Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] maryadayam 4 maryah 1 mas 8 masa 16 masabdadibhya 1 masabdah 1 masabdantac 1 | Frequency [« »] 16 ksetram 16 kvacit 16 laghoh 16 masa 16 muktah 16 nagaram 16 nañah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances masa |
Ps, chap., par.
1 1, 1, 30 | sarvanāma-sañjñāni na bhavanti /~māsa-pūrvāya /~saṃvatsara-pūrvāya /~ 2 2, 4, 31 | taḍāga /~piṭaka /~viṭaṅka /~māṣa /~kośa /~phalaka /~dina /~ 3 3, 3, 137| trividham udāharaṇam - yo 'yaṃ māsa āgāmī, tasya yo 'varaḥ pañcadaśarātraḥ, 4 4, 4, 128| matv-arhe māsa-tanvoḥ || PS_4,4.128 ||~ _____ 5 5, 1, 7 | khala-yava-māṣa-tila-vr̥ṣa-brahmaṇaś ca || 6 5, 1, 20 | niṣka /~paṇa /~pāda /~māṣa /~vāha /~droṇa /~ṣaṣti /~ 7 5, 1, 34 | paṇa-pāda-māṣa-śatād yat || PS_5,1.34 ||~ _____ 8 5, 1, 34 | adhyardhapūrvād dvigoś ca paṇ-apāda-māṣa-śata-śabdāntāt ārhīyeṣv 9 5, 1, 34 | iṣyate /~idaṃ tu parimāṇam /~māṣa - adhyardhamāṣyam /~dvimāsyam /~ 10 5, 1, 81 | START JKv_5,1.81:~ māsa-śabdād vayasy abhidheye 11 5, 2, 4 | vibhāṣā tila-māṣa-umā-bhaṅgā-aṇubhyaḥ || PS_ 12 5, 2, 4 | START JKv_5,2.4:~ tila māṣa umā bhaṅgā aṇu ity etebhyaḥ 13 5, 2, 45 | iha tu na bhavati, ekādaśa māṣā adhikā asmin kārṣāpaṇaśate 14 5, 2, 57 | nityaṃ śatādi-māsa-ardhamāsa-saṃvatsarāc ca || 15 5, 4, 3 | draṣṭavyam /~sthūla /~aṇu /~māṣa /~iṣu /~kr̥ṣṇa tileṣu /~ 16 6, 1, 63 | 1.63:~ pāda danta nāsikā māsa hr̥daya niśā asr̥j yūṣa