī, aśīrṣikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 5, 4, 71 | START JKv_5,4.71:~ nañaḥ pare vakṣyamāṇā ye rājādayas 4 5, 4, 72 | START JKv_5,4.72:~ nañaḥ paro yaḥ pathinśabdaḥ, tadantāt 5 5, 4, 151| madhu /~śāli /~arthān nañaḥ anarthakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 2, 116| amaraḥ /~amitraḥ /~amr̥taḥ /~nañaḥ iti kim ? brāhmaṇamitraḥ /~ 7 6, 2, 155| sāntāpikaḥ asāntāpikaḥ /~nañaḥ iti kim ? gardabharatham 8 6, 2, 157| gamyamānāyām uttarapadaṃ nañaḥ paramantodattaṃ bhavati /~ 9 6, 2, 158| 158:~ ākrośe ca gamyamāne nañaḥ uttaramackāntam antodāttaṃ 10 6, 2, 159| 2.159:~ akrośe gamyamāne nañaḥ param uttarapadaṃ sañjñāyāṃ 11 6, 2, 160| evam antāś cārvādayaś ca nañaḥ uttare 'ntodāttāḥ bhavanti /~ 12 6, 3, 73 | nalopo nañaḥ || PS_6,3.73 ||~ _____START 13 6, 3, 74 | 74:~ tasmāl luptanakārān nañaḥ nuḍāgamo bhavati ajādav 14 7, 3, 30 | nañaḥ śuci-īśvara-kṣetrajña-kuśala- 15 7, 3, 30 | START JKv_7,3.30:~ nañaḥ uttareṣāṃ śuci īśvara kṣetrajña 16 7, 3, 31 | yathātatha yathāpura ity etayoḥ nañaḥ uttarayoḥ paryāyeṇa acamāder