Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kvacidavayavasasthi 1 kvacij 1 kvacin 4 kvacit 16 kvadhyesyase 1 kvan 1 kvanah 2 | Frequency [« »] 16 khas 16 krrñi 16 ksetram 16 kvacit 16 laghoh 16 masa 16 muktah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kvacit |
Ps, chap., par.
1 2, 1, 48 | pātre eva samitā na punaḥ kvacit kārye iti /~udumbaramaśakādaṣu 2 3, 1, 85 | vidhānam, kvacid dvivikaraṇatā, kvacit trivikaraṇatā ca /~āṇḍā 3 3, 2, 124| grahaṇam adhikavidhāna-artham /~kvacit prathamā-samānādhikaraṇe ' 4 3, 2, 150| prāyikaṃ ca+etad jñāpakam /~kvacit samāveśa iṣyata eva, gantā 5 3, 2, 178| dīrghaḥ, kvacid dvirvacanam, kvacit samprasāraṇam /~tathā ca 6 4, 1, 4 | jāti-lakṣaṇe ṅīṣi prāpte, kvacit tu puṃyoga-lakṣaṇe, kvacit 7 4, 1, 4 | kvacit tu puṃyoga-lakṣaṇe, kvacit tu puṣpa-phala-uttaralakṣaṇe, 8 4, 1, 4 | puṣpa-phala-uttaralakṣaṇe, kvacit tu vayo-lakṣaṇe ṅīpi, kvaciṭ 9 4, 1, 4 | kvacit tu vayo-lakṣaṇe ṅīpi, kvaciṭ ṭillakṣaṇe /~halantānāṃ 10 5, 3, 71 | abhidhānato vyavasthā bhavati /~kvacit prātipadikasya prāk ṭeḥ 11 5, 3, 71 | prāk ṭeḥ pratyayo bhavati, kvacit subantasya /~yuṣmakābhiḥ , 12 5, 4, 66 | nr̥tapratipakṣavacanaḥ /~kvacit tu śapathe ca vartate, satyena 13 6, 1, 203| pādaḥ /~ghañantaḥ /~tatra kvacit pratyayasvaraḥ prāptaḥ, 14 6, 1, 203| pratyayasvaraḥ prāptaḥ, kvacit karṣātvato ghaño 'nta udāttaḥ (* 15 7, 2, 34 | itikaraṇaṃ pradarśanārtham tena kvacit īkāro bhāvati, ravimabhyamīti 16 8, 1, 16 | ṣaṣṭhyarthavyavasthā draṣṭavyāḥ kvacit sthānaṣaṣṭhī, kvacidavayavaṣaṣṭhī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#