Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gragamini 1 gragrasika 1 grah 9 graha 16 grahadayo 1 grahadibhyah 1 grahadibhyo 1 | Frequency [« »] 16 garhayam 16 geham 16 goh 16 graha 16 grahana 16 karmakartari 16 khas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances graha |
Ps, chap., par.
1 1, 1, 45 | i ṣṭam /~vap -- uptam /~graha -- gr̥hītam /~kecid ubhayathā 2 1, 2, 8 | pr̥ṣṭvā, pipr̥cchiṣati /~graha-ādīnāṃ kittvāt samprasāraṇaṃ 3 3, 1, 134| ṇiniḥ, pacādibhyo 'c /~nandi-graha-pacādayaś ca na dhātu-pāṭhataḥ 4 3, 1, 134| śatrudamanaḥ /~iti nandy-ādiḥ /~graha /~utsaha /~uddasa /~udbhāsa /~ 5 3, 2, 158| 2.158:~ spr̥ha īpsāyām, graha grahane, pata gatau, curādau 6 3, 3, 58 | graha-vr̥-dr̥-niścigamaś ca || 7 3, 4, 8 | paśūnāmīśai /~madagrā eva vo grahā gr̥hyāntai iti /~maddevatyānyeva 8 3, 4, 36 | upapadeṣu yathāsaṅkhyaṃ han kr̥ñ graha ity etebhyo dhātubhyo ṇamul 9 3, 4, 96 | paśūnāmīśai /~madagrā eva vo grahā gr̥hyāntai /~maddevatyānyeva 10 6, 1, 16 | START JKv_6,1.16:~ graha upādāne, jyā vayohānau, 11 6, 1, 16 | saṃprasāraṇaṃ bhavati /~graha - gr̥hītaḥ /~gr̥hītavān /~ 12 6, 4, 62 | karmaṇor upadeśe 'j-jhana-graha-dr̥śāṃ vā ciṇvad-iṭ ca || 13 7, 2, 5 | parato vr̥ddhir na bhavati /~graha - agrahīt /~syama - asyamīt /~ 14 7, 2, 12 | sani graha-guhoś ca || PS_7,2.12 ||~ _____ 15 7, 2, 12 | START JKv_7,2.12:~ graha guha ity etayoḥ ugantānāṃ 16 7, 4, 41 | siddham /~devatrāto galo grāha iti yoge ca sadvidhiḥ /~