Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kharyah 2 kharyam 3 kharyau 1 khas 16 khasayah 2 khaspratyayo 1 khasprayaye 1 | Frequency [« »] 16 graha 16 grahana 16 karmakartari 16 khas 16 krrñi 16 ksetram 16 kvacit | Jayaditya & Vamana Kasikavrtti IntraText - Concordances khas |
Ps, chap., par.
1 3, 2, 28 | ejeḥ khaś || PS_3,2.28 ||~ _____START 2 3, 2, 28 | ṇyantāt karmaṇy-upapade khaś pratyayo bhavati /~khakāro 3 3, 2, 29 | karmaṇorupapadayoḥ dhmādheṭordhātvoḥ khaś pratyayo bhavati /~yathāsaṅkhyamatra 4 3, 2, 31 | utpūrvābhyāṃ kūle karmaṇi upapade khaś pratyayo bhavati /~kūlam 5 3, 2, 32 | upapadayoḥ liher dhātoḥ khaś pratyayo bhavati /~vahaṃ 6 3, 2, 33 | tasmin karmaṇy-upapade paceḥ khaś pratyayo bhavati /~prasthaṃ 7 3, 2, 34 | karmaṇor upapadayoḥ paceḥ khaś pratyayo bhavati /~aparimāṇa- 8 3, 2, 35 | upapadayoḥ tuder dhātoḥ khaś pratyayo bhavati /~vidhuntudaḥ 9 3, 2, 36 | upapadayoḥ dr̥śi-tapoḥ dhātvoḥ khaś pratyayo bhavati /~asūryaṃpaśyā 10 3, 2, 82 | manuteḥ /~uttarasūtre hi khaś-pratyaye vikaraṇakr̥to viśeṣaḥ 11 3, 2, 83 | ātmamāne khaś ca || PS_3,2.83 ||~ _____ 12 3, 2, 83 | vartamānān manyateḥ supy upapade khaś-pratyayo bhavati /~cakārāṇ 13 3, 2, 85 | 85:~ ṇiniḥ anuvartate, na khaś /~yajater dhātoḥ karaṇe 14 4, 1, 142| anyatrasyām ity anuvr̥tteḥ khaś ca /~dauṣkuleyaḥ, duṣklīnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 5, 1, 9 | pañcajanīyam /~sarvajānāṭ ṭhañ khaś ca /~sārvajanikam, sarvajanīnam /~ 16 7, 1, 2 | dhātupratyayānāmādeśābhāvasya /~ejeḥ khaś (*3,2.28), padarujaviśaspr̥śo