Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kharyah 2
kharyam 3
kharyau 1
khas 16
khasayah 2
khaspratyayo 1
khasprayaye 1
Frequency    [«  »]
16 graha
16 grahana
16 karmakartari
16 khas
16 krrñi
16 ksetram
16 kvacit
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

khas

   Ps, chap., par.
1 3, 2, 28 | ejeḥ khaś || PS_3,2.28 ||~ _____START 2 3, 2, 28 | ṇyantāt karmaṇy-upapade khaś pratyayo bhavati /~khakāro 3 3, 2, 29 | karmaṇorupapadayoḥ dhmādheṭordhātvoḥ khaś pratyayo bhavati /~yathāsaṅkhyamatra 4 3, 2, 31 | utpūrvābhyāṃ kūle karmaṇi upapade khaś pratyayo bhavati /~kūlam 5 3, 2, 32 | upapadayoḥ liher dhātoḥ khaś pratyayo bhavati /~vahaṃ 6 3, 2, 33 | tasmin karmaṇy-upapade paceḥ khaś pratyayo bhavati /~prasthaṃ 7 3, 2, 34 | karmaṇor upapadayoḥ paceḥ khaś pratyayo bhavati /~aparimāṇa- 8 3, 2, 35 | upapadayoḥ tuder dhātoḥ khaś pratyayo bhavati /~vidhuntudaḥ 9 3, 2, 36 | upapadayoḥ dr̥śi-tapoḥ dhātvoḥ khaś pratyayo bhavati /~asūryaṃpaśyā 10 3, 2, 82 | manuteḥ /~uttarasūtre hi khaś-pratyaye vikaraṇakr̥to viśeṣaḥ 11 3, 2, 83 | ātmamāne khaś ca || PS_3,2.83 ||~ _____ 12 3, 2, 83 | vartamānān manyateḥ supy upapade khaś-pratyayo bhavati /~cakārāṇ 13 3, 2, 85 | 85:~ ṇiniḥ anuvartate, na khaś /~yajater dhātoḥ karaṇe 14 4, 1, 142| anyatrasyām ity anuvr̥tteḥ khaś ca /~dauṣkuleyaḥ, duṣklīnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 5, 1, 9 | pañcajanīyam /~sarvajānāṭ ṭhañ khaś ca /~sārvajanikam, sarvajanīnam /~ 16 7, 1, 2 | dhātupratyayānāmādeśābhāvasya /~ejeḥ khaś (*3,2.28), padarujaviśaspr̥śo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL