Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nagarakari 2 nagarakena 2 nagarakhetam 1 nagaram 16 nagaramardin 1 nagaranam 6 nagarante 2 | Frequency [« »] 16 laghoh 16 masa 16 muktah 16 nagaram 16 nañah 16 nava 16 ne | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nagaram |
Ps, chap., par.
1 2, 4, 7 | pratiṣedho vaktavyaḥ /~sauryaṃ ca nagaraṃ, ketavataṃ ca grāmaḥ saurya- 2 4, 2, 70 | vidiśāyāḥ adūrabhavaṃ nagaraṃ vaidiśam /~haimavatam /~ 3 4, 2, 77 | apavādaḥ /~suvāstoḥ adūrabhavaṃ nagaraṃ sauvāstavam /~vārṇavam /~ 4 4, 2, 82 | varaṇānām adūrabhavaṃ nagaraṃ varaṇāḥ /~śr̥ṅgī /~śālmalayaḥ /~ 5 4, 2, 89 | arthasambandhaḥ /~śikhāvalaṃ nāma nagaram /~matup-prakaraṇe 'pi śikhāyā 6 5, 1, 131| karma vā śaucam /~maunam /~nāgaram hārītakam /~pāṭavam /~lāghavam /~ 7 5, 2, 107| nagapāṃsupāṇḍubhyaś ca+iti vaktavyam /~nagaram /~pāṃsuram /~pāṇḍuram /~ 8 5, 2, 113| dantāvalo gajaḥ /~śikhāvalaṃ nagaram /~śikhāvalā sthūṇā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 1, 63 | nāsikyo varṇaḥ /~nāsikyaṃ nagaraṃ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 1, 155| iti vyutpattireva kriyate, nagaraṃ tu vācyam etayoḥ /~kāstīraṃ 11 6, 1, 155| vācyam etayoḥ /~kāstīraṃ nāma nagaraṃ /~ajastundaṃ nāma nagaram /~ 12 6, 1, 155| nagaraṃ /~ajastundaṃ nāma nagaram /~nagare iti kim ? kātīram /~ 13 6, 2, 146| dhanuṣkhātā nadī /~kuddālakhātaṃ nagaram /~hastimr̥ditā bhūmiḥ /~ 14 7, 3, 14 | pāṭaliputrādiḥ punar uttarapadam eva nagaram āha /~tatra grāmavācinām 15 8, 1, 7 | adhyadhi grāmam /~adho 'dho nagaram /~sāmīpye iti kim ? upari 16 8, 1, 24 | bhavati /~grāmaś ca te svam, nagaraṃ ca me svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~