Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
grahah 19
grahako 5
graham 6
grahana 16
grahanad 14
grahanadañcyapi 1
grahanaka 2
Frequency    [«  »]
16 geham
16 goh
16 graha
16 grahana
16 karmakartari
16 khas
16 krrñi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

grahana

   Ps, chap., par.
1 1, 1, 45 | na ity āha /~ugid-varṇa-grahaṇa-varjam iti vācyam /~ugitaś 2 1, 2, 47 | tiṣṭhataḥ /~prātipadika-grahaṇa-sāmarthyat eka-ādeśaḥ pūrvasya 3 1, 3, 56 | ātmanepadaṃ bhavati /~pāṇi-grahaṇa-viśiṣṭam iha svakaranam 4 2, 2, 3 | ca ata eva anyatarasyāṃ grahaṇa-sāmarthyān na pravartate /~ 5 2, 4, 52 | pratyāhāra-grahaṇena aster grahaṇa-sāmarthyāt /~tathā cocyate - 6 3, 1, 32 | sañjñāḥ bhavanti /~pratyaya-grahaṇa-paribhāṣā+eva pada-sañjñāyām 7 3, 1, 133| hartā /~cakāraḥ sāmānya-grahaṇā-vidhāta-arthaḥ, tuś chandasi (* 8 3, 2, 67 | bhavati /~ṭakāraḥ sāmānya-grahaṇa-avighāta-arthaḥ ver apr̥ktasya (* 9 3, 2, 73 | vicaḥ citkaraṇaṃ sāmānya-grahaṇa-avighāta-artham ver apr̥ktasya (* 10 3, 2, 82 | darśanīyamānī /~śobhanamānī /~bahula-grahaṇa-anuvr̥tteḥ manyateḥ grahaṇaṃ 11 3, 4, 78 | ṅakāraḥ tiṅ iti pratyāhāra-grahaṇa-arthaḥ /~pacati, pacataḥ, 12 4, 1, 2 | ṭakāraḥ suṭ iti pratyāhāra-grahaṇa-arthaḥ /~pakāraḥ sup iti 13 4, 1, 63 | pratyayo bhavati /~ākr̥ti-grahaṇā jātir liṅgānāṃ ca na sarvabhāk /~ 14 4, 1, 78 | samudāyasya /~ṅakāraḥ sāmānya-grahaṇa-arthaḥ /~ṣakāras tadavighātārthaḥ, 15 4, 2, 38 | śabdo 'tra paṭhyate, tasya grahaṇa-sāmarthyād pumbadbhāvo na 16 5, 1, 55 | ṣṭhan ca /~anyatarasyām grahaṇa-anuvr̥ttyā lug api vikalpyate /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL