Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
karmakaravardhitakah 1
karmakarini 1
karmakarta 1
karmakartari 16
karmakartrartham 1
karmakartrrvisayasya 1
karmakasya 5
Frequency    [«  »]
16 goh
16 graha
16 grahana
16 karmakartari
16 khas
16 krrñi
16 ksetram
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

karmakartari

   Ps, chap., par.
1 1, 3, 13 | kaṭaḥ, hriyate bhāraḥ /~karmakartari, lūyate kedāraḥ svayam eva 2 1, 3, 67 | svayam eva /~nanu cātra karmakartari mūlodāharaṇāni /~tatra karma- 3 1, 3, 78 | kim ? pacyate /~gamyate /~karmakartari kasmāt parasmaipadaṃ na 4 1, 3, 78 | tatra prasmaipadam bhavati, karmakartari na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 1, 62 | acaḥ karmakartari || PS_3,1.62 ||~ _____START 6 3, 1, 62 | abhedi kāṣṭhaṃ svayam eva /~karmakartari iti kim ? akāri kaṭo devadattena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 1, 63 | agugdha gauḥ svayam eva /~karmakartari ity eva, adohi gaurgopālakena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 1, 64 | anvavāruddha gauḥ svayam eva /~karmakartari ity eva, anvavārodhi gauḥ 9 3, 1, 65 | cleḥ ciṇādeśo na bhavati karmakartari anutāpe ca /~anutāpaḥ paścāttapaḥ /~ 10 3, 1, 89 | duha sanu nam it yeteṣaṃ karmakartari yak-ciṇau karmavadbhāva- 11 3, 1, 90 | rañja rāge, anayor dhātvoḥ karmakartari prācām ācāryāṇāṃ matena 12 3, 1, 96 | bhidelimāni kāṣṭhāni /~karmakartari ca ayam iṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 3, 1, 114| kr̥ṣṭe pacyante kr̥ṣṭapcyāḥ /~karmakartari nipātanam /~na vyathate 14 3, 2, 161| meduraḥ paśuḥ /~bhañjeḥ karmakartari pratyayaḥ svabhāvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 3, 2, 162| chidurā rajjuḥ /~bhidicchidyoḥ karmakartari prayogaḥ /~vyadheḥ samprasāraṇaṃ 16 7, 4, 57 | mumukṣati vatsaṃ devadattaḥ /~karmakartari mucirakarmako bhavati, karmaviśeṣasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL