Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gragamini 1
gragrasika 1
grah 9
graha 16
grahadayo 1
grahadibhyah 1
grahadibhyo 1
Frequency    [«  »]
16 garhayam
16 geham
16 goh
16 graha
16 grahana
16 karmakartari
16 khas
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

graha

   Ps, chap., par.
1 1, 1, 45 | i ṣṭam /~vap -- uptam /~graha -- gr̥hītam /~kecid ubhayathā 2 1, 2, 8 | pr̥ṣṭvā, pipr̥cchiṣati /~graha-ādīnāṃ kittvāt samprasāraṇaṃ 3 3, 1, 134| ṇiniḥ, pacādibhyo 'c /~nandi-graha-pacādayaś ca na dhātu-pāṭhataḥ 4 3, 1, 134| śatrudamanaḥ /~iti nandy-ādiḥ /~graha /~utsaha /~uddasa /~udbhāsa /~ 5 3, 2, 158| 2.158:~ spr̥ha īpsāyām, graha grahane, pata gatau, curādau 6 3, 3, 58 | graha-vr̥-dr̥-niścigamaś ca || 7 3, 4, 8 | paśūnāmīśai /~madagrā eva vo grahā gr̥hyāntai iti /~maddevatyānyeva 8 3, 4, 36 | upapadeṣu yathāsaṅkhyaṃ han kr̥ñ graha ity etebhyo dhātubhyo ṇamul 9 3, 4, 96 | paśūnāmīśai /~madagrā eva vo grahā gr̥hyāntai /~maddevatyānyeva 10 6, 1, 16 | START JKv_6,1.16:~ graha upādāne, jyā vayohānau, 11 6, 1, 16 | saṃprasāraṇaṃ bhavati /~graha - gr̥hītaḥ /~gr̥hītavān /~ 12 6, 4, 62 | karmaṇor upadeśe 'j-jhana-graha-dr̥śāṃ ciṇvad-iṭ ca || 13 7, 2, 5 | parato vr̥ddhir na bhavati /~graha - agrahīt /~syama - asyamīt /~ 14 7, 2, 12 | sani graha-guhoś ca || PS_7,2.12 ||~ _____ 15 7, 2, 12 | START JKv_7,2.12:~ graha guha ity etayoḥ ugantānāṃ 16 7, 4, 41 | siddham /~devatrāto galo grāha iti yoge ca sadvidhiḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL