Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] laghisthah 3 laghiyamsah 1 laghiyan 2 laghoh 16 laghor 2 laghoranantaryam 1 laghos 1 | Frequency [« »] 16 krrñi 16 ksetram 16 kvacit 16 laghoh 16 masa 16 muktah 16 nagaram | Jayaditya & Vamana Kasikavrtti IntraText - Concordances laghoh |
Ps, chap., par.
1 1, 1, 45 | sthānivad-bhāvad ato hal-āder laghoḥ (*7,2.7) iti halanta-lakṣaṇā 2 5, 1, 122| ṭilopaḥ /~ra r̥to halader laghoḥ (*6,4.161) iti rephādeśaḥ /~ 3 6, 1, 18 | tato dvirvacanam, dīrgho laghoḥ (*7,4.94) iti dīrghatvam /~ 4 6, 4, 161| ra r̥to halāder laghoḥ || PS_6,4.161 ||~ _____ 5 6, 4, 161| bhavati r̥kārasya halāder laghoḥ iṣṭhemeyassu parataḥ /~prathiṣṭhaḥ /~ 6 6, 4, 161| r̥jiṣṭhaḥ /~r̥jimā /~r̥jīyān /~laghoḥ iti kim ? kr̥ṣṇā - kr̥ṣṇiṣṭhaḥ /~ 7 7, 2, 2 | ahmālīt /~ato halāder laghoḥ (*7,2.7) iti vikalpasya 8 7, 2, 5 | hmyantakṣaṇaśvasām editām ca ato halāder laghoḥ (*7,2.7) iti vikalpe prāpte 9 7, 2, 7 | ato halāder laghoḥ || PS_7,2.7 ||~ _____START 10 7, 2, 7 | bhavānaśīt /~mā bhavānaṭīt /~laghoḥ iti kim ? atakṣīt /~arakṣīt /~ 11 7, 2, 7 | iti kalpane śakyamakartuṃ laghoḥ iti, atakṣīt ity atra anekena 12 7, 4, 83 | acīkarat ity atra dīrgho laghoḥ (*7,4.94) ity anena sanvaditvaṃ 13 7, 4, 94 | dīrgho laghoḥ || PS_7,4.94 ||~ _____START 14 7, 4, 94 | 7,4.94:~ dīrghā bhavati laghoḥ abhyāsasya laghuni ṇau caṅpare 15 7, 4, 94 | alīlavat /~apīpacat /~laghoḥ iti kim ? abibhrajat /~laghuni 16 7, 4, 95 | taparakaraṇasāmarthyāt ati kr̥te dīrgho laghoḥ (*7,4.94) ity etad api na